SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१, - 'चउत्थं' ति चतुर्थी पोषधप्रतिमाम्, एवंरूपाम्'पुव्वोदियपडिमजुओ पालइ जो पोसहं तु सम्पुण्णं । अट्ठमिचउद्दसाइसु चउरो मासे चउत्थी सा ।।' 'पञ्चमं’ति पञ्चमीं प्रतिमाप्रतिमां, कायोत्सर्गप्रतिमामित्यर्थः, स्वरपं चास्याः'सम्ममणुव्वयगुणवयसिक्खावयवं थिरो य नाणी य । अट्ठामिचउद्दसीसुं पडिमं ठाएगराइयं ॥ असिणाण वियडभोई मउलिकडो दिवसबम्भचारी य । राई परिमाणकडो पडिमावज्रेसु दियहेसु 119 11 119 11 ॥२॥ ॥३॥ 119 11 ॥२॥ ॥३॥ 119 11 119 11 119 11 ॥२॥ ॥१॥ झायइ परिमाए ठिओ तिलोयपुज्जे जिणे जियकसाए । नियदोसपच्चणीयं अन्नं वा पंच जा मासा ॥' - 'छडिं' ति षष्ठीं अब्रह्मवर्जनप्रतिमाम् एतत्स्वरूपं चैवम्'पुव्वोदियगुणजुत्तो विसेसओ विजियमोहणिज्जो य । वज्जइ अबम्भमेगन्तओ य राई पि थिरचित्तो ॥ सिङ्गारकहाविरओ इत्थीए समं रहम्मि नो ठाइ । इय अइप्पसङ्गं तहा विभूसं च उक्कोसं ॥ एवं जा छम्मासा एसोऽहिगओ उ इयरहा दिट्ठ । जीप इमं जइ एयम्मि लोगम्मि ।' -स'त्तमिं' ति सप्तमीं सचित्ताहारवर्जनप्रतिमामित्यर्थः, इयं चैवम्'सच्चित्तं आहारं वज्रइ असणाइयं निरवसेसं । सेसवयसमाउत्तो जा मासा सत्त विहिपुव्वं ॥' 'अट्ठमिं'ति अष्ठमी स्वयमारम्भवर्जनप्रतिमां, तद्रूपमिदम्'वज्रइ सयमारम्भं सावज्जं कारवेइ पेसेहिं । वित्तिनिमित्तं पुव्वयगुणजुत्तो अट्ठ जा मासा ॥' -‘नवमिं’ति नवमीं भृतकप्रेष्यारम्भवर्जनप्रतिमाम्, सा चेयम्पेसेहि आरम्भं सावज्जं कारवेइ नो गुरुयं । पुवो इयगुणत्तो नव मासा जाव विहिणा उ ।। -‘दसमिं’ति दशमीं उद्दिष्टभक्तवर्जनप्रतिमां, सा चैवम्'उद्दिट्ठकडं भत्तंपि वज्जए किमुय सेसमारम्भं । सो होइ उ सुरमुण्डो सिहलिं वा धारए कोइ ॥ दव्वं पुट्ठो जाणं जाणे इह वयइ नो य नो वेति । पुव्वोदियगुणजुत्तो दस मासा कालमाणेणं ॥' -‘एक्कारसमिं’ति एकादशीं श्रमणभूतप्रतिमां, तत्स्वरूपं चैतत्'खुरमुण्डो लोएण व रयहरणं ओग्गहं च धेत्तूणं । समणभूओ विहरइ धम्मं कारण फासेन्तो ॥ For Private & Personal Use Only Jain Education International २७७ www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy