SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३७६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ तथा तेषु, तथा बीभत्सदर्शनीयेषु - विरूपेषु नित्यं - सदा हिमपटलमिव - हिमवृन्दमिव शीतला ये ते तथा तेषु च कालोऽवभासः - प्रभा येषां ते कालावभासास्तेषुच, भीमगम्भीराश्च ते अत एव लोमहर्षणावरोर्षकारिणो भीमगम्भीरलोमहर्षणास्तेषु, निरभिरामेषु-अरमणीयेषु निष्प्रतीकारा - अचिकित्स्या ये व्याधयः- कुष्ठाद्याः ज्वराः - प्रतीताः रोगाश्च - सद्योधातिनो ज्वरशूलादयः तैः पीडिता ये ते तथा तेषु, इदं च नारकधर्म्माध्यारोपान्नरकाणां विशेषणमुक्तं, अतीव-प्रकृष्टं नित्यं - शाश्वतमन्धकारं येषु ते तथा तिमिस्से व - तमिस्रेगुहेव येऽन्धकारप्रकर्षास्ते अतीवनित्यान्धकारतमिनाः अथवा अतीव नित्यान्धकारेण तिर्मिव च ये ते तथा तेषु, अत एव प्रतिभयेषु-वस्तु २ प्रति भयं येषु ते तथा तेषु, व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्केषु, इह ज्योतिषकशब्देन तारका गृह्यन्ते, मेदश्च - सारीरधातुविशेषः वसा च - शारीरः स्नेहः मांसं च- पिशितं तेषां यत्पटलं-वृन्दं ‘पोच्चडं’ति अतिनिविडंच, पूयरुधिराभ्यां पक्खवरक्तशोणिताभ्यां उक्किण्णन्तिउत्कीर्णं मिश्रितं विलीनं- जुगुप्सितं चिक्कणं - आश्लेषवत्रसिकया - शारीररसविशेषेण व्यापन्नं- विनष्टस्वरूपमत एव कुथितं - कोथवत् तदेव चिक्खल्लं - प्रबलकर्द्दमः कद्रमश्च तदितरो येषु ते तथा तेषु, कुकूलानलश्च- कारीषाग्निः प्रदीप्तज्वाला च मुर्मुरश्च - भस्माग्निः असिक्षुरकरपत्राणां धारा च सुनिशितो वृश्चिकडङ्कस्य-तत्पुच्छकण्टकस्यच निपात इति द्वन्द्वः एभिः औपम्यं - उपमा यस्य सतथा, तथाविधः स्पर्शोऽतिदुस्सहो येषां ते तथा तेषु, अत्राणा - अनर्थप्रतिघातकवर्जिता अशरणाश्च - अर्थप्रापकवर्जिता जीवाः कटुकदुःखैःदारुणैर्दुःखैः परिताप्यन्ते येषु ते अत्राणाशरणकटुकदुःखपरितापनास्तेषु अनुबद्धनिरन्तराःअत्यन्तरनिरन्तरा वेदना येषु ते तथा तेषु, यमस्य - दक्षिणदिक्पालस्य पुरुषा- अम्बादयोऽसुरविशेषा यमपुरुषास्तैः सङ्कुला ये ते तथा तेषु, तत्र च - उत्पत्तौ सत्यमन्तर्मुहूर्त्तश्च - कालमानविशेषः लब्धिश्चवैक्रियलब्धिर्भवप्रत्ययश्च भवलक्षणो हेतुरन्तर्मुहूर्त्तलब्धिभवप्रत्ययं तेन निर्वर्तयन्ति - कुर्वन्ति पुनस्ते पापाः शरीरं, किंभूतं ? - हुण्डं - सर्वत्रासंस्थितं बीभत्सं दुर्द्दर्शनीयं - दुर्द्दर्शन- 'बीहणगं' ति भयजनकं अस्थिस्नायुनखरोमवर्जितं, अशुभगनधं च तद्दुःखविषहं चेत्यशुभगन्धदुः- खविषहं, पाठान्तरेणाशुभं दुःखविषहं च यत्तत्तथा, ततः- शरीरनिर्वर्त्तनानन्तरं पर्याप्तिं - इन्द्रियपर्याप्तिमानप्राणपर्याप्तिं भाषामनः पर्याप्तिं चोपगताः - प्राप्ता इन्द्रियैः पञ्चभिर्वेदयन्ति - अनुभवन्ति, कं ? – दुःखं, महाकुम्भीपचनादीनि दुःखकारणानीति योगः, कया कलितानि ? - अशुभया वेदनया दुःखरुपयेत्यर्थः, किंभूतयेत्याह‘उज्जले’त्यादि तत्रोज्ज्वला-विपक्षलेशेनाप्यकलङ्किता बला - बलवती निवर्त्तयितुमशक्या विपुलासर्वशरीरावयवव्यापिनी पाठान्तरेण तिउलत्ति - त्रीन् - मनोवाक्कायांस्तुलयति - अभिभवति या सा त्रितुला उत्कटा-प्रकर्षपर्यन्तवर्त्तिनी खरं - अमृदुशिलावत् यद्रव्यं तत्सम्पातजनिता खरा परुषं-कर्कशं कूष्माण्डीदलमिव यद् द्रव्यं तत्सम्पातसम्भवा परुषा प्रचण्डा - शीघ्रं शरीरव्यापिका प्रचण्डपरिवर्त्तित्वाद्वा प्रचण्डाधोरा - झगिकि जीवितक्षयकारिणी औदारिकवतां, परिजीवितानपेक्षा वा ये ते घोरास्तव्प्रवरत्तितत्वात् घोरा इति, 'बीहगण 'त्ति भयोत्पादिका, किमुक्तं भवति ? - दारुणा, तत एतेषां कर्मधारयोऽतस्तया वेदयन्तीति प्रकृतं, 'किंते' त्ति तद्यथा - कंदु: - लोही Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy