________________
३६७
-
द्वारं-१, अध्ययनं-१, दुःखोत्पादनरूपत्वात् प्रस्तुतपर्यायविनाशकारणत्वाञ्चोपचारात् प्राणवधत्वं, आह॥१॥ “तप्पज्जायविनासो दुक्खुप्पातो य संकिलेसोय।
एस वहो जिनभणिओ वज्जेयव्वो पयत्तेणं॥"त्ति, जीवितान्तकरणः २२ भयंकरश्च प्रतीत एव २३ ऋणं-पापं करोतीति ऋणकरः २४ 'वज्जो'त्ति वज्रमिव वज्रं गुरुत्वात् तत्कारिप्राणिनामतिगुरुत्वेनाधोगतिगमनाद् वय॑ते वा विवेकिभिरिति वर्जः, ‘सावज्जो'त्ति पाठान्तरे सावद्यः-सपाप इत्यर्थः २५ । _ 'परितावणअण्हउ'त्ति परितापनपूर्वक आश्रवः परितापनाश्रवः, आश्रवो हि मृषावादादिरपि भवति न चासौ प्राणवध इति प्राणवधसङ्ग्रहार्थमाश्रवस्य परितापनेति विशेषणमिति, अथवा प्राणवधशब्दं नामवन्तं संस्थाप्य शरीरोन्मूलनादीनि तन्नामानि सङ्कल्पनीयानि ततः परितापनेति पञ्चविंशतितमं नाम आश्रव इति षड्विशतितममिति २६
"विनाश' इति प्राणानामिति गम्यते २७ 'निज्झवण'त्ति निः-आधिक्येन यान्ति प्राणिनः प्राणास्तेषां निर्यातां-निर्गच्छतांप्रयोजकत्वं निर्यापना २८ 'लुपण'त्ति लोपना-छेदनंप्राणानामिति २९ ‘गुणानां विराधनेत्यपिचेति हिंस्यप्राणिगतगुणानां हिंसकजीवचारित्रगुणानांवा विराधनाखण्डना इत्यर्थः, इतिशब्द उपदर्शने, अपिचेति समुच्चये इति २० । 'तस्से' त्यादि प्राणिवधनाम्नां निगमनवाक्यं ‘एवमाईणि'त्ति आदिशब्दोऽत्र प्रकारार्थो यदाह॥१॥ “सामीप्येऽथ व्यवस्थायां, प्रकारेऽवयवे तथा।
चतुष्वर्थेषु मेधावी, आदिशब्दं तु लक्षये-॥" दिति । तान्येवमादीनि-एवंप्रकाराण्युक्तस्वरूपाणीत्यर्थः नामान्येव नामधेयानि भवन्ति, त्रिंशप्राणिवधस्य कलुषस्य-पापस्य कटुकफलदेशकानि-असुन्दरकार्योपदर्शकानि यथार्थत्वातेषामिति । तदियता यन्नामेत्युक्तमथगाथोक्तद्वारनिर्देशक्रमागतं यथा च कृतइत्येतदुपदर्शयति, तत्र च प्राणिवधकारणप्रकारे प्राणिवधकतणामसंयतत्वादयो धर्मा जलचरादयो वध्याः तथाविधमांसादीनि प्रयोजनानिच अवतरन्ति एतन्निष्पन्नत्वात्प्राणवधप्रकारस्येति तानिक्रमेण दर्शयितुमाह
मू. (७)तंच पुण करेंति केई पावा अस्संजयाअविरया अनिहुयपरिणामदुप्पयोगी पाणवहं भयंकरं बहुविहं बहुप्पगारं परदुक्खुप्पायणप्पसत्ता इमेहिं तसथावरेहिं जीवेहिं पडिनिविट्ठा, किं ते?, पाठीणतिमितिमिगिलअनेगझसविविहजातिमंदुक्कदुविह कच्छभणक्कमगरदुविगाहादिलि वेढयमंदुयसीमागारपुलुयसुसुमारबहुप्पगाराजलयरविहाणाकते य एवमादी, कुरंगरुरुसरभचमरसंबरहुरब्भससय पसयगोणसरोहियहयगयखरकरभखग्गवानरगवयविगसियालकोलमजारकोलसुणकसिरियंदलगावत्तकोकंतियगोकण्णमिहमहिसविग्घछगलदवियासाणतरच्छअच्छब्भल्लसद्दूलसीहचिल्ललचउप्पयविहाणाकए य एवामादी, अयगरगोणसवराहिमउलिकाउदरदब्भपुप्फयासालियमहोरगोरगविहाणककए य एवमादी, -
-छीरलसंरबसेहसेल्लगगोधुंदरणउलसरडजाहिगमुगुसखाडहिलवाउप्पियधीरोलियसिरीसिवगणे य एवमादी, कादंबकबकबलाकासारसआडासेतीयकुललवंजुलपारिप्पवकीवसउण-दीविय हंस धत्तरिट्टग भासकुलीकोसकुंचदगतुंडढेणियालगसूयीमुहकविलपिंगल- खगकारंडगचक्क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org