________________
३६८
प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/७ वागउक्कोसगरुलपिंगुलसुयबरहिणमयणसालनंदीमुहनंदमाणग कोरंगभिंगारकोणालगजीवजीवकतित्तिरवट्टकलावककपिंजलककवोतकपारेवयगचिडिगढिंककु-कुडवसरमयूरगचउरगहयपोंडरीयकरवकवीरल्लसेणवायसयविहंगभिणासिञ्चासवग्गुलिचम्म-ट्टिलविततपक्खिखहयरविहाणाकतेय एवमायी, जलथलखगचारिणो उ पंचिंदिए पसुगणे बियतियचउरिदिए विविहे जीवे पियजीविए मरणदुक्खपडिकूले वराए हणंति बहुसंकिलिट्टकम्मा
इमेहिं विविहेहिं कारणेहिं, किं ते ?, चम्मवसामंसमेयसोणियजगफिप्फिसमत्थुलुंगहितयंतपित्तकोफसदंतट्ठा अद्विमिंजनहनयणकण्णण्हारुणिनक्कधमणिसिंगदाढिपिच्छविसविसाणवालहेउं, हिंसंतिय भमरमधुकरिगणे रसेसु गिद्धा तहेव तेंदिए सरीरोवकरणट्टयाए किवणे बेदिए बहवे वत्थोहरपरिमंडणट्ठा, अन्नेहि य एवमाइएहिं बहूहिं कारणसतेहिं अबुहा इह हिंसंति तसे पाणे इमे य एगिदिए बहवे वराए तसे य अन्ने तदस्सिए चेव तनुसरीरे समारंभंति
अत्ताणे असरणे अनाहे अबंधवे कम्मनिगलबद्धे अकुसलपरिणाममंदबुद्धिजणदुविजाणए पुढविमये पुढविसंसिए जलमए जलगए अनलाणिलतणवणस्सतिगणनिस्सिए य तम्मयतजिते चेव तदाहारेतप्पलरिणतवण्णगंधरसफासबोंदिरुवे अचक्खुसे चक्खुसे य तसकाइए असंखे थावरकाए य सुहुमबायरपत्तेयसरीरनामसाधारणे अनंते हणंति अविजाणओ य परिजाणओ य जीवे इमेहिं विविहेहिं कारणेहिं, किं ते ?,
करिसणपोक्खरणीवाविवप्पिणिकूवसरतला गचितिवेतियखातियआरामविहारथूभपागारदारगोउरअट्टालगचरियासेतुसंकम पासायविकप्पभवणधरणसरणलेण आवणचेतियदेवकुलचित्तसमभावपाआयतणावसहभूमिघरमंडवाण य कए भायणमंडोवगरणस्सविविहस्सयअट्ठाए पुढविं हिंसंतिमंदबुद्दियाजलंच मजणयपाणभोयणवत्थधोव-णसोयमादिएहिं पयणपयावणजलावणविदंसणेहिं अगणिं सुप्पवियणतालयंटपेहुणमुह- करयलसागपत्तवत्थमादिएहिं अनिलं अगारपरिवा रभक्खभोयणसयणासणफल- कमुसलउखलततविततातोज्जवहणवाहणमडवविविहभवणतोरणाविडंगदेवकुलजालयद्धचंदनिजूगचंदस लियवेतियणिस्सेणिदोणिचंगेरिकखीलमेढकसभापवाव सहगंधमल्लाणुलेवणंबरजुयनंगलमइयकुलियसंदणसीयारहसगडजाणजोग्गअट्टाल गचरिअदारगोपुर-फलिहाजंतसूलियलउडमुसढिसतग्धिबहुपहरणावरणुवक्खराण कते, अण्णेहि य एवमादिएहिं बहूहिं कारणसतेहिं हिंसन्ति ते तरुगणे भणिता एवमादी सत्ते सत्तपरिवज्जिया उवहणन्ति दढमूढा दारुणमती कोहा माणा माया लोभा हस्सरतीअरती सोय वेदत्थी जायकामत्यधम्महेउं सवसा अवसा अट्ठा अणट्ठाएयतसपाणे थावरे य हिंसंति हिंसंति मंदबुद्धि सवसा हणंति अवसा हणंति सवसा अवसा दुहओ हणंति अट्ठा हणंतिअणट्ठा हणंति अट्ठा अणट्टा दुहओ हणंतिहस्सा हणंतिवेराहणंतिरतीय हणंति हस्सवेरारती य हणंति कुद्धा हणंति लुद्धा हणंति मुद्धा हणंति कुद्धा लुद्धा मुद्धा हणंति अत्था हणंति धम्मा हणंति कामा हणंति अत्था धम्मा कामा हणंति ।
वृ. 'तं चे' त्यादि, यस्य स्वरूपं नामानि चानन्तरमुक्तानि तं प्राणवधमित्युत्तरेण पदेन सम्बन्धः, चकारो विशेषणार्थः विशेषणंचकर्त्त कारकं, पुनःशब्द बाषामात्रे, कुर्वन्ति-विदधति, केचिदिति केचिदेव जीवाः नपुनः सर्वे, कीशा इत्याह-पापाः-पीतकिनः, तएव विभज्यन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org