________________
३६२
प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/१ उग्गिण्हित्ता संजमेणं तवसा अप्पाणंभावमाणे विहरति । तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अंतेवासीअज्जजंबूनामंअनगारे कासवगोत्तेणंसत्तुस्सेहे जावसंखित्तविपुलतेयलेस्से अज्जसुहम्मस्स थेरस्स अदूरसामन्ते उड्जाणू जाव संजमणं तवसा अप्पाणंभावमाणे विहरइ।
तए णं से अजजंबू जायसड्ढे जायसंसए जायकोउहल्ले उप्पन्नसद्धे ३ संजायसद्धे ३ समुप्पन्नसद्धे ३ उट्ठाए २ जेणेव अज्जसुहम्मे थेरे तेणेव उवागच्छइ २ अजसुहम्मे थेरे तिम्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ नच्चासन्ने नाइदूरे विनएणं पंजलिपुडे पज्जुवासमाणे एवं वयासी-जइणंभंते! समणेणंभग० महा० जाव संपत्तेणंणवमस्सअंगस्सअनुत्तरोववाइयदसाणं अयमढे पं० दसमस्स णं अंगस्स पण्हावागरणाणं समणेणं जाव संपत्तेणं के अढे पं०?, जंबू! दसमस्स अंगस्स समणेणं जाव संपत्तेणं दो सुयक्खंधा पन्नत्ता-आसवदारा य संवरदारा य, पढमस्सणं भंते! सुयक्खंधस्स समणेणं जाव संपत्तेणं कइ अज्झयणा पन्नत्ता? जम्बू! पढमस्स णं सुयक्खंधस्स समणेणं जाव संपत्तेणं पंच अज्झयणा पन्नत्ता, दोच्चस्सणं भंते !० एवं चेव,
एएसिणं भंते! अण्हयसंवराणंसमणेणंजाव संपत्तेणं के अढे पन्नत्ते?, ततेणंअजसुम्मे थेरे जंबूनामेणं अनगारेणं एवं वुत्ते समाणे जंबूं अनगारं एवं वयासी
वृ. जंबू! इणमो' इत्यदि, अयं च 'तेणं कालेणं २' इत्यादिको ग्रन्थः षष्ठाङ्गप्रथमज्ञातावदवसेयः।या चेह द्विश्रुतस्कन्धतोक्ताऽस्य सा न रूढा, एकश्रुतस्कन्धताया एव रूढत्वादिति । मू. (२) (जंबू)-इणमो अण्हयसंवर विणिच्छियं पवयणस्स निस्संदं,
वोच्छामि निच्छयत्थं सुहासियत्थं महेसीहिं ।। वृ.गाथा व्याख्या त्वेवम्-'जंबू'त्तिहेजम्बूनामन् ! 'इणमोत्तिइदं वक्ष्यमाणतया प्रत्यक्षासनं शास्त्रं 'अण्हयसंवरविनिच्छयंति आ-अभिविधिना स्नौति-श्रवति कर्म येभ्यस्ते आस्नवाःआश्रवाःप्राणातिपातादयः पञ्च तथा संक्रियते-निरुध्यते आत्मतडागे कर्मजलं प्रविशदेभिरिति संवराः-प्राणातिपातविरमणादयः आश्रवाश्च संवराश्च विनिश्चीयन्ते-निर्णीयन्ते तत्स्वरूपाभिधानतो यस्मिंतस्तदाश्रवसंवरविनिश्चयम्, तथा प्रवचनं-द्वादशाङ्गं जिनशासनं तस्य खर्जूरादिसुन्दरफलस्य निस्यन्द इव परमर- सस्नुतिरिव निस्यन्दोऽतस्तं, प्रवचनफलनिस्यन्दता चास्य प्रवचनसारत्वात्, तत्सारत्वंचचरणरूपत्वात, चरणरूपत्वंचाश्रवसंवराणांपरिहारासेवालक्षणानुष्ठानप्रतिपादकत्वात्, चरणस्य च प्रवचनसारता। ॥१॥ “सामाइयमाईयं सुयनाणं जाव बिंदुसाराओ।
तस्सविसारो चरणं सारो चरणस्स निव्वाण ।।" मिति वचनप्रामाण्यादिति, वक्ष्ये-भविष्यामि निश्चयाय निर्णयया निश्चयार्थं निश्चयो वाऽर्थः-प्रयोजनमस्येति निश्चयार्थं वक्ष्ये इत्येतस्याः क्रियाया विशेषणमथवा निर्गतकर्मचयो निश्चयो-मोक्षस्तदर्शमित्येवं शास्त्रविशेषणमिदं, सुष्टु केवलालोकविलोकनपूर्वतया यथाऽवस्थितत्वेन भाषितो-भणितोऽर्थो यस्य तत्तथा, कैः सुभाषितार्थमित्याह-महान्तश्च ते सर्वज्ञत्वतीर्थंप्रवर्तनाद्यतिशयवत्त्वाद् ऋषयश्च-मुनयो महर्षयस्तैः, तीर्थकरैरित्यर्थः,
अत्र च 'जंबू' इत्यनेन जम्बूनाम्नः सुधर्मस्वामिशिष्यत्वात् सुधर्मस्वामिना प्रणीतमिदं सूत्रत इत्यभिहितं, महर्षिभिरित्यनेन चार्थतस्तीर्थकरैरिति ।। इह च सुधर्मस्वामिनं प्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org