________________
७६
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/३७ पुखंसुखेन-अकृच्छ्रेण।
पाउसे'त्यादि, प्रावृट्-आषाढश्रावणौ वर्षारात्रो-भाद्रपदाश्वयुजौ शरत्-कार्तिकगर्गशीर्षों हेमन्तः-पोषमाधौ वसन्तः-फाल्गुनचैत्रौ एतेषु पञ्चसु ऋतुषु समतिक्रान्तेषु, 'ज्येष्ठामूलमासे'त्तिज्येष्ठमासे पादपघर्षणसमुत्थितेनशुष्कतृणपत्रलक्षणं कचवरंमारुतश्चतयोः संयोगेन दीप्तो यः स तथा तेन ‘महाभयंकरेण' अतिभयकारिणा ‘हुतवहेन' अग्नना यो जनित इति हदयस्थं, 'वनदवो' वनाग्निः, तस्य ज्वालाभिः संप्रदीप्ता येते तथा तेषु च वनान्तेषु सत्सु अथवा पायवघंससमुट्ठिएण'मित्यादिषुणंकाराणांवाक्यालङ्कारारअथत्वात्सप्तम्येकवचनान्तता व्याख्येया, तथा धूमाकुलासुदिक्षु, तथा महावायुवेगेनसंघट्टितेषुछिन्नज्वालेषु-त्रुटितज्चालासमूहेषु आपतत्सु-सर्वतःसंपतत्सुतथा 'पोल्लरुक्खेसु'त्तिशुषिरवृक्षेषुअन्तरन्तः-मध्येमध्येमायमानेषुदह्यमानेषुतथामृतैर्मृगादिभिः कुथिताः-कोथमुपनीता विनष्टाः-विगतस्वभावाः किमिणकद्दम'त्ति कृमिवत्कर्दमाः नदीनां विवरकाणांच क्षीणपानीयाः अन्ताः-पर्यन्ता येषु, क्वचित् 'किमवत्ति' पाठः तत्र मृतैः कुथिताः विनष्टकृमिकाः कर्दमाः-नदीविदरकलक्षणाः क्षीणा जलक्षयात्पानीयान्ता-जलाशयायेषुतेतथा तेषुवनान्तेषु-वनविभागेषुसत्सु, तथा भृङ्गारकाणां-पक्षिविशेषाणां दीनः क्रन्दितरवो येषुते तथा तेषु वनान्तेष्विति वर्तते,
तथा खरपरुषं-अतिकर्कशमनिष्टं रिष्ठानां-काकानां व्याहतं-शब्दितं येषु ते तथा, विद्रुमाणीव-प्रवालानीव लोहितानि अग्नियोगात्पल्लवयोगाद्वा अग्राणि येषां ते विद्रुमागास्ततः पदद्वयस्य २ कर्मधारयः, ततस्तेषुवृक्षोत्तमेषु सत्सु, वाचनान्तरेखरपरुषरिष्ठव्याहतानि विविधानि द्रुमाग्राणियेषुतेखरपरुषरिष्ठव्याहतविधधद्रुमाग्रास्तेषुवनान्तेष्विति, तथा तृष्णावशेनमुक्तपक्षाःश्लथीकृतपक्षाः प्रकटितजिह्वातीलुकाः असंपुटिततुण्डाश्च-असंवृतमुखाः ये पक्षिसङ्खास्ते तथा तेषु 'ससंतेसुत्ति श्वसत्सु-श्वासं मुञ्चत्सु, तथा ग्रीष्मस्य ऊष्मा च-उष्णता उष्णपातश्चरविकरसन्तापःखरपरुषचण्डमारुतश्च-अतिकर्कशप्रबलवातःशुष्कतणपत्रकचवरप्रधानवातोली चेति द्वन्द्वः ताभिर्धमन्तः-अनवसअथिता दप्ताः संभ्रांता ये श्वपदाः-सिंहादयः तैराकुला येते तथा, मृगतृष्णा-मरीचिका तल्लक्षणो बद्धः चिह्नपट्टो येषु ते तथा,
ततःपदद्वयस्य करियोऽतस्तेषु सत्सु, गिरिवरेषु-पर्वतराजेषु, तथा संवर्तकितेषुसंजातसंवर्तकेषु त्रस्ता-भीता ये मृगाश्च प्रसयाश्च-आटव्यचतुष्पदविशेषाः सरीसृपाश्चगोधादयस्तेषु, ततश्चासौ हस्ती अवदारितवदनविवरो निलालिताग्रजिह्वश्च य इति कर्मधारयः 'महंततुबइयपुण्णकण्णे' महान्तौ तुम्बकितौ-भयादरघट्टतुम्बाकारौ कृतौ स्तब्धावित्यर्थः, पुण्यौ-व्याकुलतयाशब्दग्रहणेप्रवणौ कर्णीयस्यसतथा, संकुचितः 'थोर त्तिस्थूलः पीवरो-महान् करो यस्य स तथा उच्छ्रितलाङ्गुलः ‘पीणाइय'त्ति पीनाया-मड्डा तया निर्वृत्तं पैनायिकं तद्विधं यद्विरसं रटितं तल्लक्षणेन शब्देन स्फोटयन्निवाम्बरतलं पादददरणपादघातेन कम्पयन्निव 'मेदिनीतल'मित्यादि, कण्ठंय 'दिसो दिसिं'तिदिक्षुचापदिक्षुचविपलायितवान्, आतुरो-व्याकुलः 'जुंजिए'त्तिबुभुक्षितः दुर्बलः-क्लान्तोग्लानः नष्टश्रुतिको मूढदिक्कः 'परब्माहए'त्तिपराभ्याहतो बाधितो भीतो-जातभयः त्रस्तोजातक्षोभः 'तसिए'त्ति शुष्क आनन्दरसशोषात् उद्विग्नःकथमितोऽनर्थान्मोक्ष्येऽहमित्यध्यवसायवान्, किमुक्तंभवति?-संजातभयः-सर्वात्मनोत्पन्नभयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org