SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ ७७ आघावमान-ईषत् परिधावमानः- समन्तात् 'पाणियपाए'त्ति पानं पायः पानीयस्य पायः पानीयपायस्तस्मिन्,जलपानायेत्यर्थः, सेयंसिविसन्नेत्तिपङ्केनिमग्नः, कायंप्रत्युद्धरिष्यामीतिकृत्वा कायमुद्धर्तुमारब्ध इति शेषः, 'बलियतराय'ति गाढतरं । 'तए ण'मित्यादि, इहैवमक्षरघटना-त्वया हे मेघ ! एको गजवरयुवा करचरणदन्तमुशलप्रहारकैर्विप्रालब्धोविनाशयितुमिति गम्यते, विपराद्धोवा-हतःसन् अन्यदा कदाचित् स्वकाङ्थात् चिरं 'निज्जूढे'ति निर्घाटितो यः स पानीयपानाय तमेव महाहदं समवतरति स्मेति, 'आसुरुत्ते'त्ति स्फुरितकोपलिङ्गः रुष्ट :-उदितक्रोधः कुपितः-प्रवृद्धकोपोदयः चाण्डिक्यितःसंजातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसीमाणे'त्ति क्रोधाग्निना देदीप्यमान इव, एकार्थिकावैतेशब्दाःकोपप्रकर्षप्रतिपादनार्थंनानादेशजनिवेयानुग्रहार्थवा, 'उच्छुहइ अवष्टभ्नाति विध्यतीत्यर्थः, निजाए'त्ति निर्यातयतिसमापयति, वेदना किंविधा?-उज्ज्वला विपक्षलेशेनापि अकलङ्किता विपुला शरीरव्यापकत्वात् क्वचित्तितुलेत्ति पाठस्तत्र त्रीनपि मनोवाक्यलक्षणानर्थास्तुलयति-जयति तुलारूढानिव वा करोतीति त्रितुला कर्कशा-कर्कशद्रव्यमिवानिष्टेत्यर्थः, प्रगाढा-प्रकर्षवतीचण्डा-रौद्रा दुःखा-दुःखरूपान सुखेत्यर्थः, किमुक्तं भवति ?- दुरधिसह्या, 'दाहवकंतीए'त्ति दाहो व्युत्क्रान्त-उत्पन्नो यस्य स तथा स एव दाहव्युत्क्रान्तिकः ‘अट्टवस-दृदुहट्टे'त्ति आर्तवशं-आर्तध्यानवशतामृतो-गतो दुःखार्तश्च यः स तथा, 'कणेरुए'त्ति करेणुकायाः रत्तुपल्ले'त्यादि रक्तोत्पलवद्रक्तः सुकुमारकश्च यःसतथाजपासुमनश्चआरक्तपारिजातकश्च वृक्षविशेषौ लाक्षारसश्च सरसकुड्डमंचसन्ध्याभरागश्चेतिद्वन्द्वः एतेषामिवव!यस्यसतथा, 'गणियार'त्तिगणिकाकाराः-समकायाःकरेणवस्तासां 'कोत्थं'ति उदरदेशस्तत्र हस्तोयस्यकामक्रीडापरायणत्वात सतथा, इह चेत्समासान्तोद्रष्टव्यः। 'कालधंमुण'त्ति कालः-मरणं स एव धर्मो-जीवपर्यायः कालधर्मः ‘निव्वत्तियनामधेजो'इ यावत्करणेन यद्यपि समग्रः पूर्वोक्तो हस्तिवर्णकः सूचितस्थापि श्वेततावर्णकवर्जो द्रष्टव्यः, इह रक्तस्य तस्य वर्णितत्वादत एवाग्रे ‘सत्तुस्सेहे'इत्यादिकमतिदेशं वक्ष्यति यत् पुनरिह दृश्यते 'सत्तंगे'त्यादि तद्वाचनान्तरं, वर्णकापेक्षं तु लिखितमिति । ___'लेसाही'त्यादि तेजोलेश्याद्यन्यतरलेश्यां प्राप्तस्येत्यर्थः अध्यवसानं-मानसी परिणतिः परिणामो-जीवपरिणतिः,जातिस्मरणावरणीयानि कर्माणिमतिज्ञानावरणीयभेदाः क्षयोपशमःउदितानांक्षयोऽनुदितानांविष्कम्भितोदयत्वंईहा-सदाभिमुखो वितर्कइत्यादिप्राग्वत्, संज्ञिनः पूर्वजातिः-प्राक्तनं जन्म तस्या यत् स्मरणं तत्संज्ञिपूर्वजातिस्मरणं व्यस्तनिर्देशे तु संज्ञी पूर्वो भवोयत्रतत्संज्ञिपूर्वसंज्ञीति च विशेषणंस्वरूपज्ञापनार्थं, नवसंज्ञविनोजातिविषयंस्मरणमुत्पद्यत इति, 'अभिसमेसित्तिअवबुध्यसे प्रत्यपराह्नः-अपराह्नः, -'तएणमित्यादिकोग्रन्थोजातिस्मरणविशेषणमाश्रित्यवर्णितः, 'दवग्गिजायकारणट्ठ'त्ति दवाग्नेः संजातस्य कारणस्य-भयहेतोर्निवृत्तये इदंदवाग्निसंजातकारणार्थं, अर्थशब्दस्यनिवृत्त्यर्थत्वात्, क्वचित्त ‘दवग्गिसंताणकारणट्ठ'त्ति दृश्यते, तत्र दवाग्निसन्त्राणकारणायेति व्याख्येयं, 'मंडलंघाएसि' वृक्षाधुपघातेन तत्करोतीत्यर्थः 'खुवेतयतिव'त्तिक्षुवोहस्वशिखः शाखी आहुणियत्ति २ प्रकम्प्य चलयित्वेत्यर्थः, 'उहवेसित्ति उद्धरसि 'एडेसित्ति छर्दयसि, 'दोच्चंपि' द्वितीयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy