SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ द्वारं-१, अध्ययनं-४, ४४९ सम्बन्धिनिपाताललकापरेराज्यावस्थं रामदेवमाकलय्य शरणंप्रपन्नः, ततस्तेन सहगतःसलक्ष्मणो रामः किष्किन्धपुरेस्थितो बहिः कृतश्च सुग्रीवेण बाहुशब्दस्तमुपश्रुत्य समागतोऽसावलीकसुग्रीवो रथारूढो रणरसिकः सन्, तयोर्विशेषमजानस्तद्वलं रामश्चस्थित उदासीनतया, कदर्थितःसुग्रीव इतरेण, रामस्य गत्वा निवेदितं सुग्रीवेण-देव ! तव पश्यतोऽप्यहं कदर्थितस्तेन, रामेणोक्तंकृतचिह्नः पुनयुद्धस्व, ततोऽसौ पुनयुध्यमानो रामेण शरप्रहारेण पञ्चत्वमापादितः, सुग्रीवश्च तारया सह भोगान् बुभुजे इति । काश्चनासं विधानकमप्रतीतमिति न लिखितं । तथा रक्तसुभद्रायाः कृते सङ्ग्रामोऽभूत्, तत्र सुभद्रा कृष्णवासुदेवस्य भगिनी, सा च पाण्डुपुत्रेऽर्जुने रक्तेतिकृत्वा रक्तसुभद्रोक्ता, सा च रक्ता सत्यर्जुनसमीपमुपगता, कृष्णेन च तद्विनिवर्तनाय बलं प्रेषितं अर्जुनेन च तयोल्लासितरणरसेन तद्विजित्य सा परिणीता, कालेन च तस्या जातोऽभिमन्युनामा महाबलः पुत्र इति। __ अहिनिकाअप्रतीता।तथा सुवर्णगुलिकायाःकृतसङ्ग्रामोऽभूत्, तथाहि-सिन्धुसौवीरेषु जनपदेषु विदर्भकनगरे उदायनस्य राज्ञः प्रभावत्या देव्याः सत्का देवदत्ताभिधाना दास्यभवत्, साच देवनिर्मितांगोशीर्षचन्दनमयीं श्रीमन्महावीरप्रतिमांराजमन्दिरान्तर्वर्तिचैत्यभवनव्यवस्थितां प्रतिचरति स्म, तद्वन्दनार्थं च श्रावकः कोऽपि देशान सञ्चरन समायातः, तत्र चागतोऽसौ रोगेणापटुशरीरोजातः तयाचसम्यक्प्रतिचरतिःतुष्टेनचतेन सर्वकामिकमाराधितदेवतावितीर्णं गुटिकाशतमदायि, तया चाहं कुब्जा विरूपा सुरूपा भूयासमिति मनसि विभाव्यैका गुटिका भक्षिता, तप्रभावात्सा सुवर्णवर्णाजातेति सुवर्णगुलिकेतिनाम्ना प्रसिद्धअधिमुपगता, ततोऽसौ चिन्तितवती-जाता मे रूपसम्पद्, एतया च किं भर्तृविहीनया?, तत्र तावदयं राजा पितृतुल्यो न कामयितव्यः, शेषास्तु पुरुषमात्रमतः किन्तैः ?, ततः उज्जयिन्यः पतिंचण्डप्रद्योत्तराजंमनस्याधाय गुटिका भक्षिता, ततोऽसौ देवतानुभावात्तां विज्ञाय तदानयनाय हस्तिरलमारुह्य तत्रायातः,आकारिताचतेनसा, तयोक्तम् आगच्छामियदिप्रतिमां नयसि, तेनोक्तं-तर्हि श्वो नेष्यामि, ततोऽसौ स्वनगरींगत्वा तद्रूपांप्रतिमां कारयित्वा तामादाय तथैव रात्रावायातः, स्वकीयप्रतिमां देवतानिर्मित-प्रतिमास्थाने विमुच्य तां सुवर्णगुलिकां च गृहीत्वागतः,प्रभातेचचण्डप्रद्योतगन्धहस्तिवि-मुक्तमूत्रपुरीषगन्धेन विमदानस्वहस्तिनोविज्ञाय ज्ञातचण्डप्रद्योतागमोऽवगतप्रतिमा- सुवर्णगुलिकानयनोऽसावुदायनराजः परं कोपमुपगतो दशभिर्महाबलै राजभिः सहोज्जयिनी प्रति प्रस्थितः, ___अन्तरा पिपासाबाधितसैन्यत्रिपुष्करकरणेन देवतया निस्तारितसैन्योऽक्षेपेणोजयिन्या बहिः प्राप्तः, रथारूढश्च धनुर्वेदकुशलतया सनद्धहस्तिरलारूढं चण्डप्रद्योतं प्रजिहीर्षुमण्डल्या भ्रमन्तं चलनतलशरव्यथितहस्तिनो भुवि निपातनेन वशीकृतवान, दासीपतिरिति ललाटपट्टे मयूरपिच्छेनाकितवानिति । किन्नरी सुरूपविद्युन्मती चाप्रतीता। तथा रोहिणीकृते सङ्ग्रामोऽभूत्, तथाहि-अरिष्ठपुरे नगरे रुधिरोनाम राजा मित्रा नाम देवी तत्पुत्रो हिरण्यनाभः दुहिताच रोहिणी, तस्या विवाहार्थं रुधिरेण स्वयंवरोघोषितः मिलिताश्च जरासन्धप्रभृतयः समुद्रविजयादयो नराधिपतयः उपविष्टाश्च यथायथं रोहिणीच चात्र्याक्रमेणोप[7 29 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy