________________
विषयानुक्रमः
अन्तकद्दशाङ्ग सूत्रस्य विषयानुक्रमः
मूलाङ्कः विषयः
विषयः पृष्ठाङ्कः १-६ वर्ग:-१ गौतमआदि १० ३१७/-२२ | वर्गः-५ 'पद्मावती आदि' १० ३३१ अध्ययनानि
अध्ययनानि वर्गः-२ ‘अक्षोभा' दि ८ | ३१९/-४० वर्गः-६ ‘मकाई' आदि १६] ३३५ अध्ययनानि
अध्ययनानि -१४ वर्गः-३ 'अनीयशा दि' १३ | ३२०/-४५ । वर्गः-७ 'नंदा' दि १३ । ३४२ अध्ययनानि
अध्ययनानि -१७ वर्गः-४ 'जालि' आदि १० ३३०/-६२ । वर्गः-८ 'कालि' आदि १०, ३४२ अध्ययनानि
अध्ययनानि
अनुत्तरोपपातिकदशाङ्ग सूत्रस्य विषयानुक्रमः
पृष्ठाङ्क:
१-२
३५३
मूलाङ्कः विषयः
वर्ग:-१ जालि, मयालि, उवयालि आदि १० अध्ययनानि वर्गः-२ दीर्घसेन, महासेन, लष्टदंत आदि १३ अध्ययनानि
पृष्ठाङ्क: मूलाङ्कः विषयः ३५१-१३ | वर्गः-३
धन्य, सुनक्षत्र, ऋषिदास, पेल्लक, रामपुत्र, चन्द्र, पृष्टिम, पेढालपुत्र, पोट्टिल, वेहल्ल इति १० अध्ययनानि
३५२
प्रश्नव्याकरणाङ्ग सूत्रस्य विषयानुक्रमः
मूलाङ्क:
विषयः
पृष्ठाङ्क:
४५८
-१२
।
| पृष्टाङ्कः मूलाङ्कः | विषयः
संवरद्वार [श्रुत०-२] अध्ययनं-१ अहिंसा
अध्ययनं-२ सत्यं ४००-३८ । अध्ययनं ३ दत्तानुज्ञा | ४२४/-४३ । अध्ययन-८ ब्रह्मचर्य ८.०-४७ | अध्ययनं ५ अपरिग्रहः
आश्रवद्धार [श्रुत०-१] १-८ अध्ययन-१, प्राणातिपातः
अध्ययनं-२, मृपावादः
अध्ययन-३ अदत्तादानं 10 अध्ययनं-४ अब्रह्म
अध्ययनं , परिग्रहः .
४७३
४८२
४९०
५०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org