SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ४५३ द्वारं-१, अध्ययनं-५, अनर्थकः-परमार्थवृत्त्या निरर्थकः २८ आसक्तिः-धनादावसङ्गः२९ असन्तोषः ३० इत्यपिच तस्य-परिग्रहस्य एतानि प्रत्यक्षाणि एवमादीनि-उक्तप्रकारवन्ति नामधेयानि भवन्ति त्रिंशदिति अथ ये परिग्रहं कुर्वन्ति तानाह मू. (२३) तं च पुन परिग्गरं ममायंति लोभघत्था भवणवरविमानवासिणो परिग्गहरुती परिग्गहे विविहकरणबुद्धी देवनिकाया य असुरभुयगगरुलविज्जुजलणदीवउदहिदिसिपवणथणियअणवंनियपणवंनियइसिवातियभूतवाइयकंदियमहाकंदियकुहंडपतंगदेवा पिसायभूयजक्खरक्खसकिंनरकिंपुरिसमहोरगगंधव्वा य तिरियवासी पंचविहा जोइसिया य देवा बहस्सतीचंदसूरसुक्कसनिच्छरा राहुधूमकेउबुधाय अंगारका यतत्ततवणिज्जकणयवण्णाजे यगहा जोइसम्मि चारं चरंति केऊ य गतिरतीया अठ्ठावीसतिविहा य नक्खत्तदेवगणा नानासंठाणसंठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साममंडलगती उवरिचरा -उड्ढलोगवासी दुविहा वेमाणिया य देवा सोहम्मीसाणसणंकुमारमाहिंदबंभलोगलंतकमहासुक्कसहस्सारआणयपाणयआरणअच्चुया कप्पवरविमाणवासिणो सुरगणा गेवेज्जा अनुत्तरादुविहा कप्पातीया विमाणवासी महिड्डिका उत्तमा सुरवरा एवंचतेचउब्विहा सपरिसावि देवा ममायंति भवणवाहणजाणविमाणसयणासणाणि य नानाविहवत्यभूसणा पवरपहरणाणि य नानामणिपंचवन्नदिव्वंचभायणविहिं नानाविहकामरूवे वेउव्वितअच्छरगणसंधाते दीवसमुद्दे दिसाओ विदिसाओ चेतियाणि वनसंडे पव्वते य गामनगराणि य आरामुजाणकाणणाणि य कूवसरतलागवाविदीहियदेवकुलसभप्पववसहिमाइयाइंबहुकाइंकित्तणाणिय परिगेण्हित्ता परिग्गहं विपुलदव्वसारं देवावि सइंदगा न तित्तिं न तुहिँ उवलंभति -अच्चंतविपुललोभाभिभूतसत्ता वासहरइक्खुगारवट्टपव्वयकुंडलरुचगवरमानुसोत्तरकालोदधिलवणसलिलदहपतिरतिकरअंजणकसेलदहिमुहवपातुप्पायकंचणकचित्तविचित्तजमकवरसिहरकूडवासी वक्खारअकम्मभूमिसु सुविभत्तभागदेसासुकम्मभूमिसु, जेऽविय नरा चाउरंतचक्कवट्टी वासुदेवा बलदेवा मंडलीया इस्सरा तलवरा सेणावती इब्मा सेट्टी रट्ठिया पुरोहिया कुमारा दंडणायगा माडंबिया सत्थवाहा कोडुंबियाअमच्चाएए अन्ने य एवमाती परिग्गहं संचिणंतिअणंतं असरणंदुरंतंअधुवमनिच्चं असासयंपावकम्मनेम्मंअवकिरियव्वंविनासमूलंबहबंधपरिकिलेसबहुलं अनंतसंकिलेसकारणं, तेतंधनकणगरयणनिचयंपिंडिंताचेवलोभघत्थासंसारंअतिवयंति सव्वदुक्खसंनिलयणं, परिग्गहस्सय अट्ठाए सिप्पसयं सिक्खए बहुजणो कलाओय बावत्तारिंसुनिपुणाओ लेहाइयाओ सउणरुयावसाणाओ गणियप्पाहाणो चउसद्धिं च महिलागुणे रजिजणणे सिप्पसेवं असिमसिकिसिवाणिज्जं ववहारं अत्थइसत्थच्छरुप्पवा यं विविहाओ य जोगजुंजणाओ अन्नेसु एवमादिएसु बहूसु कारणसएसु जावज्जीवं नडिज्जए संचिणंति मंदबुद्धी परिग्गहस्सेव य उठाए करंति पाणाण वहकरणंअलियनियडिसाइसंपओगे परदव्वअभिजा सपरदारअभिगमणासेवणाए आयासविसूरणंकलहभंडणवेराणियअवमाणणविमाणणाओइच्छामहिच्छप्पिवा-ससतततिसिया तण्हगेहिलोभघत्था –अत्ताणा अनिग्गहिया करेतिकोहमाणमायालोभेअकित्तणिज्जे परिग्गहे चेव होतिनियमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy