SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३७० प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/७ क्षयकाले च महानगरस्कन्धावारादीनामध उत्पद्यते, महोरगास्तु मनुष्यक्षेत्रबहि विनो यच्छरीरंयोजनसहस्रप्रमाणमुत्कर्षत आख्यायतइति, ततएतेषांद्वन्द्वः, ततः तेषांउरगविधानकानि कृतानि यैस्ते तथा ततः कर्मधारयः, ततश्च तांश्च एवमादीनि, तथा क्षीरलाः शरम्बाश्चभुजपरिसर्पविशेषाः सेहाः तीक्ष्णशलालाकुलशरीराः शल्यका-यच्चर्ममकतेलकैरङ्गरश्रा विधीयते गोधा उन्दुरानकुलाश्च प्रतीताः शरटाः-कृकलाशा जाहकाः कण्टकावृतशरीराः मुगुंसाः-खाडलिल्लाकृतयः खाडहिलाः-कृष्णशुक्लपट्टाङ्गितशरीराः शून्यदेवकुलादिवासिन्यः वातोत्पत्तिका रूढ्यावसेया गृहकोकिलिकाः-गृहगोधिकाः, एतेषां द्वन्द्वः, तत एते च ते सरिसृपगणाश्चेति कर्मधारयस्ततस्तांश्च एवमादीन्-क्षीरलादिप्रकारानित्यर्थः,तथा कादम्बा-हंसविशेषाः बकाश्च-बकोटकाः बलाकाश्च-बिसकण्ठिकाः सारसाश्चदाघाटाः आडोसेतीकाश्च कुललाश्च वंजुलाश्च-खदिरचञ्चवः पारिप्लवाश्च कीवाश्च शकुनाश्च पिपीलिकाश्च-पीपीतिकारका हंसाश्च-श्वेतपक्षाः धार्तराष्ट्रकाश्च-कृष्णचरणानना हंसा एव भासाश्च-सकुन्ताः 'कुलीकोस'त्ति कुटीक्रोशाश्चक्रौञ्चाश्चदकतुण्डाश्च डेणिकालकाश्च शूचीसुखाश्च कपिलाश्चपिङ्गलाक्षकाश्च कारंडकाच चक्रवाकाश्च-रथाङ्गाः उक्रोशाश्च-कुरराः गरुडाश्च-सुपर्णाः पिङ्गुलाश्च शुकाश्च-कीरा बर्हिणश्च-कलापवन्मयूराः मदनशालाश्च-सारिकाविशेषाः नन्दीमुखाश्च नन्दमानकाच कोरंकाश्च भृङ्गराकाश्च भृङ्गारिकाश्च-रसति निशिभूमौ द्वयङ्गुलशीरराः इत्येवंलक्षणाः कोणालकाश्च जीवजीवकाच तित्तिराश्च वर्तकाश्च लावकाश्च कपिञ्जल-काश्च कपोतकाश्च पारापतकाश्च चिटिकाश्च–कलंबिका ढिंकाश्च कुर्कुटाश्च-ताम्रचूडाः वेसराश्चमयूरकाश्चकलापवर्जिताःचकोरकाश्च हदपुण्डरीकाश्च शालकाश्च पाठान्तरेणकरकाश्च वीरल्लश्येनाश्च श्येना एववायसाश्च-काकविहङ्गा भेनाशितश्चचाषाश्च-किकिदीविनः वल्गुल्यश्च चर्मास्थिलाश्च-चर्मचटका विततपक्षिणश्च मनुष्यक्षेत्रबहिर्वतिन इति द्वन्द्वः, तेच ते 'खहचरविहाणाकए यत्ति खचरविधानककृताश्चेति, तथा तांश्च एवमादीन्-उक्तप्रकारान्, एतेषु च शब्देषु केचिदप्रतीयमानार्थाः केचिदप्रतीयमानपर्याया नामकोशेपिकेषाञ्चिप्रयोगा-नभिधानाद्, आह च॥१॥ “जीवंजीवकपिञ्जलचकोरहारीतवजुलकपोताः। .. कारण्डवकादम्बकककुराद्याः पक्षिजातयो तैयाः ॥" इति, पूर्वोक्तानेव सङ्ग्रहवचनेनाह-जलस्थलखचारिणश्च, चशब्दो जलचरादिसामान्यसमुच्चायार्थः पञ्चेन्द्रियान् पशुगणान् विविधान् ‘बियतियचउरिंदिय'त्ति द्वे चत्रीणि च चत्वारिच पञ्चचइन्द्रियाणियेषांतेतथाद्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेत्यर्थःततस्तान्, विविधान् कुलभेदेन जीवान्-जन्तून् प्रियजीवितान्-अभिमतप्राणधारणान् मरणलक्षणस्य दुःखस्य मरणदुःखयोर्वाप्रतिकूलाः-प्रतिपन्थिनो येते तथा तान्वराकान्-तपस्विनः, किमित्यत आहध्नन्ति-विनाशयन्ति, बहुसङ्किलष्टकर्माणः सत्त्वा इति गम्यते। एवं तावद्वध्यद्वारेण प्राणवधस्य प्रकार उक्तोऽथ प्रयोजनद्वारेण स उच्यते, एभिः-वक्ष्यमाणैः प्रत्यक्षैर्विविधैः कारणैः-प्रयोजनैः, 'किं ते'त्ति किं तत् प्रयोजनं?, तद्यथेति वा, चर्म-त्वक् वसा-शारीरः स्नेहविशेषः मांसं-पलं मेदो-देहधातुविशेषः शोणितं-रक्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy