SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४५४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२३ सल्ला दंडा य गारवा य कसाया सन्ना य कामगुण अण्हगा य इंदियलेसाओ सयणसंपओगा सचित्ताचित्तमीसगाई दव्वाइं अणंतकाई इच्छंति परिगेत्तुं सदेवमणुयासुरम्मि लोए लोभपरिग्गहो जिणवरेहिं भणिओ नत्थि एरिसो पासो पडिबंधो अत्थि सव्वजीवाणं सव्वलोए वृ. तं च पुनः परिग्रहं 'ममायंति' त्ति ममेत्येवं मूर्च्छावशात् कुर्वन्ति ममायन्ते स्वीकुर्वन्ति, शब्दादेराकृतिगणत्वाचायः, लोभग्रस्ता भवनवरविमानवासिन इति च व्यक्तं, परिग्रहरुचयः सन् परिग्रहो रोचते येषां ते इत्यर्थः, परिग्रहे विविधकरणबुद्धयः - असन्तं परिग्रहं विविधं चिकीर्षव इत्यर्थः, देवनिकायाश्च वक्ष्यमाणा ममायन्त इति प्रकृतं, असुराः - असुरकुमाराः भुजगाः - नागकुमाराः गरुडाः- गरुडध्वजत्वात् सुपर्णकुमाराः ‘विज्जु' त्ति विद्युत्कुमाराः 'जलण' त्ति अग्निकुमाराः 'दीव' त्ति द्वीप - कुमाराः 'उदहि' त्ति उदधिकुमाराः 'पवण' त्ति वायुकुमाराः 'दिसि' त्ति दिक्कुमाराः 'थणिय'त्ति स्तनितकुमाराः एते भवनपतिभेदाः, अणपन्निकाः १ पणपन्निकाः २ ऋषिवादिकाः ३ भूतवादिकाः ४ क्रन्दिता ५ महाक्रन्दिताः ६ कूष्माण्डाः ७ पतका देवाः ८ एते व्यन्तरनिकायोपरिवर्त्तिनो व्यन्तरप्रकारा अष्टौ निकायाः, एतेषां चासुरादीनां द्वन्द्वः, तथा पिशाचादयोऽष्टौ व्यन्तरभेदाः, तथा तिर्यग्वासिन इति व्यन्तराणां वा विशेषण, तथा पञ्चविधा ज्योतिष्काश्च देवाः चन्द्रादयः प्रसिद्धा एव तथा बृहस्पतिचन्द्रसूर्यशुक्रशनैश्चराः राहुधूमकेतुबुधाश्च अङ्गारकोश्च एते ग्रहविशेषाः प्रतीता एव तप्ततपनीयकनकवर्णाः - निध्मातेन रक्तवर्णेन च हेम्ना तुल्यवर्णा इत्यर्थः, 'जे य गह' त्ति ये चान्ये उक्तव्यतिरिक्ता ग्रहा व्यालकादयो ज्योतिषे - दज्योतिश्चके चारं - चरणं चरन्ति - आचरन्ति केतवश्चज्योतिष्कविसेषाः, किम्भूताः ? - गतिरतयः तथा अष्टाविंशतिविधाश्च नक्षत्रदेवगणाः - अभिजिदादयः तथा नानासंस्थानसंस्थिताश्च तारकाः स्थितलेश्याः - अवस्थितलेश्याः अवस्थितदीप्तयो मनुष्यक्षेत्राद्वहिव्यवस्तितत्वात्तासां तथा 'चारिणोय'त्ति चारिण्यश्च मनुष्यक्षेत्रान्तः सञ्चरिष्णवः, कथम्भूताश्चारिण्यः ? अविश्रामाःअविश्रान्ता मण्डलेन - चक्रबालेन गतिर्यासां ता अविश्राममण्डलगतयः उपरिचराः - तिर्यग्लोकस्योपरितनभागवर्त्तिन्यः, तथा ऊर्द्धलोकवासिनो द्विविधा वैमानिकाश्च देवाः कल्पोपपन्नकल्पातीतभेदात् तत्र कल्पोपन्ना द्वादशधा, तानाह 'सोहम्मी' त्यादि कण्ठ्यं, द्विविधाश्च कल्पातीताः, एतदेवाह - 'गेविज्जे' त्यादि कण्ठ्यं च, प्रकृतं निगमयन्नाह - 'एवं च ते' इत्यादि कण्ठ्यं । यत्तन्ममायन्ते तदाह-'भवने 'त्यादि 'सइंदग' त्ति एतदन्तं कण्ठ्यं च, नवरं भवनानिभवनपतिगृहाणि गृहाण्येव वा वाहनानि - गजादीनि यानानि शकटविशेषाः विमानानिज्योतिष्कवैमानिकदेवसम्बन्धिगृहाणि यानविमानानि च - पुष्पकपालकादीनि नानामणीनां सम्बन्धी पञ्चवर्णो दिव्यश्च यः स नानामणिपञ्चवर्णदिव्यस्तं च भाजनविधि-भाजनजातं तथा नानाविधानि कामेन-स्वेच्छया रूपाणि येषां ते तथा विकुर्विता - वस्त्रादिभिः कृतविभूषा येऽप्सरोगणानां सङ्घातास्ते तथा, Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy