________________
४१७
द्वारं-१,
अध्ययनं -३,
इति, तेच सञ्चूर्णिताङ्गोपाङ्गाश्चेति समासः, आज्ञप्तिकिङ्करैः - यथादेशकारिकिंकुर्वाणैः 'केचित्केचन अविराधिता एव - अनपराद्धा एव वैरिका ये ते तथा तचैर्यमपुरुषन्निभैः प्रहता इति प्रकटं, ते अदत्तहारिणः तत्र - चारकबन्धने मन्दपुण्या - निर्भाग्याः चडवेला - चपेटाः वर्धपट्टः- चर्मविशेषपट्टिका पाराइंति-लोहकुसीविशेषः छिवा - श्वश्रणकषः कषः - चर्मयष्टिका लता - लम्बा वरत्रा०चर्ममयी महारज्जुः वेत्रो - जलवंशः एभिर्ये प्रहारास्तेषां यानि शतानि तैस्ताडितान्यङ्गोपाङ्गानि येषां ते तथा, कृपणाः दुःस्था लम्बमानचर्माणि यानि व्रणानि -क्षतानि तेषु या वेदना - पडा तया विमखीकृतं-चौर्याद्विरञ्जितं मनो येषां ते तथा, धनकुट्टेन अयोधनताडनेन निर्वृत्तं घनकुट्टिमं तेन निगडयुगलेनं प्रतीतेन सङ्कोटिताः-सङ्कोचिताङ्गाः मोटिताश्च भग्नाङ्गा ये ते तथा ते च क्रियन्तेविधीयन्ते आज्ञप्तिकिङ्करैरिति प्रकृतं, किंभूताः ? - निरुच्चाराः - निरुद्धपुरीषोत्सर्गाः अविद्यमानसञ्चरणा नष्टवचनोच्चारणा वा एता अन्याश्च एवमादिका - एवंप्रकाराः वेदनाः पापाः - पापफलभूताः पापकारिणो वा प्राप्नुवन्त्यदान्तेन्द्रियाः 'वसट्ट' त्ति वसेन - विषयपारतन्त्र्येण ऋताः पीडिता वशात्ता बहुमोहमोहिताः परधने लुब्धा इति प्रतीतं,
स्पर्शनेन्द्रियविषये - स्त्रीकडेवरादौ तीव्रं - अत्यर्थं गृद्धा-अध्युपपन्ना ये ते तथा, स्त्रीगता ये रूपशब्दरसगन अधास्तेषु इष्टा - अभिमता या रतिः तथा स्त्रीगत एव मोहितो - वाञ्छितो यो भोगो - निधुवनं तयोर्या तृष्णा-आकाङ्क्ष तया अर्द्दिता - बाधिता ये ते तथा, ते च धनेन तुष्यन्तीति धनतोषकाः गृहीताश्च राजपुरुषैरिति गम्यं, ये केचन नरगणाः- चौरनरसमूहाः 'पुनरवित्ति एकदा ते मौल्मिकनराणां समर्पितास्तैश्च विवधबन्धनबद्धाः क्रियन्ते इत्युक्तं,
ततः तेभ्यः सकाशात् पुनरपि ते 'कर्मदुर्विदग्धाः' कर्मसु - पापक्रियासु विषये फलपरिज्ञानं प्रति अविज्ञा उपनीता - ढौकिताः राजकिङ्कराणां, किंविधानां ? - 'तेसिं'ति ये निर्दजयादिधर्मयुक्तास्तेषां तथा वधशास्त्रपाठकानां इति व्यक्तं, 'विलउलीकारकाणां' ति विटपोल्लककर्तॄणां विलोकनाकारकाणां वा 'लञ्चाशतग्राहकाणां' तत्र लञ्चा - उत्कोटाविशेषस्तथा कूटं - मानादीनामन्यथाकरणं कपटं - वेषभाषावैपरीत्यकरणं माया-प्रतारणबुद्धिः निकृतिः - वञ्चनक्रिया मायाया वा प्रच्छादनार्थं मायाक्रियैव एतासां यदाचरणं प्रणिधिना-तदेकाग्रचित्तप्रधानेन यद्वञ्चनं प्रणिधानं वा-गूढपुरुषाणां यद्वञ्चनं तच्च योर्विशारदाः पण्डिता ये ते तथा तेषां,
बहुविधालीकशतजल्पकानां परलोकपराङ्कुमखानां निरयगतिगामिकानामिति व्यक्तं, तैश्च राजकिङ्करैः आज्ञप्तं - आदिष्टं जीयन्ति - दुष्टनिग्रहविषयमाचरितं दण्डश्च-प्रतीतः जीतदण्डो वा - रूढदण्डो जीवदण्डोवा - जीवितनिग्रहलक्षणो येषां ते तथा, त्वरितंशीघ्रमुद्घाटिताः - प्रकाशिताः पुरवरे श्रृङ्गाटकादिषु तत्र श्रृङ्गाटकं - सिङ्घाटकं सिङ्घाटकाकारं त्रिकोणं स्थानमित्यर्थः त्रिकंरथ्यात्रयमीलनस्थानं चतुष्कं - रथ्याचतुष्कमीलनस्थानं चत्वरं - अनेकरध्यापतनस्थानं चतुर्मुखं तथाविधदेवकुलिकादिमहापथो - राजमार्गः पन्थाः - सामान्यमार्गः, किंविधाः सन्तः प्रकाशिता इत्याह ? -
वेत्रदण्डो लकुटः काष्ठं लेष्टुः प्रस्तरश्च प्रसिद्धाः 'पणालि' त्ति प्रकृष्टा नाली- शरीरप्रमाणा दीर्घतरा यष्टिः 'पणोल्लि'त्ति प्रणोदी प्राजनकदण्डः मुष्टिर्लता पार्ष्णिः पादपार्ष्णर्वा जानुकूर्परं च
7 27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org