SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ द्वारं-१, अध्ययनं-४, ४४५ सुव्वया य पाति अयसकित्तिं रोगत्ता पवदिति रोयवाही, दुवे य लोया दुआराहगा भवंति इहलोए चेव परलोए परस्स दाराओ जे अविरया, तहेव केइ परस्स दारं गवेसमाणा गहिया हया य बद्धरुद्धा य एवं जाव गच्छंति विपुलमोहाभिभूयसन्ना, मेहुणमूलं च सुब्बए तत्थ तत्थवत्तपुवा संगामा जणक्खयकरासीयाए दोवईएकए रुप्पिणीए पउमावईएताराए कंचणाए रत्तसुभद्दाए अहिल्लियाए सुवनगुलियाए किन्नरीए सुरूवविजुमतीए रोहिणीए य, __ अनेसुयएवमादिएसुबहवो महिलाकएसुसुव्वंति अइक्ता संगामा गामधम्ममूला इहलोए ताव नट्ठा परलोएवि य नट्ठा महया मोहतिमिसंधकारे घोरे तसथावरसुहुमबादरेसु पञ्जत्तमपज्जत्तसाहारणसरीरपत्तेयसरीरेसुयअंडजपोतजजराउयरसजसंसेइमसंमुच्छिमउब्भियउववादिएसु य नरगतिरियदेवमाणुसेसुजरामरणरोगसोगबहुले पलिओवमसागरोवमाइंअमादीयं अनवदग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरियट्टति जीवा मोहवससंनिविट्ठा । एसो सो अबंभस्स फलविवागो इहलोइओ पारलोइओ य अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारुणो कक्कसोअसाओ वाससहस्सेहिं मुच्चती, नयअवेदइत्ता अस्थि हुमोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य अबंभस्स फलविवागं एयं तं अबंभंपि चउत्थं सदेवमणुयासुरस्स लोगस्स पत्थणिजं एवं चिरपरिचियमणुगयं दुरंतं चउत्थं अधम्मदारं समत्तंति बेमि ४॥ वृ. 'मेहुणे'त्यादि, एतद्विभागश्च स्वयमूह्यः, तत्र मैथुनसंज्ञायां सम्प्रगृद्धा-आसक्ता येते तथा, मोहस्य--अज्ञानस्य कामस्य वा भृता मोहभृताः शस्त्रैः घ्नन्ति 'एक्कमेक्कं ति परस्परेण 'विसयविसत्ति सप्तम्याः षष्ठयर्थत्वाद्विषयविषयस्य 'उईरएसुत्ति उदीरकेषु-प्रवर्तकेषु अपरेकेचन ‘परदारेहि'न्ति परदारेषुप्रवृत्ता इति गम्यते ‘हम्मंत'त्तिहन्यन्ते परैः ‘विसुणिय'त्ति विशेषेण श्रुताः-विज्ञाताः सन्तो धननाशंस्वजनविप्रणाशंच पाउणंति' प्राप्नुवन्ति, राज्ञः सका-शादिति गम्यते, 'परस्स दाराओ जे अविरय'त्ति परस्य दारेभ्यो येऽविरताः, तथा मैथुनसंज्ञा-सम्प्रगृद्धाश्च मोहभृताः अश्वा हस्तिनो गावश्च महिषा मृगाश्चमारयन्ति एक्कमेक्कं तिपरस्परंतथा मनुजगणाः वानराश्वपक्षिणश्च विरुध्यन्ते-विरुद्धा भवन्ति, एतदेवाह-मित्राणि क्षिप्रभवन्तिशत्रवः, आह च॥१॥ “सन्तापफलयुक्तस्य, नृणां प्रेमवतामपि। बद्धमूलस्य मूलं हि, महद्वैरतरोः स्त्रियाः॥" समयान्-सिद्धान्तार्थान्धर्मान्–समाचारान् गणांश्च-एकसमाचारजनसमूहाभिन्दन्ति व्यभिचरन्ति परदारिणः-परकलत्रासक्ताः, उक्तंच॥१॥ “धर्मं शीलं कुलाचारं, शौर्य स्नेहं च मानवाः। तावदेव ह्यपेक्षन्ते, यावन्न स्त्रीवशो भवेत् ॥" धर्मगुणरताश्च ब्रह्मचारिणःक्षणेन-मुहूर्तेनैव ‘उलोट्टए'त्ति अपवर्त्तन्ते चरित्रात्-संयमात् मैथुनसंज्ञासम्प्रगृद्धा इति वर्त्तते, आह च॥१॥ "श्लथसद्भावनाधर्मा, स्त्रीविलासशिलीमुखैः। मुनिर्योद्धो हतोऽधस्तानिपतेदशीलकुञ्जरात् ॥" -'समंत'त्ति यशस्विनः सुव्रताश्च प्राप्नुवन्त्यकीर्ति, आह च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy