SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/७ सुताभिधानोऽमात्य इतिच १४ । 'नंदीफल'त्तिनन्दिवृक्षाभिधानतरुफलानि १५। 'अवरकंका' धातकीखण्डभरतक्षेत्रराजधानी १६। आइण्णो त्तिआकीर्णा-जात्याः समुद्रमध्यवर्तिनोऽश्वाः १७। 'सुंसुमा इय'त्ति सुंसुमाभिधाना श्रेष्ठिदुहिता १८।। मू. (८) अवरे य पुंडरीयनायए १९ एगुणवीसतिमे। वृ.अपरंच पुण्डरीकज्ञातमेकोनविंशतितममिति १९। मू. (९) जति णं भंते ! समणेणं जाव संपत्तेणं नायाणं एगूणवीसा अझयणा पं०, तं०-उक्खित्तणाए जाव पुंडरीएत्ति य, पढमस्स णंभंते ! अज्झयणाति के अढे पन्नत्ते? एवं खलु जंबू ! तेणं कालेणं २ इहेव जंबूद्दीवे दीवे भारहे वासे दाहिणद्धभरहे रायगिहे नामं नयरे होत्था, वण्णओ, चेतिए वन्नओ, तत्थ णं रायगिहे नगरे सेणिए नामं राया होत्था महताहिमवंत० वन्नओ, तस्सणं सेणियस्स रन्नो नंदा नामदेवी होत्था सुकुमालपाणिपाया। वृ.यदि प्रथमश्रुतस्कन्धस्यैतान्यध्ययनानिभगवतोक्तानिततःप्रथमाध्ययनस्यकोऽर्थो भगवताप्रज्ञप्तइतिशास्त्रार्थप्रस्तावना ॥अथैवं पृष्टवन्तंजम्बूस्वामिनंप्रतिसुधर्मस्वामी यथाश्रुतमर्थं वक्तुमुपक्रमते स्मेति । 'एव'मित्यादि सुगम, नवरं 'एव'मिति वक्ष्यमाणप्रकारार्थः प्रज्ञप्त इति प्रक्रमः,खलु-वक्यिालङ्कारेजम्बूरितिशिष्यामन्त्रणे इहैवेतिदेशतःप्रत्यक्षासनेनपुनरसंख्येयत्वात् जम्बूद्वीपा-नामन्यत्रेतिभावः भारते वर्षे-क्षेत्रे 'दाहिणड्डभरहे'त्ति दक्षिणार्धभरते नोत्तरार्द्धभरते 'देवी'ति राजभार्या 'वण्णओ'त्ति वर्णको वाच्यः, सच वक्ष्यमाणधारिण्या इव दृश्यः, मू. (१०) तस्स णं सेणियस्स पुत्ते नंदाए देवीए अत्तए अभए नामं कुमारे होत्था अहीण जाव सुरूवे सामदंडभेयउवप्पयाणणीतिसुप्पउत्तणयविहिन्नू ईहावूहमग्गणगवेसणअत्थसत्थमइविसारएउप्पत्तियाए वेणइयाए कम्मियाए पारिणामिआएचउब्विहाएबुद्धिएउववेए सेणियस्स रण्णो बहुसु कजेसु य कुटुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढीभूए पमाणभूए आहारभूएआलंबणभूए चक्खूभूए सव्वकजेसु सव्वभूमियासु लद्धपच्चए विइण्णवियारे रज्जधुरचिंतए यावि होत्था, सेणियस्स रन्नो रज्जं च रटुं च कोसं च कोट्ठागारं च बलं च वाहणं च पुरं च अंतेउरंच सयमेव समुवेक्खमाणे २ विहरति वृ. 'अत्तए'त्ति आत्मजः अङ्गज इत्यर्थः, 'अहीण जाव सुरूवे'त्ति इह यावत्करणादिदं द्रष्टव्यं 'अहीनपंचिंदियसरीरे' अहीनानि-अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यस्मिंतस्तत्तथाविधंशरीरंयस्य सतथा, लक्खणवंजणगुणोववेए' लक्षणानि-स्वस्तिकचक्रादीनि व्यञ्जनानि-मषतिलकादीनि तेषां यो गुणः-प्रशस्तता तेनोपपेतो-युक्तो यः स तथा, उप अप इत इति शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादुपपेत इति स्यात्, ‘माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगे' तत्र मान-जलद्रोणप्रमाणता कथं?-जलस्यातिभृते कुण्डे पुरुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानं-अर्द्धभारप्रमाणता, कथं ?, तुलारोपितः पुरुषो यर्द्धभारं तुलति तदा स उन्मानप्राप्त इत्युच्यते, प्रमाणं-खाङ्गुलेनाष्टोत्तरशतोच्छ्रयता, ततश्चमानोन्मानप्रमाणैः प्रतिपूर्णानि अन्यूनानि सुजातानि-सुनिष्पन्नानि सर्वाणि अङ्गानि-शिरःप्रभृतीनि यस्मिन् तत्तथाविधं सुन्दरभंग-शरीरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy