Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Catalog link: https://jainqq.org/explore/090460/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ sarasvatihena मणीलाल शाह __ YA RAM ॥ श्रीः ॥ भनाचार्य-जैनधर्मदिवाकर-पूज्य श्री-घासीलालति - पिचित-भाष्यपालधकृत(1) श्रीव्यवहारसूत्रम् (I) Shree Vyavhar षुत्रम् वृणिभाष्यावचूरिसमलर्3अकृतं(2) श्रीबृहत्कल्पसूत्रम् (2) Shree Bruhatkalpa षुत्रम् नियोगका संस्कृत-पारतज्ञ-जैनागमनिष्णात-प्रियव्याख्यानि पण्डितमुनि-श्रीकन्हैयालालजी-महाराजः उदयपुरमेवाडनिवासि-भूतपूर्वदेवस्थानकमिश्नर-गलुंडियावंशभूषण श्रीहिम्मतसिंहजी-महोदयप्रदत्तद्रव्यसाहाध्येन प्रकाशका a. भा. श्वे. स्था. जैनशास्त्रोद्धारसमितिप्रमुखः श्रेष्ठि- श्रीशान्तिलाल-मङ्गलदासमाई- महोदयः वीर संबत विक्रम-संबव प्रमा-मापतिः प्रति 1500 न मूल्यम-20-.. Page #2 -------------------------------------------------------------------------- ________________ // व्यवहारसूत्रस्य विषयानुक्रमणिका ॥ विषयः पृष्ठसं0 8-10 छत्रस0 ॥ मङ्गलाचरणं, व्याख्या कारपतिशा ॥ 1 भिक्षोर्मासिकपरिहारस्थानप्रतिसेवने प्रायश्चितविधिः । 2 एवं द्वैमासिकपरिहारस्थानप्रतिसेवने । . 3 त्रैमासिकपरिहारस्थानप्रतिसेवने । - चातुर्मासिकपरिहारस्थानप्रतिसेवने 5 पाश्चमासिकंपरिहारस्थानप्रतिसेवने 6 पाशमासिकपरिहारस्थानादूर्व पाण्मासिकादिपरिहारस्थानप्रतिसेवने सर्वत्र प्रतिकुचितेऽप्रतिकुश्चिते वा पपभासा एवं प्रायश्चित्तम् । 7--12 पवं बहुशोऽपि मासिकादिपरिहारस्थानप्रतिसेवनविषयेऽपि पद सूत्राणि । 13 मासिकादारभ्य पाण्मासिकपरिहारस्थानप्रतिसेवनप्रायश्चित्त विषयक समुच्चयसूत्रम् । 15 एवं बहुशी मासिकादिपरिहारस्थानप्रतिसेवने प्रायश्चित्तविधिः । 12 15 चातुर्मासिकसातिरेकचातुर्मासिकपाञ्चमासिकसातिरेक___ पाञ्चमासिकपरिहारस्थानप्रतिसेवने प्रायश्चित्तविधिः । 16 बहुशोऽपि चातुर्मासिकसातिरेकचातुर्मासिकादिपरिहारस्थान प्रविसेवने प्रायश्चित्तविधिः । 17 चातुर्मासिक-सातिरेकचातुर्मासिक-पाञ्चमासिक-सातिरेकपाञ्चमासिक. परिहारस्थानप्रतिसेवनेऽप्रतिभ्यालोचयतः praayshcittvidhiH| 19-21 18 एवं प्रति कुम्च्यालोचयतः प्रायश्चित्तविधिः । 22-25 10-11 14-18 Page #3 -------------------------------------------------------------------------- ________________ पटसं. 30-31 32 एस. विषयः 19 बहुशोऽपि सातिरेकचातुर्मासिक-पाचमासिकपरिहारस्थानप्रतिसेवने मप्रतिकुच्याऽऽलोचयतः प्रायश्चित्तविधिः । 25-26 20 एवं प्रतिकुच्याऽऽलोचयतः प्रायश्चित्तविधिः । / 27-29 21 पारिहारकाऽपारिहारिकानां स्वाध्यायार्थमेकत्र निषदनादौ __ स्थविराऽऽझामन्तरेण निषेधः । 22 परिहारकल्पस्थितभिक्षोहिः स्थविरवैयावृत्यार्थ गमने स्थविरस्मरणमाश्रित्य गमनप्रकारः । 23 एवं स्थविराऽस्मरणे गमनप्रकारः । 24 एरं विसरणामणे गमा : ' 25 भिक्षोर्गणादवक्रम्य एकाकिविहारप्रतिमा प्रतिपय विहरणे विधिः । 37 21-27 एवं गणावच्छेदकाचार्योपाध्यायविषयकं सूत्रद्वयम् । / 28 भिक्षोर्गणादवक्रम्य पार्श्वस्थविहार प्रतिमामुपसंपय विहरतस्तद्विधिः । 39 20-32 एवं यथान्दविहारप्रतिमा - कुशीलविहारप्रतिमा-'क्सन्नविहार प्रतिमा-संसक्तविहारप्रतिमाविपये चत्वारि सुत्राणि । 39-41 33 भिक्षोर्गणादवक्रम्य परपापण्डपतिमामुपसपध विहरतस्तविधिः । 11-12 34 भिक्षोर्गणादवक्रम्यावधावने तद्विधिः । / 35 भिक्षोः किमप्यकृष्यस्थानालिसेवनानन्तग्मालोचनेश्छायाम मालोचनाविषये प्रायश्चित्तविषये च Sar3a विकल्पाः । 44-49 ॥ इति व्यवहारसूत्रे प्रथमोइशकः ॥ 1 ॥ ॥ अथ द्विनौयोद्देशकः ॥ 1 एकतो विहरतोयोः सार्मिकयोर्मध्यादेकरयाकृत्यस्थान सेवने प्रायश्चित्तसेवनविधिः । / 2 एवं द्वयोर्मध्ये द्वयोरपि अफूल्यस्थानसेवने प्रायश्चित्तसेवनविधिः । 51 3 एकतो विहरता बहूनां साधर्मिकाणां मध्ये एकतमस्याकृष्यस्थान सेवने प्रायश्चित्तसेवनविधिः । 5 एवं बहूनां साधर्मिकाणां मध्ये सर्वेषामकृट्यस्थानसेवने प्रायश्चित्तविधिः । 52 Page #4 -------------------------------------------------------------------------- ________________ 57-58 59-6. त्रसं. विषयः पृष्ठसं. 5 परिहारकल्पस्थितभिः यत एकतमाकृत्यस्थान सेवने प्रायश्चित्तविधिः । 6 परिहारकल्पस्थितभिशोर नावाचायां गणावच्छेदकाय तन्नि कासननिषेधः, तस्य वैयापत्यपूर्वकं प्रायश्चित्तदानविधिः । 7 एवमनवस्थाप्यभिक्षुविषयकं सूत्रम् । 8 एवं पारावितभिक्षुविषयक सूत्रम् । 9 क्षिप्तचित्तभिक्षोलानावस्थायां गणावच्छेदकाय तन्निष्कासन. निषेधस्तस्य वैयावृत्त्यपूर्वकं प्रायश्चित्तदानविधिश्च । ---13 I -पक्षावितो-मादप्राप्तो-पसर्गप्राप्त-भिक्षु विषयेऽपि चत्वारि सूत्राणि । 14-17 एवं साधिकरण-सप्रायश्चित्त - भक्तपानप्रत्याख्याता-'र्थजात. मिक्षुविषयेऽपि चत्वारि सूत्राणि । 18 मगृहीभूतानवस्थाप्यभिक्षोरुपस्थापने गणावच्छेदकाय निवेषः, गृहीभूतस्योपस्थापने चानुज्ञा । 19 एवं पाराञ्चितभिक्षुविषयकं सूत्रम् । 2. गणस्य प्रतीतौ सत्यां गृहीभूताऽगृहीभूतयोरनवस्थाप्य पाराञ्चितयोरुपस्थापनानुज्ञा । 21 एकतो विहरसाधर्मिकस्यमध्यादेकेनाकृत्यस्थानप्रतिसेवि नालोचनाकालेऽन्योपरि मैथुनसेवनारोपे दत्ते सन्निर्णय. विषिः । 64-65 22 गणादवक्रम्यावधाबने कछुर्यदि-अनवधावितो मवेत्तदाऽस्य पापप्रतिसेवनाअतिसेवनविषये निर्णयविधिः । 23 माचार्योपाध्याये मृते एकपाक्षिकस्य भिक्षोः पदवीदान विधिः । 24 बहुपारिहारिकापारिहारिकाणामेकत्र वासे विधिः । 25 परिहारकल्पस्थितभिक्षवे अशनादिदाने निषेषः, स्थविरामया 'शनादिदानविधिश्च । Page #5 -------------------------------------------------------------------------- ________________ पत्रस विषयः 'पृष्ठसं. 26 परिहारफलपस्थितभिक्षुः स्वपात्रस्मानीताऽशनादेभोजनपाने विषिः 72 27 एवं स्थविरपात्रसमानीताशनादेर्भोजनपाने विधिप्रदर्शनम् । 73-75 ॥ इति व्यवहारसने द्वितीयोदेशकः ॥ 2 ॥ / / अथ तृतीयोदेशकः ॥ 76 78-81 1 मिक्षोर्गणघारणविधिः । 2 मिक्षोर्गणधारणेच्छायो स्थावराणानामामा -माजा अधिकृत्य विधिनिषेधप्रायश्चित्तप्रदर्शनम् । 3 त्रिवर्षपर्यायश्रमणनिम्रन्थस्य आचारकुशलत्वादिगुणवत्त्वे सति उपाध्यायपददानानुज्ञा । " एवं पूर्वोक्तगुणाभावे त्रिवर्षपर्यायश्रमणनिप्रथस्योपाध्याय पददाननिषेधः । 5 पञ्चवर्षपर्यायस्याचारकुशलादिगुणयुक्तस्य जघन्यतो दशाक lpvyvhaarghrsyaa''caaryopaadhyaaypddaanaanushaa| 6 एवं तद्विपरीतस्य पञ्चवर्षपर्यायस्यापि-आचार्योपाध्यायपददान निषेधः । 7 मष्टवर्षपर्या प्रस्या'' चारकुशलादिगुणोपेतस्य जघन्यतः स्थानसमवायधरस्य भाचार्योपाध्याय-पणावपछेदकपददा नानुज्ञा । 8 एवं तद्विपरीतस्याऽष्टवर्षपर्यायस्यापि अल्पश्रुताल्पागमस्या स्चार्यादिपददाननिषेधः । 9 निरुद्धपर्यायश्नमणनिम्रन्थस्याचार्योपाध्यायपददानविधिः । 10 एवं निरुद्धवर्षपर्यायश्रमनिर्ग्रन्थस्याचार्योपाध्यायपद दानविधिः । 11 नवडहरतरुणनिम्रन्थस्याचार्योपाध्यायनिश्रामन्तरेण न स्थातव्यमिति तद्विधिः । 85-86 Page #6 -------------------------------------------------------------------------- ________________ विषयः स. सं. 12 एवं नबडहरतरुणीनिर्मच्या आचार्योपाध्यायप्रवरिनीतिनिश्रात्रयमन्तरेण न स्थातव्यमिति तद्विषिः । 89-91 13 मिक्षोर्गणादवक्रम्म मैथुनसेवनानन्तरं पुनःक्षाग्रहणे आचा यादिपददाने विधिः । 14 गणावश्छेदकस्य स्वपदत्यागमन्तरेण मैपुनसेवनानन्तरं पुन दक्षिआमहणे मावजीवमाचार्यादिपददाननिषेषः । 15 एवं गणावच्छेदकस्य स्वपदत्यागपूर्वक मैथुनबने पुनर्दी क्षाहणे प्राचार्यादिपददाने विधिः । 16-17 एवमाचार्योपाध्यायमैधुमसेवनविषयेऽपि स्वपदत्यागा 'स्यागमधिकृत्याचार्यादिपददाने निषेषविषिप्रतिपादकं सूत्रद्वयम् । 74-75 18 भिक्षोर्गणादवक्रम्यावधावने पुनर्दीक्षायामाचार्यादिपद दाने विधिः । 19 गणावच्छेदकस्य स्वपदत्यागमन्तरेणावधावने पुनःक्षाम्हणे यावग्जीक्माचार्यादिपददाननिषेषः । 20 एवं गणावच्छेदकस्य स्वपदत्यागपूर्वक्रमवधायकस्य त्रिसंव त्सरानन्तरमाचार्यादिपददाने विधिः । / 21-22 एवमाचार्योपाध्यायावघावनविषयेऽपि स्वपदत्यागाइल्या गमधिकृत्याचार्यादिपददाने निषेधविधिप्रदर्शक सूत्रयम् । 23 बहुश्रुतबहागमभिक्षोरागादागाढकारणेऽपि बहुवार माया. __मूषादिदोषसेवने सावजीवमाचार्यादिपदनिपेधः । 24-25 एवं बहुश्रुतमसागमगणावच्छेदकाचार्योपाध्यायविष येऽपि याकबोकमाचार्यादिपरिषेषप्रतिपाद सूत्रायम् । 26 एवं बहुप्रतमहागमबहुभिक्षुविषयेऽपि पूर्ववद् यावमीय माचार्यादिपदनिषेधः । 27-28 एवं यहुश्रुतबहागमबहुगणावच्छेदकबहाचार्योपाध्याय... विषवेऽपि यादीवमाचार्यादिपदनिषेध प्रतिपादक सूत्रद्वयम् । / 101 Page #7 -------------------------------------------------------------------------- ________________ पृष्ठसं. सूत्रसं. विषयः 29 एवं बहुश्रुतबहागम -बहुभिक्षु-बहुमणावस्छेक-बहाचायो पाध्याय-विषयेऽपि पूर्ववदेव यावजीवमाचार्यादिपददाननिषेधः । ॥ इति व्यवहारसूत्रे तृतीयोरेशकः ॥ 3 ॥ ॥ अथ चतुर्थो देशकः ॥ 1-8 भाचार्योपाध्यायस्य हेमन्तप्रीष्मकालविहरणविषये सूत्रद्वयम् । 1-2 एवं गणावच्छेदकस्य हेमन्तग्रीष्मकालयिहरणविषये सूत्रद्वयम् । 3-4 एवम्-आचार्योपाध्यायस्य वर्षाकालीबहरणविषये सूत्रश्यम् । 5-6 एवं गणावच्छेदकरूप हालविहागा गाये - 9 बहूनामाचार्योपाध्यायानामात्मद्वितीयानां, बहूनां गणावच्छेद कानामात्मतृतीयानां हेमन्त मामकाले प्रामादिषु विहरणानुज्ञा । 106 10 एवं बहूनामाचार्योपाध्यायानामास्मतृतीयानाम् , हूनां गणावच्छेदकानामात्मचतुर्थानां प्रामादिषु वर्षावासानुज्ञा । 107 11 भिक्षुर्यन्निश्रया प्रामानुप्राम विहरति, तस्मिन् कालगते तत्र पद योग्यान्याभावेऽघीयमानशेषकल्पपठनार्थमन्यत्र उधोग्यमुनिपावें गमने विधिः । 108-106 12 एवं यन्निश्रया वर्षावासे स्थितस्तस्य मरणेऽपि पूर्वोक्तो विधिः। 110 13 ग्लायमानाचार्योपाध्यायसतितसाघोराचार्योपाध्यायमरणे तस्पदवी दानादानविषये विधिप्रदर्शनम् । 14 एवमेवाऽवधायमानाचार्योपाध्यायसूत्रम् । 15 भाचार्योपाध्यायस्य स्मरतः कल्पाकोपस्थापने विधिः । 113-114 16 आचार्योपाध्यायस्याऽस्मरतः कल्पाकोपस्थापने विधिः । 115 17 श्राचार्योपाध्यायस्य स्मरतोऽस्मरतः कल्पाकोपस्थापने विधिः । 116 18 गणादवकम्याऽन्यगणमुपसंपय विहरतो भिक्षोरन्यसाधर्मिकेण सह प्रश्नोत्तरम् । 19 बहूनां साधर्मिकाणायकवाभिनिचरिकाचरणे विधिप्रदर्शनम् । 118 20 चरिकाप्रविष्टस्य भिक्षोश्चतगत्रपञ्चरात्रावधिकालोचनादिविधिः । 119 Page #8 -------------------------------------------------------------------------- ________________ एमसं. विषय ER. 21 चरिकाप्रविष्टस्य भिक्षोश्चतूरात्रपञ्चरात्रादपिकावधिकाऽऽकोचनादिविधिः । 120-121 22 चरिकानिवृत्तस्य भिक्षोश्रतूगत्रपञ्चरात्रावधिकाऽऽलोचनादिविधिः । 122 23 चरिकानिवृत्तस्य भिक्षोश्चतूरारुपञ्चरात्रादपिकावधिकाऽऽलोचनादि विधिः । 122 24 शैक्षरानिकोरेका विहरणे परिच्छिन्नस्यापि शैक्षस्य रालिक उप्स्ण्प्दाईः। 25 एवं परिच्छिन्नरानिकस्य शक्षोपसम्पत्स्वीकारास्वीकारे तस्येच कारणम् । 26 योभिक्षुकयोरेकत्र विहरणे यथाराग्निकमुपसंपतिषिः । 125 27-32 एवं योगेणावच्छेदकयोः, द्वयोराचार्योपाध्याययोः, एवं बहनां भिक्षणां, भैनां गणावच्छेदकाना, बहनामाचार्योपाध्यायानाम् , तथा प्रत्येक बहूना भिक्षु--गणावच्छेदका-चार्योपाध्यायेतित्रयाणां संमिलितानामेकत्र विहरणे पूर्वोक्तयथारानिकोपसंपविधिप्रदर्शकानि षद् सूत्राणि । 125--127 / / इति व्यवहारसूत्रे चतुर्थोदेशकः ॥ 4 ॥ 123 ॥ अथ पञ्चमोदेशकः । / 1-2 प्रवत्तिन्या आत्मद्वितीयाया हेमन्तग्रीष्मकाले विहरणनिषेषः । aatmtRtiiyaayaashcaanujaa| 128 3-4 गणावच्छेदिन्या आत्मतृतीयाया हेमन्तप्रीमकाले विहरणनिषेधः, आत्मचतुर्यान विहरणानुज्ञा । 129 5-6 प्रवतिन्या आत्मतृतीयाया वर्षावासनिषेधः, आमचतुर्थ्याच वर्षावासानुज्ञा । 129 7-8 गणावोदिन्या आत्मचतुर्ष्या वर्षावासनिषेधः, आत्मपश्चन्याय वर्षावासानुज्ञा । 9 गैनामात्मतृतीयप्रवर्तिनौनां, बहनामात्मचतुर्थगणावच्छेदिनीनां Page #9 -------------------------------------------------------------------------- ________________ 133 सूत्रसं. दि प्रामादिषु हेमन्तप्रीष्मकालेऽन्योन्यनिश्रया वासानुज्ञा । 131 1. एवं प्रामादिषु भात्मचतुर्थबहुप्रवर्तिनीनाम् , आत्मपञ्चमबहुगणा वच्छेदिनीनां वर्षावासेऽन्योन्यनिश्रया वासानुजा । 132 11 निम्रन्थी यन्निश्या प्रामानुग्राम विहरति तस्यां कालगतायां तत्र तत्पदवीयोग्यान्यनिम्रन्ध्यभावेऽधीयानशेषकल्पपठनार्थ तस्या अपत्र गमने विधिः । 133 12 एवं निर्मन्धी यन्निश्रया वर्षावासे स्थिता तस्यां कालगतायो तन्त्र तत्पदयोग्यनिर्मन्ध्यभावेऽधीयानशेषकल्पपठनार्थ तस्या अन्यत्र गमने विधिः । 13 ग्लायमानप्रवर्तिनीसंकेतितनिम्रन्थ्याः प्रवत्तिनीमरणे पदवी. दानादाने विधिः । 15 मवडारतरुणनियस्याचारप्रकरणध्ययने परिभ्रष्टे तस्कारण पृच्छायामाचार्यादिपददामादानविषये विधिः । 16 एवमेव नवडहरसरुण्या निर्मथ्या माचारप्रकल्पाऽध्ययने परिभ्रष्टे कारणपृच्छायां प्रवर्तिन्यादियददानादानविषयक सूत्रम् । 137 17 स्थविरमिग्रामस्थविराणामाचारप्रकल्पाध्ययने परिभ्रष्टे तस्य संस्थापने संस्थापने वा भाचार्यादिपददानानुज्ञा । 139 18 एवं तेषां निषण्णादिविशेषणवतां परिभ्रष्टाचारप्रकल्पाध्ययनस्य वित्रिवारमपि प्रतिप्रच्छनप्रतिसारणानुज्ञा । 19 साम्मौगिकनिन्थनिन्थीनामन्योन्यान्तिके मालोचनानिषेधः, आलोचनाईसाधुसमीपे आलोचनानुज्ञा, तदमायेऽन्योन्यान्तिकेऽपि आलोचनानुज्ञा । 140-143 20 निम्रन्थस्य निर्मन्ध्या वा रात्रौ विकाळे या सर्पदंशने निन्थी निन्थस्य, निन्धश्च निर्मन्प्या विषस्य स्वहस्तेनापमार्जने स्थविरकल्पिकानामनुज्ञा, जिनकल्पिकानां च निषेधः 144-14 ॥ ॥ इति व्यवहारस्त्रे पञ्चमोद्देशकः ॥ 5 ॥ Page #10 -------------------------------------------------------------------------- ________________ सरस्वतिहेन मणीलाल शाह सूत्रसं. विषयः पृष्ठसं. ॥ अथ पनोरेशका ॥ 1 भिक्षोः स्वजनमातापित्रादिगृहे गमनेच्छायां तद्विधिः । 2 भिक्षोररूपश्रुताल्पागमस्प एकाकिनः स्वजनादिगृहे गमननिषेधः । 147 3 बहुश्रुतबहागमेन सार्च तत्र गमनानुज्ञा । 157 4 भिक्षोस्तत्र मिलिङ्ग (मसूर) दालि-तन्दुलोदफयोर्मध्ये पूर्वायुजपश्चादायुतमेदमाश्रित्य कन्याकम्प्यविधिः । 158 5 पूर्वायुक्तभिरिङ्गसूपमहणाऽनुशा । 118 6 पूर्वायुक्तयोईयोरपि पाहणेऽनुशा । 7 पथादायुक्तयोईयोरपि प्रणे निषेधः । 149 8-9 पूर्वायुक्तस्य प्रहणानुज्ञा, पश्चादायुक्तस्य ग्रहणनिषेध इति सूत्रयम् । 149 10-14 आचार्योपाध्यायस्म स्वगणे पञ्चाविशेषप्रदर्शकाणि पञ्च सूत्राणि । 15-16 गणावच्छेदकस्याविशेषतयप्रदर्शक सूत्रद्वयम् । 152 17 प्रामादिषु एफवगडैकद्वारकनिष्क्रमणप्रवेशवसतौ baha__ नामकृतश्रुतानामेकत्र वासावासविधौ प्रायश्चित्ताप्रायश्चित्तप्रकरणम् । 153-151 18 एवं प्रामादिषु अनेकवगडा-वार-निष्क्रमणप्रवेशवसतो तेषामेकत्र वासावासविषौ प्रायश्चित्ताप्रायश्चित्तप्रकरणम् । 155 19 भिक्षोरेकाकिनो प्रामादौ पूर्वप्रदर्शितवसतो बहुश्रुतबदा गमस्यापि वासनिषेधः । . 20 प्रामादौ एकरगडा-द्वार-निष्क्रमणप्रवेश-वसतो बबागमबहुश्रुतस्य द्विकालं मिनभावं सावधं परिपालयत एकाकिनो भिक्षोर्वासानुशा । 157 21 बहुश्रीपुरुषमैथुनसेवनस्थाने श्रमणनिर्मन्यस्य वासे हस्तकर्म प्रतिसेवनप्राप्त प्रायश्चित्तम् । 22 एवं पूर्वोक्तस्थानबासे श्रमणनिन्थिस्य मैथुनसेवनप्रा प्रायश्चित्तम् । 159 23 निर्मन्थनिन्धीनामन्यगणागतक्षताचारादिविशिष्टनिन्थ्याः पाप्स्थान्स्याऽऽलोच्नादिक्म्न्त्रेन्नोप्स्थाप्नादिनिस्सेध्ः। 159-160 158 Page #11 -------------------------------------------------------------------------- ________________ इबर्स, विषयः 24 अन्यगणागतक्षताचारादिविशिष्ट निर्मन्ध्याः पापस्थानस्था लोचनादिपूर्वकमुपस्थापना देरनुज्ञा । ॥ इति व्यवहारसूत्रे षष्ठोदेशकः समाप्तः ॥6॥ पृशसं. 161 - 162 ॥ अथ सप्तमोदेशकः ॥ 1 साम्भोगिक निर्मन्थनिर्ग्रन्थीनां मध्ये निर्ग्रन्थीन निर्मन्धानमा पृष्ठ्या न्यगणागतक्षताचारादिविशिष्टनिर्ग्रन्ध्याः पापस्थानस्थालोचनादिकमन्तरेण शातादिप्रच्छनाप्रभृते निषेधः । 2 एवं निर्मन्धीनां निर्ग्रन्थ पृच्छापूर्वक पूर्वोक्तनिर्मन्ध्याः पापस्थानस्यालोचनादिपूर्वकं शतादिप्रच्छनाप्रभृतेरनुज्ञा । 3 साम्योगिक निर्मन्धनिर्मन्थीनां मध्ये निर्मन्थाना निधीः पृष्ट्रा अपृष्ट्रा वा अन्यगणागतपूर्वोकनिर्मन्य्याः पापत्यानस्थालोचनादिपूर्वकं शातादिप्रच्छनाप्रभृतेरनुज्ञा । 4 साम्भोगिकनिग्रन्थनिर्मन्थीनां मध्ये साम्भोमिकनिर्यमस्य परोक्ष विसाम्भोगिककरणं निर्धन्यस्य न कल्पते, प्रत्यक्ष बिसाम्मोनिक करणाकरणे च विधिनिषेधौ । 5 साम्भोगिक निर्मन्थनिर्मन्थीनां मध्ये साम्भोगिक निर्ग्रन्ध्याः प्रत्यक्षं विसाम्भोगककरणं निर्मन्ध्या न कल्पते, परोक्षं बिलाम्भोगिककरणाकरणे विधिनिषेषौ । 11 निर्मन्थानां व्यतिकृष्ट दिगुद्देशनेऽनुज्ञा । 12 निर्मन्थानां व्यतिकृष्टाधिकरणव्यवशर मे निषेधः । 13 निर्मन्थीनां व्यतिष्टाधिकरणच्यवश मनुहा । 14 निर्मन्थानां व्यतिकृष्टकाले स्वाध्यायनिषेधः । 161-164 165 160 169 6 निर्मन्धानामात्मनोऽर्थाय निर्मन्थ्याः प्रज्ञाजनादिनिषेधः । 170 7 निर्मन्थानामन्यासां निर्मन्थीनामर्थाय निर्मन्थवाः प्रवाजनादेरनुज्ञा । 171 8 एवं निर्भीनामात्मनोऽर्थाय निर्धन्यस्य प्रयाजनादिनिषेधः । 171-172 9 निर्मन्थीनां निर्मन्थानामर्थाय निर्मन्थस्य प्रयाजनावेरनुज्ञा । 10 निर्मन्थीनां व्यक्तिकृष्ट दिगुद्देशने निषेधः । 172 172 173 173 173 174 Page #12 -------------------------------------------------------------------------- ________________ 11 सं: विषयः 15 निर्ग्रन्थीनां व्यतिकृष्टकाले निर्मन्थनिश्रया स्वाध्यायाऽनुज्ञा । 16 निर्मन्थनिर्म-मीनामस्वाध्यायकाले स्वाध्यायनिषेधः । 17 निर्मन्थनिर्मन्थीनां स्वाध्यायकाले स्वाध्यायकरणानुज्ञा । 18 निर्ब्रन्यनिथीनां स्वात्मनोऽस्वाप्यायिके स्वाध्यायनिषेधः, अन्योन्यस्य वाचनादानस्य नुज्ञा च । 19. व्यवयित्रिवर्षपर्वाधिक श्रमणनिर्ग्रन्थ उपाध्यायो शनश्वेन कल्पते इति कथनम् । 20 एवं षष्टिवर्षपयायिक निर्मन्याः पञ्चवर्षपर्यायिक श्रमणनिर्ग्रन्थ आचार्यो देशनाश्वेन कल्पते, इति कथनम् । 21 ग्रामानुग्रामं विहरतो भिक्षोर्मृतशरीरपरिष्ठापनविधिः । 24 पितृगृहवासि विषवदुहितुरपि - उपाश्रया जमदानेऽधिकारः । 25 मार्गेऽपि वृक्षाचथः पूर्वस्थित गृहस्येषु शय्यातरस्थापनविधिः । 26 संस्तुता (समर्था) दि विशेषणविशिष्टराज्यपरिवर्तेपु- अधमहस्य पूर्वानुज्ञापनैव । 27 एवम्-असंस्कृतादिविशेषणविशिष्ठ राज्यपरिवर्त्तेषु भिक्षुभावार्थ द्वितीयचारमय महस्यानुज्ञापना । ॥ इति व्यवहारे सप्तमोदेशकः समाप्तः ॥ 7 ॥ 177 22 अवक्रय (माटक) गृहीतोपाश्रयविषये शय्यातरस्थापनविषिः । 178- 179 23 एवं विकतोपाश्रयविषये शय्यातरस्थापनविधिः । 180 181 182 ॥ अथाष्टमोदेशकः ॥ 1 ऋतुबद्धकालप्राप्तव सर्तेरेकप्रदेशे स्थविराज्ञया शय्यासंस्तारकप्रणविधिः । 2 हेमन्तग्रीष्मकालनिमितमन्यप्रामनयनार्थं शय्वसंस्तारकगवेषणविधिः । 3 - 4 एवं वर्षावास निमित्तं वृद्धावासनिमित्तं चान्यप्रामनयनार्थं शय्यासंस्तारकगवेषणे सूत्रयम् । 5 स्थविरभूमिप्राप्तस्थविराणां दण्डकाद्युपकरणजातमन्यगृहस्थ पृष्ठसं 175 175 175 175 176 82 183-184 187-188 185 186 Page #13 -------------------------------------------------------------------------- ________________ सूत्रसं स विषयः गृहे स्थापयित्वा भक्तपानार्थे गृहस्थगृहे प्रवेशाधनुज्ञा, प्रत्यावृत्तानामवप्रहानुज्ञापनापूर्वकं पुनस्तद्प्रहृणम् । व निर्मन्थनिर्मन्थनां द्वितीयवारं सागारिकाज्ञामन्तरेण सागारिकसत्कप्रातिहा रिकशय्या संस्तारकस्यान्यत्र नयने निषेधः । 7 एवं सागारिकाज्ञापूर्वकं तस्यान्यत्र नयनेऽनुज्ञा । 8 निर्मन्थनिर्मन्थीनां प्रत्यर्पितशय्यासंस्तारकस्य सागारिकाज्ञामन्तरेण पुनरुपभोगनिषेधः, आज्ञापूर्वकं तदुपभोगानुज्ञा च । 9 निर्मन्थनिर्ब्रन्थीनां पीठफलकादिग्रहणानन्तरमाज्ञामहणे निषेधः । 10 एवमाज्ञाग्रहणानन्तरं पीठफलका दिग्रहणेऽनुज्ञा । 11 निर्मन्थनिर्मन्थीनां प्रातिहारिकशम्यासंस्तारकस्य दुर्लभत्वे तम्पूर्व गृहीत्वा पश्चादवमहानुज्ञापनाया अनुज्ञा । तत्स्वामिनः प्रतिकूलत्वे चाचार्यस्यानुलोमवाक्यैः सान्त्वनानुज्ञा । 12 मिक्षार्थं गाथापतिकुलप्रविष्टनिर्मन्थस्य परिभ्रष्टोपकरणजातस्य लाये साधर्मिकेण किं कर्तव्यमिति तद्विधिः । 13 एवं बहिर्विचारभूमिविहार भूमिगतस्य परिभ्रष्टोपकरणविषये विचिप्रदर्शकसूत्रम् । 14 एवं प्रामानुप्रामं विहरतो निर्मन्थस्य परिभ्रष्टोपकरणविषये सूत्रम् । 15 निर्मन्थनिर्मन्थीनामतिरेकप्रतिग्रहस्यान्यान्यनिमित्त दूरावपरिवहनकल्पः, सदर्पणविधि । 16 कुक्कुटाण्डप्रमाणकवलानधिकृत्य निर्मन्थस्याल्पाहारादिकथनम् । ॥ इति व्यवहारे अष्टमोदेशकः समाप्तः ॥ 8 ॥ पृचसं. ॥ नवोदेशकः ॥ 1- 4 शय्यातरस्य प्राघूर्णकादिनिमित्त संपादिताहारस्य ग्रहणाग्रहणप्रकारबिषये चत्वारि सूत्राणि । 188 189 190 190 191 191 192 193 194 195 196 197-199 200-202 Page #14 -------------------------------------------------------------------------- ________________ त्रसं. सं. विषय 5-8 एवं शय्यावरस्य दासादिनिमित्वसंपादिताहारस्थ ग्रहणामहणविषयेऽपि चत्वारि सूत्राणि । 202-203 9-16 शण्यावरस्य एकानेकवगहादौ अन्तर्वहि रेकानेकचुल्हीसम्पा दिततज्ञातकाहारस्य शय्यातरसम्बन्धासम्बन्धमात्रिय ग्रहणाग्रहणविषयेऽष्टौ सूत्राणि । 204-2.1 17-12 शय्यातरस्य चक्रिकाशालात भारम्य सौखिकशालापर्यन्सा टशालाः साधारणप्रयुक्त-निस्मघामणरायलागिकोमाणयविभिषण आश्रित्य तद्गततैयादिवस्तुजातस्य ग्रहणाग्रहणविषये षोडश सूत्राणि । 209-213 33-34 शण्यातरमागसहितरहितशाल्याषौषधीनां ग्रहणाग्रहण- . विषये सूत्रद्वयम् । 213-215 35-36 एवम्-माम्रफलविषयेऽपि सूत्रव्यम् । 215-215 ॥भिक्स्सुप्तिमाप्क्र्न्न्म् ॥ (215-222) 37 सप्तसप्तकिकाभिक्षुप्रतिमासूत्र तरकोष्ठकं च । 215-216 38 अष्टाष्टकिकाभिक्षुप्रतिमासूत्र सत्कोष्टकं च । 39 नवनवाधिकामिक्षुप्रतिमासूत्र तरकोष्ठक च । 40 दशदशकिकाभिक्षुप्रतिमासूत्र, तत्कोष्ठकं, पूर्वोक्कभिक्षुप्रतिमा चतुष्टयस्य कालपरिमाण-दपिरिमाणविषये पा माध्य. गाथाश्च । 219-222 ॥ इति मिथुप्रतिमाप्रकरणम् । 11 क्षुल्लिआकमोकप्रतिमापरिवहनविधिः । 222-225 42 महतिकमोकप्रतिमापरिवहनविषिः । 225 43 प्रतिमहधारिसंख्यादतिकभिक्षोदेखिस्वरूपम् । 226-227 44 पाणिप्रतिमहिकसंख्यादत्तिकभिक्षोर्दत्तिस्वरूपम् । 228 45 उपहतस्य त्रैविभ्यम् । 228 16 अवाहिताभिग्रहस्य त्रविश्यम् । 229 47 अन्याचार्यमतेनाऽवहितस्य द्वैविध्यम् । 229-230 ॥ इति व्यवहारे नवमोदेशका समाप्तः ॥ 9 ॥ 218 Page #15 -------------------------------------------------------------------------- ________________ बसं. विषयः ॥ dshmogeshkH॥ सं. 1 ययमध्यचन्दप्रतिमाप्रतिपन्नानगारस्य समापतितदेवमनुष्य तिर्यगजनितानुलोमप्रतिलोभपरीषहोपसर्गवर्णनम् । 231-233 2 यवमध्यचन्द्रप्रतिमापरिवहनविधिः । 233-237 3 वञ्चमध्यचन्द्रप्रतिमाग्रतिपन्नानगारस्य समापतितदेव मनुष्यालयंगजवितानुलोमप्रतिलोमपरीषहोपसर्गवर्णनम् 237-238 4 वज्रमध्ययनप्रतिमापरिवहन विधिः । / 238-240 5 पश्चविधव्यवहारमध्ये उत्तरोत्तरव्यवहारप्रस्थापनविधिः । 240-244 6 अर्थकर-मानकरतिपदायमधिय पुरुस्स्जात्च्तुर्भ्न्ग्गी। 244-246 7 गणार्थकर- मानकरेतिपदद्वयमधिकृत्य पुरुषजातचतुर्भनी । 246 8. गणसंग्रहकर मानकरतिपदवयमधिकृत्य पुरुस्स्जात्च्तुर्भ्न्ग्गी। 247 . 9 गणशोभाकर- मानकरेतिपद्यमधिकृत्य पुरुस्स्जात्च्तुर्भ्न्ग्गो। 248 1. गणशोधिका -मानकरेतिपद्यमधिकृत्य पुरुषजातचतुर्भही 249-25. 11 रूपत्यागि-धर्मत्यागीतिपदद्वयमधिकृत्य पुरुषजातचतुर्मनी । 251 .12 धन्यागि-गणसंस्थितित्यागीतिपदायमधिकृत्य पुरुषजातचतुर्भको । 252 13 प्रियधर्म धर्मेतिपदद्वयमधिकृत्य पुरुषजात चतुर्भङ्गी । 253 14 प्रवाजनो-पस्थापनपदद्वयमधिकृत्य - भाचार्यचतुर्भङ्गी । 254 15 उद्देशन वाचनापदद्वयमधिकृश्य-आचार्य च्तुम्ली। 255 16 उद्देशन-वाचनपदद्वयमधिकृत्यान्तेवासिचतुझी । 256-257 17 स्थविरभूम्यास्वविच्यम् । 257 -258 .18 शैक्षम्म्यापैविध्यम् । / 258-259 39 निर्गन्धनिम्रन्थीनामूनाधवर्षजातल्लकास्टिम्योपस्या___पनादेनिषेधः । 259-260 20 एवं सातिरेकाष्टवर्षजातयोस्तयोरुपस्थापनादेरनुज्ञा । 26. 21-22 एवमव्यश्चनजानयोः क्षुल्लकाल्लिक्योराचारकरूपाभ्ययनो. वेशननिषेधः, ज्यञ्जनजातयोश्च तयोस्तदनुन्नेतिसूत्रद्वयम् । 260-261 Page #16 -------------------------------------------------------------------------- ________________ पत्रस. विषयः पृष्ठसं. (23-27) ॥ पर्यायमधिकृत्य शास्त्रोदेशनप्रकरणम् ॥ (262-269) 23 त्रिवर्षपर्यायस्य श्रमणनिम्रन्थस्य आचारकल्पाध्ययनोदेशनानुशा । 212 24 एवं चतुर्वर्षपर्यायस्य श्रमनिन्थिस्य सूत्रकृतासोद्देशनानुज्ञा । / .. 25 पत्रवर्षपर्यायस्य श्रमनिर्ग्रन्थस्य dshaaklpvyvhaarodeshnaanushaa|| 59 26 अष्टवर्षपर्यायस्य श्रमणनिग्रन्थस्य स्थानसभवायोदेशनानुज्ञा । / 27 दशवर्षपर्यायस्य श्रमणनिम्रन्थस्य विवाहाङ्गो (व्याख्याप्र्ज्ञ्य्प्स्य्न्ग्गो)| 263 देशनानुज्ञा । 28 एकादशवर्षपर्यायस्य श्रमणनिम्रन्थस्य क्षल्लिकाविमानप्रविमति प्रमृत्यध्ययनोदेशनानुज्ञा । 29 द्वादशवर्षपर्यायस्य श्रमणानन्थस्य अरुणोपपाताधध्ययनी. 30 प्रयोदशवर्षपर्यायस्य श्रमणनिर्मन्यस्य उत्थानश्रुतायध्ययनो. 31 चतुर्दशवर्षपर्यायस्य श्रमणनिम्रन्यस्य स्वप्नमावनाध्ययनो0 / 32 पश्चदशवर्षपर्यायस्य श्रमणनिम्रन्थस्य चारणभावनाध्ययनो. 33 षोडशवर्षपर्यायस्य भ्रमणनिर्ग्रन्थस्य तेजोनिसर्गाध्ययनो. 34 सप्तदशवर्षपर्यायस्य श्रमणनिम्रन्थस्य आशीविषमावनाम्ययनो । 35 अष्टादशवर्षपर्यायस्य श्रमणनिर्घन्धस्य दृष्टिविषभावनाम्ययनो0) 36 एकोनविंशतिवर्षपर्यायस्य श्रमणनिन्थस्य दृष्टिवादालो. 37 विंशतिवर्षपर्यायच सर्वश्रुतानुपाती भवतीति कथमम् । ॥ इति पर्यायमधिकृत्य शास्त्रोद्देशनप्रकरणम् ॥ 38 दविधवैयावृत्यसूत्रम् । 39 48 आचार्यवैयावृत्त्यादिदशविधवैयावृत्त्यफलप्रदर्शकानि दश सूत्राणि शाससमातिश्च । 270-272 ॥ इति व्यवहारसूत्रे दशमोदेशकः समाप्तः ॥ 10 ॥ 269 269 पशकानि दश ॥ इति व्यवहारसूत्रस्य विषयानुक्रमणिका समाप्ता ॥ Page #17 -------------------------------------------------------------------------- ________________ भी पीतरागाय नमः जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रतिविरचित-माप्यसमलस्कृतम् श्री-व्यवहारसूत्रम् मङ्गलाचरणम् वर्द्धमानं जिनं नत्वा, गणीशं गौतम तथा । ___ व्यवहारागमे भाष्यं, घासीलालेन तन्यते ॥ 1 ॥ इतः पूर्व बृहत्कल्पसूत्रं व्याख्यातम् । सम्प्रति व्यवहारसूत्रं वित्रियते-अस्य व्यवहारसूत्रस्प बहाकल्पसूत्रेण सहाऽयमभिसम्बन्धः- बहत्कल्पे सामान्यत पद प्रायश्चित्तमुक्तम्, न तु तदानविधिरालोचनविधि , व्यवहारे तु प्रायश्चित्तदानमालोचनाविधिश्चाऽभिधाम्यते । तदनेन सम्बन्धेनाऽऽयातस्यास्य व्यवहाराध्ययनस्य व्याख्या प्रस्तूयते अत्र व्यवहारमहणेन व्यवहारी, व्यवहरणीयं चेति द्वयमपि सूचितम् । व्यवहारि-व्ययहरणीययोरमावे व्यवहारस्यैबाऽसंभवात् , तो यथा व्यवहारस्य प्ररूपणा कर्तव्या, तथा व्यवहारि-व्यवहरणीययोरपीति, तत् त्रयाणामपि प्ररूपणां कुर्वन्नाह भाष्यकार:-'क्वहारो' इत्यादि । भाष्यम्--वहारो ववहारी, ववहरणिज्जा य जे नहा परिसा । एएसिं तु पयाण, पत्तेयं खलु पख्वणं चोच्छे ॥ 1 ॥ छाया-व्यवहारो व्यवहारी, व्यवहरणीयाश्च ये यथा पुरुषाः । पतेषां तु पदानां, प्रत्येकं खलु प्रकपर्णा यक्ष्ये ॥ 1 ॥ अवचूरी .. 'ववहारो' इति । व्यवहारः, व्यवहियने दीयते यद्यस्य प्रायश्चित्तमापति सदानविषयीक्रियतेऽनेन स व्यवहारः । 'यवहारी' व्यवहारी व्यवहरतीत्येवंशीन्छः व्यवहार कियाप्रवर्तकः प्रायश्चित्तदायक इति यावत् 'य' च 'जे पुरिमा' ये पुरुषाः, मत्र पुरुषग्रहणं पुरुषोतमो धर्म इति ज्ञापनार्थम् । पुरुषपदेन स्त्रियोऽपि परामृष्टा भवेयुः, तासामपि प्रायश्चित्तदानविषयतया प्रतिपादयिष्यमाणत्वात् । 'जहा' यथा येन वक्ष्यमाणप्रकारण 'बवहरणिज्जा' व्यवहरणीयाः न्यवहारविषयीकर्तव्याः- 'एएमि पयाण' पतेषां पदानाम् व्यवहार-व्यवहारिव्यवहरणीयाना त्रयाणाम् 'तु' तु-अपि 'पसेय' प्रत्येकम्, पकैकस्य पदस्य 'परूवर्ण' प्ररूपणा व्याक्ष्यां संक्षेपतो विस्तरतश्च 'खल खल-निश्चयेन 'घोच्छ वक्ष्ये कथयिष्यामि ॥ 1 ॥ Page #18 -------------------------------------------------------------------------- ________________ व्यवहार अथ त्रयाणामपि पदानां संक्षपप्ररूपणार्थमिदमाह-वबहारी इत्यादि । भाष्यम्-वहारी खलु फचा, वयहारो इचइ करणभूओ उ । बहरणिज्ञं कर्ज, कुंभाइतिगस्स जह सिद्धी ॥ 2 ॥ छाया-व्यवहारी खलु कर्ता, व्यवहारो भवति करणभूतस्तु । व्यवहरणीय कार्य, कुम्मादिनिकस्य यथा सिद्धिः ॥ 2 ॥ अवचूरी--'यवहारी' इति मस्मिन् शाने 'खलु' सल निश्चयेन । 'चवहारी' व्यवहारी 'कचा' कर्ता क्थ्य्ते। 'ववहारो u' व्यवहारस्तु 'करणभूओ' करणभूतः करणरूपो भवति । स च करणभूतो व्यवहारः पञ्चविधः, तद्यथा-आगमः, श्रुतम् , भाज्ञा, धारणा, जीतं चेति । 'वबहरणिज्ज' व्यवहरणीयम् , फरणभूतेन पञ्चविघव्यवहारेण व्यवहरन् कर्ता यन्निष्पादयति तत् 'कज्ज इवई' कार्य भवति । ननु व्यवहारमहणेन व्यवहारी व्यवहरणीयं 'चेति । कथं गृह्यते ! नहि देवदत्तग्रहणेन यज्ञदत्तादयो गृह्यन्ते । इति चेत् अत्रोच्यते-"जह कुंभाइतिगस्स सिद्धी' यथा-कुम्भादित्रिकस्य सिद्धिऔके भवति, तथाऽआऽपि इति । अयं भावः-कुम्भ इत्युक्ते, कुम्भ इति कार्य्यम् , कुलालस्तस्य कर्ता, मृदण्डचकादिकं करणं च सामाद् गृह्यते, कृतस्य कार्यस्य कतकरणव्यतिरेकेण चाइसंभवात् । एवं व्यबहार इत्युक्ते व्यवहारी व्यवहरणीय च गृहोते एक, कुत्रापि सकर्मफकियायाः साधकतम रूपस्य करणस्याऽपि कर्मकर्तृव्यतिरकेणाऽसंभवात् ॥ 2 ॥ तदेवं व्यवहार-व्यवहारि-व्यवहरणीयानां निरूपणं कृत्वा संप्रति सूत्रं vyAkhyAtumAi'je भिक्खू इत्यादि । सूत्रम् - जे भिक्खू मासियं परिहारद्वाणं पडिसेबित्ता आलोएज्जा । अपलिरंचिप आलोपमाणस्स मासिय, पलिउंचिय आलोएमाणस्स दोमासियं । / sU0 1 ॥ छाया--यो भिक्षुमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । अपरिकु ट्यालोचयतो मासिकम् , प्रतिकुच्यालोचयतोवैमासिकम् । / s॥ 1 ॥ मथास्य सूत्रस्य भाण्यरूपेण व्याल्या क्रियते, तल्लक्षणं चेदम् "संहिता च पदं चैत्र, पदार्थः पदविग्रहः । / चालना प्रत्यवस्थान, व्याख्या सूत्रस्य पइविधा" ॥ 1 ॥ तत्र संहिता नाम-अस्खलितपदानां सामीप्येन उच्चारणम् 1 / पदं च-पदच्छेदकरणम् , यथाऽवैव सूत्रे 'यः भिक्षुः मासिकं, परिहारस्थानं प्रतिसेव्य, आलोचयेत्' इत्यादि 2 / तथा पदार्थः -पदस्य वाच्यार्थः, यथा भिक्षुपदस्यार्थप्रतिपादनं, तथाहि-'भिक्ष याचने' इति धातोः भिक्षते यमनियमव्यवस्थितः कृतकारितानुमोदितपरिहारेण याचते इत्येवंशीलो भिक्षुः उ प्रत्यये भिक्षुरिति सिद्धम् 3 / पदविग्रहो-नाम-पदानां परस्परविश्लेषीकरणं, यथाऽत्रैव 'परिहा Page #19 -------------------------------------------------------------------------- ________________ सरस्वतिष्ठन मणीलाल शाह आयु ORNAL भाग्यम् 701 0 1-3 परिहारस्थानसेविनः प्रायश्चित्तविधिः 3 -आआआआआम् इ -*-- रस्य स्थान परिहारस्थानम्' इति विग्रहवाक्यम् 4 / शलना--प्रश्नः, यथाऽव यदि 'परिहारः पापं प्रायश्चित्तं वा तदेव स्थानम्' इति विग्रहः क्रियेत तदा परिहारस्य स्थानस्य चेन्युभयोः पदयोः समानार्थकत्वाद् एकस्यैवाऽन्यतरस्य प्रयोगः करणीयो न तु यो: 'उक्कार्थानामप्रयोगः' इति न्यायादिति 5 / मत्यवस्थानम्-ताशप्रश्नस्योत्तरदान, तथाहि स्थानशम्दो नाम शब्दशक्तिस्वाभाव्यादनेकविशेषाधारसामान्याभिधायी, तेन एतद् ध्वनयति भनेकप्रकाराणि नाम मासिकप्रायश्चित्तानि, अनेकप्रकारेण च मासिकेन उपन्यस्तेन प्रयोजनं, कल्पाप्ययनोक्तसकल. मासिकमायश्चित्तविषयकदानालोचनयोरभिधातुमुपक्रमात् , अतोऽत्र स्थानमहणम् , इत्यादिरूपमुत्तरदानम् 6 / इति व्याख्यालक्षणम् । अथ सूत्रं व्याख्यायते-'जे भिक्ष' इति । यः कश्चिद् मिक्षुः पूर्वोक्तस्वरूपः, यहा नैरुक्की शब्दव्युत्पत्तिर्यथा 'क्षुध बुभुक्षायाम्' क्षुभ्यति बुभुक्षते भोक्तुमिच्छति चतुर्गतिकमपि संसारमस्मादिति संपदादित्वात् किपि क्षुत्-मष्टप्रकारकं कर्म, तां मिनत्ति ज्ञानदर्शनचारित्रतपोभिर्विदारयतीति भिक्षः पृषोदरादित्वाद् भिक्षुरूपनिष्पत्तिः, एताइशो भिक्षः साधुः, धर्मस्य पुरुषप्रधानत्वाद् भिक्षु. निर्देशः, ततो भिक्षकी साध्वौ वा 'मासिय' मासिक-मासेन निर्वृत्तं 'परिहारहाणं' परिहारस्थानं परिहियते परित्यज्यते गुरुरुमीपे गत्वा यः स परिवार; पाप, तेन्ति जन्तवः कर्मकलपिता अस्मिन्निति स्थानम् , परिहारस्य स्थानं परिहारस्थानं पापस्थानम् 'पडि सेविता प्रतिसेन्य आचर्य 'आलोएज्जा' मालोचयेत् 'लोचूदर्शने' धातुः, 'भाइ मर्यादायाम्' तेन आमर्यादया 'जह बालो जपतो' इत्यादिरूपया आलोचयेत् , यथा आरमनस्तथा गुरोः प्रकटीकुर्यात् शिष्यः, अत्र 'यः भिक्षुः' इत्यत्र यस्छन्दः 'यत्तदोनित्यसम्बन्धः' इति न्यायात् तच्छन्दापेक्षस्तेन यो भिक्षः मासिक परिहारस्थानं प्रतिसेव्य आलोचयेत् तस्य 'अपलिउंचिय' मप्रतिकुञ्च्य 'कुच कुठच कौटिल्याल्पाल्पीभावयोः' इति धातोः प्रतिकुत्रश्येति रूपम् , प्रतिकुञ्ष्य कौटिन्यमाचर्य, न प्रतिकुच्य अप्रतिकुञ्च्य सर्वथा कपटमकृत्या 'आलोएमाणस्स' आलोचयतः भिक्षोः 'मासिय' मासिकं मासेन निर्वर्तनयोग्य लघुकं गुरुकं वा प्रतिसेवनानुसारतो गुरुः प्रायचिस दद्यात् । यदि यो भिक्षुः शुद्धभावेन नालोचयेत् 'पलिउंचिय' प्रतिकुञ्ग्य कौटिल्यमाचर्य 'आलोएमाणस्स' आलोचयत्तः 'दोमासिय' द्वैमासिकं मासद्वयनिवर्तनयोग्यं लघुकं गुस्कं वा प्रतिसेवानुसारतः प्रायश्चित्तं गुरुर्दधात् , मायाकरणतोऽधिकस्य गुरुमासस्य सदभावात् , प्रति. कुञ्ज्य आलोचयतो यत् प्राप्तं तत्तु दीयत एव, अन्यच मायाप्रत्ययो गुरुको मास इति द्वैमासिकं प्रायश्चित्तं तस्याऽऽपद्यते इति । / suu01॥ सूत्रम्-जे भिक्खू दोमासिय परिहारहाणं पडिसेविता आलोएग्जा, अपलिउचिय आलोएमाणस्स दोमासियं पबिउंचिय आलोएमाणस्स दिमासियं । / 202 ॥ Page #20 -------------------------------------------------------------------------- ________________ व्यवहार ___ छाया-यो भिक्षुद्वैमासिक परिहारस्थानं प्रतिसेव्य मालोचयेत् । apariku'vya आलोचयतः द्वैमासिकम् , परिकुंच्य आलोचयतः त्रैमासिकम् ॥ 20 ॥ भाष्यम् - 'जे भिक्खु' इति । यः कश्चिद् भिक्षुः 'दोमासिय' द्वैमासिकम् 'परिहारद्वाणं' परिहारस्थानम् 'पडिसेचित्ता' प्रतिसेव्य 'यालोएग्जा' आलोचयेत् आलोचना कुर्यात् 'अपलिउंचिग आलोएमाणस्स' मप्रतिकुच्य आलोचयतः 'दोमासिय' मासिक 'सलिउंधिय शालोपमाणसा निकुठल्य परमालोचयतः 'तिमासियं' त्रैमासिकं विमान निर्वनयोग्य प्रायश्चित्तं दद्यात् प्रति कुञ्चनानिष्पन्नस्य गुरुमासस्य प्रक्षेपात् । अयं भावः--यदि कश्चित् साधुः द्वैमासिकं प्रायश्चित्तस्थानं प्रतिसेव्य शुद्धभावेन गुरुसमापे प्रायश्चित्तममिलषति तदा गुरुस्तस्मै त्रैमासिकं लघु गुरुकं वा प्रायश्चित्तं दद्यात् । यदि कदाचित स एव सकपटमालोचयेत् सदा मायाप्रयोगापराधाद गुरुस्तस्मै त्रैमासिकं प्रायश्चित्तं दयादिति । इह वैमाप्तिकं परिदारस्थानमात्रमापन्नस्य प्रतिकुञ्चकस्य दृष्टान्तः, तथाहि अस्ति कश्चित् कुञ्चिको नाम तापसः, स फलान्यानेतुं वनं गतः । अरण्यं परिभ्रमता तेन नद्यां मृतो मत्स्यो दृष्टः, तं समादाय भक्षितच, तेन तस्य रोगः समुत्पन्नः । ततस्तेन रोगपरिहाराय पृष्टो चैद्यः प्रोवाच -- किं त्वया भक्षितम् ! तापसोऽवदत्-फलमेव नान्यत्किञ्चित् । वैधेन कथितम्-घृतं पिब । तापसेन तथा कृतम् , किन्तु रोगो न नष्टः । सदा पुनस्तापसो वैधं कथितवान्-रोगो न गतः । वैथः प्रोवाच तापस ! सत्यं वद, ततस्तापसो यथावृत्तं मत्स्यभक्षणमाख्यातवान् । ततो निदानज्ञवैधेन वमन-विरेचनादिना रोगों निष्कासितः । एवमेव शुद्धभावेनोपस्थिताय शिष्याय गुरुद्वैमासिकं प्रायश्चित्तं दधात् येन तस्य विशुद्धिर्भवेदिति ॥ suu02॥ सूत्रम्-जे भिक्खू सेमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा । अपलि. उचिय आलोएमाणस तेमासियं, पलिउंचिय आलोएमाणस्स चाउम्मासियं ॥ 3 ॥ छाया-यो भिक्षुस्त्रैमासिकं परिहारस्थानं प्रतिसेय मालोजयेत् । मप्रतिकुम्थ्य मालोचयतः त्रैमासिकं, प्रतिकुच्य आलोचयतश्चातुर्मासिकम् ॥ सू* ॥ भाष्यम्-'जे भिक्खू' इति । यो भिक्षुः "तेमासिय' त्रैमासिक परिहारद्वाणं परिहारस्थान 'पडिसेबित्ता' प्रतिसेव्य 'आलोएज्जा' आलोचयेत् , 'अपलिचिउंय' अप्रतिकुष्य 'आलोएमाणस्स' आलोचयतः 'तेमासिर्य' त्रैमासिकं त्रिमासेन निर्वर्तनयोग्य प्रायश्चित्तं लघुकं गुरुकं वा प्रतिसेवनाऽनुसारि गुरुर्दद्यात् , 'पलिउंचिय' प्रतिकुञ्य मायामाचर्य 'आलोएमाणस' आलोचयतः 'चाउमासिय चातुर्मासिकं मासनतुष्टयेन निवर्तनयोम्यं प्रायश्चित्त छचुकं गुरुकं वा प्रतिसेवनानुसारि दयात् । Page #21 -------------------------------------------------------------------------- ________________ भाष्यम् u0 1 0 4-5 परिहारस्थामसेविनः प्रायश्चित्तविधिः 5 अयं भावः - त्रैमासिकं पापस्थान प्रतिसेव्य यदि कश्चित्साधुः स्वकीयपापनिवारणाय गुरुसमीपे शुद्धभावेन प्रायश्चित्तमिच्छेत् सदा गुरुस्सस्म त्रैमासिकं गुरुक लघुकं वा प्रायश्चित्तं प्रतिसेवनानुसारेण दद्यात् । अथ कदाचित् मायापूर्वकमायोचयितुमिच्छेत् , तदा गुरुः प्रतिसेवनाऽनुसारि चातुर्मासिकं गुरुकं लघुकं वा प्रायश्चित्तं दधात् मामादण्डरूपेण मासाभिक्यं वदेत् । अत्र प्रतिकुनके दृष्टान्तो योधः, तथाहि-बसन्तपुरनामके नगरे क्सन्तसेनो राजा, सस्य शूरसेननामक एको योषः शूरसेनाढीम कल्लभः । स चैकदा तस्य राज्ञः एकेन प्रतिपक्षभूतेन राज्ञा सह युद्धे प्रवृत्ते सत्र सेनापतित्वमङ्गीकृष्य स्वसैन्य परसैन्येन सह योघयन् स्वयमपि परचकचूरणाय योढुं प्रवृत्तः । ततः परसैन्यं परानिस्य विजयलक्ष्मीमासादिसवान् किन्तु तस्य शरीरे परसैन्यक्षितानि अनेकानि शल्यानि प्रविष्टानि । राजा चातिप्रियत्वेन तष्ठरीरगतशयोद्धरणार्थ वैध मादिष्टः । वैद्यश्च शम्यानि निष्कासयितुं प्रवृत्तस्तेन तस्यातिवेदना जायते ततो वेदनाभयात् कानिचित् शल्यानि मायाभावेन वैधाय न प्रकटितानि तेन से झाल्यबाधया दुर्बलीभ्य मृतः । एवमिहापि यः परिहारस्थानप्रतिसेवकः कौटिल्यभावेन स्वकृतं सर्व पापं गुरवे न प्रकटीकरोति केवलमेक दिकं वा प्रदर्शयति असौ योधवत् तत्पापप्रभावेण संयमजीवितात् परिभ्रश्यतीति ॥ 0 3 ॥ सूत्रम्-जे भिक्खू चाउम्मासिय परिवारष्ठाणं पडिसेविता आलोएज्जा । अपलिईचिय आलोएमाणस्त चाउम्मासियं, पलिउंचिय आलोएमाणस्स पंचमासियं ॥ 0 4 ॥ छाया-यो भिक्षुश्चातुर्मासिक परिवारस्थानं प्रतिसेग्य मालोरयेत् । भातिफुत्भ्य आलोचयतश्चातुर्मासिकं, प्रतिकुडक्यालोचयतः पाचमासिकम् ॥ sa0 4 ॥ भाष्यम्-'जे भिक्खू' इति । 'से मिलू' यो भिक्षुः 'चाउम्मासिय' चातु. आसिकम् 'परिहारद्वाणं' परिहारस्थानम् पिबिसेषित्ता' :प्रतिसेन्य पालोएग्जा' आलोचयेत 'अपलिउंचिय' अप्रतिकुञ्ज्य 'आलोएमाणस' मालोच्यतः 'चाउम्मासिय' चातुर्मासिक पतिउचिय' प्रतिकुञ्य 'आलोएमाणस' मालोजपतः पंचमासियं पाञ्चमासिक मासपञ्चकेन निवर्तयितुं योग्य लघुकं गुरुकं वा प्रतिसेवनानुसारि प्रायश्चित्त वदेत् गुरुरिति । / ___अयं भावः-यत्रैव कर्मणि मायारहितस्य शिभ्यस्याऽन्यस्य वा चातुर्मासिकं गुरुकं धुकं वा प्रतिसेवनानुसारि प्रायश्चित्तं, तत्रैव मायासहितस्य पाश्चमासिकं लघुकं गुरुकं वा प्रतिसेवनानुसारि प्रायश्चित्तं दद्यात्, मासाधिक्यस्य मायाप्रयोज्यत्वात् । अत्र दृष्टान्तमाह-एकस्मिन् उपाने द्वौ मालाकारौ वसतः । तत्रैकदा 'कौमुदीमहोत्सव मासन्नीमूतः' इति कृत्वा द्वावपि तौ बहूनि पुष्पाणि उद्यानतः संगृह्य माला विनिर्मितकन्तो Page #22 -------------------------------------------------------------------------- ________________ व्यवहार तत्रैकेन महोत्सवसमये कस्मैचिद राज्ञे सा माला विधिना प्रदर्शिता, स राज्ञा बहुद्व्येण पुरस्कृतः । द्वितीयेन सा माला न प्रकटीकूता संगोप्य रक्षिता तेन पुरस्कारो न लब्धः, एवं यो मूलगुणापराधमुत्तरगुणापराधं च न प्रकटीकरोति स निर्वाणलार्भ न लभते, अपरः स्वापराधप्रकाशकस्तु परम्परया निर्वाणलाभ लभते इति ॥ sU04 / सूत्र-जे मिक्खू पंचमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा । अपलिचिय आलोएमाणस्स पंचमासिय, पलिउंचिय आलोएमाणस्स छम्मासियं । / 205 ॥ छाया यो भिक्षुः पाचमासिक परिहारस्थानं प्रतिसेव्य आलोचयेत् । मप्रतिकुख्य भालोचयतः पाम्पमासिकं, प्रतिकुच्यालोषयतः पाण्मासिकम् ॥ स. 5 ॥ भाष्यम् 'जे भिक्खू' इति । 'जे भिक्खू' यः फश्चिशिक्षुः 'यंचमासिय' पांचमासिक 'परिहारट्ठाग' परिहारस्थानं पडिसेबित्ता' प्रतिसेव्य 'आलोएज्जा' आलोचयेत् 'अपलिचिप' अप्रतिकुच्य 'आलोएमाणस्स' आलोचयतः 'पंचमासियं' पांचमासिकं मासपञ्चकसाध्यं प्रायश्चित्तं लघुकं गुरुकं वा प्रतिसेवनानुसारि गुरुर्दद्यात् , 'पलिउंचिय आलोए. माणस्स' प्रतिकुठस्य मायां कृत्वा, मायापूर्वकमालोचयतस्तु 'छम्मासिय' पाप्मासिकं षड्भिर्मासैः साधनीयं लघुकं गुरुकं वा- प्रतिसेवनानुसारि प्रायश्चित्तं दद्यात् । पत्र प्रतिकुलके मेघदृष्टान्तो यथा- एको मेघो नो गर्जति नो वर्षति कश्चित् मेघो नो गर्जनं कृत्वा नो वर्षले, एवं हे शिष्य ! त्वमपि मालोचयामीति कथयित्वा मालोचयितुमारभ्य मायां फ्रोपि। यदि मायां करिष्यसि तदा नियमभ्रष्टो भविष्यसि अतः सम्यगालोचय, मायां मा कुरु । तत्र मासिकादिपरिहारस्थानेषु कुचिते यथाक्रममिमे पूर्वोक्ता श्चत्वारो दृष्टान्ताः परन्ते, तथाहि-द्वैमासिकं परिहारस्थान प्राप्तस्य प्रतिकुश्चकस्य दृष्टान्तः कुश्चिकः तापसः । / त्रैमासिकं परिहारस्थानं प्राप्तस्य योधो दृष्टान्तः 2 / चातुर्मासिकं परिहारस्थान प्रातस्य मालाकारो दृष्टान्तः 3 / पाश्चमासिकं परिहारस्थान प्राप्तस्य मेयो दृष्टान्तः 1 / तत्र प्रतिकुञ्चनायां कृतायामाचार्येण-'सम्यगालोचय मा प्रतिकुश्चनां कुरु' एवमुपालब्धो यदि सम्यक् प्रत्यावृत्य वदेत् -भगवन् ! "मिच्छामि दुक्कडे" मिथ्या में दुष्कृतम् , सायं भवता कथनम् , सम्प्रति सभ्यगालोचयामि । ततः स श्रुतत्र्यवहारी प्रतिकुञ्चिते तं तथा प्रत्या. वृत्तं सन्तं पुनरपि वारत्रयमालोचनां कारयति । तत्र त्रिभिवारैः सदृशमालोचयति तदा ज्ञातव्यो यदयं सम्यक् प्रत्यावृत्त इति । तदनन्तरं तस्मै यदेयं प्रायश्चित्तं तदातव्यमिति । ननु वारत्रयमाछोचनादेवाऽस्य श्रुतव्यवहारिणोऽन्तर्गत मायां कथं लक्षीकुर्वन्ति । तत्राह Page #23 -------------------------------------------------------------------------- ________________ माध्यम् 0 1 0 6-7 परिहारस्थानसेविनः प्रायवित्तविधिः 7 "आकारैश्च स्वरैश्व, पूर्वाऽपरव्याहताभिवगीर्भिः । ज्ञात्वा कुञ्चितभावं परोक्षज्ञानिनो व्यवहरन्ति ॥ 1 ॥ परोक्षज्ञानिनः श्रत व्यवहारिण माचार्याः परान्तःकरणे विद्यमानां मायामा कारादिभिर्जानन्ति । तत्राऽऽकाराः शरीरगता भावविशेषाः । तत्र यः शुद्धस्तस्य सर्वेऽप्याकाराः संविग्नभावोपदर्शका भवन्ति, इतरस्य तु न तथा । तथा स्वराः विविक्ताः विस्पष्टाः अक्षुभिताश्च निम्सरन्ति । अशुद्धपुरुषस्य तु अव्यक्ताः अविस्पष्टाः क्षुभिता गदाश्च तथा शुद्धस्य वाणी पूर्वापराव्याहता, अशुद्धस्य वाणी पूर्वापरविसंवादिनी । एवं परोक्षज्ञानिनः श्रुतव्यवहारिणः- माकारैः स्वरैः पूर्वापरव्याहताभिश्च वाणीभिः तस्याऽऽलोचकस्य अन्तःकरणगतं कुञ्चितभावं ज्ञात्वा तथा व्यवहरन्ति । पूर्व मायाप्रत्ययेन प्रायश्चित्तदण्डेन दण्ड्यते, पश्चात् अपराधप्रत्ययेन प्रायश्चित्तदण्डेनेति । अथ यदि विसदृशमालोचयति तदा गुरुणा वक्तव्यं यद्-भो भोः ! अन्य मुनिसमीपे गत्या स्वकीय परिहारस्थानस्य शुद्धिं कुरु । नाहं तवैतादृश्या सदस्या व्यालोचनायाः सद्भावमजानानः शुद्धि कर्त्तुं शक्रोमि, इति । शिष्यः पुनः प्रश्नयति-गुरो ! संसारपारावारसमुत्तरणकरण ! एतानि मासादीनि षण्मासपर्यन्तानि परिहारस्थानानि कुतः प्राप्तानि ! तबाह - उद्गमादिरूपत्रिकस्थानात् एतानि परिहारस्थानानि प्राप्तानि भवन्ति । मयं भावः - उद्गमोत्पादनेषणासु यद अकल्प्य प्रतिसे बनाया आचरणं तस्मादेवैतानि परिहारस्थानानि प्राप्तानि भवन्तीति ॥ sU0 5 ॥ सम्प्रति पाण्मासिकप्रायश्चित्तादूर्ध्वं प्रायश्चित्तं न भवतीति प्रदर्शयति- 'तेण परं' इत्यादि । सूत्रम् - तेण परं पलिउंचिए वा अपलिउंचिए वा ते चैव छम्मासा ॥ sU0 6 ॥ छाया- ततः परं प्रतिकुम्बिते वा अप्रतिकुचिते वा त पव षण्मासाः ॥ sU0 6 ॥ भाष्यम् - 'तेण परं' इति । तेण परं' ततः परं तेनेति पञ्चभ्यर्थे तृतीया, अथवा 'तेन' इति अव्ययं ' ततः' इत्यर्थे, तथा च तेन ततः पाञ्चमा सिकप्रायश्चित्तस्थानात् परमूर्ध्वं पाण्मासिकादिपरिहारस्थाने प्रतिसेविते सति, आलोचनाकाले प्रायश्चित्तसमये 'पलिउंचिए वा' प्रतिकुञ्चिते वा प्रतिकुचन - माया तत्सहिते वा 'अपलिउंचिए वा' मप्रतिकुञ्चिते वा मायारहिते वा, मायापूर्वकम् अभायापूर्वकं वा आलोचिते इत्यर्थः । ते चेव छम्मासा' त एव षण्मासाः स एव प्रतिसेवनानिष्पन्नाः स्थिता मासाः षण्मासा एव, नाषिक प्रतिकुञ्चनानिमित्तमारोपणं कर्तव्यम् । " Page #24 -------------------------------------------------------------------------- ________________ ग्ववहारको कुतो नाधिकं प्रायश्चित्तं दातम्या, स्था मासिकामतिसेवनानिमिचप्रायश्चित्तावसरे समायस्य द्वैमासिकं प्रायश्चित्तविधानं कृतं तथा षण्मासप्रायश्चित्तावसरे समायिकाय सप्तमासिकं प्रायश्चित्त वक्तव्यं स्यात् किन्तु तथा न कृत्वा षण्मासारधिकमेव प्रायश्चित्तं प्रतिकुचनाया अप्रतिकुञ्चनायाः कुतः कारणानिधीयते ! इति चेत् मत्रोच्यते--सत्यं भवता तर्कितम् षण्मासादप्यधिक प्रायश्चित्त दातव्यं प्रतिकुखिते, किन्तु यह बीतकम्पोऽयम् --- ___ अयं भाव-यस्य तीर्थकरस्य यावत्प्रमाणकमुस्कृष्ट तपःकरणं तस्य तीर्थकरस्य तीर्थ (शासने) मन्यसाधूनामुत्कृष्ट प्रायश्चित्तदानं तावत्प्रमाणकमेय, न ततोऽधिकं कदाचिदपि दातव्यम् । अन्तिमतीर्थकरस्य भगवतो महावीरस्वामिनः, उत्कृष्टं तपः पारमासिकं ततो भगवतो वर्द्धमानस्वामिनः शासने सर्वोत्कृष्टमपि प्रायश्चित्तदाने पाण्मासिकमेवेति । पाण्मासिर्फ परिहारस्थानं प्रतिसेवनयापि आलोचना कुर्वतोऽपि नाधिकमारोपणम् , अतस्त एव षण्मासा इति कथितम् ॥ suu06॥ सूत्रम् --जे भिक्खू बहुसोदि मासियं परिहारट्ठाणं पडिसेबित्ता आलोएज्जा । अपलिंचिय आलोएमाणस्स मासियं, पलिउंचिय आलोएमाणस्स दोमासियं ॥ 20 ॥ छापा-यो मिचर्य हुशोऽपि मालिक परिहारस्थानं प्रतिसेव्य आलोचयेत् । अप्रति कुरुध्य आलोचयतः मासिक, प्रतिफुझतय मालोषयतो छइमासिकम् ॥ suu07॥ भाष्यम्--'जे भिक्खू' इति । 'जे भिक्खू यः कश्चिद् भिक्षुः 'बहुसो' बहुशः त्रिप्रभृतिबहुवारानपि आस्तामे दो कारो, इत्यपिशब्देन संगृह्यते 'मासिप' मासिकम् 'परिहारद्वाण' परिहारस्थानम् 'पडिसेबित्ता' प्रतिसेव्य 'आलोएज्जा' मालोचयेत् आलोचना कुर्यात् तस्य 'अपलिउंचिय आलौएमाणस्स' अप्रतिकुञ्च्यालोचयतः प्रतिकुश्चनं माया, तामकृत्वा मायामन्तरेण शुद्धान्तःकरणेन मालोचयतः बालोचनां प्रायश्चित्तविधानं कुर्वतः 'मासिय' मासिकमेकम् एकमासमात्रस्य प्रायश्चित्तं गुरुर्वदेत् । तत्रैव यदि-'पलिउंचिय' प्रतिकुञ्च्य मायापूर्वकम् आलोचयतः 'दौमासिय मासिकम् , हिमासेन निर्वर्तनयोग्यं गुरुकं लघुकं वा प्रतिसेवनानुसारि प्रायश्चित्तम् । अप्रतिकुञ्झ्यालोचयतो मासिकमेकं प्रायश्चित्तम् प्रतिकुञ्च्यालोचयतो द्वितीयो मायानिष्पन्नो गुरुमासो दीयते इति द्वैमासिकम् । इयमत्र मावना-केनाऽपि गीतार्थेन कारणेन जयनतया त्रीन् पारान् , बहुवारान् वा, मासिक परिहारस्थानं प्रतिसेषितम् , भालीचमाका न येनाऽप्रतिकुच्यालोचितं तस्मै एकमेव मासिक प्रायश्चित्तं दोयते, न तु याक्तो बारान् प्रतिसेवना मासिकस्य कृतवान् , तावन्ति मासिकानीति । अथ प्रतिकुश्चनया आलोचयति, ततो विसीयो मासो मायनिष्पन्नो दीयते इति द्वैमासिकमिति संक्षेपः ॥ sU0 7 / / Page #25 -------------------------------------------------------------------------- ________________ भाषा 101908-12 परिहारस्थानसयिनः प्रायश्चित्तविधिः . सूत्रम्-जे मिक्खू बहुसोवि दौमासिय परिकारहाणं पडिसेवित्ता आकोएना । apaliu~ciya मालोएमाणस्स दोमासिय, पलिचिय आलोपमाणस्स तेमासियं । / sU0 ॥ छाया- पो निधनुशोऽपि द्वैमासिक परिहारस्थानं प्रतिसेव्य बालोचयेत् । मप्रतिकुच्य आलोचयतः जैमासिकं, प्रतिकुडच्य मालोषयतः त्रैमासिकम् ॥ स. 8 ॥ ___भाष्यम् --'जे भिक्खू' इति । 'जे भिक्ख' यः कश्चिद् भिक्षुः 'बहुसोवि' बहुशोपि त्रि-चतुः-पश्च-वारानपि 'दोमासिय द्वैमासिकं मासवयेन संपादनयोग्यम् । 'परिहारद्वाण परिहारस्मानं पापं पापप्रयोजकसावयकर्मानुष्ठानम् 'पडिसेबित्ता' प्रतिसेन्य, तस्य प्रतिसेवनां कृत्वा 'आलोएग्जा' आलोचयेत् आलोचनां प्रायश्चित्तविधि संपादयेत् । तस्य 'अपलिचिय आलोएमाणस्स' अप्रतिकुम्भ्य मायामकृत्वा विशुद्धान्तःकरणेनालोचयतः 'दोमासिय वैमासिर्फ मासद्वयेन निर्वर्तनीयं पनिउंचिय आलोएमाणस्स' प्रतिकुञ्च्य मायापूर्वकमालोचयतः 'तेमासिय' त्रैमासिकं प्रति कुञ्यालोचयतो मायानिष्पमस्तृतीयो गुरुमासो दीयते ॥ sU0 8 ॥ सूत्रम्-जे भिक्खु बहुशोवि तेमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा । apaliu~ciya आलोएमाणस्स तेमासिय, पलिडंचिय आलोएमाणस्स चाउम्मासियं ॥ 509 ॥ छाया--यो भिक्षुप दुशोऽपि त्रैमासिक परिहारस्थानं प्रतिसेय्य आलोचमेत् । बनतिकुच्य आलोचन्यतः त्रैमासिकं, प्रतिकुरुच्य आलोचयतः पातुर्मासिकम् । / suu09॥ भाष्यम्--'जे भिक्ख' इति । 'जे भिक्ख' यो भिक्षुः 'बहुसोवि' बहुशोऽपि द्वित्रि चतुरान् ततोऽधिकान् पञ्चषट्सप्तादिवारान् वा 'तेमासियं त्रैमासिकं मासयकान संपादनयोग्यम् 'परिहारहाणं' परिहारस्थानम् 'पडि से वित्ता' प्रतिसेव्य 'थालोएना आलोचयेत् आलोचना कुर्यात् , 'अपलिउंचिय' अप्रतिकुञ्च्य मायामकृत्वा 'आलोएमाणस्स' मालोच यतः बालोचनां कुर्वतः "तेमासिय' त्रैमासिकम्, मासत्रयेण संपादनयोग्य प्रायश्चित्तम् 'पलिउंचिय आलोएमाणस्स' प्रतिकुञ्य मायापूर्वकमालोचयतः 'चाउम्मासियं' चातुर्मास्तिकम् , प्रतिकुञ्झ्यालोचयतः चतुर्थों मायानिष्पन्नो मासः ॥ सू. 9 ॥ सूत्रम्-जे भिक्खू बहुसोवि चाउम्मासिय परिहारहाणं पडिसेबित्ता आलोप्ज्जा। अपलिउंचिय आलोएमाणस्स चाउम्मासिब पलिउंचिय आलोएमाणस्स पंचमासिय ॥ 10 ॥ छाया- यो भिक्षुर्वनुशोऽपि घातुमासिक परिद्वारस्थानं प्रतिसेव्य आलोषयेत् । मप्रतिकुठच्य आलोषयतश्चातुर्मासिर्फ प्रतिफुच्य आलोचयतः पाचमासिकम् ॥ 1.10 ॥ भाष्यम्-.'जे मिक्ख' इति । "जे भिवम्बू' यो क्षुइः 'बहुसोविं' बहुशोऽपि विचतुः पश्चप्रभृतिवारानपि 'चाउम्मासियं' चातुर्मासिक मासचतुष्टयेन संशदनयोग्यं 'परिहारद्वाण' म. 2 Page #26 -------------------------------------------------------------------------- ________________ ...म्यवहारसूर्य परिहारस्थानं पापप्रयोजकसावधकर्मानुष्ठानम् 'पडिसे वित्ता' प्रतिसेव्य 'आलोएज्जा' मालोचयेत् आलोचनां कुर्यात् , 'अपलिउंचिय' मप्रतिकुञ्य, प्रतिकुञ्चना माया तामकृत्या 'आलोएमापस्स' मालोचयतः 'चाउम्मासियं चातुर्मासिकं प्रायश्चित्तं मासचतुष्टयेन संपादनयोग्य प्रायश्चित्तं दीयो, 'पलिपि प्रतिमुक गाय व मालोएमाणस्स' मालोचयतः 'पंचमासियं' पाश्चमासिकम् , मासपश्चकेन संपादनयोग्यं प्रायश्चित्तम्, अप्रतिकुञ्च्यालोचयतश्चातुर्मासिक प्रायश्चित्तम् । प्रतिकुप्रय्यालोचयतः पञ्चमो मायानिष्पन्नो गुरुमासो दीयते । / sU0 10 ॥ सूत्रम्-जे मिक्खू बहुसोवि पंचमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा। अपलिउचिप आलोएमाणस्स पंचमासियं पलिउंचिय आलोएमाणस्स छम्मासियं ॥ sU0 11 छाया-'यो भिक्षुहुनोऽपि पाञ्चमासिकं परिहारस्थानं प्रतिसेव्य मालोचयेत् । अप्रतिफुडच्य आलोचयतः पाश्चमासिक, प्रतिकुच्य आलोचयतः पाण्मासिकम् ॥ suu011॥ __भाष्यम् -'जे भिक्खू' इति । 'जे भिक्खू' यो भिक्षुः 'बहुसोवि' बहुशोऽपि पत्रषड्वारान् बहन् वा 'परिहारहाणं' परिहारस्थानं पापस्थानं 'पडिसेबित्ता' प्रतिसेन्य 'आलो. एज्जा' बालोचयेत् तस्यालोचनासमये 'अपलिउंचिय आलोएमाणस्स' अप्रतिकुच्य प्रतिकुश्वनामकृत्वा, मालोचयतः 'पंचमासिय' पांचमासिकं मासपंचकेन संपादनयोग्यं प्रायश्चित्तं दयात् 'पलि चिय' प्रति ku'pya प्रतिकुञ्चना माया, तां पुरस्कृत्य आलोचयतस्तु 'छम्मासियं' पाण्मासिक मासषट्केन संपादनयोग्यं प्रायश्चित्तम् । अप्रतिकुळ्यालोचयतः पांचमासिकम् , प्रतिकुञ्ज्यालोचयतः षष्ठो मायानिष्पन्नो गुरुमासो दीयते । / sU0 11 ॥ सूत्रम्-तेण परं पलिउंचिए वा apaliu~cie बा, ते चेव छम्मासा ॥suu0 12 ॥ छाया- ततः परं प्रतिकुचितेचा अप्रतिकुञ्चिते वा त पव षण्मासाः । / 2012 / / भाष्यम्-'तेण परं' इति । "तेण परं' तत्तः परं पागमासिकादिपरिहारस्थाने प्रतिसेवितेऽपि मालोचनाकाले 'पलिउंचिए अपलिउंचिए वा' प्रतिकुञ्चिते अप्रतिकुञ्चते वा, प्रत्ति कुञ्चतया या, अप्रतिकुञ्चलया वा भालोचिते 'वे चेव' ते एव प्रतिसेवनानिष्पन्नाः स्थिताः 'छम्मासा' पण्मासाः, नाधिकं प्रतिकुञ्चनानिमित्तम्-आरोपणम् एतादृशजीतकल्पत्वात् , महावीरशासने पाण्मासिकस्यैव प्रायश्चित्तस्य विधानात् । / sU0 12 ॥ सूत्रम् -जे मिक्ख मासिप वा, दोमासियं वा, तेमासियं वा, चाउम्मासिय वा, पंचमासियं वा, एएसि परिहारद्वाणाणं अन्नयरं परिहारहाणं पडि सेविता आलोएज्जा अपलिउंचिय आलोएमाणस्स मासिय वा दोमासियं का तेमासिय चा चाउम्मासिय वा पंचमासियं चा, पलींचिय आलोएमाणस्स दोमासियं वा तेमासियं वा Page #27 -------------------------------------------------------------------------- ________________ भाग्यम् 30 1 0 13 परिवारस्थानसेधिनः प्रायश्चित्तविधिः 19 चाउम्मासियं वा पंचमासिथं वा छम्मासियं घा; तेण परं पलिउंचिए वा अपलि. चिए वा ते चेव छम्मासा ॥ 2013 ॥ छाया-यो भिक्षुर्मासिकं घा, द्वैमासिकं वा, त्रैमासिकं वा, सातुर्मासिकं था. पाञ्चमासिक पा, एतेषां परिहारस्थानानामग्यतरत् परिहारस्थानं प्रतिसेव्य आलोचयेत् , अप्रतिकुख्य मालोचयतः मासिकं वा. वैमासिकं वा. त्रैमासिकं वा, चातुर्मालिकं वा, पाचमासिक वा पाण्मासिकं वा, ततः परं प्रतिकुञ्चिते वा अप्रतिकुञ्चिते पा, त एव षण्मासाः ॥ sU0 13 ॥ भाष्यम् - 'जे भिक्खू मासिय' इति । 'जे मिक्खू' यो भिक्षुः साधुः साध्वी या 'मासियं वा' मासिकं मासेन निवर्तनयोग्यं वा 'दोमासियं वा द्वैमासिक मात्रद्वयेन निर्वनयोग्य वा 'तेमासियं या' त्रैमासिक मासत्रयेण संपादनयोग्य वा 'चाउम्मासियं वा' चातुर्मासिकं मासचतुष्टयेन संपादनयोग्य वा 'पंचमासियं वा' पाश्चमासिके मासपश्चकेन संपादनयोग्यं 4 श्पर्सि तेषाम् मासिकादारभ्य पश्चिमासिकपर्यन्तानाम् 'परिहारदाणाण' परिहारस्थानानाम् 'अन्नयरं' अन्यतस्तु किश्चिदेकम् एकमासिक वा द्वैमासिकं वा, त्रैमासिक वा, चातुर्मासिकं वा, पाश्चमासिकं वा 'परिहारद्वाणं' परिहारस्थानं प्रायश्चित्तस्थानम् 'पडिसेक्त्तिआ ' प्रतिसेव्य कस्यचिद् पकतरस्य पापस्थानस्य प्रतिसेवनां कृत्वा 'आलोएज्जा' माछोचयेत् , स्वकीय परिहारस्थानं आचार्यसमीपे प्रकाशयेत् । तत्र-'अपलिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्यालोचयतः कपटमकृत्वा मालोचनाविषि संपादयतः साधोः क्रमश: मासियं वा' मासिकं वा एफमासनिष्पापम् 'दोमासिय वा' द्वैमासिक वा मासद्वयसंपादनयोग्यम् 'तेमासियं वा' त्रैमासिकं वा मासत्रयवहनयोग्य 'चाउम्मासियं वा' चातुर्मासिकं वा मासचतुष्टयनिष्पादनयोग्य 'पंचमासियं वा' पाश्चमासिकं वा मासपञ्चकनिष्पादनीयं लघुकं गुरुक वा प्रायश्चित्तं प्रतिसेवनानुसारि गुरुराचार्यो वा दयात् , शुद्धनिष्कपटभाषेनोपस्थितत्वात् , 'पलिउचिय आलोएमाणस्स' प्रतिकुञ्ष्य मालोचयतः मायापूर्वकमाचार्यसमीपे पापस्थानं प्रकाशयतः मायापराधनिमित्तं मासिकस्थाने द्वैमासिकं मासद्वयवहनयोग्य लघुकं गुरुकं वा प्रायश्चित्तं प्रतिसेवनानुसारि दयात् । 'तेमासिथ' त्रैमासिकं प्रायश्चितं द्वैमासिकपापस्थाने लघुक गुरुकं वा प्रतिसेवनानुसारिंदद्यात् । 'चाउम्मासियं वा' चातुर्मासिकं वा त्रैमासिकपापस्थाने लघुकं गुरुक वा प्रतिसेवनानुसारि दद्यात् । "पंचमासियं वा' पाञ्चमासिकं वा प्रायश्चित्तं चातुर्मासिकप्रायश्चित्तस्थाने लघुकं गुरुकं वा प्रतिसेवनानुसारि दद्यात् 'छम्मासियं वा' Page #28 -------------------------------------------------------------------------- ________________ व्यवहार पाप्मासिक वा पाञ्चमासिकप्रायश्चित्तस्थाने मायापराधजनितं पाण्मासिकं प्रायश्चित्तमेकमासायिक दद्यात् । मायापराधनिमित्तावेन हेतुना सर्वत्र मासाधिक्यं दद्यात् । यथा-यदि मासिकं पापस्थान सेवितं सकपटं चालोचयितुमाचार्यसमीपे स्थितस्तस्मै दैमासिक सघुकं गुरुक वा प्रतिसेवनानुसार प्रायश्चित्तं गुरुर्दयात् । यदि का द्वैमासिक परिहारस्थानं प्रतिसेव्य सकपटमालोचयितुमुपस्थितो भवति, तदा तस्मै श्रेमासिकं दद्यात् । यदि वा त्रैमासिक परिहारस्थानमासेवितं सकपटं चालोचयितुमुपस्थितः तदा तस्मै चातुर्मासिक दद्यात् । चातुर्मासिकं प्रतिसेवितं तस्मै पाञ्चमासिकं प्रायश्चित्तं द्द्यात्। पाञ्चमासिकं पापस्थानं सेवितं मायापूर्वकमालोचयितुमुपस्थितस्तस्मै पाण्मासिकं प्रायश्चित्तं दद्यात् । एवं क्रमश एकैकमासस्याधिकं प्रति कुञ्चनानिमित्त प्रायश्चित्तं . दद्यात् , इति । 'तेण परं' ततः परम् , ततः पाञ्चमासिकात् परिहारस्थानादूर्व पाण्मासिकादिपापस्थानप्रतिसेवक मालोचनाकाले 'पलिउचिए अपलिउंचिए वा' प्रतिकुञ्चिते वा अप्रतिकुञ्चिते वा मायापूर्वकं मायारहितं वा मालो. चिते 'ते चेव छम्मासा' त एवं प्रतिसेवनानिष्पन्नाः स्थिताः षण्मासाः, नाधिकं प्रतिकुञ्चनानिमित्तं प्रायश्चित्तम् , वईमानस्वामिशासने एतादृशस्यैव जीतकल्पस्य विधानात् , अन्यान्यतीर्थकरशासने न्यूनाधिकमपि प्रायश्चिनं भवति, यथा ऋपमतीर्थकरस्य द्वादश मासाः, वर्द्धमानस्वामिनः षण्मासाः । शेषाणां द्वाविंशतितीर्थकराणां तीर्थे अष्टौ मासा इति । इदानी तु वईमानस्वामिनः शासनम् , तस्य तूत्कृष्टं तपः पाण्मासिकमेव. ततोऽस्य तीर्थ सर्वोत्कृष्टमपि प्रायश्चित्तदानं षण्मासा एवेति पाण्मासिकपरिहारस्थानं प्रतिसेव्य प्रतिकुच्चनयाऽऽलोचयतोऽपि नाधिकमारोपणम् , मतस्त एव षण्मासाः प्रोक्ता इति । / sU0 13 ॥ सूत्रम् -जे मिक्खू बहुसोवि मासियं वा बहुसोवि दोमासियं वा, बहुसोचि तेमासिय स, बहुसोवि चाउम्मासिय वा, बहुसोवि पंचमासियं वा, एएसि परिहारहाणाणं अन्नयरं परिहारहाणं पडिसेविचा आलोएज्जा, अपलिउंचिय आलोएमाणस्स मासियं वा, दोमासियं चा, तेमासियं वा, चाउम्मासिय वा, पंचमासियं वा, पलिउंघिय आलोएमाणस्स दोमासियं वा, तेमासियं वा, चाउम्मासियं वा, पंचमासियं वा, छम्मासिय वा, तेण परं paliu~cie वा, अपलिउंचिए वा, ते बेब छम्मासाः ॥ 2014 ॥ छाया-यो भिक्षुर्बहुशोऽपि मासिक घा, बहुशोऽपि द्वैमासिकं वा, बहुशोऽपि त्रैमासिक वा, बहुशोऽपि चातुर्मासिफ वा, बहुशोऽपि पाञ्चमासिकं वा, पतेषां परिहारस्थानानामन्यतरत् परिहारस्थानं प्रतिसेक्य आलोषयेत् . मातिकमध्य आलोचयता मासिकं वा, द्वैमासिकं वा, त्रैमासिकं वा, चातुर्मासिकं वा, पाश्चमासिके वा, पाण्मा. सिकं या, सेन परं प्रतिफुञ्चिते घा, अप्रतिकुश्चितेवा, त पक्ष पण्मासाः । / 20 15 ॥ Page #29 -------------------------------------------------------------------------- ________________ रसरस्वतिबहेन माणी राह नवरंगपुरा अमदावाद माम् ॥ 1. 14-15 परिधारस्थानसेविनः प्रायश्चित्तविधिः 13 भाष्पम् -'जे मिक्ख' इति । 'जे भिक्खू' यः कश्चिद् भिक्षुः साधुः साध्वी वा 'बहुसोवि' बहुशोऽपि 'मासियं वा' मासिकं वा 'बहुसोवि' बहुशोऽपि 'दोमासियं वा' द्वैमासिकं वा 'बहुसोचि' बहुशोऽपि ते मासियं वा' त्रैमासिक वा 'बहसोवि' बहुशोऽपि 'चाउम्मासिय बा' चातुर्मासिकं वा 'बहुमोवि बहुशोऽपि 'पंचमासियं वा' पाचमासिकं वा, 'एएसि परिहारद्वाणाणं' एतेषां मासिकादीनां परिहारस्थानानाम् 'अनयरं परिहारहाणं पहिसे विचा' अन्यतरत् क्रमशः एक, द्विकं, त्रिक, चतुर्क, पार्क वा परिहारस्थानं प्रतिसेय 'आलोपज्जा' आलोचयेत् 'अपलिउंचिय आलोएमाणस्स' मप्रतिकुञ्च्य मालोचयतः मायामकृत्वाऽऽलोचनां कुर्वतः 'मासियं वा क्रमशः मासिकं वा, मत्र वा शब्दः सर्वत्र विकल्पार्थः । 'दोमासियं वा' द्वैमासिकं वा 'तेमासियं वा त्रैमासिक वा 'चाउम्मासियं वा चातुमासिकं वा 'पंचमासियं वा' पाञ्चमासिकं वा प्रायश्चित्तम् । 'पलिउंचिय आलोएमाणस्स' प्रतिकुक्यालोचयतः मायां कृत्वाऽऽलोचनां कुर्वतः सर्वत्राऽऽपन्नप्रायश्चित्तापेक्षयाऽधिको माया. निष्पन्नो खुमासो गुरुमासो वा दीयते इति । कथमित्याह-मासिकपापस्थानसेवकस्य दीमासियं वा द्वैमासिकं वा, द्विमासप्रायश्चित्तयोग्यपापस्थानसेवकस्य 'तेमासियं वा' त्रैमासिकं का, एवं क्रमेण 'चाउम्मासियं वा' चातुर्मासिक वा 'पंचमासियं वा' पाश्चमासिकं का 'छम्मासिपं वा' पाण्मासिक वा प्रायश्चित्तं दद्यात् 'तेण परं ततः परं पाञ्चमासिकात् परिहारस्थानात् परं पाण्मासिकादिपरिहारस्थानप्रतिसेवकस्य पलिउचिए वा अपलिउंचिए वा' प्रतिकुविते वा अप्रतिकुश्चिते वा सति मायापूर्वक वा मायारहितं वा कृतायामालोचनायाम् 'ते चेव छम्मासा' त एवं षण्मासाः । तत ऊर्ध्वम्-अस्मिन् भगवतो वर्द्धमानस्वामिनस्ती भारोपणाया बसद्भावात्, इति पूर्वमुक्तमेवेति ॥ suu014॥ सूत्रम्-जे भिक्खू चाउम्मासिय वा साइरेगचाउम्मासिय वा, पंचमासिय वा साइरेगपंचमासियं वा, एएसि परिहारहाणामं अन्नयरं परिहारहाण पडिसेबित्ता आलोएज्जा, अपलिउंचिय आलोएमाणस्स चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा, पलिउचिय आलोएमाणस्स पंचमासिय वा साइरेगपंचमासिय वा छम्मासिगं चा, तेण परं पलिउंचिए वा अपलिउंचिए वा ने चेव छम्मासा । / sU015 ॥ छाया * यो भिक्षुश्चातुर्मासिकं पा सातिरेकचातुर्मासिके वा, पाश्चमासिकं था सातिरेकपाश्चमासिकं घा, एतेषां परिहारस्थानानां अन्यतरत् परिहारस्थानं प्रतिसेग्य मालोचयेत् , मप्रतिकुच्य आलोचयतः चातुर्मासिकं वा सातिरेकचातुर्मासिकंवा, पाचमासिकं वा सातिरेकामञ्चमासिकं वा, प्रतिकुच्य मालोचयतः पाश्चमासिकं वा खातिरेकपाञ्च मासिकं वा, पाण्मासिकं वा तेन पर प्रतिकुञ्चिते वा अमतिकञ्चिते धा ते पर षण्मासाः ॥suu015॥ Page #30 -------------------------------------------------------------------------- ________________ che व्यवहारसूर्य भाष्यम्- 'जे भिक्खू' इति । 'जे भिक्खू' यः कश्चिद भिक्षुः 'चाउम्मा सियं वा' चातुर्मासिकं वा साइरेगचाम्पासियं वा' सातिरेकचातुर्मासिकं वा मासे अतिरेकता आधिक्यं दिवसादिभिः क्वचित् पञ्चरात्रिन्दिवैः क्वचित् दशरात्रिन्दिवैः क्वचित् पक्षेण, विंशतिदिनैः, पंचविंशतिदिवसात्मक्रभिन्नमासैर्वा भवति । पंचमासिय वा' पाञ्च मासिकं वा 'साइरेगपंचमासियं वा' सातिरेकपञ्चमासिकं वा, मन्त्राऽपि सातिरेकता पञ्चदिनादारम्य भिन्नमासात्मिकैव ज्ञातव्या । 'एएसिं' एतेषां चातुर्मासिक-सातिरेक चातुर्मासिक-पाञ्चमासिक-सातिरेक पाञ्च मासिकानाम् 'परिहारहाणा' परिहारस्थानानां पापस्थानानां मध्ये 'अन्नयरं परिहारद्वाणं पडिसेवित्ता' मन्यतरत् एतेषु यत् किमप्येकं परिहारस्थानं प्रतिसेग्य यदि 'आकोएज्जा' मालोचयेत् पापापनोदनाय आचार्यसमय प्रकाशयेत् तत्र अपलिचिय आलोएमाणस्स' सप्रतिकुभ्य मायामकृत्वा निष्कपटो भूत्वेत्यर्थः आलोचयेत् आलोचनां कुर्यात् तदा तस्य तथाविधस्य प्रतिसेवकस्य 'चाउ - मासिगं चा' चातुर्मासिकं वा यत्प्रतिसेवितं तदेव 'साइरेगचाउम्मा सियं वा' सातिरेक चातुर्मासिकं वा पञ्चदिवसाद्यधिकं चातुर्मासिकं प्रायश्चित्तं दद्यात् । 'पंचमासियं वा' पाश्चमासिकं प्रायश्चितं यावन्मात्रं प्रतिसेवितं तावन्मात्रमेव, 'साइरेगपंचमासियं वा' सातिरेकपश्चिमासिकं वा पश्चदिवसाद्यधिकं पाचमासिकं प्रायश्चित्तं दद्यात् । 'पलिउंचिय आलोएमाणस्स' प्रतिकुञ्च्य कपटं कृत्वा आलोचयतः प्रतिसेवकस्य 'पंचमासियं वा' चातुर्मासिकपरिहारस्थानसेवने पाञ्चमासिकं प्रायश्चित्तं दातव्यम्, तत्र च चातुर्मासिकस्य प्रतिसेवनानिमित्तत्वात् मासाधिक्यस्य च मायापराधजनितत्वात् । 'साइरेग त्रमासि वा' सातिरेकपाञ्च मासिकं वा सातिरेकचातुर्मासिकपापस्थाने सेविते सति सातिरेकपाञ्चमासिकं प्रायश्चित्तं दातव्यमित्यर्थः । 'छम्मासिय बा' षाण्मासिकं वा पाञ्च मासिक सातिरेक पाश्चमासिक पापस्थानप्रतिसेयकस्य सकपटमालोचयतस्तस्म पाण्मासिकं प्रायश्चित्तं दातव्यमित्यर्थः । ' तेण पर' तेन ततः तस्मात् षाण्मासिकात् परिहारस्थानात् परं परस्मिन् सप्ताष्टादिके परिहारस्थाने प्रतिसेविते प्रतिसेवकस्य 'पलिउंचिए वा अपलिउंचिए चा' प्रतिकुञ्चिते सकपटे, मप्रति कुश्चिते निष्कपटे वा प्रतिसेवके 'से चैव छम्मासा' ते एव पण्मासा एतदधिकप्रायश्चित्तस्य विधानाभावात् । / sU0 15 / / 1 अछिए सूत्रम् - जे भिक्खु बहुसोनि चाउम्पासियं वा बहुसोवि साइरेगचाउम्पासियं बा बहुसोवि पंचमासि वा बहुसोवि साइरेगपंचमा सियं वा, एएसिं परिहारद्वाणाणं अमरं परिहारद्वाणं पडिसेवित्ता आलोएना अपलिउंचिय आलोएमाणस्स चाउम्मासियं वा साइरेगनाउम्मासि वा पंचमासियं वा साइरेगपंचमासियं वा, पलिउंचिय आलोएमाणस्स पंचमासि वा साइरेगपंचमासि वा छम्मासियं वा तेण परं पलिउंचिए वा अपटिउंचिए वा ते वेब छम्मासा ॥ 0 16 ॥ Page #31 -------------------------------------------------------------------------- ________________ n.nananday-pan माण्यम् 30 150 16 परिधारस्थानसेधिनः प्रायश्चित्तविधिः 15 छाया यो भिक्षुहुशोऽपि चातुर्मासिकंपा, बशोऽपि सातिरेकचातुर्मासिकं का बहुशोऽपि पाञ्चमासिकं वा बहुणेऽपि सातिरेकपाश्चमासिकं वा. पतेषां परिहारस्थानानां (मस्याद् ) अन्यतरत् परिहारस्थानं प्रतिसेन्य बालोचयेत्, अप्रतिकुडच्य आलो. बयतः बातुर्मासिर्फ वा सातिरेकचातुर्मासिकं पा, पाञ्चमासिकं, या सातिरेकपामासिकं वा, जातिमुझय लोधयतः सारिका रू.तिरेकपाञ्षमासिकं वा. प्रति कुडच्य मालोषयतः पाश्चमासिकं पा सातिरेकाचमासिकं वा, पाण्मासिकं वा, ततः परं प्रतिकुञ्चिते वा अप्रतिकुम्चिते वा से चेव पण्मासाः । / सू. 16 भाष्यम्-'जे मिक्खू' इति । 'जे भिक्खू' यः कश्चिद भिक्षुः 'बहुसोवि' बहुशोऽनेकशोऽनेकवा रानि यथः 'चाउम्मासिय वा' चातुर्मासिकं मासचतुष्टयेन संपादनयोग्यम् । 'बटुसोवि साइरेगचाउम्मासियं वा बहुशोऽनेकवारान् सातिरेकचातुर्मासिकं चातुर्मासिकपरिहारस्थाने सातिकाव रात्रिन्दिवपञ्चकादिभिर्भवति । रात्रिन्दिवपञ्चकादारभ्य भिन्नमासेनाऽधिकत्वमित्यर्थः । बहुसोवि पंचमासिय वा बहुशोऽपि मनेकवारमपि पाञ्चमासिक वा मासपञ्चकेन संपादनयोग्यं परिहारस्थानम् , 'साइरेगपंचमासियं वा' सातिरेकपाञ्चमासिकं वा 'एपसि परिहारद्वाणाणं' एतेषां चातुर्मासिकादिपरिहारस्थानानां मध्यात् 'अन्नयरं परिहारहाणं पडिसेवित्ता' अन्यतरत् यत्किमप्येकं परिहारस्थान प्रतिव्य 'आलोएज्जा' मालोचयेत् आचार्यसमीपं दोपं प्रकाशयेत् । तत्र-'अपलिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्य मायामकृत्वा निष्कपटभावन आलोचयतः 'चाउम्मासियं वा' चातुर्मासिकं वा 'साइरेगचाउमासियं वा' सातिरेकचातु. मासिक वा प्रायश्चितम् । 'पंचमासियं वा' पाश्चमासिकं वा 'साइरेगपंचमासियं वा' सातिरेकपाञ्चमासिकं वा प्रायश्चित्तं प्रतिसेवनानुसारि दयादाचार्यः । 'पलिउंचिय आलोएमाणस्स' प्रतिकुञ्ज्य मायापूर्वकम् आलोचयतः चातुर्मासिकपरिहारस्थाने 'पंचमासियं वा' पाञ्चमासिकं प्रायश्चित्तं दचात्, तत्र-मासचतुष्टयपापस्थानस्य प्रतिसेवनाजनितस्वात, मासाधिक्यस्य च मायापराधजनितत्वात् । सानिरेकचातुर्मामिकपरिहारस्थाने तु 'साइरेगपंचमासिय चा' सातिरेकपाञ्चमासिकं प्रायश्चिनं दातव्यम् । सातिरेकपानमासिकपरिहारस्थाने सकपटमलोचयतस्तु 'छम्मासियं वा' पाण्मासिक प्रायश्चित्तं दातव्यम् । तेण परं' तेन ततः पञ्चमासायिकपरिहारस्थानप्रतिसेवनात् परं पस्मिन् परिहारस्थाने बदनप्ताष्टादिमासिके प्रतिसेविते तु 'पलिउचिए अपलिउंचिए वा' प्रतिकुञ्चिते सकपटे, मप्रतिकुम्चिते निष्कपटे वा 'ते चेव छम्मासा' ते एव षण्मासाः प्रायश्चित्तरूपेण दातव्याः, कारणं पूर्वमुक्तमेवेति । ननु यदि शिष्यः प्रतिकुञ्ज्य मालोचनां कुर्यात् तदा गुरुणा कथं ज्ञायते यदयं मूलगुणविपर्य पापं सेवितवान् उत्तरगुणविषयं वा ! एवं सति न तस्य सम्यक् पापशुद्धिर्जायते । यदि तेन उचरगुणविषयं पापं सेवितं भवेत् तदा तस्मिन्ननालोचिते परम्परया मूलगुणेषु दोष Page #32 -------------------------------------------------------------------------- ________________ यवहार प्रसङ्गः, तेम चारित्र कलुषित मपति, उत्तरगुणातिचारा हि मूलगुणानपि विराधयन्ति, मूलोसरगुणानां परस्परं संमत्वात् । यदि मूलगुणविषयं पापं सेवितं भवेत्तदा चारित्रमेव सपूर्व विनश्यति । विशेषस्त्वेतावानेव यत् मूलगुणनाशे तत्कालमेव साधोश्चारित्रपर्वतादवपातो भवेत् , उत्तरगुणनाशे तु कालक्रमेण चरित्रनाशः संजायते, उक्तञ्च "अगाओ हणे मूलं, मूलपाओ य अग्गय । / मूलोत्तरगुणे नेव: चिराहिज्जा कयाइ वि' ॥1॥ छाया-अप्रधातो मूल हस्यात्, मूलपातश्च अग्रकम् । (तस्मात् ) भूलोत्तरगुणाम् नैव विराधयेत् कदाचिदपि ॥ 1 ॥ मत्र तालो दृष्टान्तः-लांसमक्षस्याऽग्रे सूच्या पाती मूल हन्ति । मूलघातस्तु सर्व वृनमेष इन्ति अप्रभागस्य का कथा इति । अत्र विषमक्षिकुषथ्यसेविनोईयोदृष्टान्ते गाथामाह "एगो य विसं भक्खइ, बीओ सेवै कुपत्थमाहारं । सज्जो मरै य पढमो, अवरो कालक्कमेणेव" ॥ 1 ॥ छाया- एकश्च विर्ष मक्षति, द्वितीयः सेषते कुपथ्यमाहारम् । __सधो प्रियते प्रथमा, अपरः कालक्रमेणैव ॥ 1 ॥ तथाहि--एकेम केनचित् पुरुषेण प्रच्छन्नं विर्ष मक्षितम् , वैशेन पृष्टम्-किं त्वया भक्षित सधः सत्यं वद येन तदुपशामकमौषधं दत्वा त्वां प्रगुणीकरोमीति । तेन 'न किमपि भक्षितम' इत्युक्त्वा विषमक्षण संगोपितं वैद्याय न प्रकाशितम् । ततः स तदोपेण तत्कालमेव जीविताद ध्वस्तोऽभवत् । द्वितीयः पुनः प्रच्छन्नं कुपथ्यं सेवते तेन प्रतिदिनं तस्य शरीरे रोगो वर्धितुमारब्धः, वैद्येन पृष्टम्-किं वं कुपथ्यं सेवसे येन तव शरीरे रोगः प्रतिदिनं वृद्धिमेति, सत्य यथावस्थितं प्रकाशय येन त्वां प्रगुणीकरोमि । तेन मायां कृत्वा वैद्याय न किमपि प्रकाशितम् , क्रमेण तस्य स रोगः असाध्यतां प्राप्तः, ततः कालकमेण स मृतवानिति । एवं मूलोत्तरगुणदोषसेविनाऽपि गुरुसमीपे मालोचनाकाले गुरुणा पृष्टे सति मायाचरणं म कर्त्तव्यं, यथावस्थित सर्व वदेदिति । शिष्यः पृच्छति मदन्त ! कीशो भिक्षुगलोचनाहों भवितुमर्हति ! गुरुराह "जाइकुलाईदसगुण, जुत्तो भाकोयणारिहो सीसो । भालोयह सो सम्म, भीमपणओ य पापस्स" ॥ 1 ॥ इति । छाया- जातिकुलादिदशगुणयुक्त आलोचनाईः शिष्यः । आलोषयति सम्यक् पीवत्याज्य पापस्य ॥ 1 ॥ Page #33 -------------------------------------------------------------------------- ________________ / सरस्वतिबहेन मीलाल शाह न REE मालोचनानिईशिष्यगुणदोषप्ररूपणम् 17 आलोचबाईस्य दश गुणा यथा-जाति-कुल2-विनय3-ज्ञान-दर्शम5-चारित्रशान्तिदमा 8-इमायित्व 9-पश्चात्तापिस्वाक्ष्याः 10 / ननु केन कारणेन पतावन्तो गुणा माको चबईस्य इण्यन्ते ? तत्राइ-आतिसम्पन्नः-जाति:-मातृपक्षरूपा तया संपन्नः-विशुद्धमातृपक्ष स्यर्थः एतादृशः प्रायोऽकृत्यं न सेवते, अथ कथमपि दोष मापतेत् तदा मालोचनाकाडे सम्यगानोचयति 1 / कुलसम्पन्नः- कुलेन-पितृपक्षरूपेण संपन्नः, विशुपितृपक्षो हि प्रतिपन्चप्रायश्चिचस्व सम्यग् निर्वाहको भवति 2 / विनयसम्पन्नः-गुरोरभ्युत्थाननिषशादानादिविनयं सम्यक् करोति 3 / जानसम्पन्न:-श्रुतानुसारेण सम्यगालोचयति यत् 'अमुकश्रुतानुसारेण मे दत्तं प्रायश्चित्तमतः शुद्धोऽई'-मिति जानीते 4 / दर्शनसम्पन्नः-प्रायश्चित्तात् स्वस्य शुदि सम्यक् प्रदते 5 / चारित्रसम्पन्न:-पुनरतिचारं न सेवते, मनालोचिते चारित्रं न शुध्यतीति सम्यगालोचति 6 / क्षान्तिसम्पन्नः-कस्मिरिचस्कारणविशेपे गुरुणा ऋठोरमपि भाषितं सम्यक् प्रतिपद्यते न तु शेषं कुरुते, यदपि प्रायश्चित्तमारोपितं तत् सम्यग् बहतीति 7 / दान्तः-इन्द्रियदमनासम्पन्न:-नोहन्दियदमनएसम्पन्नः प्राप्तप्रायश्चित्तपो मनोबलसम्पन्नत्वेन सम्यगाराधयति 8 / अमायित्वसम्पन्न:-माया मस्यास्तीति मायो, न मायी अमायी, तस्य भावोऽमायित्वम् , तेन संपन्नः, मायारहितोऽप्रतिकुञ्चितमालोचयति 9 / अपश्चातापित्वसम्पन्नः-पश्चात्तापः प्रायश्चित्तप्राप्तौ मनोमालिन्यम् , स्रोऽस्यास्तीति पश्चात्तापी, गुरुदत्तप्रायश्चित्तप्राप्तौ पश्चात्तापकारकः यथा-'हा दुष्टु मया कृतं यद भालोचितम् , इदानीं कथमहं प्रायश्चित्ततपः करिष्यामि, इत्यादिचिन्तकः, यो न तथा सः अपश्चात्तापी, स एवं मनुते-कृतपुष्योऽहं यत् कृतपापस्य प्रायश्चित्तं प्रतिपन्नवानिति 10 / एतादृशदशगुणसम्पन्नेन मालोचकेन भाव्यमिति । एवमेवोक्तं भगवता स्थानालस्य दशमे स्थाने इति । आलोचनानहस्य दोपा अपि दश भवन्ति तानाहगाथा-"अयौनणाणुमाणा-इदोसजुत्तो विज्ज जो सीसो । सो आलोयणमरिहो, नालोपइ मुद्धभावणं" ॥ 1 ॥ छाया-आवर्जनानुमानादिदोषयुक्तो भवेत् यः शिष्यः । समालोचनानईः नालोचति शुद्धभावेन । / मावर्जनानुमानादिदोषयुक्तः इति । आलोचनाऽनहस्य आवर्जना1--'नुमान2-दृष्ट3बादर4 -सूक्म5-छन्न6-शब्दाकुल7-बहुजना8-ध्यक्त9-तत्सवि10 मेदाद् दश दोपाः भवन्ति । तथाहि-'मार्जितः वशीकृतः सन् आचार्यो मेऽपं प्रायश्चित्तं दास्यति' इति बुद्धया व्य. Page #34 -------------------------------------------------------------------------- ________________ 18 व्यवहारसूत्रे विनयवैयावृत्या दिमिरा छोचनाचार्यमाराध्य आलोचनाकरणं आवर्जनाख्यः प्रथम आलोचनादोषः 1 | आलोचकोऽनुमानं करोति यदयं ममाचार्यः अमुकप्रकारकवार्तालापादिचेष्टया मृदुदण्डप्रदायी भविष्यतीति विचार्य तथाविधां वार्त्ता कृत्या आलोचनाकरणं स अनुमानाख्यो द्वितीय रओचनादोष: 2 / आचार्यादिना भया क्रियमाणं यदपराधजातं दृष्टं तस्यैवालोचनां करिष्यामोति मनसि निघाय अछोजनाकरणम् दृष्टास्यस्तृतीय आलोचनादोषः 3 / बादरस्यैव बृहत एव दोषजातस्यालोचनाकरणं न सूक्ष्मस्येति चतुर्थी भादराज्य आलोचनादोषः 4 | आचार्यो शास्यति ममाबाद कथं नालोचयिष्यतीति माचार्यस्य विश्वासोत्पादनार्थ सुक्ष्मस्यैव दोषजावस्थालोचनाकरणं सूक्ष्माख्यः पञ्चम आलोचनादोषः 5 / लज्जालुतामुपदर्श्य मन्दशब्देन पापं तथास्स्लोचयति यथा केवलं स्वयमेव शृणोति न तु आलोचनादायक आचार्यादिः, इत्येवमालोचनाकरणं षष्टः छत्नाभिष मालोचनादोषः 6 / महता शब्देन आलोचनाकरणं, तथा आलोचयति यथा अन्येऽपि अगीतार्थादयः शृण्वन्तीत्येष शब्दाकुलाख्यः सप्तम आलोचनादोषः 7 / एकान्तेऽनालोष्य बहुजनमध्ये आलोचनाकरणम्, अथवा एकस्याचार्यस्य समीपे आलोच्य तस्यैवापराधजातस्य अन्यान्याचार्याणां सविधेऽपि पुनः पुनरालोचना करणं बहुजनाख्योषेए ओओचनादोषः 8 / अव्यक्तस्य अगीतार्थस्य समीपे आलोचनाकरणं नवमोऽयक्तास्य आटोचनादोषः 9 / यमपराघमालोचयति तस्यैव पुनः सेवनं तत्सेविनामको दशम आलोचनादोषः 10 / एतादृशदशदोषधारकः शिष्यः मालोचना नहीं भवति, नासौ आलोचनायोग्य इति स्थानाङ्गस्य दशमे स्थाने प्रोक्तमिति । दशभ्यः कारणेभ्यो दोषाः समापद्यन्ते इति दश दोषान् गाथाद्वयेन दर्शयति- "कंदप्पो 1 य पाओ 2, अन्नाणं 3 तह अकमहभावो 4 य । आवती 5 तह संड 6, छुझ 7 तहा रागदोसा 8 य ॥ 1 ॥ न च भर्चणेयं 9, दसमं पुण परनिमित्तसंजयं 10 / एवं कारणजायं, दोसुपाए सुयध्वं " ॥2॥ इति । छाया - कन्दर्पश्च 1 प्रमादः 2, अज्ञानं 3 तथा अकस्माद्भाव आपत्तिः5 तथा संकटः 6 क्षुधा 7 तथा रागद्वेषौ 8 11 ॥ नवमं अभयं 9 ज्ञेयम्, दशमं पुनः परनिमित्तसज्ञातम् 10 / पतत् कारणजातं, दोषोत्पावे बातव्यम् ॥2॥ तत्र - कन्दर्पः कामविकारः तद्वशवर्त्ती पापं सेवते 1 / प्रमादः - निद्राविकथादिरूपः 2 | अज्ञानं दोषानभिज्ञत्वम् 3 / अकस्माद्भावः अचिन्त्यत्वेन समापतितम् 4 / आपत्तिः - दुष्टराजादिजन्मा 5 / संकटः- मरणादिरूपः 6 / क्षुषा क्षुधापरीषहस्या' सहनशीलत्वम्, यथा "बुभुक्षितः कि Page #35 -------------------------------------------------------------------------- ________________ माध्यम् u0 1 sU0 17 परिहारस्थान सेविनः प्रायश्विताशेषणविधिः 19 न करोति पापम्" इति न्यायात् क्षुषाऽपि दोषोत्पत्तौ कारणं जायते 7 / रागद्वेषौ 8 / भयं मनुष्यदेवतिर्यगूजन्यम् 9 / परनिमित्तसंजातम् - परोऽन्यो निमित्तं यत्र तत् परनिमित्तं तेन संजातं समुत्पन्नं, यं निमित्तीकृत्य पापं सेवते तत् 10 / एतत् पूर्वोकं कारणजातं कारणसमूहः कारणदशकमित्यर्थः दोषोत्पादे - दोषोत्पत्तौ ज्ञातव्यम् ॥ 1-2 ॥ एतानि दश कारणानि दोषोत्पत्तौ संभववीति भावः । / sU0 16 ॥ सूत्रम् - जे भिक्खु चाउम्मासियं वा साइरेगचाउम्मा सियं वा, पंचमासिथं वा, साइरेगपंचमासियं वा, एएस परिहारद्वाणाणं अन्नयरं परिशरहाणं पडिसेवित्ता आलोएज्जा, अपलिउंचिय आकोषमाणस्स ठवणिज्जं ठावैत्ता करणिज्जं घेयावडियं, ठाविवि पद्धिसेविता सेवि कसिणे तत्येव आरुहियच्वे सिया, पुध्वं पडिसेवियं पुत्रं आलोइयं 1, पु पडिसेवियं पच्छा आलोइयं 2, पच्छा पडिसेवियं पुन्वं आलोइयं 3, पच्छा पडिसेवियं पच्छा आलोइयं 4 | अपलिउंचिए अपलिउंचियं 1, अपलिउचिप पछिउंचियं 2, पलिउंचिए अपलिउंचियं 3, पलिउंचिए पलिउंचियं 4 / अपलिउंचिए अपलिउंचियं आलोएमाणस्स सव्वमेयं सकयं साहणिय जे पयाए पचणार पट्टविए निव्विसमाणे पडि सेवर सेवि कसिणे तत्थेव आरुहियव्वे सिया ॥ sU0 17 ॥ , छाया यो भिक्षुधातुर्मासिकं वा, सातिरेकचातुर्मासिकं घा, पाञ्च मासिक पा सातिरेकान्चमासिकं घा पसेषां परिहारस्थानानाम् अन्यतरत् परिद्वारस्थानं प्रतिसेय बालोचयेत्, मप्रतिकुडच्य आलोचयतः स्थापनीयं स्थापयित्वा करणीयं वैयावृत्त्यम्, स्थापिवेऽपि प्रतिसेव्य सोऽपि कृत्स्नं तत्रैवारोइथिव्यं स्यात् पूर्व प्रतिसेवितं पूर्वमालोचितम् 1, पूर्व प्रतिसेवितं पादालोचितम् 2, पबात् प्रतिसेषितं पूर्वमालावितम् 3, पश्चात् प्रतिसेवितं पश्वादालोचितम् । अप्रतिकुचिते अप्रतिकृञ्चितम् 1, अतिकुते प्रतिकुचितम् 2, प्रतिकुचिते अप्रतिकुचितम् , प्रतिकुंचिते प्रतिकुञ्चितम् ॥ 1 अप्रतिकुरुते प्रतिकुचितम् आलोचयतः सर्वमेतत् स्वकृतं संहस्य यः पतया प्रस्थापनया प्रस्थापितः निर्विशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैवारोहयितभ्यं स्यात् । / sU0 17 ॥ भाष्यम् -'जे भिक्खु इति ! जे भिक्खू' यः कश्चिद् भिक्षुः 'चाउम्मासियं वा' चातुर्मासिकं वा परिहारस्थानम् । 'साइरेगचाउम्मासियं वा' सातिरेकचातुर्मासिकं वा, पञ्चदिनाबधिक चातुर्मासिकं परिहारस्थानम्, 'पंचमासियं चा' पाश्वमासिकं वा 'साइरेगपंचमासेयं वा' सातिरेकपाञ्चमासिकं वा 'एएस' एतेषां पाचमासिकान्तानाम् 'परिहारद्वाणाणं' परिहारस्थानानाम् 'अन्नयरं' अन्यतरत् एतेषु यत्किमपि एकम् परिहारद्वाणं पडिसेविता' परिहारस्थानं प्रायश्चितस्थानं प्रतिसेव्य 'आलोएज्जा' भालोचयेत् मालोचनां कुर्यात्, तत्र 'अपलिउंचिय आलोप्रमाणस्स' मप्रतिकुष्य मायामकृत्वा निष्कपटभावेन मोचयतः 'ठवणिज्जं ठावैचा' - , Page #36 -------------------------------------------------------------------------- ________________ 1 20 व्यवहारव स्थानीयं स्थापयित्वा परिहास्तपसो दानसमये आचार्थः पारिहारिकाय एतादृशं नियमं श्रावयति - यः खलु प्रतिसेवकः परिहारतपः प्रायवितस्थानं प्रातस्य परिहारामतीदानाच सर्वेष साधु-साध्वीजनानां परिज्ञानाय सलगच्छसमक्षं निरुपसर्गप्रत्ययं निरुपसर्गनिमित्तं कायोत्सर्गः पूर्व कियते । कायोत्सर्गकरणानंतरं आचार्यः प्रतिसेवकं प्रति यक्ति - अहं से कल्पस्थितः अयं साधुरनुपारिहारिकः ततः स्थापनीयं स्थापयिस्वेत्ति यत्नेन सहाचरणीयम् तत् स्थाप्यते इसि स्थापनीयम् अम्रे वक्यमाणमाला मनपरिवर्तनादि, तत् सफलगच्छसमक्षं स्थापयित्वा कम्पस्थितैनाअनुपारिहारिकेण च बभायोगमनुष्टियुपालम्मोपग्रहरूपं वक्ष्यमाणं वैयावृत्यं करणीयम्, 'ठाविपवि पश्चिसे विचा' स्थापितेऽपि प्रतिसेव्य ताम्यां क्रियमाणेऽपि वैयावृत्यै स्थापितेऽपि भालापनादौ कदाचित् किमपि प्रतिसेव्य गुरोः समीपमुपागच्छेत् यथा भगवन् ! अहममुकं प्रायश्चित्तस्थानमापनः । अतः 'सेवि' तदपि 'कसिणं' कृत्स्नं परिहारतपसि किममाणे 'वस्थेव' वथैव परिहास्तपसि एव 'आरुहेयच्वे सिया' मारोहयितव्यं - भारोपणीयं स्यात्, स्यादित्यव्ययमत्रा - वधारणे, सेनारोहयिव्यमेव केवलं तत्कृत्स्नमारोपयितव्यमिति । अनुग्रहकृत्स्नेम निरनुग्रहकृत्स्नेन वा । तस्य प्रतिसेबितस्म गुरुसमक्षमालोचनायां चतुर्भङ्गी भवति, तामेव दर्शयितुमाह 'पुण्यं पडिसेवियं पुत्रं आलोइयं' पूर्व प्रसिसेवितं पूर्वमालोचितम् । अत्र पूर्वमित्यत्र पदैकदेशे पदसमुदायोपचारात् पूर्वाऽऽनुपूज्यैति ज्ञातम्यम् । ततश्चाऽयमर्थः - गुरुलघुपर्यालोचनया पूर्वानुपूर्व्या धुपञ्चकादिक्रमेण यत् प्रतिशेषितं तत् पूर्वं पूर्वानुपूर्येति प्रतिसेवमानुक्रमेणाऽऽलोचितमिति प्रयमो भङ्गः 1 / > P द्वितीयभमाद - 'पुब्वं पडिसेवियं पच्छा आकोयं' पूर्व प्रतिसेवितं पश्वादालोचितम् पूर्व गुरुलघुपर्यालोचनया पूर्वाऽऽनुपूर्व्या मासधुकादि प्रतिसेवितम् उदमन्सरं च अल्पप्रयोजनोत्पत्तौ गुरुलघुपर्यालोचनयैव लघुपञ्चकादि प्रतिसेवितम् । मालोचनासमये तु पश्वात्पश्चानुपूर्व्या मालोचितं, पूर्व लघुपञ्चका बालोचितं, पश्चात् लघुमासादिकमालोचितमिति द्वितीयो भङ्गः 2 / तृतीयभङ्गमाह - पच्छा परिसेवियं पुत्रं आलोइथं' पश्चात्प्रतिसेवितं पूर्वमालोचितम् । पश्चात् पश्चानुपूर्या प्रतिसेवितं गुरुलघुपर्यालोचनामन्तरेण पूर्व गुरुमासादिकं प्रतिसेवितं पश्चापञ्चकादीति आलोचनासमये आनुपूर्व्या आलोचितम् पूर्वं लघु पश्चकाचालोचितं पश्चात् गुरुमासादीत्यर्थः इति तृतीयो भङ्गः 3 / अथ तुमङ्गमाह - 'पच्छा पडिसेवियं पच्छा आलोइयं पश्चात्प्रतिसेवितं पा दालोचितं पचानुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनादिविरहितं यथाकथञ्चन प्रतिसेवित Page #37 -------------------------------------------------------------------------- ________________ भाग्यम् 40 1 0 17 प्रतिकुश्माऽप्रतिकुकानायां प्रायभितदानविधिः 11 मिःयर्थः पश्चात् पश्चानुपूर्व्या आलोचितं प्रतिसेवनानुकमेणैवालोचितम् । अथवा स्मृत्वा स्मृत्वा यथाकथञ्चनाऽप्यालोचितमिति चतुर्यो भङ्गः 4 / अत्र प्रथमचतुर्थभङ्गौ व्यप्रति कुञ्चनायाम्, द्वितीय - तृतीयभङ्गौ प्रतिकुञ्चनायाम्, इति प्रतिकुञ्चनाऽप्रतिकुञ्चनाम्यामियं चतुर्भुज्ञा भवति तामेवाह - 'अपलिउंचिए अपलि चिर्य' इत्यादि । 'अपलिउंचिए अपलिउंचिये अप्रतिकुञ्चितेऽप्रतिकुञ्चितम् यदा खलु मपराधान् प्रातः आलोचनाभिमुखस्तदा कश्विदेवं संकल्पितवान् यथा- ये केचन ममि अपराधारतं सर्वेऽपि मया आलोचनीयाः एवं पूर्वसंकल्पकाळे अप्रतिकुञ्चिते मालोचनासमये प्रतिकुञ्चितमेव आलोचयतीति मथमो भङ्गः 1 / द्वितीयभङ्गमाइ - 'अपलिउंचिए पलिउंचिय' अप्रतिकुञ्चिते प्रतिकुञ्चितम् यथापूर्वसंकल्पका प्रतिकुचितं निष्कपट भावेनोपस्थितः, आलोचनाकाले तु प्रतिकुश्चितं सकपटमालोचयति इति द्वितोयो भङ्गः 2 / > तृतीयमङ्गमाह - 'पलिउंचिए अपलिडंचिय' प्रतिकुंचिते अप्रतिकुञ्चितं पूर्वं संकल्पकाले केनापि प्रतिकुचितम् यथा- न मया सर्वे करावा आलोधनोपाः एवं पूर्वे संकल्पका के प्रतिकुचिते मालोचनावेलायां भावपराहृतेः सर्वमपि प्रतिकुञ्चितं कपट रहितमालोचयतीति वीको भद्रः 3 / I अथ चतुर्थमङ्गमाद - 'पलिडंचिए पनि उंचिय' प्रतिकुञ्चिते प्रतिकुचितम् । पूर्वं संकल्पकाले केनापि प्रतिसेवन प्रतिकुञ्चितम् यथा-मया न सर्वेऽपराचाः मालोचनाया उतः एवं संकल्पफाळे प्रतिकुचिते आलोचनावेलायामपि प्रतिकुचितं सकपटमेवा लोचयतीति चतुर्थो मङ्गः 4 / सत्र -- 'अपखिउंचिए अपटिईचियं आलो एमाणस्स' अप्रतिकुञ्चिसे अप्रति कुञ्चितम् आलोचयतः । तत्राऽप्रतिकुञ्चितमालोचयतो वाप्सा साकल्येन व्याप्ता अवति, ततश्चाऽयमर्थः - निरवशेषमालोचयतः 'सब्वमेयं' सर्वमेतद् यदापन्नमपराधजातम्, व्याया कथमपि प्रतिकुंचना कृता स्यात् ततः प्रतिकुंचना निष्पन्नं यच्च गुरुणा सह आलोचनाकाळे समासनो वासननिष्पन्न, या चास्स्लोचनाकाले असमाधारी, तन्निष्पन्नं च सकलमेतत् 'सफर्य' स्वकृतं स्वयमात्मना अपराधकारिणा कृतम् 'साहणिय' संहृत्य एकत्र मेलयित्वा यदि संचयितं प्रायश्चित्तस्थानमापन्नस्ततः षाण्मासिकं प्रायश्चित्तं दधात् । यत् पुनः षाण्मासिका तिरिकं सरसर्व झोषयेत् परित्यजेत् । अथ मासादिकं द्वैमासिकं त्रैमासिकं चातुर्मासिकं पञ्च- Page #38 -------------------------------------------------------------------------- ________________ 2 व्यवहारसूत्रे मासिकं प्रायश्चित्तमापन्नस्ततस्तदेव मासादिकं प्रायश्चित्तं दातव्यमिति शेषः । 'जे' यः साधुः साध्वी वा यदि 'पयाए' एतया अनन्तरपूर्वकथितथा षाण्मासिक्या मासिक्यादिकमा वा 'पवणाएं' प्रस्थापनया प्राकू पूर्वकाले कृतस्य स्वयं संपादितस्याऽपराधस्य विषये या स्थापना प्रायश्चित्तदानप्रस्थापना, तया प्रस्थापनया 'पहविए' प्रस्थापितः प्रायश्चित्त करणे प्रवर्त्तिलः सः 'निव्विसमाणे' निर्विशमानः ततः प्रायश्चित्तवहनं कृत्वा निस्सरन् अन्तिमं प्रायश्चित्ततपः कुर्वन्नित्यर्थः यत्पुनः प्रमादतो विषयकषायादिभिर्वा 'पडिसेवे' प्रतिसेवते पुनः पापमाचरति ततस्तस्यां प्रतिसेवनायां यत्प्रायश्चित्तं सेवते 'सेचि' तदपि 'कसिणं' कृत्स्नं सकलम् मनुप्रकृत्स्नेन निरनुग्रहकृत्स्नेन वा सर्वमपि 'वस्थेव' तत्रैव पूर्वप्रस्थापिते एव प्रायश्चिचे 'आरु रिरोअ सिया' आरोहयितव्यमारोपणीयम् तदपि सर्वे संमेल्य पूर्वप्रस्थापितप्रायश्चित्तं वर्द्धनीयं स्यादित्यर्थः । sU0 17 ॥ 1 सूत्रम् -- जे भिक्खु चाउम्मासिवं वा, साइरेगचाउम्मासियं वा, पंचमा सियं वा साइरेगपंचमासि वा, एएस परिहारद्वाणाणं अन्नयरं परिहारद्वाणं परिसेविता आलो पल्डिंतिय भोटरिवंशात्रैत्ता करणिजं वेयावडियं, ठाविप वि डिसेविता से विकसिणे तत्येत्र आरुहियव्वे लिया पुन्नं परिसेवियं पुव्वं आलोइयं 1, पुत्रं पडिसेवियं पच्छा आलोइयं 2, पच्छा पडिसेत्रियं पुर्व आलोइयं 3, पच्छा पडिसेविर्य पच्छा आलोइयं 4 / अपलिउंचिए अपलिउंचियं 1, अपलिउंचिए पनिउचियं 2, पलिउंचिए अपलिउंचियं 3, पलिउंचिए पलिउंचियं 4 | पलि उंचिए पछिउंचियं आकोषमाणस्स सब्दमेयं सकयं साहणिय जे एयाए पढवणाए पढविए निव्विसमाणे पढसेवा सेवि कसिणे तत्थेव आरुपिवे सिया ॥ 0 18 ॥ छाया - यो भिचातुर्मासिकं वा सातिरेकचातुर्मासिकं था, पाचमासिकं वा सातिरेकान्त्रमासिकं वा एतेषां परिहारस्थानानाम् अन्यतरत् परिहारस्थानं प्रतिसेव्यालोचयेत्, प्रतिकुडच्यालोचयतः स्थापनीयं स्थापयित्वा करणीयं वैयावृत्यम्, स्थापितेऽपि प्रतिसेव्य तदपि कृरस्नं तत्रैवारोपयितव्यं स्यात् । पूर्व प्रतिसेवितं पूर्वमालोचितम् 1, पूर्व प्रतिसेवितं पयावालोचितम् 2, पश्चात् प्रतिसेवितं पूर्वमालोखितम् 3, पश्चात् प्रतिसेषितं पश्चादालोचितम् 4 | मप्रतिकुंचिते अप्रतिकुचितम् 1, अप्रतिकुञ्चिते प्रतिकुचितम् 2, प्रतिकुल अप्रतिकुञ्चितम् 3, प्रतिकुञ्चिये प्रतिकुञ्चितम् 4 / प्रतिकुञ्चिते प्रतिकुंखि तम् आलोचयतः सर्वमेतत् स्वकृतं संहृत्य य पतथा प्रस्थापनया प्रस्थापितो निर्विशमानः प्रतिसेवते तदपि कृत्स्नं वध आरोहयितव्यं स्थात् । sU0 18 ॥ भाष्यम्- 'जे भिक्खू' इति 'जे भिक्खू' यः कश्चिद्र भिक्षुः 'चाउम्मासियं वा' चातुर्मासिकं वा 'साइरेगचाउम्मा सियं वा' लातिरेकचातुमासिकं वा 'पंचमालियं वा' पाञ्चमा सिकंवा 'sAirega Page #39 -------------------------------------------------------------------------- ________________ भाग्यम् 30 1 0 18 प्रतिकुधनाऽप्रतिकुचनायां प्रायश्चितदानविधिः 15 पंचमासियं वा' सातिरेकपाञ्चमासिकंवा 'पपसि परिहारहाणाण' एतेषां चातुर्मासिकादिपरिहारस्थानानाम् 'अन्नयरं परिहारद्वाणं पडिसे वित्ता' मन्यतरत् एतेषु मध्ये यत् किमप्येकं परिहारस्थान प्रतिसेव्य 'आलोपज्जा' मालोचयेत् स्वकीयमपराधजातमाचार्यसमोपे प्रकाशयेत् । तत्र 'पउइंचिय आलोएमाणस्स' प्रतिकुच्य सकपटमालोचयतः 'ठवणिज ठावैना' स्थापनीयं स्थापयित्वा यः साधु साध्वी वा परिहारतपःपायश्चित्तस्थान प्राप्तः तस्य परिहारतपोदानार्थ सकलसाधुसाध्वीजनपरिज्ञानाय सकलगच्छसमक्षं निरुपसर्गप्रत्ययं पूर्व कायोत्सर्गः क्रियते, कायोसर्गकरणानन्तरं gurui~te---अहं ते कल्पस्थितः, अयं च साधुरनुपारिहारिकः । ततः स्थापनीय स्थापयित्वेति यलेन सहा परायः । स्थायरी मति र माया गालापनपरिवर्तनादि, तत् सकळगच्छसमक्ष स्थापयित्वोपवेश्य कल्पस्थितेनाऽनुपारिहारिकेण च यथायोगं अनुशिष्ट्युपालम्मरूपम् 'करणिज्ज वेयावडिय' करणीयं वयावृत्यं तस्याऽऽहारादिना वैयावृत्यं करणीयम् । 'ठाविएवि पडिसेबित्ता' स्थापितेऽपि प्रतिसेव्य ताभ्यामाचार्य-वैयावृत्यकर्तृभ्यां क्रियमाणेऽपि वैयावृत्ये स्थापितेऽप्यालापनादौ कदाचित् किमपि दोष प्रतिसेव्य गुरोः समक्षमुपस्थितो भवेत्, यथा-भगवन् ! अहम् अमुकं प्रायश्चित्तस्थानमापन्नः, ततः 'सेचि कसिणे तत्पे पारोहियध्वे सिया' तदपि कृत्स्नं तत्रैवाऽऽरोपयितव्यं स्यात्, तदपि कृत्स्नं परिहारतपसि भारोप्यमाणे भारोपणीयं स्यात् । तत्र तस्य प्रतिसेवितस्याऽऽचार्यसमक्षमालोचनायां चतुर्भङ्गी भवति, तामेवाह-'पुष्वं' इत्यादि । 'पुष्वं पडिसेवियं पुष्चं आलोइय' पूर्व प्रतिसेवितं पूर्वमालोचितम् , तत्र पूर्वमित्यस्य पूर्वाऽऽनुष्या इत्यर्थः । ततोऽयमर्थः,-गुरुलघुपालोचनया पूर्वाऽऽनुपूर्ध्या लघुपश्चकादिक्रमेण प्रतिसेवितं, तत् पूर्व पूर्वाऽऽनुपूआ प्रतिसेवनाऽनुक्रमेणाऽऽलोचितमिति प्रथमो माः 1 / द्वितीयमामाह--'पुन्छ पडिसेवियं पच्छा आलोय' पूर्व प्रतिसेवितं पश्चादालोचितं, पूर्व गुरुलधुपर्यालोचनया पूर्वाऽऽनुपूर्ध्या मासलघुकादि प्रतिसेवितं, तदनन्तरं च तथाविधाऽल्पप्रयोजनोत्पची गुरुलघुपर्यालोचनय लघुपञ्चकादि प्रतिसेवितम् । मालोचनाकाले तु पश्चात् पश्चाऽऽनुपा आलोचितं, पूर्व लघुपञ्चकाटालोचितं पश्चात् लघुमासादिकमालोनितमिति द्वितीयो मङ्गः । तृतीयभामाह-'पच्छा पडिसेवियं पुव्वं आळोइय' पश्चात् प्रतिसेवितं पूर्वमालोचितं पश्चादानुपूर्ध्या प्रतिसेवितं, गुरुलांपर्यालोचनामन्तरेण पूर्व गुरुमासादिकं प्रतिसेवितम् पश्चात् लघुपञ्चकादि प्रतिसेवितम् । आलोचनावेलायां भानुपा मालोचितं पूर्व लघुपञ्चकाघालोचित पश्चात् गुरुमासादीति तृतीयो म Page #40 -------------------------------------------------------------------------- ________________ पर्वमानार-पसा परिसेविक पा आलोय' पसात् प्रतिसेवितं पश्चादामोचितम् । तत्र-पश्चानुपुम्या प्रतिसेवितं मुरुलपुएबालोस्लादिविरहितो भूत्वा तेन यशकथञ्चन प्रतिसेवितम्, पचात् पाउनुपर्ला झाकोचित प्रतिसेवनाऽनुक्रमेणवालोचितम् , अथा-स्मृत्वा स्मृत्वा यथाकथञ्चनाऽऽस्यास्रोचितमिति चतुर्थों भरः । इह प्रथमचरमभङ्गो मप्रतिकुञ्चने, द्वितीय तृतीयौ प्रतिकुचनायामिति । यदिह प्रतिचनाऽप्रतिकुञ्चनाभ्यां चतुर्भणी कृता, तामेवाह-'अपलिचिए' इत्यादि। 'अपलिउंचिए अपलिउचिय' मप्रतिकुञ्चितेऽप्रतिकुनितम् । यदा खल्ल अपराधान् प्रातः मालोचनाभिमुखः तदैवं संकल्प कृतवान् कश्चित्-यथा सर्वेऽपि अपराधाः मया आलोचयितव्याः, एवं पूर्वसंकल्पकालेऽप्रतिकुञ्चिते आलोचनावेलायामप्रतिकुञ्चितमेवालोचयतीति पयमो मतः । / द्वितीयमामाइ---'अपरिचिए पलिउंधियं मप्रतिकुञ्यिले प्रतिकुश्चितं, पूर्व संकाए. काळेऽप्रतिकुञ्चितम् मालोचनासमये तु प्रतिकुचितं सकपटमालोचनं कृतमिति द्वितीयो मा। तृतीयमामाह--- 'पलिचिए अपलिउंस्थि प्रतिकुचितेऽप्रतिकुञ्चितम् --पूर्व संकल्प काले प्रतिकुञ्चिते बालोचनाकाले भावपरावर्तमात् सर्वमपि अप्रतिकुञ्चिसम् आशोधक्खीति तृतीयो भ्न्ग्ग्-3| चतुर्थमङमाह -- 'पलिउंचिए पलिउंचियं प्रतिकुञ्चिते प्रतिकुञ्चितं यथा पूर्व संकल्पकाले केनापि प्रतिकुञ्चित सकपटं मया सर्वेऽपराघा नाशोचनीयाः, ततः एवं संकल्पकाले प्रतिकुञ्चिते, आलोचनाकालेऽपि प्रतिकुञ्चितमेवालोचयतीति चतुर्थों भङ्गः 4 / तथा च-निरवशेष परिहारस्थानमालोचयतः सर्वमेतत् यदापन्नमपराधजातं यदि वा कथमपि प्रतिकुञ्चना कृता स्यात् ततः प्रतिकुञ्चनानिष्पन्नं यच्चाचार्येण सहालोचनासमये तुल्यासनोच्चासननिष्पन्न या चालोचनाकाले असमाचारी तन्मिम्पन्नं च । 'पलिउंचिए पलिउंचियं आलोएमाणस्स' प्रतिकुश्चिते प्रतिकुश्चितमालोचयतः-'सव्यमेय' सर्वमेतत् उपरोक्तमपराधजातम् 'सकयं' स्वकृतं स्वयमात्मनाऽपराधकारिणा कृतमुत्पादितमिति स्वकृतमपराधनासम् 'साहणिय' संदत्य सर्वमेकत्र मेलयित्वा याद सञ्चयितं प्रायश्चित्तस्थानमापन्नः, ततः पाण्मासिक प्रायश्चित दश्चात् । यत्पुनः पाण्मासिकातिरित्तमपराघजातं तत्सर्वमपि परित्यजेत् । अथ पुनर्यदि मासादिकं प्रायम्बितस्थानमापनः ततस्तावन्मात्रै मासादिकमेव प्रायश्चित्त दातव्यं नाधिकमिति । 'जे एयाए पदवणाए पट्टविए' यः साधुः साची वा एतया अनन्तरपूर्वकथितया पाण्मासिझ्या मासिक्यादिकया वा प्रस्थापनया प्राकृतस्नाइपराचनातस्म विषये या स्थापना प्रायश्चितदान Page #41 -------------------------------------------------------------------------- ________________ माष्यम् 2019 परिहारस्थानसेविनः प्रायश्चित्चदानविधिः 25 प्रस्थापता, तया प्रस्थापनया प्रस्थापितः प्रायश्चित्तकरणार्थ प्रस्थापितः सम्यक् प्रवत्तितः । 'निध्विसमाणे' निर्विशमानः प्रायश्चित्तवहनानन्तरं ततो निस्मरन् प्रतिसेवको यदि पुनरपि प्रमादतो विषयकमायादिभिर्वा पडिसेवर्3a प्रतिसेवते ततस्तस्यां प्रतिसेवनायां यत् प्रायश्चित्तं सेवते 'सेवि कसिणे तत्थेव आरुहियव्वे सिया' तदपि कृत्स्नमनुग्रहकृत्स्नेन निग्नुमा फस्नेन वा तव पूर्वप्रस्थापित प्रायश्चित्ते एवारोहयितव्यं स्यात् न तु प्रायश्चित्तान्तरे आरोपणीयमिति । / muu018॥ सूत्रम्-जे मिक्खू बहुसोचि चाउम्भासियं वा बहुसोबि साइरेगचाउम्मासियंत्रा, बहुसोवि पंचमासियं वा बहुसोवि साइरेगपंचमासियं वा, एएसि परिहारट्ठाणाणं अन्नयरं परिहारहाणं पडिसेवित्ता आलोएज्जा, अपल्डिंचिय आटोएमाणस्स ठवणिज्जं ठावैत्ता परमिरज या महि, तापिरति पडिसेथिना सेवि कसिणे तत्थेव आरुहियध्वे मिया, पुन्यं पडिसेवियं पुत्रं आलोइयं 1. पृथ्वं पडिसेवियं पच्छा आलोइयं 2. पच्छा पडिसेवियं पुवं आलोइयं 3, पच्छा पडिसेवियं पच्छा आलोइयं 4 / अपलिउंचिए अपलिउंचियं 1, अपलिउंचिए पलिलंचियं 2, पलिउंचिए अपलिडंचियं 3, पलिउंचिए पलिउंचियं 4 / अपलिउंचिए अपलिउंनियं आलोएमाजस्स सब्वमेयं सकयं साहणिय जे एयाए पहरणाए पविए निन्धिसमाणे पडिसेवै सेवि कसिणे तन्थेव आरुडियध्वे मिया ॥ sU0 19 ॥ ___ छाया- यो भिक्षुर्यदृशोऽपि चातुर्मासिकं वा बहुशोऽपि सातिरेकचातुर्मासिक या पद्यशोऽपि पाञ्चमासिकं घा, यमुशोऽपि सातिरेकपाचमासिकं घा पतेणं परिहारस्थानामाम् अन्यतरत् परिहारस्थान प्रतिव्याऽऽलोखयेत् अप्रतिकुशव्य आलोचयमानस्य स्थापनीयं स्थापयित्वा करणीयं वैयानुल्यं, स्थापितेऽपि प्रतिसेव्य तदपि कृत्स्नं त्रिवारो. इयितव्यं स्यात् । पूर्व प्रतिसेवितं पूर्वमालोचिनं 1, पूर्व प्रतिसेवितं पश्चादालोचितम् 2, गप्रयात्मतिसेवितं पूर्वमालोचित 3, पश्चात्प्रतिसेवितं पश्चावालोचिनं 4 / अप्रनिश्चितेप्रतिकुश्चितं 1, अप्रनिश्चित प्रतिकुचितं 2, प्रतिकुञ्चितेऽप्रतिकुंचितं 3, प्रतिकुचिते प्रतिकुञ्चितं 4 / अप्रतिकुश्यिते अप्रतिकुञ्चिनम् आलोचयतः ममेनन् स्वकृतं सहन्य य पतया प्रस्थापनया प्रस्थापितां नियिशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैवारोहयितव्यं स्यात् । / sU0 19 ॥ भाष्यम् ... 'जे भिवम्' इति । 'जेभियग्य' यः कश्चित भिक्षुः 'बहुमोवि' बहुशोऽपि बहुशोऽनेकवारमिति यावत् 'चाउम्मासिय vA' caaturmaa|skN vA 'bahusoci bahuzo'pi 'साइरेगचाउम्मासियं वा' सातिरकचातुसिकं वा 'बहुसोवि पंचमासिय वा बहुशोऽनेकवारं पाश्चमासिक चा, 'बहुसोवि साइरेगपंचमामियं वा' गहुशोऽनेकवारं सातिरकमान्चमागिकं वा परिहार Page #42 -------------------------------------------------------------------------- ________________ व्यवहार स्थानम् । 'पपसि परिहारहाणाणं' एतेषां बहुशःपदघटितचातुर्मासिकादीनां परिहारस्थानाना मध्यात् 'चन्मयरं परिहारद्वाणं पडिसेबित्ता' अन्यतरत् यत् किमप्येकं परिहारस्थानं चातु. मासिकाद्यन्यतमरूपं प्रतिसेव्य 'आलोएज्जा' आलोचयेत् स्वकीयासेवितापनिवारणाय आचार्यसमीपे प्रकाशयेत् । तत्र-'अपछि चिय आलोएमाणस्स' अप्रतिकुञ्य मायामन्तरेणालोचयतः 'ठवणिज्ज ठावैत्ता' स्थापनीयं स्थापयिया 'करणिज्ज वेयावडियं' वैयावृत्यं करणीयम् । 'ठाविएवि पडिसेवित्ता स्थापितेऽपि यदि पुनरपि प्रतिसेव्य ताशप्रतिसेवनां कृत्वा गुरुसमक्षमुपस्थितो भवेत् तदा 'सेवि कसिणे' तदपि प्रतिसेवितं कृत्स्नमेव संपूर्णमपि मपराधजातम् 'तत्थेद आरहियव्वे निया नत्रव' पूर्वसंपादितापराधे पाण्मासिकादावेबारोपयितव्यम् मारोपणीयं स्यात् । तादृशारोपणे चत्वारो भङ्गा भवन्ति, तानेद दर्शयति-'पुच्यं पडिसेवियं पुवं आलोइयं पूर्व प्रतिसेवितं पूर्वमालोचितम् 1, 'पुल्यं पडिसेवियं पच्छा आलोइयं' पूर्व प्रतिसेवितं पश्चादालोचितम् 2 / 'पच्छा पडिसेवियं पुत्रं आलोइयं' पश्चात्प्रतिसवितं पूर्वमालोचितम् 3 / 'पच्छा पडिसेवियं पच्छा आलोइयं पश्चात्य सावतं पश्चादालोविन 4 / तत्राऽपि-'अपलिउंचिए अपलिउचिय' अप्रति कुञ्चिते अप्रतिकुञ्चितम्, यदाऽपराघानापन्नः आलोचनाऽभिमुखः तदैव कश्चित् संकल्पितवान् , यथा 'सर्वेऽपि अपराधाः मया आलोचनीयाः' एवं पूर्वसंकल्पकालेऽप्रतिकुञ्चिते आलोननावेलायामपि मप्रतिकुंञ्चितमेवालोचयति 1 / 'अपलिई. चिए पलिडंचियं' अप्रतिकुंचित प्रतिकुंचितम्, पूर्वसंकल्पकाले मप्रतिकुञ्चितमालोचितम् , आलोचनाकाले तु प्रतिकुञ्चिनमालोचयतीनि 2 / 'पलिउंचिए अपलिउंचिय' प्रतिकुञ्चितेऽप्रतिकुञ्चितं पूर्वसङ्कल्पकाले केनाऽपि प्रतिकुचितं यथा-मया सर्वेऽपराधा नाऽऽलोचनीयाः, पूर्वसङ्कल्पकाले प्रतिकुञ्चिते, आलोचनायां भाव परावृत्तेः सर्वमध्यप्रतिकुञ्चितमालोचयतीति 3 / 'पलिउंचिए पलिउंचियं प्रतिकुञ्चिते प्रतिकुञ्चिनम, पूर्वसंकल्पकाले प्रतिकुञ्चिते. आलोचनाकालेऽपि प्रतिकुञ्चितमेवालोचयतीति । अपलिउंचिए अपरिचियं आलोएमाणम्स अप्रतिकुञ्चितेऽप्रतिकुञ्चितमालोचयतः 'सत्यमेयं सकयं साहणिय सर्वमेतत् स्वकृतं संहाय, सर्वमेतत् ययदापन्नमपराधजातं, याद वा कश्मधि प्रतिकुचना कृता स्यात् , ततः प्रतिकुलनानिष्पन्नमप. राघजातं सकलमेतत् स्वकृतमपगधकागिणा कृतं सम्पादितं सर्वमपराधनातं संहृत्यैकत्र मेलयित्वा यदि संचयितं प्रायश्चित्तस्थानम् आपन्नः ततः पाण्मासिकं प्रायश्चित्तं दद्यात् । यत्पुनः षण्मासातिरिक्तं तत्सई परित्यजेत् । अथ मासादिकं प्रायश्चित्तमापन्नः ततः तदेव मासादिकं दातव्यमिति । जे 'पयाए पटवणाए पट्टचिए' यः कश्चित्साधुः साध्वी चा एतया अनंतरपूर्वकथितया प्रस्थापनया प्रस्थापितः प्रायश्चित्तकरणे प्रवर्तितः 'निन्चिसमाणे निविशमानः प्रायश्चित्तमुपसेव्य निस्सरन् 'पडि सेवई प्रमादतो विषयकषायादिभिर्वा पुनः पापं Page #43 -------------------------------------------------------------------------- ________________ माध्यम su0 20 परिहारस्थानसेचिनः प्रायश्चितदानविधिः 27 प्रतिसेवते ततः प्रतिसेवनायां यत् प्रायश्चित्त सेवते ऽसेविकसिणे तदपि कृत्स्नम् अनुप्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा 'तत्व' तत्रैव पूर्वप्रस्थापितप्रायश्चित्ते एव 'आरुहियचे सिया' आरोहथिनव्यमारोपीयं स्यात् पुरतो यत्प्रायश्चित्तं पाण्मासिकादि तावन्मात्रमेव देय न ततो. 'धिकामिति ॥ sU0 19 ॥ सूत्रम्-जे भिक्खू बहुमोचि चाउम्मासिय वा बहुसोवि साइरेगचाउम्मासियं वा बहुसोवि पंचमासियं वा बहुसोवि साइरेगपंचमासिय का, एएसि परिहारहाणाणं अन्नयर परिधारहाण पडिसरिया आलोइया, पलिउंचिय आलोएमाणस ठवणिज्ज ठावदत्ता, करणिज्ञं वेयावडिय, ठाधिएथि पडि सेवित्ता सेवि कसिणे तत्थेव आमहियो सिया, पुव्वं पडिसेवियं पुव्वं आलोइयं 1, पुवं पडि सेवियं पच्छा आलोइयं 2, पच्छा पडिसेवियं पुर्व आलोइयं 3, पच्छा पडिसेवियं पच्छा आलोइयं । apaliu~cie अपलिउंचियं 1, अपरिचिए पलिउंचियं 2, पलिउंचिए अपलिउंचियं 3, पलिउंचिए पलिउंचियं 4 / पलिउंचिए पलिंउचियं आलोएमाणस्स सत्रमेयं सायं साहणिय जे एयाए पत्रणाए पविए निविसमाणे पडिसेयै सेत्रि कसिणे तस्थेव आरुहियचे. सिया ॥ suu020॥ छाया-यो भिक्षुहुशोऽपि चातुर्मासिकं था, बहुशोऽपि सातिरेकचातुमांसिकं घा, यदुशोऽपि पाश्वमासिक वा, बहु योऽपि सातिरेकञ्चमासिकं वा, पतंपां परिहारस्थानानामन्यतरत् परिहारस्थानं प्रतिसेव्यालोचयेत्, प्रतिफुच्यालोचयमानस्य स्थापनीर्य स्थापयित्वा करणीयं धैयावृत्यम् । स्थापितेऽपि प्रतिमेव्य तदपि कृत्स्नं तत्रैवारो. हयितव्यं स्थात्, पूर्व प्रतिसेचित पूर्वमालोचितं 1, पूर्व प्रतिसेवितं पधादालोचित 2, पश्चात् प्रतिसेवितं पूर्वमालोचितं 3, पश्चात्प्रतिसेवितं पश्चादालोचितम् । अप्रतिकुञ्चिते अनतिकुश्वितं 1, अप्रतिकुञ्चिते प्रतिकुश्चितम् 2, प्रसिञ्चिते अप्रतिकुञ्चितम् 3, प्रतिकुञ्चिते प्रतिकुचितम् या प्रतिकुचित प्रतिकुचितमालोचयमानस्य सर्वमेतत् स्वकृतं संहत्य, य पत्तया प्रस्थापनया प्रस्थापितो निधिशमानः प्रतिसेवते तदपि कृत्स्नं तत्रंबारोहयितव्यं स्यात् ॥ sU0 20 / / भाग्यम्-'जे भिक्खू' इति । 'जे भिक्खू' यः कश्चित् भिक्षुः साधुः साध्वी वा । 'बहुसोवि' बहुशोऽपि 'चाउम्मासिथं वा चातुर्मासिकं वा वा 'बहुसोवि' महु शोऽपि 'साइरंग चाउम्मासियं पा' सातिरेकचातुर्मासिकं पञ्चदिवसाअधिक चातुर्मासिकप्रायश्चित्तस्थानं वा 'बहुसोवि पंचमासिय पा' बहुशोऽपि पाञ्चमासिकं वा 'बहुसोवि साइरंगपंचमासिथं वा' बहुशोऽपि सातिरकं पदिनाधिकं पाउचमासिकं परिहारस्थानं वा । 'एएसि परिहारद्वाणाणं' pateSAMbahuzaHpadaghA~TatacAturmAsikAdInAM परिहारस्थानानां प्रायश्चित्तस्थानानाम् । 'अन्नयरं Page #44 -------------------------------------------------------------------------- ________________ व्यवहारसूत्रे परिहारद्वाणं पडिसेबित्ता आलोएज्जा' अन्यतरत् अनेकेषु यत् किमप्यन्यतमं परिहारस्थान प्रतिसेज्य मालोचयेत् आचार्यसमक्ष प्रकाशयेत् । तत्र-पलिउंचिय आलोएमाणस्स' प्रतिकुन्य सकपटमालोचयमानस्य 'ठवणिज्ञ ठाइना' स्थापनीयं स्थापयिचा यः परिहारतप:प्रायश्चित्तस्थानमापन्नः तस्य परिहारतपोदानार्थ सकलसाधु साध्वीजनपरिज्ञानाय सकलगच्छसमक्ष निरुपसर्गप्रत्ययं कायोत्सर्गः पूर्व सियो । गायोसकरारं गुरुः कचर्यात भई ते कल्पस्थितः, अयं च साधुः अनुपारिहारिकः । ततः स्थापनीयं स्थापयित्वेति यानेन सहाचरणीयम् , तत्, स्थाप्यते इति स्थापनीयं वक्ष्यमाणमालापनपरिवर्तनादि, तत्सकलगच्छसमक्ष स्थापयित्वा कल्पस्थितेनाऽनुपारिहारिकेण च 'करणिज्ञ देयावडिय" यथायोगमनुशासनानुप्रहरूप वैयाकृत्यं करणीयम् । ठाबिए वि पडिसेवित्ता स्थापितेऽपि प्रतिसेव्य ताभ्याम् आचार्यवैयावृत्यकारिभ्यां किएमाणेऽपि वैयावृत्ये स्थापितेऽन्यालापनादौ कदाचित् किमपि प्रतिसेन्य गुरोः समीपमुपस्थितो भवेत् । यथा-अहम् अमुकं प्रायश्चित्तस्थानमापन्नः । ततः 'सेवि कसिणे तत्थेव आरुहियो सिया' तदपि कृत्स्नं सेव्यमानं परिहारतपसि भारोइयितव्यम् भारोपणीयं स्यात् । कृत्स्नं कृतिविधं भवति ! अत्र गाथामाह--- "कसिणं छबिहमुत्तं, पडि सेवण संचयं च आरोवण । तत्तो अणुग्गई चाऽणुग्यायं निरवसेसं च" ॥1 ॥ छाया-त्स्नं पइविधमुक्तं प्रतिसेवनं संचयं च आरोपणम् । ततः अनुग्रहं च अनुद्घातं निरपोष च ॥ 1 ॥ तत्र-वृत्स्न घट्प्रकारकं भवति, तथाहि-प्रतिसेवनाकृत्स्नम् 1 संचयकृरस्नम् 2, आरोपणाकृत्स्नम् 3, अनुग्रहकृत्स्नम् 5, अनुघातकृत्स्नम् 5, निरवशेषकृत्स्नम् 6 चेति । तत्रप्रतिसेवनाकृत्स्नम् ततः परमन्यस्य प्रतिसेवनास्थानस्यासंभवात् सर्वमपि पञ्चमहानतभङ्गरूपमिति प्रथमो भेदः 1 | संचयकृत्स्नम्-अशोत्यधिक मासशतं ततः परस्य संचयस्यामानादिति द्वितीयो भेदः 2 / आरोपणाकृत्स्न-पाण्मासिकं ततः परं भगवतः श्रीवईमानस्वामिनस्तार्थे मारोपणाया अभावादिति तृतीयो भेदः 3 / अनुग्रहकृतं यत् पण्णां मासानां प्रायश्चित्तमारोपितं तत्र यह दिवसा गताः, तदनन्तरम् अन्यान् पण्मासान् आपन्नः, नतो यद् अवहमानं तत्सर्वमपि त्यक्तम् , पश्चाद् यदन्यन् पाण्मासिकप्रायश्चित्तमापन्नं तहति, पूर्व षण्माससेवितेषु षैदिनेषु यदन्यत् पाण्मासिक सेवितं तद वहति, यस्मात् पञ्च मासाश्चतुर्विशलिदिवसाआरोपिताः, तद् एतद् अनुप्रहकृत्स्नम् , अन्यथा पूर्वपाण्मासिकस्य तथा अपरयाण्मासिकस्य चेत्युभयोर्वहने Page #45 -------------------------------------------------------------------------- ________________ माध्यम् sa0 20 परिहारस्थानसेयिनः प्रायश्चिदानविधिः 29 द्वादशमासस्य प्रायश्चित्तप्रसङ्ग आपतेत, अत्र तु केवलमेकस्यैव पाण्मासिकस्य दानेनानुग्रहो जात इति अनुग्रहकृत्समिति । एतावता अनुराहकृत्स्नविपक्षीभूतं निरनुग्रह करस्नमगि सूचितमिति ज्ञातव्यम् , तथाहि षण्मासे प्रस्थापिते पम् मासाः पञ्चविंशतिदिवसाश्च न्यूढाः, तदनन्तर मन्यत् पाण्मासिकमापन्नस्तदति, पूर्वपापमासिकस्य येऽवशिष्याः पइ दिवसास्तेऽत्र पह दिवसा एव त्यक्ताः, अवशिष्टाः षण्मासास्तु कारिता एव, मत एवं तत् निरनुग्रहकृत्स्नं भवतीति चतुर्थो मैदः 5 1 अनुपातमाटम यत् सात्यारा पगादिः. अथवा निरन्तरं प्रायश्चित्तदानमनुद्घातकास्लम् , अत्र मासलघुकापि निरन्तरं दीयमानमनुद्घातकरस्नमेव ज्ञातव्यम् । अथवा अनुद्घातं त्रिविधम्-कालगुरु 1 तपोगुरु 2, उभयगुरु 3 चेति । तत्र-कालगुरुनाम यद् ग्रीष्मादौ अतिकर्कशे दीयते 1, तपोगुरु यदष्टमादि दीयते, निरन्तरं वा यदष्टमादि दीयते 2, उभयगुरु-यत् प्रीष्मादौ काले निरन्तरं च दीयते तदिति 3, पञ्चमो मेंदः 5 / निविशेषकरनं - नाम यदापन्नं प्रायश्चित्तं तत् सर्वमन्यूनमनतिरिक्त च दीयते इति षष्ठो भेदः 6 / अत्रतस्य प्रतिसेवकस्य माचार्यसमक्षमालोचनायां चतुर्भङ्गी भवति, तामेवाह-'पुलं' इत्यादि । 'पुलं पडिसेवियं पुयं आलोइयं पूर्व प्रतिसेविसं पूर्वमालोचितं, तत्र पूर्वमित्यस्य पूर्वास्स्. नुपूठा इत्यर्थः । ततश्च पूर्वाऽनुपूर्ध्या गुरुलनुपर्यालोचनया लघुपञ्चकादिक्रमेण प्रतिसेवितं, पूर्व पूर्वाऽऽनुपूआ pratisevanA'nukrameNa''locitam 1 / 'पूज्यं पडि सेवियं पञ्छा आलोइय' पूर्व प्रतिपेवितं पश्चादालोचितम् , पूर्व गुरुलधुपालोचन या पूर्वाऽऽनुपूज्यां मासलपुकादि प्रतिसेवितं, तदनन्तरं च तथाविधाल्पप्रयोजनोत्पत्तौ च गुरुलघुपर्यालोचनयैव लघुपञ्चकादि प्रतिसेवितम्, मालोचनाकाले च पश्चात् पश्चानुपा आलोचितं, पूर्व लघुपंचकाद्यालोचितं पश्चात मासादीति 2 / 'पच्छा पडिसेवियं पुव्वं आलोइय' पश्चात् पश्चानुपूर्या प्रतिसवितं पूर्वम् आलोचनाकाले पूर्व लघुपंचकापालोचितं पश्चात् गुरुमासादीति 3 / 'पच्छा पडिसेवियं पच्छा आलोइय' पश्चात् प्रतिसेवितं पश्चादालोचितं, पश्चात् पश्चानुपूर्त्या प्रतिसवित, गुठलघुपर्यालोचनादिविरहितो यथाकथञ्चन प्रतिसवितं, पश्चात् पश्चानुपूआ आलोचित प्रतिसेवनाउनुक्रमेगाऽऽलोचितम्, अथवा स्मृत्वा स्मृत्वा यथाकथञ्चनाऽप्यालोचितमिति 4 / इयं चतुर्भङ्गी प्रतिकुचनाऽप्रतिकुञ्चनाभ्यां भवति, अतस्तामाह-'apaliu~cie' इत्यादि । 'apaliu~cie अपलिउंचियं' मप्रतिकुञ्चितेऽप्रतिकुचितं पूर्व संकल्पकालेऽप्रतिकुचितम् आलोचनाकालेऽपि अप्रतिकुञ्चितमेवालोचयवीति 1 / 'अपलिउंचिए पलिउचियं अप्रतिकुञ्चिते प्रति कुञ्चितं पूर्व संकल्पकाले प्रतिकुञ्चितम्, आलोचनाकाले प्रतिकुञ्चितं सकटमालोचयतीति 2 / पलिउंचिर अलिचिय' प्रतिकुक्ति प्रतिकुञ्चित पूर्वसंकल्पकाले प्रतिकुञ्चिते मालोचनाकाले कुतश्चित् कारणवशात् भावपरावर्तनात अप्रतिकुञ्चितमालोचयतीति 3 / 'पलिउंचिए पलिउंचिय' प्रतिकुञ्चिते प्रति कुञ्चित पूर्वसंकल्पकाले प्रति Page #46 -------------------------------------------------------------------------- ________________ व्यवहारसूत्रे 30 कुञ्चिते पश्चात् आलोचना कालेऽपि प्रतिकुञ्चितं सकपटमेवालोचयतीति 4 / 'पलिउंचिए पलिउंचियं आलो एमाणस्स' प्रतिकुञ्चिते प्रतिकुञ्चितमालोचयतः 'सव्वमेयं सकयं साइणिय' सर्वं निरवशेषमालोचयतः सर्वैमेतद्यदापन्नमपराधजातं प्रतिकुञ्चनानिष्पन्नं च तत्सर्वं स्वकृतं स्वयमपराधकारिणा संपादितं संहृत्य एकत्र मेलयित्वा यदि संचितं प्रायवित्तस्थानमापन्नः, ततस्तदेव षाण्मासिकं प्रायश्चित्तं दशात् । यत्पुनः षाण्मासिकातिरिक्तं तत्सर्वं परित्यजेत् । अथ यदि मासादिकं प्रायश्चित्तमापन्नः ततस्तदेव मासादिकं प्रायश्चित्त दातव्यम् । 'जे एयाए पत्राप पट्टविए' यः साधुः साध्वी वा एतया अनन्तरपूर्वकथितया प्रस्थापनया पूर्वकृतापराधस्य विषये स्थापना प्रायश्चित्तदानप्रस्थामना तया प्रस्थापितः प्रायश्चित्त करणे प्रवर्तितः सः निनियमाणे निर्विशमानः प्रायश्चित्तं कुर्वाणः यत्प्रमादतः विषयकपायादिभिर्वा पुनः 'पद्धिसेवई' प्रतिसेवते ततः तस्यां प्रतिसेवनायां यत्प्रायश्चित्तं प्रतिसेवते 'सेवि कसिणे' तदपि कुस्नम् अनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा 'तुस्त्र' तत्रैव पूर्वप्रस्थापितप्रायश्चिते एव 'आरुहियत्रे सिया' आरोहयितव्यमारोपणीयं स्यात् नत्वन्यस्मिन् प्रायश्चित्ते आरोपणीयमिति ॥ sU0 20 ॥ ......ww , इह पूर्वसूत्रे परिहारतपः कथितं परिहारश्च परिहर्तव्यापेक्षः प्रतिषेध्यानान्तरीयकत्वात् परिहारस्य । तथा परिहार कियाग्रहणेन पारिहारिकोऽपि आक्षिप्यते कर्त्तारं विना क्रियाया अनुपपतेः । तत्र ये परिहारेण परिहारनामकेन तपसा चरन्ति ते पारिहारिकाः । एतद्विपरीता ये ते अपारिहारिकाः । न पारिहारिकाः अपारिहारिकैर्विना भवितुमर्हन्ति पारिहारिकस्यापारिहारिकानान्तरीयकत्वात् एवमपारिहारिका अपि पारिहारिकैर्विना न भवन्ति अपारिहारिकाणामपि पारिहारिकानान्तरीयकत्वात्, अतोऽत्र पारिहारिकाऽपारिहारिकविषयं सूत्रमाद - 'बहवे' इत्यादि । सूत्रम् - हवे परिहारिया बहवे अपरिहारिया इच्छेज्जा एगयओ अभिनिसेज्जं वा अभिनिसीडियं वा इत्तर नो हं से कप्पर्3a थेरे अआपुच्छित्ता एगय अभिनिसेज्ज वा अभिनिमीहियं वा चेइत्तए, कप्पर्3a एवं से घेरे आपुच्छ्रित्ता एगयओ अभिनिसे वा सीहियं वा चेइत्तए, येरा य वह से वियरेज्जा एवं पदं कप्पइ एगय अभिनिसेज्जं वा अभिनिसीहियं वा चेहत्तर, थेराय पह से नो वियरेज्जा एवं एवं नो कप्पर्3a एगपओ अभिनिसेज्जं वा अभिनितीहियं वा चेइत्तए । जो पहूं थेरेहिं अविणे अभिनि सेज्जं वा अमिनिस वा एस् से अंतरा छेए वा परिहारे वा । / 0 21 / छाया - बहयः पारिहारिकाः बहवोऽपरिहारिका इच्छेयुः एकतः अभिनिषद्य या अभिनेषेधिक वा चेतयितुम्, नो खलु तेषां कल्पते स्थविरान् अनापृच्छय एकतो अभिनिपयां वा अभिनैषेधिक वा चेतयितुम्, कल्पते खलु तेषां स्थविरान् मापृच्छ्य Page #47 -------------------------------------------------------------------------- ________________ माध्यम् 20 21 पारिहारिकाऽपारिहारिकानामेकत्रषासषिधिः ॥ एकत अभिनिषा वा अमिनधिकी धा घेतयितुम, स्थविराम खलु तान् वितरेयुः एवं खलु तेषां कल्पते पकतः अभिनिषद्या या अभिनेधिई चा चेतयितुम् , स्थविराः खलु तेषां नो पितरेयुः पथ खलु तेषां नो कल्पते एकतः अभिनिषद्यां या अभिनेपेधिकी वा घेतयितुम् , या स्खलु स्थविरैरवितीणोऽभिनिपद्यां अभिनषेधिकी वा घेतयते तस्य स्वान्तरात् छेको मा परिहारो पा 90 21 ॥ भाष्यम्-'बहवो' इति 'वहवो परिहारिया' बहवोऽनके पारिहारिका वा, परिहारः तपोविशेषः, तेन तपोविशेषेण चरन्ति ये ते पारिहारिकाः. 'वहवे अपरिहारिया वा बहवोऽनेके अपरिहारिका पारिहारिकव्यतिरिक्तास्ते 'इच्छेज्जा' परस्परमिन्द्रयुः इच्छां कुर्युः । फिमिच्छेयुस्तत्राइ- 'एगयो' एकतः एकस्थाने तत्रैव यसतो वसत्यन्तरे दा 'अभिनिसेनं वा' अभिनिषद्याम् अभि-रात्रिमभिन्याय स्वाध्यानिमित्तमागताः सन्तो निषीदन्ति तिष्ठन्ति यस्यां सा नामभिनिषधां वसत्तिमित्यर्थः, 'अभिनिसीहियं वा' अभिने ऐधिकी वा, निषेधः स्वाध्यायन्यतिरेकेण सफलयापारप्रतिषेधः, तेन निपेधेन निवना नैपेधिकी केवलस्वाध्यायस्थानम् "मुत्तत्थं निसीहिया" इति वचनात् अत्र नैपेधिकी सूत्रार्थप्रायोग्या ज्ञातव्या, न तु कालकारणप्रायोग्या, अभि-आभिमुस्येन सूत्रार्थप्रायोग्यतया नैषेधिकी अभिनषेधिकी तामभिनेपेधिकी वा । __ अयमर्थः- तत्र दिवसे स्वाध्याय प्रवचनं कृत्वा रात्री वसतिमेव साधवः प्राप्नुवति सा अभिनैपेधिकी, अभिनधिक्यामेव स्वाध्यायं कुचा रजनीमुषित्वा प्रातः काले वसत्तिमुपागन्ति सा अभिनिषद्या, ताममिनिषद्याम्, अभिनषेधिकी स्वाध्यायस्थानविशेष वा 'चेइचए' चेतयितुं कर्तुम्, यदि अनेके पारिहारिका अपरिहारिकाश्च एकस्मिन् स्थाने अभिनिषथाम् अभिनधिको वा कत्तु वस्तुमिन्छेयुः तदा 'णो णं कप्पइ धेरइ अगापुच्छित्ता एगयओ अभिनिसेज्ज का अभिनिसीहियं वा चैत्तए' नो खलु कल्पते स्थविराननापृच्छय गफतः एकस्थाने ममिनिषद्यां वा अभिनषेधिकी वा चेतयितुं कर्त्तम् । तत्र नो नैव कथमपि एतेषां पारिहास्किआणामपरिहारिकाणां च फल्पते स्थविरान् आचार्यप्रभृतीन् मनापृच्छय तेपामाचार्यादीना. माज्ञामन्तरेण एकस्थाने स्ववसतौ 3 मिनिषद्याम् अभिनषेधिकी वा कतै नो कल्पते इति भावः । साधूनामुच्छ्वासनिःस्वासनिमेपादियतिरकेण शेषाणां समस्तानामपि व्यापाराणां गुरुपृष्ठाधीनत्वात् । तदेवं प्रतिषेधावयवं निरूप्य विनि निरूपयितुमाह- कप्पइ ण्डं मेरे आपुच्छिता ते पगयो अभिनिसज्ज वा अभिनिसीहियं वा इत्तए, कल्पते खलु स्थविरानापृष्ठ्य तेषाम् एकतः अभिनिषद्या वा अभिनषेधिको वा चेतयितुम् आचार्याच्या तेषामकस्थानेऽभिनिषद्यादि कर्न कल्पते इति । अथ यदि स्थविरा आपृष्टाः सन्त माज्ञां वितोयुः तदा किं कुर्युः । इत्याशङ्कायामाह-'पेरा य पई से वियरिग्जा एवं गई कप्पर्3a अभिनिसेज्ज वा अभिनिसीहियं वा चेइ Page #48 -------------------------------------------------------------------------- ________________ 32 म्यषाहारसने नए' स्थविराश्च खल्ल तेषां बितरेयुः माज्ञां दधुः, पूर्व तदा स्खलु कल्पते तेषां अभिनिषधां वा अभिनषेधिकी वा चेतयितुं कर्तुम् , स्थविराणामाज्ञया तैः सह वस्तुं कल्पते इति भावः । यदि 'थेरा य पह' स्थविराः खल् 'नो वियरेज्जा' नो वितरेयुः नैवाऽनुज्ञां कुर्युः 'एवं I णो कप्पइ' एवमुक्तेन प्रकारण अनुज्ञामन्तरेण खल नो नैव कल्पते नेपाम् 'एगयो' एकतः एकस्थाने 'अभिनिसेनं चा' ममिनिषद्यां वा 'अभिनिसीहियं वा' अभिनेपेक्षिई वा 'इत्तए' चेतयितुं कर्नुमित्यर्थः 'जो I, थेरेहि अविणे' यः कश्चित् खल्छ अपारिहारिकः स्थविरैराचार्यादिभिः अवि तीर्णः अननुज्ञातः सन् पारिहारिकः सह एकस्थाने 'अभिनिसेज्जं वा' अभिनिषद्यां वा 'अभिनिसीहियं वा' अभिनेपेधिकी वा 'चेतई' चेतयति करोति 'से' तस्य अपारिहारिकस्य 'संतरा छेए वा परिहारे वा' स्वान्तगत् स्वकृतमन्तरं स्वान्तरं तस्मात् यावदागत्य स न मिलति, याबद्रा स्वाध्याय्भूमेनोतिस्स्त्थ्ति तावत् यद् व्यवधानं तद् अन्तरं, तस्मात् स्वतादन्तरात् छेदो वा पञ्चदिवसात्मकः, परिहारो वा परिहारतपो वा मासलघुकादि प्रायश्चित्तमापयते इति सूत्रार्थः । / sU0 21 ॥ नवस्य प्रकृतसूत्रस्याऽनन्तरपूर्वमुत्रेण सह का सम्बन्धः इति चेत् अत्रोभ्यते-अत्र पूर्वपूर्वसूत्रेषु परिहारः कथितः, न च कुत्रापि मध्ये परिहारप्रकरण परित्यक्तम् , ततः प्रकृलः परिहारः, परिहारनाम सपोविशेषः, स च क्रियाविशेषरूप एव, क्रिया च करिमन्तरेणाऽनुपपन्नेति परिहारकियाकरणाऽनुरोधात् अत्र पनिहारी परिहारक्रियायाः कर्ताऽभिधीयते, अयमेव पूर्वपूर्वसूत्रः सह प्रकृतसूत्रस्य संबन्ध इति । अथवा अनन्तरपूर्वसूत्रे इदमुक्तं यत् स्थविरैरनुज्ञातानामभिनिषद्यामभिनषेधिकी वा यदि गच्छति ततः प्राप्नोति परिहारमिति । अत्र प्रकृतसूत्रे तु स एव परिहारसामुपगत इनि प्रतिपाद्यते । अथवा अनन्तरसूत्रेऽभिनिपद्यादिगमनं कथितं, स प्रत्यासन्नक्षेत्रनिमैमः, इदं तु प्रकृतसूत्रं दूर निर्गमनं कथयति, इत्यनेन सम्बन्धेनायातस्य प्रकृतसूत्रम्य व्याख्यान प्रस्तूयते ----'परिहारकप्पटिए' इत्यादि । सूत्रम् परिहारकप्पट्टिए भिक्षु वहिया थेराणं वेगावडियाए गच्छेज्जा, थेरा य से सरेज्जा कप्पइ से एगराइयाए पडिमाए जणं जणं दिस अण्णे साहम्मिया विहरति तणतं दिसं उवलितप, नो से कप्पइ नस्थ विहारवत्तियं वत्यप, कप्पर्3a से तत्थ कारणवत्तिय बत्थए, तसि च णं कारगंसि नियिसि परो वएज्जा बसाहि अज्जो एगरायं वा दुरायं वा, एवं स कप्पइ एगरायं वा दुरायं वा पत्थए, नो से कप्पद परं एगरायाभो वा दुरायाओ वा वत्थए, जे तत्य परं एगरायाओ वा दुरायाओ चा वसइ से संतरा छेए वा परिहारे वा ॥ sU0 22 ॥ छाया-परिहारकरूपस्थितो भिक्षः पहिः स्थविराणां घेयाश्त्याय गच्छन् स्थविराश्च स्मरेयुः कल्पसे तस्य पकरात्रिक्या प्रतिमया यां खलु यां खलु दिशम् अन्ये सामिका Page #49 -------------------------------------------------------------------------- ________________ म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् m मास्यम् u0 1 022-23 परिवारकल्पस्थितस्य प्रामाम्तरगमनविधिः ॥ विहरन्ति तां तांबलु विशमुपलातुम, न तस्य कल्पते तत्र विहारप्रत्यापिकंपस्तुम्, कस्पते तस्य कारणपस्ययिक वस्तुम, तस्मिश्च खलु कारणे निष्ठिते परो षदेत् वस सलु आर्य एकरात्रं SA द्विरात्रं वा, एवं तस्य कल्पते पकरात्रं वा विरात्रं घा वस्तुम् , नो तस्य कल्पते परमेकरात्रामा द्विरात्राद्वा बस्तुम् , यदि तत्र परमेकरात्राद्वा द्विरात्राद्वा वसति तस्य सास्तरात् छेको वा परिहारो पा ॥ sU0 22 / / भाष्यम्-'परिहारकप्पहिए' परिहारकपस्थितः । तत्र-परिहारस्य कल्पः सामाचारी इति परिहारकल्पः, तस्मिन् परिहारकल्पे स्थित इति परिहारफलपस्थितः परिहारतपसि वर्तमान इत्यर्थः 'मिक्ख' भिक्षुः 'बहिया' अहिरन्यत्र नगरादौ 'थेराणं' स्थविराणाम् अन्यप्रामादौ स्थितानामाचार्यादीनाम् 'वेयावडियाए' वैयावृत्याय ग्लानत्वादिकारणे वैयावृस्यकरणाय 'गच्छेज्जा' गच्छेत् 'पेरा य से सरेना' स्थविराञ्च तस्य स्मरेयुः परिहारतपः स्मृतिपथमानयेयुः यथा-एष परिहारकल्पस्थितो वर्त्तते, स्मरद्भिस्तैः स परिहारी वकन्यो यावत् प्रत्यागच्छसि तावन्निक्षिग्यतां परिहारतप इति । तत्र यदि परिहारिके सामर्थ्यमस्ति सतः परिहारतपः प्रपन्नो गछति । अथवा नास्ति चेत् सामध्य ततः परिहारतपो निक्षिपत्ति । परिहारतपो निक्षिप्य च 'कप्पर्3a से' तस्य कल्पते 'एगराइयाए पडिमाए' एकरात्रिक्या प्रतिमया, अन्न प्रतिमाशब्दोऽमिग्रहवाची, सतश्च पकरात्रिकेणाऽभिग्रहेणेत्यर्थः, अर्थात्-यत्रापान्तराले वसामि तत्र गोकुलादौ प्रचुरगोरसादिभोग्यवस्तुलामेऽपि प्रतिबन्धमकुर्वता कारणं विना मया एकरात्रमेव वस्तव्यं नाधिकं वस्तष्यमित्याकारेणाऽभिग्रहेण एकरात्रिक वासरूपमभिप्रहं कृत्वेत्यर्थः 'जण जणं दिसं यां यां स्वन्टु दिशं 'ज' इन्यत्र द्वितीया विभक्तिः सप्तम्यर्थे ज्ञातव्या तेन यस्यां यस्यां खलु दिशि दिशायामित्यर्थः, अश्वा यां यां खल दिशमाश्रित्य 'अन्ने साहम्मिया' अन्ये साधर्मिकाः लिङ्गसाधर्मिकाः प्रवचनसार्मिका वा संविग्नसंभोगिकादयो वक्ष्यमाणाः 'विहरति' विहरन्ति तिष्ठन्ति 'तणं से णं दिसं उछितए' तां तां वल दिशम् उपलातुं ग्रहीतुम् आश्रयितुमित्यर्थः । 'नो से कप्पई' नो नैव 'से' तस्य परिहारकम्पस्थितस्य निक्षिप्तपरिहारतपसो वा आहारादिलो मेन कल्पसे 'तत्थ' तत्र प्रामादौ 'बिहारबत्तिय पत्थए' विहारप्रत्यायिकम् अवस्थाननिमिच तत्र वस्तुं न कल्पने इति, किन्तु 'कप्पई से तत्थ कल्पते तस्यानन्तरोदितस्य भिक्षोः यत्र भिक्षां कृतवान् उषितवान् वा तन्त्र-कारणपत्तियं वत्थए' कारणप्रत्ययिक वक्ष्यमाणमूत्रार्थप्रतिमछादानवैयाकृत्यादिकारणनिमित्तं वस्तुं वासं कर्तुं कल्पते इति । अथ च 'तंसि च णं कारणंसि निद्रियसि तस्मिश्च खलु कारणे निष्ठितेयत् कारणविशेषमासाथ प्रामान्तर स्थानान्तरं वा उषितः तस्मिन् कारणविशेपे निष्ठिते परिसमाप्ते सति यदि 'परो वएज्जा' परः-तत्स्थानाधिष्ठित आईदिर्वदेत् आग्रहं कुर्यात् यथा 'साहि यज्जो' हे आर्य ! वसाऽत्र मदीयस्थाने 'एगरायं वा दुरायं वा' एकरात्रं का द्विरानं वा, हे आर्य ! दूरादागतोऽसि महत्कार्य संपादितवान् , अत्तोऽत्र एकरात्रं वा द्विरानं वा वस, दूरादागतो. भ्य. 5 Page #50 -------------------------------------------------------------------------- ________________ म्यवहारको ऽसि विहारजनिसखेदमपनीय सुखेन तिष्ट । "एवं से कप्पइ पगरायं वा दुरायं वा वत्यए' एवं तस्य कल्पते एकरात्रं वा द्विरात्रं वा वस्तुम, एवमुक्तप्रकारके नामान्तराधिष्ठितस्थविराधामहे सति से' तत्य परिहारकरूपस्थितस्य तत्र स्थानान्तरादौ परिसमाप्तकार्यस्यापि एकरात्रं वा द्विराजा बाहुपारंप का से, किन्तु 'नो से कापड एगरायाओ वा दुरायाओ वा पर वत्थए' नो तस्य कल्पते एकरानाहा द्विरात्राद्वा परं वस्तुम्, ततः परं पुनः स्थविरायामहे स्वेच्छया वा निष्कारणम् एकरात्रात् द्विरात्राद्वा परमधिकं वासं कत्तु परिहारकल्पस्थितस्य न कल्पते इत्यर्थः । यो निष्कारणमधिकं वसति तत्राह-'जे तत्व एगरायाओ वा दुरायाभो वा परं वसई' यस्ता एकरात्राद्वा द्विरात्राद्वा परमधिकं कालं त्रिरात्रं चतुरात्रादिक वा निष्कारणं वसति 'से' तस्य 'संतरा छए वा परिहारे वा सान्तरात् छेदो वा परिहारो वा, यः परिहारकल्पस्थितः पुनस्तत्रैकरावात् द्विरात्राद्वा परमधिकं वसति तस्य भिक्षोः सान्तरात् स्वकृतादन्तरादपान्तगले निष्कारणवासरूपकारणात् यावत्कालं निष्कारणमेद्विराबादधिकमुषितः तावत्कालिकः छेदो वा परिहारो वा छेदनामकं वा परिहारनामकं वा प्रायश्चित्तं यथायोगं गुरुर्दयादिति ॥ sU0 22 / / सूत्रम्-- परिहारकप्पहिए भिक्खू बहिया घराणं वेयावडियाए गच्छेज्जा, घेरा य से नो सरेमा कम्पइ से निविसमाणस्स एगराइयाए पडिमाए जं जं णं दिसं अन्ने साहम्मिया विहरति तं गं ते णं दिसं उवलित्तए, नो से कप्पइ तत्य विद्यारवत्तियं वत्यए, कप्पई से तस्थ कारणचत्तियं वस्थप, तंसि च गं कारणंसि निट्टियंसि परो वएज्जा वसाहि अज्जो ! एगरायं वा दुरायं वा, एवं से कप्पर्3a एगरायं वा दुरायं वा वत्थर, नो से कप्पइ परं एगरायाओ वा दुरायाओ वा वत्यप, जं तस्य परं एगरायाओ वा दुरायाओ वा वसइ से संतरा छेए वा परिहारे वा ॥ sU0 23 / / _छाया--परिहारकरूपस्थितो भिक्षुर्षदि स्थविराणां धेयावृत्याय गच्छेत्, स्थविराश्च नो स्मरेयुः कल्पते तस्य निविंशमानस्य पफरात्रिश्या प्रतिमया यां खल्लु यां खलु विशमन्ये साधमिका घिहरन्ति तो खलु तां खलु विशमुपलातु, मोतस्य कल्पते तत्र विदरप्राययिक, वस्तुम्, कल्पते तस्य तत्र कारणप्रत्यत्र वस्तुं, तस्मिश्च कारणे निष्ठिते परो वदेत् धस आर्य! पकरात्र वा द्विरानं था, पवं सस्य कल्पते पकरात्रं वा द्विरात्रं वा वस्तुं, नो तस्य कल्पते परमेकरात्राद्वा द्विराधावा घस्तु, यत् तब परमेकरात्रावा द्विरात्राबा घसति तस्य सान्तरात् छेदो वा परिहारो था ॥ sU0 23 ॥ भाष्यम्-'परिहारकप्पहिए' इति । 'परिहारकप्पटिए' परिहारकल्पस्थितः परिहारतपसि वक्तमानः 'भिक्खू भिक्षुः 'बहिया' बहिरन्यत्र नगरादौ प्रामान्तरे वा । 'थेराण' स्थविराणामाचार्यादीनाम्, 'वेयावडियाए' वैयावृत्त्याय, तत्र वैयावृत्यं गुरोरन्यस्य वा स्थविरस्य सेवा, तकरणाय गच्छेज्जा' gacchet'rAya' स्थविराश्च 'से' तस्य परिहारकल्पस्थितस्य तपः 'नोसरेज्जा' नो स्मरेयुः कार्यबाहुल्येन अयं परिहारतपोधारक इति न स्मरणं कुर्युः, असौ भपि गमनसंभ्रमेण निवेदनं विस्मरेत् यथा परिहारतपो Page #51 -------------------------------------------------------------------------- ________________ भाष्यम् 30 pU024 परिहारकल्पस्थितस्य प्रामान्तरगमनविधिः 35 नि क्षेपणीयमिति, तत्र यदि आचार्याः स्मरेयुः भिक्षुर्वा स्मारयति तदा तत्तपो निक्षिप्य गच्छति, याद योरपि विस्मृतं भवेत् तदा 'कप्पइ से निधिसमाणस्स' कल्पते तस्य निर्विशमानस्य तपो वहमानस्यैव 'एगराइयाए पडिमाए' एकरात्रिक्या प्रतिमया एकरात्रिकामिग्रहेण शेष सबै पूर्वसूत्रवदेव व्याख्येम् । / sU0 23 / / सूत्रा-परिहारकापटिप भिवन बहिया राणं वेयावडियाए गच्छेग्जा, घेरा य से सरेना वा नो सरेज्जा वा कप्पइ से निविसमाणस्स एगराइयाए पडिमाए जं णं जंणं दिसं अन्ने साहम्मिया विरंति, तणतण दिस उवलित्तए, नो से कप्पइ तत्य विहारबत्तियं वत्थए, पप्पद से तत्थ कारणवत्तिय कथए, तंसि चणं कारणंसि निद्वियंसि परोवएज्जा बसाहि अज्जो एगरायं वा दुरायं वा, एवं से कप्पइ एगरायं वा दुरायं वा वस्थए, नो से कप्पइ परं एगरायाओ वा दुरायाओ वा वत्थए, जं तत्य परं एगरायाओ वा दुरायाओ वा वसइ से संतरा छेए वा परिहारे वा ॥ 20 24 ॥ छाया-परिवारकल्पस्थितो भिक्षुबहिः स्थविराणां वैयावृत्याय गच्छेत् स्थविराश्च स्मरेयुर्वा नो स्मरेयुर्षा कश्पते तस्थ निर्विशमामस्थ एकरात्रिपया प्रतिमया यां खलु यां खलु विशमन्ये साधर्मि का विहरन्ति तां खलु तो खलु विशमुपलातुम् , नो तस्य कल्पते तत्र विद्यारपत्ययिकं वस्तुम्, कल्पते तस्य तत्र कारणप्रत्याथिकं वस्तुम, तस्मिथ खलु कारणे निष्टिते परो वदेत् यस आर्य ! पकरा वा विरात्रं घा, पर्व तस्य कल्पते पकराधा द्विराचं वा वस्तुम्, नो तस्य कल्पते परमेकराधावा द्विरात्राद्वा वस्तुम्, यवतत्र परमेकरावाद्वा द्विरात्राहा वसति तस्य स्वान्सरात् छेदो वा परिहारो वा ॥ 2024 ॥ भाष्यम् -- 'परिहारकप्पडिए भिक्ख्' इति । 'परिहारकप्पढिए भिक्ख्' परिहारक स्थितो भिक्षुः 'बहिया' बाहेर्वा नगरादौ 'पेराण' स्थविराणामाचार्यादीनां 'वेयावडियाए' वैयावृत्याय 'गच्छेज्जा' गच्छेत् 'थेरा य' स्थविराश्च से सरेज्जा चा नो सरेना वा' तस्य पारिहारिकस्य तपः स्मरेसुर्वा कार्ययाक्षेपान्नो स्मरेयुवा यथा एषः परिहारतपोवाइक इति स्मरणं कुर्युः नो वा कुर्युः तदा कल्पते तस्य निर्विशमानस्य तपो वहतः सतः, इत्यादि सर्व पूर्ववदेव व्याख्येयम् । अत्रायं मावः-प्रथमस्त्रे वैन कथितं तत्तप आचार्यों देशतो बाइयेदपि सर्वतो वा वाइयेदपि 1 / द्वितीयसूत्रे स्थापन भविष्यकालार्थ तदपि देशतः सर्वतो वा स्थापयेदपि 2 / तृतीयसूत्रे-त्यागः, तदपि देशतः सर्वतो वा त्याजयेदप्याचार्य इति 3 / तत्र देशतो वहनादि कथं स्यात्तत्राह-परिहारतपः प्रायः सर्व व्यद स्तोकमेवावशिष्टम् , अत्रान्तरे बहिर्गमनप्रयोजनमुपस्थित भषेत्तदाऽऽचार्यों बदेत्-मुश्चाधिकृत परिहारतपः यतः साम्प्रतमिदं गमनकार्यमुपस्थितम् । तत्र यदि स समर्थो भवेत्तदा माह-न क्षिपामि Page #52 -------------------------------------------------------------------------- ________________ 16 व्यवहारस भदन्त । यदेतद्देशतोऽवशिष्टं तपो मार्ग एव सम्पूर्ण करिष्यामीति सोऽवशिष्टं देशतः तमो वहमान एवं गच्छति । अथासमर्थ चेत्तदाऽऽह-गमिष्यामि त्यवश्यमेवेति विचिन्तयन् तं तपोदेश निक्षिप्य गच्छति । अथवा तस्य यदवशिष्टं स्तोफमव्यूद तिष्ठति तत्तस्य महत्कार्यार्थ प्रस्थितस्याचार्याः कार्यस्य महस्वमाश्रित्य प्रसादबुद्धयाऽवशिष्टं तत्तपो समस्तमपि मोचयन्ति यथा महति वैयावृत्यादिप्रयोजने त्वं प्रस्थानं करोषोति मोचितं प्रसादतस्तव शेषमेतत्तप इति । एवं देशतो वहननिक्षेपण-त्यागाः प्रदर्शिता इति । अथ सवंतस्तै प्रदश्यन्ते-कस्यापि साधोः परिहारसपो दत्तं बोढुमपि स प्रवृत्तः, अत्रान्तरे च वैयावृत्याद्यर्थ गमनप्रयोजनमुपस्थितं तदाऽऽचार्या मुक्तेहे देवानुप्रिय ! समुत्पन्नमिदमावश्यकं गमननयोजनमतो निक्षिप परिहारतप इति । यदि स साधुः समर्थस्तदा पाइ-भदन्त ! गच्छन्नपि समर्थोऽहं ततपो वोदुम् , मार्गस्य दूरत्वाच्च मार्ग एव तत्तपः समस्त पूर्ण करिष्यामि, तयांहि-सर्व नवन्यं परिहारतपो मासिकं भवति तदापनोऽसौ, गन्तव्य चानन्दपुरात् मधुरायां ततस्तसपो मार्ग एव समातिमुपयातीति स तपो वहमान एवं गच्छति । यदि सोऽसमर्थः तदा तत्तपो निक्षिपति । अथवा महत्प्रयोजनमुपस्थित गरीबांचाध्या, पतस्य प्रयोजनस्यायमेव कर्ता गुणगरीयस्त्वात् ततः सम्यक् प्रवचनभक्तोऽयं दुष्करदुष्करकारी किन्तु सामयविहीन इति विचिस्याचार्याः सर्वमपि तस्य तत्तपः प्रसादतो मोचयन्त्यपि । एवं सर्वतो वैननिक्षेपणत्यागा वेदितव्या इति । एवमेव ततः प्रतिनिवत्ति तस्य देशतः सर्वतो वा वह्नत्यागौ वेदितव्यो, तथाहि-यदि गच्छत्ता देशो निक्षिप्तस्ततः स सपसो देश: प्रसिनिवर्तितेन क्रियते । अब समस्तं निक्षिप्तं तदा तासर्वमपि प्रतिनिवर्तितेन क्रियते । अथवा अहो दुष्करमिदं चतुर्विघसंघजिनप्रवचनप्रमावनासम्बन्धिकार्यमनेन संपादितमिति परितुश आचार्या निक्षित तत्तपसो देश वा सर्व वा मोचयन्ति । एवं प्रतिनिवर्तितस्य देशतः सर्वतो वहनत्यागौ भवत इति । अत्राऽऽशङ्का आयते यत् प्राचार्यादिप्रसादतो देशस्य सर्वस्य वा त्यागः कृतः किन्तु न खल्ल प्रसादतः पापनिवृत्तिः समुपजायते ! इत्यत्राइ- यथा मनुद्घातिके परिहास्तपःप्राप्ती वैयावृत्त्यकराणां तस्य त्यागो भवति 'अणुग्पादयं उमाइयं किन्नई इति वचनात् संपादिवैयावृत्ये प्रवृत्तानामुद्घातिकमेव परिहारतपो भवति नतु अनुदातिक वैयावृत्त्यस्य परमनिर्जराहेनुकत्वादिति । / sU0 24 ॥ अथास्य सूत्रस्य पूर्वसूत्रेण सह कः सम्बन्ध इति चेदत्रोच्यते--पूर्व सूत्रे पारिहारिकस्य वैयावृ. स्यादिनिमित्तनिर्गमनाधिकारः प्रोक्ता, इहापि निर्गमनमेव कथयिष्यते । अथवा पूर्वसूत्रे तपसोअधिकारोऽनुवर्तते, अत्रापि सूत्रे स एवं तपसोऽधिकारो वर्णयिष्यते । अनेन सम्बन्धेनाऽऽयाप्तमिदं सूत्रमाह 'जे भिक्खू' इत्यादि । Page #53 -------------------------------------------------------------------------- ________________ माम्पम् u0 1 sU0 25-27 __पकाकिविद्वारिणः पुनर्गच्छागमनविधिः 37 सूत्रम् - जे भिक्खू य गणाओ अबकम्म एगल्लविहारपडिम उवसंपज्जिना धं विहरेज्जा, से य इच्छेज्जा दोच्चंपि तमेव गण उपसंपज्जिना णं बिहरित्तए अस्थिया इत्य सेसे पुणो आलोएज्जा पुणो पडिकमज्जा पुणो छेयपरिहारस्स उवटाएज्जा । / sU0 25 ॥ छाया-यो मिश्च मणावयक्रम्य पाकिविहारप्रतिमामुपसंपच खलु विहरेत् सदेच्छेत् द्वितीयमपि तमेवगणमुपर्सपथ खलु घिहत्तुम् अस्ति चाध शेष पुनरालासयेत् पुनः प्रतिकामये पुनश्छेद परिहारस्य उपस्थापयेत् ॥ 1.25 ॥ भाष्यम्-"जे भिक्खू" इति 'जे भिक्खू' यः कश्चिद् भिक्षुः जघन्यतो दशपूर्वधरः उत्कृष्टत चतुर्दशपूर्वधारी,तथा श्रद्धा 1, सत्यं 2, मेधा 3, बहुश्रुतत्त्वम् 4, शक्तिमत्वम् 5, अल्पाधिकरणत्वम् 6, तिमत्वम् 7, वाबसम्पन्नपं 8 चेति, इत्येताबदष्टगुणधारको मुनिर्वा 'गणामओ अवक्कम्म गणात् स्वकीयाचात् भवक्रम्य विनिर्गत्य पृथग्भूत्वा 'एगल्ल. विहारपडिम' एकाकिविहारप्रतिमाम एका किविहारयोग्यां एकाकि भूत्वा विहरणरूप मभिमहविशेषम् 'उवसंपज्जित्ता गं' उपस पद्य स्वीकृत्य 'विहरेज्जा' विहरेत् 'से यस काशिविहारी 'इछेना स्वकीयं गग स्मरन् इच्छेत् , किमिच्छेदित्याह-'दोच्चपि तमेव गणं उत्रसंपज्जिताणं विरहिसए' द्वितीयमपि वारम् एकवारं पूर्व प्रवग्यासित्तिकाले आश्रितवान् इदानी तु द्वितीय वारम् अत एव कथितं द्वितीयमपि वारं तमेव आत्मीयं पूर्वयक्तं गणमेव उपसंघध स्वीकृत्य पुनर्दिहतम् तदा कि कुर्यात् पूर्वग छस्थित आचार्यादिः ! तत्राह-अस्थि या इत्य सेसे' अस्ति चात्र तस्मिन् मुनौ शेषम् भवशिष्टं चारित्रं भवेत् तदा 'पुणो आलोएज्जा' पुनराछोक्येत आचायदिः पुनस्तमेकाकिविहारप्रतिमाजातमतीचारमालोच येत् पापस्यालोचना कारयेत्, तस्य स्वकीय पापं प्रकटं कारयेदित्यर्थः । बालोचनानन्सरं 'पुणो पडिकमेज्मा' पुनः प्रतिकामयेत् पुनः पुनरकरणतया तस्मात् स्थानात् प्रत्यावर्तयेत् पुनरपि किमित्याह-'पुणो ययरिहारस्त उवाएज्जा' पुन छेदपरिहारस्योपस्थापयेत्, छेदश्च परिहार चेति समाहारद्वन्द छेदपरिहारं तस्य, तत्र छेदस्य दीक्षाछेदं कृत्वा तस्य परिहारस्य परिहारतपसो वा यथायोग्यं करणाय पुनरूपस्थापयेत् दीक्षाछेदं परिहारतपो वा आरोश्येदितिभावः । पूर्व यदुकम्-'अस्थि या इत्य ससे' इति किचिदवशिष्टे चारित्रभागेऽयं विधिरुक्तः, यदि सर्वमपि चारित्रं नष्टं तं नावशिष्ट किश्चित्तदा पर्याय छित्त्वा पुनर्नुतने चारित्रे तमुपस्थापयेदिति निष्कर्ष इति । अत्र कोऽपि शङ्कनेयद्यपि प्रतिमाप्रतिपन्नस्य चारित्रविराधनायाः संभवः, न तु चारित्रं सर्वमपगतं किन्तु शेषमवतियते, व्यवहारनयमतेन देशभलेन सर्वभङ्गाभावात्, ततश्चारित्रस्य शेष सनि 'पुन. रालोचयेत् पुनः प्रतिकाम्येत्' इत्यत्र पुनः शब्दो न द्वितीयवारापेक्षः आलोचनाप्रतिक्रमणयोः पर्वमकरणात् , एकवारं कृतं कार्य द्वितीयवारं क्रियते तत्र पुनःशब्दः सापेक्षः, यथा च लोके वक्ति-'कृतमिदमेकवारमिदानी पुनः क्रियते' इति, अत्र तु प्रथममेवाऽऽलोरना प्रथममे प Page #54 -------------------------------------------------------------------------- ________________ व्यवहारसूत्र प्रतिक्रमणं ततः कथमत्र पुनः शब्दोपपत्ति ! अत्रोच्यते-भिक्षुस्वभावस्य अजुवेन स यत्रैव स्थानेऽतिचारप्रसङ्गः समापतितस्तत्रैव स इत्थम् अचिन्तयत् यत् समापतितमतिचारजातं तदत्रैव आलोचयामि प्रतिकमामि पश्चाद् गुरुसमक्षमालोचनां प्रतिक्रमणं च करिष्यामीति । एवं चिन्तयित्वा पूर्वगच्छे आगच्छति ततो घटते एवात्र पुनः शब्दोपादानमिति । अथवा गच्छाद् गतस्य पुनस्तत्रागमनापेक्षया पुनः शब्दोपादानम् तथाहि-'पुणो आरोएज्जा' पुनरिति गत्वा पुनः प्रत्यावर्तितस्य आलोचनां कारयेत् युक्तमेव पुनःशब्दोपादानम् नहि तीर्थकरा एकमक्षरमपि व्यर्थ भापते इति । एवं पुनरपि स्वगच्छे प्रतिनिवृत्तं साधुं गच्छस्था मुनयो न निन्देयुः न गहेरन् यथा -'समाप्तिं नीताऽनेन प्रतिमा, सांप्रत पुनरागतो वर्तते' इत्यादिवाश्यः प्रतिनिवृत्तस्य निन्दा गहीं न कुर्युः, तस्य शुभपरिणामवत्वेन शोभनाभ्यवसायवत्वेन च प्रतिनिवृत्तत्वादिति ॥ su0 25 ॥ पूर्व भिक्षुसूत्रमुक्त्वा सम्प्रति गणावच्छेदकाऽऽचार्योपाध्याययोः सूत्रद्वयमाह-गणावच्छेयए य' इत्यादि 'आयरिय उवज्झाए' इत्यादि । सूत्रम्-गणावच्छेयएय गणाओ अवकम्म एगल्लविहारपडिम उवसंपन्जिता गं विहरंजना, से इच्छेज्जा दोच्चपि तमेव गण उपसंपज्जित्ता वितरित्तए पुणो पालोएज्जा पुणो पडिकमेज्जा पुणो छेयपरिठारस्स उपहावेज्जा ॥ sU0 26 ॥ आयरियावमाए य गणाओ अवक्फम्म एगल्लविहारपडिमं उनसंपनिजता गं विहरेज्जा से इच्छेज्जा दोच्चपि तमेव गणं उवसंपज्जित्ता णं विहरित्तए पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयपरिहारस्स उवहाएज्जा । / sU0 27 / / छाया-गणावच्छेवकाच गणाधवक्रम्य पकाकिषिहारप्रतिमामुपसपथ बलु विरेत , सहल्छेत् द्वितीयमपि तमेव गणमुपसंपध खलु विहतम् पुनरालोचयेत् पुनः प्रतिकामेत् पुनः छेदपरिहारस्य उपस्थापयेत् । / sU0 26 ॥ आचार्योपाध्यायश्च गणापक्रम्य पकाकिविहारप्रतिमामुपसंपद्य खलु विद्यरेत् स इच्छेत् द्वितीयमपि तमेघ गणमुपसंपद्य खलु विहतुं पुनरालोधयेत् पुनः प्रतिक्रामेत् पुनः छेवपरिहारस्य उपस्थापयेत् ॥ sU0 27 ॥ भाष्यम्-'गणावच्छेयए य' इति । 'आयरियौवमाए य' इति च । एतत् सूत्रयमपि भिक्षुसूत्रथदेव व्याख्येयं, विशेषः केवलमेतावानेव यत् गणावच्छेदक एकाकिविहारप्रतिमाप्रतिपत्तिकाले गणावच्छेदकत्वं स्वपदं मुक्त्वा प्रतिमां प्रतिपद्यते, प्राचार्योऽन्यं गणधरं स्वपदे स्थापयित्वा प्रतिमा प्रतिपद्यते इति । शेष सर्व सूत्रद्वयं भिक्षुसूत्रवदेव ज्ञातव्यम् । अथवा भिक्षुसूत्रादिदं नानात्वं यत् गणावच्छेदक आचार्यश्च प्रतिमाप्रतिपत्तिकाले पूर्वगृहीतमुपर्षि निक्षिप्यान्यमुपधि प्रायोग्यमुत्पाद्य प्रतिमा प्रतिपद्यते इति, शेषं पूर्ववदेव । sU0 26, 27 ॥ Page #55 -------------------------------------------------------------------------- ________________ भाग्यम् u0 1 0 28-32 पावस्थादिविहारप्राप्तस्यपुनरागमने विधि 39 सूत्रम -भिक्ख य गणाओ श्रवक्कम्म पासत्यविहारपडिम उपसंपज्जिता गं विहरेज्मा से यहच्छेज्जा दोच्चंपि तमेव गणं उवसंपज्जिसाणं विहरित्तए, अन्यि या इत्य ससे पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयम्स वा परिहारम्स वा उपहावेज्जा |suu0 28 ॥ छाया-भिक्षुश्य गणावचक्रम्य पावस्थविहारप्रतिमामुपसंपद्य skhalu viharesa, saca iruches द्वितीयमपि तमेव गणमुपसपथ खलु धिहम्, अस्ति चात्र शेष पुनरालोचयेत् पुनः प्रतिक्रामेत् पुनश्छेदस्य या परिहारस्य या उपस्थापयेत् ॥ सू. 28 / / __ भाष्यम्-'भिक्खू य' इति । भिक्खू य यः कश्चिद् भिक्षुश्न 'गणाओ अवकम्म गणात् स्वगछात् अपक्रम्य बहिर्निर्गत्य, 'पासत्यविहारपडिम' पास्वविहारप्रतिमा, पार्थस्याय, पा ज्ञानादीनां समीपे नतु ज्ञानादिषु तिष्ठतीति पावस्थः, अथवा मस्य पाशस्थ इतिच्छाया, तत्र पाशाः बन्धहेतुभूता मिथ्यावादयः, तेषु तिष्टतीति पाशस्था चारित्राचारशिथिलस्तस्य प्रतिमा-विषयावस्था, ताम् 'उपसंपज्जित्ता णं' उपसंपध प्रतिपद्य खल्ल 'विहरेज्जा' विहरेत् । 'से य इच्छेज्जा दोचपि समेव गण उपसंपज्जिचाणं विहरित्तए' स च पार्श्वस्थचर्यारतो भूत्वा भूयोऽपि भावपगवृत्त्या इच्छेत् द्वितीयमपि वारं गणं स्वगणं यस्मिन् गणे पूर्वमासीत् तमेव गणं गच्छमुपसंपद्य सम्प्राप्य विहां स्थातुम् इच्छेत् तदा 'अस्थि या इत्थ से से' अस्ति चेदन शेषं चारित्रांशो विद्यमानस्तदा गच्छागतं तं 'पुणो' पुनरागतत्वात् 'आलोएज्जा' तस्याऽपराधजातस्याऽऽलोचनामाचार्यादिः कारयेत् 'पुणो पडिक्कमेज्जा' पुनः प्रतिकामेत् पुनरकरणतया पापात् प्रत्यावर्तयेत् 'पुणो यस्स परिहारस्स वा उबट्ठावएज्जा' ततः पुनः छेदस्य वा परिहारस्य वा उपस्थापयेत् छेदस्य दीक्षाछेदस्य स्वीकाराय परिहारतपसो वा करणाय प्रवर्तयेदिति भावः । यदि तस्य चारित्रं सर्वथा नष्टं भवेत्तदा पुनः पञ्चमहानतेषु उपस्थापयेदिति विवेकः ॥suu0 28 ॥ इदं सूत्र पार्श्व स्थविषयकम् । एवं यथाछन्दे, कुशीले, अवसन्ने, संसक्के चाऽपि चत्वारि सूत्राणि वक्तव्यानि 'जे भिक्खू अहाछंद0 इत्यादि 'जेमिग्वू0 संसत्त0' पर्यन्तम् ॥ 9029-32 सूत्रम्-भिक्खु य गणामो अवक्कम्म जहाछदविहारपडिम उपसंपज्जित्ता गं बिहरेजा से य इच्छेजा दोच्चपि तमेव गणं उपसंपज्जित्ताणं विहरित्तए, अस्थि पा इत्थ सेसे पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयास वा परिहारम्स वा उक्द्यावेज्जा ॥ sU0 29 / / भिक्खू य गणाओ अवकम्म कुसीलविहारपडिमं उपसंपज्जिता णं विहरेज्ञा से य इच्छेज्जा दोरचंपि तमेव गण उपसंपज्जित्ता णं विदरित्तए अस्थि या इत्य सेसे पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स वा परिहारस्स वा उपहावेज्जा ॥ sU030 ॥ Page #56 -------------------------------------------------------------------------- ________________ भिक्खू य गणाओ अवकम्म ओसन्नविहारपडिमं उपसंपज्जिता विहरेज्जा से य इच्छेज्जा दोस्चपि तमेव गणं उपसंपजिमना गं विधरित्तए अस्थि या इस्थ सेसे पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स वा परिहारस्स वा उचहावेज्जा ॥ mU0 31 ॥ . भिक्खू य नमाओ प्रवकम्म संपत्तविहारपडिमं उघसंपज्जित्ता णं विहरेज्जा से य इच्छेउजा दोच्चपि तमेव गण उत्रसंपग्जिनाणं विहरित्तए अस्थि या इत्थ सेसे पुणो पालोएक्जा पुणो पडिक्कमेज्जा पुणो छेयस्स परिहारम्स वा उबहावेज्जा ॥ सू. 32 ॥ छाया-भिक्षुश्च गणाधक्रम्य यथाछन्दविहारप्रनिमामुपसंपद्य खलु विहरेत् स व इच्छेत् द्वितीयमपि तमेय गणमुपसंपद्य थलु थिहर्तुम् , अस्ति चात्र शेषं पुनरालोचयेत पुनः प्रतिकामेत् पुनश्छेनस्य था परिवारस्य वा उपस्थापयेत् ॥ sU0 29 ॥ मिथुप्रस गणाधवक्रम्य कुशीलविहारप्रसिमामुपसंपच खलु घिहरेत् स चव्छेत् द्विती. यमपि सभेव गणमुपसंपन्च खलु विडम्, अस्ति चात्र शेष पुनरालोचयेत् पुनः प्रतिकामेत् पुनश्छेदस्थ या परिहारस्य या उपस्थापयेम् । / sU0 30 / / भिक्षुश्च गणादवकम्य अषसन्नविहारप्रतिमामुपसंपद्य खलु विहरेत् स चेच्छेत् द्वितीयमपि तमेव मणमुपसंपद्य खलु विधर्तम् अस्ति चात्र शेषं पुनरालोसयेत् पुनः प्रतिकामैत् पुनश्छेदस्य वा परिहारस्य वा उपास्थापयेत् ॥ 20 31 / / भिक्षुश्च गणावयक्रम्य संसक्तविहारप्रतिमामुपसंपथ खल्लु विहरेत् स खेच्छेत् वितीयमपि तमेव गणमुपर्सपथ विहर्त्तम् अस्ति चात्र शेषं पुनरालोचयेत् पुनः प्रतिक्रामेत् पुनश्छेदस्य वा परिहारस्य वा उपस्थापयेत् । / sU0 32 / / भाष्यम्-'भिक्खू य गणाओं' इति । एतानि चत्वारि सूत्राणि पार्दविहारप्रतिमासूत्रवदेव व्याख्येयानि नवरं विशेषः केवलमेतावानेव यदत्र यथाछन्दादयश्चस्वारो वाच्याः । 'अहाछंदो' ति यथाछन्दः छन्दोऽभिप्राय इच्छा वा, यथा - स्वाभिप्रायानुसारं स्वेच्छानुसारं वा यथैव स्वस्याभिप्रायः यथैव वा स्वस्येच्छा तथैव यो विचरति स यथाछन्दः मागमनिरपेक्ष वर्तनशील इत्ययः ॥ sU0 29 ॥ 'कुसीले'-त्ति कुशीलः कुत्सितम् आगमनिषिद्धं शीलम् आचारः समितिगुप्यादिरूपो विद्यते यस्य स कुशीलः । / sU0 30 / / 'ओसाणे-त्ति अवसन्नः, 'काळे विणए' इत्यादिरूपज्ञानादिसामा चार्यासेवने अव. सीदति दुःखमनुभवति, अथवा सामाचारी वितथाम् असत्यां कुर्वन वर्नते सः साध्वाचारपालने भौदासीन्यवान् साध्वाचारपालननिरपेक्ष इत्यर्थः ॥ sU0 31 ॥ 'संसते ति संसक्तः संसक्त इव संसक्तः पार्थस्थादीनां संविग्नानां वा सांनिध्यमासा वत्तद्रपेण संनिहितदोषगुणः तत्रैव संसको भवति यथा पार्थस्थादिषु मिलितः पार्थस्थसशो Page #57 -------------------------------------------------------------------------- ________________ परपापण्डताप्राप्तस्य पुनरागमनविधिः 41 मवति, संविग्नेषु मिलितश्च संविग्नसदृशो भवति बहुरूपनट इव यथावसरवर्तनशील इति भावः सच संक्लिष्टासंक्लिष्टमेदेन द्विविधः, तत्र-संक्लिष्टसंसक्तस्वरूपमाहगाथा-पंचासवपवशी जो, गारवत्तिगसंजुभो । इत्थीगिहिस संबद्धी, संसत्तो संकिलिङ्कगो ॥ 1 ॥ छाया-पञ्चाश्रयप्रवृत्तो यो गौरशिकसंयुतः । स्त्रीपहिषु संबद्धः संसक्तः संक्लिएकः ॥ 1 ॥ यः पञ्चसु माश्रवेषु हिंसादिषु प्रवृत्तः स पञ्चाश्रवप्रवृत्तः-हिंसाघाश्रवेषु प्रवर्तनशीलः, गौरवत्रिकेन ऋद्धिरससातरूपेण संयुतः सहितः, तथा स्त्रीषु स्त्रीरूपेषु गृहिषु पूर्वपश्चासंस्तुतेषु गृहस्थेषु सम्बदः स्त्रौगृहिभिः सह सम्बन्धकारको भवति स संक्लिष्टः संसक्तो ज्ञातव्य इति ॥ 1 ॥ अथाऽसंक्लिष्टसंसक्तस्य स्वरूपं गाथास्येनाइ-- माधा-मासस्य पालयो, अछने होइ सोवि अहछंदो । एवं कुसीलमझे, ओसन्ने यावि एमेव ॥ 1 ॥ संसत्ते संससो, पियधम्मे होइ सोवि पिय्ध्म्मो। एवं असंकिलिट्ठो, संसत्तो सो मुणेयचो ॥ 2 ॥ छाया-पावस्थे पार्श्वस्थो, (भवति), यथाछन्दे भवति सोऽपि यथाछन्दः । एवं कुसीलमध्ये, अवसाने चापि पवमेव ॥ 1 ॥ संसक्ते संसक्तः प्रियधर्मणि भवति सोऽपि प्रियधर्माः । पवमसंक्लिष्टः संसक्तः स ज्ञातव्यः ॥ 2 ॥ मनायोरर्थछायागम्य इति न विवियते इति । अत्रेद विज्ञेयम्-पार्श्वस्थस्य यत्र स्थाने यत् प्रायश्चित्त कथित तस्मिन्नेव स्थाने यथाछन्दस्य प्रायश्चित्तं विवर्षयेत् 'अहाछंदे विवढेज्जा' इति वचनात , कथमेवं क्रियते ? भागमनिरपेक्षवर्तित्वेन कुप्ररूपणाप्रम्पको भवति, कुप्ररूपणाया बहुदोपाचात्तस्य प्रायश्चित्ताधिक्य प्रोक्तम् । अत्राऽयं विवेकः-पावस्थत्वं भिक्षुगणावच्छेदकाचार्योपाध्यायानां सर्वेषामपि संभवति, यथाछन्दवं तु केवलं भिक्षोरेव भवति तत्तः पार्थस्थविषयक सूत्र त्रिमूत्रात्मकं भवति, यथाछन्दसूत्रं तु एकरूपमेवेति । / मू. 29-32 ॥ सूत्रम्-भिक्खू य गणाओ अवकम्म परपासंडपटिम उपसंपजिमना पं विरंजा से य इच्छेज्जा दोच्चपि तमेन गण उपसंपज्जित्ता ण विहरित्तए, नत्यि तस्स तप्पत्तिए केइ छेए वा परिहारे वा नन्नत्य पगाए आलोयगाए ॥ sU0 33 / / Page #58 -------------------------------------------------------------------------- ________________ -rniwannamrunaam छाया-भिक्षुश्च गणायकम्य परपावपतिमामुपसंपच खलु विहरे, स चेच्छेत् द्विनीयमपि समेघ गणमुपसंपच खलु विहर्मुम्, नास्ति बलु तस्य तत्प्रत्यायिकः कश्चित् छेदो या परिहारो पा माऽन्यत्र एकया आलोचनया ॥ sU0 33 ॥ भाष्यम्-'भिक्य य' इति । भिक्खू य' यः कश्चिद् भिक्षुः राजाधुपालवाऽशिवादिकारणात् 'गणाभो अवाम्म' गणात स्वकीयगछात् अपक्रम्य पृथग्भूतो निस्सृत्येत्यर्थः 'परपासंडपडिम उवसंपज्जिना गं' परपापण्डप्रतिमा स्वकीय लिङ्ग परित्यज्य अन्यदीयं परदार्शनिकलिङ्गम् उपसंपच स्वीकृत्य स्खल 'विहरेज्जा विहरेत् यथावसरमुपद्रवकाले परकीय लिङ्ग स्वीकृत्याऽपि अन्तःकरणेन पञ्चमहायतं पालयन् विहरन् 'से य इच्छेज्जा' स च परित्यक्तस्वकीयवेषो गृहीतपरकीयवेषः, अन्तर्भावित चारित्रः, स यदि 'दोच्चपि' द्वितीयमपि वारं 'तमेव गणं उपसंपज्जिताण' लिङ्गपरिवर्तनकारणे परिसमाप्ते सति तमेव गणं यस्मिन् गणे पूर्वमासीत् तमेव गच्छं पुनरपि उपसंपच पर बाल विह तम दवा- गोत ब्रदा 'नथि म तम्स तप्पतिए' नास्ति खल तस्य कारणवशात् स्वलिङ्ग परित्यज्य परपाषण्डलिई स्वीकृत्य पुनरपि स्वगच्छे समागच्छतः तत्प्रत्ययिकः परपाषण् इप्रतिमाग्रहणनिमित्तक: 'केइ छेए वा परिहारे स' कश्चिच्छेदो वा परिहारो वा, तस्य तन्मूलक छेदनाम परिहारनामक वा प्रायश्चित्तं न भवतीत्यर्थः । तत् किमत्र सर्वथैव प्रायश्चित्ताऽभावः ! तत्राह-नन्नत्य एगाए आलोयणाए' मान्यत्रैकया आलोचनया, आलोचना गुरुसमीपे स्वदोषाणां प्रकटनरूपा, तां विहाय नान्यत् प्रायश्चित्त भवति, इति मालोचनामात्रमेव तस्य प्रायश्चिन भवति । राजाऽशिवाघुपद्रवकारणमाश्रित्य परकीयलिनधारणेनापि तस्य भावचारित्रसद्भावात् । यदि भिक्षुः रागद्वेषादिकारणेन स्वकीयगणादचक्रम्य परपाषण्डलिङ्गम् उपसंपद्य विहरेत्, कपायकारणे परिसमाप्ते सति द्वितीयमपि वारं तमेव गणमुपसंपद्य विहर्नुमिच्छेत्, अथैवं कुर्वतस्तस्य दो वा परिहारो वा प्रायश्चित्तमापद्येत अन्यदपि प्रायश्चिनं भवति रागद्वेपादिकारणतः परकीर्यालङ्गस्य धारणात्, तादृशस्य परकीयलिङ्गप्रतिपत्तौ संयमयतनाया संमवास्वेति विवेकः । अत्रेदं बोध्यम्-भिक्षुः नादृशस्य परपापण्डस्य वेषं गृह्णाति यस्मिन् क्षेत्रे साधयो विचरन्ति तत्रत्यो राजा यस्य परपापण्डस्य मतावलम्बी भवेत् एवं करणे राजा भिक्षु नोपद्रवति । फियत्काल. पर्यन्तं तं लिहं धारयेदिल्याइ-यावत्कालपर्यन्तं तत्र राजाघुपद्रवो नोपशाम्यति तावत्कालपर्यन्तं तल्लिङ्गधारणमावश्यकम् । तथा-उपशान्तेऽपि राजाधुपद्रवे याक्काल साधर्मिकाणां सार्थों न मिलति तायकालं तेनैव लिन कालक्षेपं कुर्यात्, तत्क्षेत्रस्य सहसा त्यक्तुमशक्यत्वात् । कथिवं च भगवतीसूत्रस्य पञ्चविंशतितमे शतके संजयाधिकारे--'गृहस्थलिङ्गेऽन्यलिने वा छेदोपस्थापनीय चारित्रं लभ्यते' इति । कारणमाधिस्य लिङ्ग मुक्तवान् किन्तु यस्य चारित्रं निर्दोष वर्तते Page #59 -------------------------------------------------------------------------- ________________ भाग्यम् u0 1 2034 अवधायितस्य पुनरागमने विधिः । -ंअन्न् स तत्र यदि कस्यापि नवदीक्षितस्य छेदोपस्थापनीयसम्बधी कालः समासो भवेत्तदा तल्लिनस्थितस्यैव निर्मन्या(नियंठा)पेक्षया, तथा स्थानाङ्गकथितचतुर्मक्षयपेक्षया च ते नवदीक्षिनं चारित्रे स्थापयितुं कल्पते इति । अत्रेदं तात्पर्यम्-पार्श्वस्थादि संसक्तपर्यन्तानि पञ्च सूत्राणि भावलिङ्गपरित्यागविषयकाणि ततस्तत्र प्रायश्चित्तदानमभिहितम्, i. परपाषण्डप्रतिमासूत्र तु दम्पलिङ्गपरित्यागविषयकमतोऽत्रालोचना मुक्त्वा नान्यत् प्रायांचतं प्रतिपादितम् ॥ sU033 ॥ पूर्व भावलिङ्गद्रव्यलिङ्गपरित्यागे विधिः प्रोकः, साम्प्रतं इन्यभावोभयलि परित्यज्य गतस्य तत्रैव गणे पुनरागन्तुमिच्छतो विधिमाह-'भिक्खू य' इत्यादि । सूत्रम् -भिक्खू य गणाभो अवकम्म ओहावेज्जा, से य इच्छेज्जा दोपि तमेव गणं उपसंपग्जिचा णं विहरिचए, नस्थि णं तस्स तप्पत्तिए केइ छए वा परिहार वा नन्नत्थ पगाए सेहोवद्वावणियाए । sU0 34 ॥ छाया-भिक्षुश्वगणादवक्रम्यावधावेत् स चेच्छेत् द्वितीय व तमेव गणमुपसंपच बलु पिहा नास्ति स्खलु तस्य सत्प्रयायकः कश्चित् छदा या परिद्वारा दा नान्यक एकया शैक्षोपस्थानिकया । sU034 / / भाष्यम् -'भिक्खू य' इति । 'भिक्खू य' यः कश्चिद् भिक्षुः 'गणाओ अवकम्म' गणादपक्रम्य गणात् स्वकीयग छात् भपक्रम्य निर्मात्य 'ओहावेजमा' अवधावत् पञ्चमहानतपयांयात् पराङ्मुखो मूत्वा गृहस्थपर्यायं प्रति गच्छदित्यर्थः 'से य इच्छेज्जा' स वेच्छत् यः गृहस्थपर्यायमाश्रितः स पुनरपि साधूना सदुपदेशात् माग्यवशाच्च भावपरावर्तनेन इच्छेत् 'दाच्यपि तमेव गा द्वितीयमा वारं समेव गणम् 'उपसपग्निचा पं विहरिजए' उपसंपद्य स्वीकृत्य विहा~ पुनः तत्रैव गणेदीक्षा ग्रहाका संयमयात्र निर्वाहयितुमिच्छेत्, पुनरागमनप्रश्न कोदशं प्रायश्चित्तं दातव्यम् ! नया दारभ्यम् ! इत्याइ-'पस्थिण तस्स' नास्ति खल तस्य 'तप्पत्तइए' तत्प्रत्यायकः संयमत्यानिमित्तकः 'केइ छेए वा परिहारे वा' कश्चित् छेदो वा परिहारा वा, न भवति खल तस्य कश्चित् छेदनाम परिहारनामकं वा प्रायश्चित, तस्मिन् छेदपरिहारप्रायश्चित्तस्य कारणाभावात् । वाह किं कर्त्तव्यम् ! इत्याह-'णण्णत्थ पगाए सेहोवद्यावणियाए' ना-यत्र एकया शैक्षोपस्थापनिकया तस्य शैक्षोपस्थानिकां विहाय नान्यत् किमाप प्रायश्चित दात्तव्य स्थान , मूलत एव तस्मै पुनर्नुतनामेब दीक्षां दद्यात् , तस्य सर्वथा गृहस्थपर्यायस्वीकृत वादिति । / यू 0 34 ॥ पूर्व पार्थस्थादिप्रतिमाविषये भालोचनाविधिः प्रोक्तः, साम्प्रतं भिक्षणा मकृत्यस्याने सेविते तस्यालोचनादिकं कस्य पाच कर्तव्यम् । इति तद्विधिमाह-'भिक्खू य' इत्यादि । Page #60 -------------------------------------------------------------------------- ________________ व्यवहारस्ने सूत्रम्-भिक्खू य अन्नयरं अकिच्चट्ठाणं सेवित्ता इच्छे जा आलोइत्तए जत्व अपणो आपरियौवमाए पासेज्जा तेसंतियं आलोएज्जा पडिकम्मेज्जा निदेज्जा गरहेजना विउज्जा विसोहेज्जा अकरणयाए अब्भुटेज्जा अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जेज्जा (1) / नो चेव अप्पणो आयरियउबज्झाए जत्थेत्र संभोइयं साइम्मियं पासेज्जा पहुस्सु बब्भागमं तस्संतियं आलोएज्जा पडिकम्मेज्जा निदेना गरहेज्जा विउज्जा विसोहेज्जा अकरणपाए अब्भुटेज्जा अहारिहं तवोकम्मं पायच्छित्तं पडिज्जेज्जा (2) / नो वेव संभोइयं साहम्मियं, जत्थेव अन्नसंभोइयं साहम्मियं पासेज्जा बहुसमय कभागमं तस्संचियं आलोएज्जा पडिकमज्जा निदेना गरद्देज्जा विउद्देना विसोईज्जा अकरणयाए अमुटेज्जा महारिई तोकम्मं पायच्छित्तं पतिवज्जेज्जा (3) / नो चेव अन्नसंभोइयं जत्थेव सारूवियं पासज्जा बहुस्मृय यभागभं तस्संतियं आलोएज्जा पडिकमज्जा निदेजा गरहेज्जा विउज्जा विसोहेज्जा अकरणयाए अष्टेज्जा अहारिहं तबोकम्मं पायच्छितं पडिवज्जेज्जा (4) / नो चेव सारूवियं पासेज्जा बहुस्सुर्य बन्भागमं जत्थेव समणोवासगं पच्छाफई पासेज्जा बहुस्सुयं चन्भागमंतस्संतिए आलोएज्जा पडिकम्मेज्जा निदेशजागरहेज्जा विउटेज्जा विसोहेज्जा अकरणयाए अद्वेज्जा अहारिहं तवोकम्मं पायच्छितं प्द्दिव्ज्जेज्जा(5॥ नो चेय समणोबासगं पच्छाकडं पासेज्जा बहुस्सूयं वभागमं जस्व सम्मंभावियाई चेइयाई पासेज्जा तेसंतिए आलोएज्मा पडिकमेज्जा निदेज्जा गरहेज्ञा विउद्देज्जा विसोहेज्जा अकरणयाए अमुटेज्जा अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जेज्जा (6) / नो चैव सम्मभात्रियाई चेइयाई पासेजा, यहिया गामस्स वा नगरस्स वा निगमस्स वा रायहाणीए वा खेडरस वा कबडस्स वा मडंबस्स वा पट्टणस्स चा दोण मु हस्स या आसमस्त वा संवाइस्स वा संनिवेसस्स वा पाईणाभिमुई वाउदीणाभिमुहे वा करयलपरिग्गहिये सिरसावत्तं मत्यए अंजलिं कटु एवं वएज्जा-एवैया मे अवराहा एवइक्खुत्तो अहं अवरद्धो अरहताणं सिद्धाण अंतिए आलोएज्ञा पडिक्कमेज्जा निदेशा गरहेज्जा विउटेज्जा विसोहेज्जा अकरणयाए अन्मुडेजा अहारिई तोफम्म पायच्छित्तं पडिबज्जेज्जासि (7) त्ति बमि ॥ sU0 35 ॥ Page #61 -------------------------------------------------------------------------- ________________ भाज्यम् u0 1 सू. 35 पायर्योपाध्यायायकै काभावे आलोचनायिधिः 45 छाया-भिक्षुश्चाऽभ्यतरमकत्यस्थान सेवित्या इच्छेदालोचयितुं यौवात्मन माचायोपाध्यायान् पश्येत् तेषाम् अन्तिके प्रतिकामेत् निदेत् गहेत व्यावसेंत विशोधयेत् मकरणतयाऽभ्युत्तिष्ठेत् यथाई तपःकर्म प्रायश्चित्तं प्रतिपधेत । |नो चैयारमन भायायोपाध्यायान यष सांभोगिक सार्मिक पश्येन् बहुश्रुतं बहागौ तस्य अन्तिके आलोचयेत् प्रतिकामेत निवेत गहेत ध्यावत विशोधयेक्ष अकरणतया अभ्यक्तिप्टेत यथाई तपाकर्म प्रायश्चितं प्रतिपधेत 2 / नो चैव सांभोगिकं सार्मिकं यत्रैवाऽन्यसांभोगिकं सामिकं पश्येत् बहुश्रुत्त बहागम तस्य अन्तिके आलोषयेत् प्रतिकामेत् निदेत् गद्देत व्यायत्तेत विशोधयेत् अकरणतया अभ्युत्तिष्ठेत् यथाई तपःकर्म प्रायश्निसं प्रतिपत 3 / नो धेवान्यसांभोगिकं यव सारूपिकं पश्येस्' बहुश्रुतं यहागमं तस्य अन्तिके आलोचयेत् प्रतिकामेत् निन्देन गत व्यायत्तेत विशोधयेत् अकरणतया मभ्युतिष्ठेत् यथाई तपःकर्म प्रायश्चित्तं प्रनिपधेत 4 / नो चैव सारूपिकं यत्रेव भमणोपासर्फ पश्चान्कृतं पश्येत् बहुश्रुतं बलागम कल्पते तस्यास्तिके भालोषयेत् प्रतिकामेत् निवेस् गहेत व्यावतत विशोधयेत् अकरणतया अभ्युस्तिष्टेन् यथाई तपःकर्म प्रायश्चित्तं प्रतिपधेत 5 / नो चैव श्रमणोपासकं पश्चात्कृतं यत्रैव सम्यग्भावितानि चैत्यामि पश्यत् तेषाम् अन्तिके आलोधयेत् प्रतिक्रामेत् निंदर गहें त ध्यावत विशोधयेत् अकरणतया अभ्युतिष्ठेत् यथाई तपाकर्म प्रायश्चित प्रतिपद्यत 6 / ना चैव सम्यग्भावितानि चैत्यानि पश्येत् वहिप्रामस्थ या नगरस्य वा निगमस्य या राजधान्या का खेटस्य पा कर्मटस्य था मडम्पस्य या पत्तमस्य या द्रोणमुखस्य वा आश्रमस्य वा संबाधस्य वा संनिवेशस्य या प्राची नाभिमुखो पा उदीचीनाभिमुखा था करतलपरिगृहीतं शिरमावर्त मस्तके अंजलि कृत्वा पर वषेत्-पतातो मेऽपराधाः एतावत्कृत्व. अहमपराद्धः, अईतां सिद्धानाम् अस्तिके भालोचयेत् प्रतिकामेत् निषेत् गर्दैत ध्यावनत पिशोधयेत् अकरणतयाऽभ्युसिठेत् यथाई तपाकर्म प्रायश्चित्तं प्रतिपद्येत 7 इति ब्रवीमि ॥ 0 35| ॥ इति प्रथमोइशः समाप्तः ॥ 2 ॥ भाष्यम् --'भिक्खू य अन्लयर' इति। 'भिक्खू य अन्नपर' भिक्षुश्च अन्यतरत् अनेकेषु प्राणातिपातादिश्वकृत्येषु मध्ये यत्किमप्येकम् 'अकिच्चद्वाणं' अकृत्यस्थानं कर्तुमयोग्यमकृत्यम् , अकृत्यं च तत्स्थानमकृष्यस्थान प्राणातिपातादिलक्षणम् 'सेवित्ता' सवित्वा 'इच्छज्जा' इच्छेत् अमिलषेत् 'आलोइतर' मालोचयितुं पापस्यालोचना कर्तुमिच्छत् तथाहि--मोइनीयकोदयाद्वा प्राणातिपातादिलक्षणस्याऽकृत्यस्य प्रतिसेवनं कृत्वा विगलितप्रमादो दुष्कृतकर्मणः कटुविपाकमालोध्य तादृशकममलभपनेतुं तस्य कर्मणः प्रायश्चित्तं महातुमिच्छेदिति । सत्यामन्यालोचनेच्छ.यां कुत्र कस्याने आलोचना कुर्यादिति जिज्ञासायामाइ-'जत्थेव' यत्रैव स्थानविशेष प्रामादौ उपाश्रयविशेषे वा 'अप्पणो आयरिय उवज्झाए पासेज्जा' आन्मन आचार्योपाध्यायान् पश्येत् स च आलोचना कमिछुः आत्मनः स्वकीयगणसम्बन्धिनो नतु परगणाऽवस्थितान् आचार्योपाध्यायान् पश्येत् अकृत्यस्य दूरीकरणे सस्कृत्यस्य च करणे काल. Page #62 -------------------------------------------------------------------------- ________________ व्यवहार क्षेपस्य अयोग्य वात् 'तेसंतियं आलोज्जा ' तेषाम् अन्तके मालोचयेत् तेषामाचायोपाध्या यानामन्तिके समीपे आलोचयेत् आलोचनां कुर्यात आचार्योपाध्यायानां समीपे स्वकृताऽतिचारजातं म्लायता वदनेन वचनद्दारा नतु भावभनया जनान्तरमुखन वा प्रकटीकुर्यात् । 'पडिक मेज्जा' प्रतिकामेत् पापात् प्रत्यावर्तितुं मिथ्यादुष्कृतं दद्यात् 'निदेज्जा' निंद्यात् स्वोपार्जितपापकर्मणः स्वात्मानमेव साक्षीकृष्य निन्दां कुर्यात् 'गरहेज्जा' गर्हेत गुरु साक्षि विनिर्माय स्वतपापकर्मणो जुगुप्सां कुर्यात्, सर्वत्रापि निन्दनं गर्हगं च एतदुभयमपि परमार्थतस्तदेव भवति यदा पुनः ताशकर्मकरणतः सर्वथैव प्रतिनिवर्त्तते तत आइ-'विउद्देज्ञा' व्यावचैत तस्माद कृत्यप्रतिसेवनात् सर्वथैव प्रतिनिवृत्तो भवेत् । प्रतिनिवर्तनेऽपि पापकर्म करणतस्ताहशात्यापात् तदा मुच्यते यदा स्वकीयात्मनो विशोधिर्भवति, आत्मनो विशुद्धयभावे प्रतिनिवर्तनमपि निस्थकर्मवेत्याह- 'विसोहेज्जा' विशोधयेदारमानं, पापमलप्रक्षालनेनामानं निर्मलीकुर्यात् । यथा भूमिलुठिताश्व उत्थाय शरीरसंलगरजोऽङ्गानि विध्य पूर्वापररजोनिर्गमेन निर्मलीभवति तथैव भिक्षुः पापरजो विधूय निर्भलीभवेत् , सेयमात्मनो विशुद्धिः कृतस्य पापस्याऽपुनःकरणतायामेष संभवति, अन्यथा कुतकर्मणः पुनःकरणतायामात्मविशुद्धरसंभवात् तत्राह-- 'अकरणयाए अमुटेज्जा' अकरणतया पुनरभ्युत्तिष्टेत्-अकरणतया 'पुनरेवं न करिष्यामौ ति निश्चिस्याऽभ्युत्तिष्ठेत् सावरानो भवेदित्यर्थः । पुनरकरणतया-अभ्युत्थानेऽपि पापादिशोषिः प्रायश्चित्तप्रतिपत्त्यैव भवति, नतु प्रायश्चित्तमन्तरण पापापनोदनम् , अत आह-'अहारिहं तवोकम्म पायपिछत्तं पडिबज्जेज्जा' यथाई तपःकर्म प्रायश्चित्तं प्रतिपधेत, यथाहै यथायोग्यम् पापानुसारि येन पापनिवृत्तिवेतादृशं तपाकर्म, तत्र तपोग्रहणमुपलक्षणं तेन छेदादिके प्रायश्चित्तं पापनाशक कर्म प्रतिपयेत स्वीकुर्यात् । / यदि मामीथा आर्योपाध्याया न लभ्यन्ते तदा किं कुर्यात् । तत्राह 'नो चेत्र' इत्यादि 'नो वेव अप्पणो' नो चैव नैब यदि पुनः आत्मनः स्वगच्छस्य स्वगच्छसेबन्धिनः 'आयरियौज्झाए' आचार्योपाध्याया आसन्न प्रदेश न विद्यन्ते दूरादिदेशव्यवधानतो वा सान् न पश्येत् तदा-'जत्येव संभोइयं साहम्मियं पासेज्जा' यत्रैव सांभोगिक साधर्मि के पश्येत्, आचार्योपाध्यायानामलामे यत्रैव खस स्थानविशेषे उपाश्रये वा सांभोगिकं सामानसामाचारोकं साघर्मिकं पश्येत् , कीदृशगुणसंपन्नं साधर्मिकम् । तत्राह - 'बहुस्सुर्य' इत्यादि । 'बहुस्मुयंबभागम' बहुश्रुतं बवागम, तत्र बहुश्रुतं नामाऽनेकविधछेदादिसूत्रमर्मकुशलम् उद्यतविहारिणं क्रियापात्रं, bar3आगर्म सूत्रतोऽयंतश्च प्रभूतागमज्ञातारं पश्येत्, 'तस्संतियं आलोएग्जा' तस्याऽन्तिके आलोचयेत् इत्यादि यथाहं तपःकर्म प्रायश्चित्त प्रतिपद्येत, इतिपर्यन्तं पूर्ववद् व्याख्येयम् । 'नो चेव संभोइयं साहम्मियं नो चैव खल नैव यदि खलु सांभोगिक साघर्मिक, यदि पुनः स्वकीय सांभोगिकं साधर्मिक पहुश्रुतं ब्रह्मागर्भ न पश्येत् , तदा फस्य समीपे मालोच Page #63 -------------------------------------------------------------------------- ________________ भाग्यम् 0150 35 आचार्योपाध्यायाचेकैकाभाषे आलोखनाधिधिः 4 नादिकं कर्तव्यम् ? तबाह- 'जत्थेव' इत्यादि । यदि पुनः सांमोगिक साधर्मिकं न पश्येदालोचनार्थं तदा 'जत्थेव अन्नसमोश्यं साहम्मियं पासेज्जा' यत्रवान्यसांभोगिक साधर्मिक पश्येत् तत्रैव स्थानविशेषे अन्यप्तांभोगिफम् अन्यगद्रीयं स्वसंभोगमर्यादाभि-नं किन्तु साधर्मिकं समानधर्मिक जिनोक्तपञ्चमहानतागधकं पश्येत्, तमपि कथम्भूतं साधर्मिकं तत्राह-बहुस्मुर्य' इत्यादि 'बहुस्सुयं बच्मागर्म' बहुश्रुतं छेदादिप्रायश्चित्तसूत्रापठनपाठन कुशलं बवागमं सूत्रातः भागमज्ञानिनं पश्येत् 'तस्संतिए ऽआलोएज्जा.' तस्यान्यसांभोगिकसाधर्मिकस्य सविधे भानो होः राति बद व्यायम् 3 / पा 'नो चेव अन्नसंमोइयं नो चैव अन्यसांभोगिक यदि पुनरन्यसांभोगिक साघर्मिकं बहुश्रुतं बवागमं मो पश्येत् नो लभेत तदा 'जत्थेव सारूवियं पासेज्जा' यत्रैव स्थाने उपाश्रये वा सारूपिकं समान रूपं सरूपं तत्र भवः सारूपिफः तं सारूपिकं स्वसमानघेपम्, स्वसमानालोचनाकरणेच्छुकं वा कश्चिन्मुनि पश्येत् कथम्भूतं सारूपिकम् ! तबाह-'बहुस्सुय' इत्यादि 'बहुस्सुयं बभागमं बहुश्रुत बागमं पूर्वोक्तप्रकारकं पश्येत् 'तम्सतियं आलोएज्जा तस्यामन्तिके आलोचयेत्, परस्परमालोचनां कुर्यात् इत्यादि पूर्ववदिति ? | 'नो व सारूवियं' मो चैव खल सारूपिकं यदि पुनः सारूपिकं बहुश्रुतं बहागर्म नैव खलु पश्येत् नो छमेत तदा 'जत्थेव' यत्रैव स्थाने 'समणोवासगं पच्छाकई पासेज्मा' श्रमणोणसक श्रावक कीदृशम् ! 'पच्छार्ड'- पश्चारकृतं यः पूर्व साघुपर्याये स्थितः बहुश्रतो बहागम आसीत् ततस्तं साधुपर्यायं मुक्या गृहस्थो भवति स पश्चात्कृतः कथ्यते, तं पश्येत् कीदृशम् : 'बहुस्यूयं बभागम' बहुश्रुतं बवागमे "तस्संतिए' तस्यान्तिके, 'आलोपज्जा.' आलोचयेत् आलोचनादि सर्वविधि पूर्वोक्तप्रकारेणैव कुर्यात् 5 / / 'नो चेव समगोवासग पच्छाकडं पासेज्जा' यदि पूर्वोक्तं श्रमणोपासके पश्चास्कृतमपि न पश्येत् तदा-'जस्थेव सम्मंभावियाई' यत्रैव खल्ल स्थानविशेषे सम्यग्मावितानि जिनवचनवासित्तान्तःकरणानि 'चेइयाई चैत्यानि चितिस ज्ञाने' इति घातोनिष्पन्न चैत्य, तानि सग्यगमावयुक्ताः गृहस्था इत्यर्थः. येषामन्तःकरणे न रागो न चा स्वपरगुणावगुणविवेकज्ञाः केऽपि गृहस्था भवेयुस्तान् पश्येत, तन्मध्यात् कश्चिदेकं विवेकबुया आलोचनादानकुशल निरीक्षेत, बहुवचनं चात्र तादृशगृहस्थानां बहुत्वात् 'तेसंतियं आलोएज्जा.' तेषामन्तिके समीपे मालोचयेत्, इत्यादिपदानि पूर्ववदेव व्यास्येयानीति 6 / अथ यदि 'नो चेव सम्प्रभावियाई' नैव सम्यग्मावितानि चैत्यानि तादृशान् गृहस्थान् नो पश्येत् तदा-'बहिया गामस्स बा' बहिमिस्य वा ग्रामः इतिवेष्टितो जननियासः, तस्य मामस्य Page #64 -------------------------------------------------------------------------- ________________ व्यवहारसूत्रे बहादेशे ग्रामस्य बहिः प्रदेशे, अथवा 'नगरस्स वा' नकरस्य नगरस्य वा न करो गोमहिण्यादीनां विद्यते यत्र तत् नगरं अष्टादश करवर्जितं, तस्य 'निगमस्स वा' निगमस्य वा, तत्र निगमः प्रभूततरत्र णिम्जन निवासः, तस्य वा 'शहाणीए वा' राजधान्या वा तत्र राजाधिष्ठितं नगरं राजधानी, तस्या वा 'खेडस्स वा' खेटस्य वा तत्र पशुप्राकारनिबद्ध खेट, तस्य वा 'फस्स वा' कर्बट्रस्य वा तत्र कर्चेंट झुल्लकनगरम् तस्य वा 'मर्डवस्ल वा' मडम्बस्य, वा तत्र मडम्बः सार्धगञ्युत्यन्तर्गतग्रामान्तररहितः, तस्य वा 'पहणरस वा' अस्य पत्तनस्य वा प नस्य वेतिच्छाया, तत्र पचनं समस्ततस्थाने गिले नगरम् पहनं यत् नौभिरेव गम्यम् उक्तञ्च C/ पत्तनं शकटैर्गम्य, घोटके नौभिरेव वा । नौभिरेव च यद्म्य, पट्टनं तत्प्रचक्षते ॥ 1॥ इति ? तादृशस्य पत्तनस्य वा पट्टनस्य वा 'दोणमुहस्ल वा' द्रोणमुखस्य वा तत्र द्रोणमुखं जलस्थलपथोपेतो जननिवासः, तस्य वा 'आसमस्स वा आश्रमस्य वा तत्राश्रमो नाम आश्र यविशेषः तापसादीनां तस्य वा 'संवादस्य वा' संबाधस्य वा, संबाधो जनसंमर्दः यथा यात्रादौ दिग्म्य भागत्य स्थानविशेषे जनानां समावेशः, तस्य वा 'संनिवेसस्स वा' संनिवेश: सेनानिवेशः समागतसार्थवाहादिनिवासस्थानं वा, तस्य बहिः पूर्वोक्तानां ग्रामादीनां बहिः प्रदेशे गत्वा तत्र 'पाणाभिमुहे वा' प्राचीनाऽभिमुखो या पूर्वाऽभिमुखो वा अथवा 'उदीणाभिमु या उदीचीनाऽभिमुखो वा उत्तराभिमुखो वा सन् पूर्वदिगभिमुखः अथवा उत्तरदिगाभिमुखो वा मूत्वेत्यर्थः । अत्र पूर्वोत्तरयोर्दिशोर्ग्रहणं तयोरंवालोचनाया प्रशस्तत्वज्ञापनार्थ, पश्चिमदक्षिणयोदिशोरालोचनान्यामनत्वादिति । तत्र गत्वा किं कुर्यात् तत्राह- 'करकल0' इत्यादि । 'करलपरिगाहिय' सिरसावत्तं मत्थए अंजलि कड्ड तत्र करतलायां संहताम्यां हस्ततलाभ्यां प्रकर्षेण गृहीतः स्थापित इति करतलपरिगृहीतस्तम्, शिरसि आवर्त्तते दूरमिव सीमितदेशं गत्वा पुनस्तत्रैव निवर्त्तते स भवतः चक्राकृतिः, तद्वत् यस्य स एव शिरसावर्त्तः तादृशं मस्तके अंजलि कृत्वा स्थापयित्वा एवं एज्जा' एवं वयमाणप्रकारेण वदेत्, तदेव दर्शयति- 'एवैया मे' इत्यादि, 'एवहया मे अवराहा' एतावन्तो ममापराधाः अकृत्यस्थानसेवनरूपाः एतावन्तः सन्ति 'एवैवखुत्तो अहं अवरदो' एताव स्कृत्वः एतावतो वारान् यावदहमपराद्धः अकृत्यस्थान सेवन रूपाऽपराधयुक्तो जातोऽस्मि एवं सविनयमुक्त्वा 'अरहंताणं सिद्धाणं अंतिए' अहर्ता सिद्धानां समीपे तान् साक्षीकृत्येत्यर्थः 'आलोएज्जा' आलोचयेत्, सबै स्वापराधजातं स्ववचसा प्रकटीकुर्यात्, प्रतिक्रामेत्, निदेत, गर्हेत, तथा Page #65 -------------------------------------------------------------------------- ________________ माम् 0 1 sU0 35 7 प्रथमोदेशकसमाप्तिः 49 म्यावर्त्तेत विशेओधयेत् अकरणव्याऽभ्युत्तिष्ठेत् यथाई तपःकर्स प्रायश्वितं प्रतिपद्येत इति । तथा तां सिद्धानां पुरत तासाक्षिपूर्वकम् आलोचयेदात्मनो दोषजातं प्रकटयेत् प्रतिक्रामेत् निध्यादुष्कृतं दद्यात् अत्मानं निवेत्, गत, अकृत्य करणादात्मानं व्यापतत विनिवर्तेत, कृताशीचारविधूननेन आत्मानं विशोषयेत्, अकृत्यस्य पुनरकरणातयाम्युत्तिष्ठेत् यथायोग्यम् अकृस्थानानुसारि तपःकर्म तपःकरणरूपं छेदादिप्रायश्चित्तं प्रतिपयेत स्वीकुर्यादिति । 'ति वेमि' इति श्रवीमि एवं प्रकारेण धर्मस्वामी जम्बूस्वामिनं प्रोवाच यदहं प्रायश्चित्तविषयेऽश्रौषं तीर्थकरमुखात् तत्ते कथयामि, इति सूत्रार्थः ॥ sU0 35 ॥ .) इति श्री विश्वविख्यात -जगद्वल्लभ प्रसिद्धवाचक- पञ्चवंशभाषाकलितखलितकञ्चापालापकप्रविशुद्ध गद्यपद्यनैकप्रन्थनिर्मापक कादिमानमर्दक- श्री छत्रपति कोल्हापुररानप्रदत्त " जैनाचार्य " - पदभूषित - कोल्हापुरराजगुरु - बालवक्षचारि - जैनाचार्य - जैनधर्म - दिवाकर - पूज्यश्री-घासी लाळत तिविरचितायां व्यवहारसूत्रस्य" भाष्यरूपायां व्याख्यायां प्रथम उद्देशकः समाप्तः ॥ 1 ॥ ma. 7 s - Page #66 -------------------------------------------------------------------------- ________________ atha मितीयोरेशका मारभ्यतेमथ प्रथमोअइशकस्यान्तिमसूत्रेण सहास्य द्वितीयोदेशकप्रथमसुनस्य कः सम्बन्ध ! इत्यत्राह भाष्यकार: 'पुब्छ' इत्यादि । गाया-पुथ्वं एगो सेवै, पाचटाणं च किंपि तस्स विही। चुत्तोऽणेगाणं 1, सो वुच्चै एस संबंधो ॥ 1 ॥ छाया-पूर्वम् एकः सेवते पापस्थानं च किमपि तस्थ विधिः । प्रोकः ममेकेषां रह स प्रोच्यते एष सम्बन्धः ॥ 1 ॥ वाइया - अमरेशकस्म बर: सूत्रे एकः कश्चित् भिक्षुः किमपि प्राणातिपातादिकं पापस्थानं सेवते तस्य विधिः प्रोक्तः । इह अत्र द्वितीयोदेशकप्रथमसूत्र यादीनां पापस्थानसेवने स विधिः प्रोच्यते, एषः पूर्वापरोदेशकयोः सम्बन्धो वर्तते ॥ 1 ॥ भनेन सम्बन्धेनायातस्यास्य द्वितीयोदे शकस्येदमादिसूत्रम्- 'दो साहम्मिया' इत्यादि । सूत्रम् -दो साइम्मिया एगयभो विहरंति एगे तत्य अन्नयर अकिच्चट्ठाणं पडिसेविचा आलोपज्जा ठवणिज्ज ठावैत्ता करणिज्ज घेयायडियं ॥ sU0 1 ॥ छाया-दो साधर्मिको पकतो विहरतः एकस्तत्राऽम्यतरत् अकुत्यस्थान प्रतिसेव्य आलोचयेत् स्थापनीय स्थापयित्वा कर्तव्य यावृत्त्यम् ॥ sU0 1 / / ___ भाष्यम् - 'दो साहम्मिया' इति । दो साहम्मिया' दौ साधर्मिको, तत्र द्वौ द्वित्वसंख्याविशिष्टौ समानः सदृशो धर्मः श्रुवचारित्रलक्षणो विद्यते ययोस्तौ दो साघमिको समानधर्मिणौ एकसामाचारीकाविस्यर्थः 'एगयो' एकतः एकत्र समुदितौ सन्तौ । 'विहरंति' विहरतः तितः, 'page tattha' एकः कश्चित् तत्र योर्मध्ये 'अन्नयर' मन्यतरत् यत् किमप्येकम् 'अकिच्चट्ठाणं भकृत्यस्थान प्राणातिपातादिलक्षणम् "पडिसेवित्ता' प्रतिसेव्य 'आलोएज्जा' मालोचयेत् स्वकृतातिचारादिक स्वचसा स्वकीयाचार्यादिसमीपे प्रकाशयेत् , तत्र यदि भगीतार्थकः प्रतिसेवनां प्राणातिपातादिलक्षणं पापं प्रतिसेवितवान् तदा तादृशाय आचार्यादिः ! शुद्धमेव उपवासाऽऽचामाम्लादिकमेव तपो दद्यात् न तु परिहारतपः, तस्य jar3अमतित्वेन परिहारतपोऽयोग्यत्वात् । मथ यदि स प्रतिसेवको गीतार्थों भवेत् तर्हि तस्मै गीतार्थाय परिहारनामकं तपो दान् । 'ठवणिज ठावैत्ता' स्थापनीयं तद् यथायोग्यं दातव्यप्रायश्चित्तं स्थापयित्वा दत्त्वा तत्र मोऽन्यस्तदितरः साधुः स तस्य 'करणिज्ज वेयावडिय' वैयावृत्य भक्तपानादिना शुश्रवणं करणीयं भवेदिति ॥ sU0 1 ॥ Page #67 -------------------------------------------------------------------------- ________________ माभ्यम् u02 sU01-5 साविहरता यादीनां तपोवहनविधिः 51 सूत्रम्-दो साइम्मिया एगयो विहरति दोवि ते अण्णयरं अकिच्चद्वाणं पडिसेवित्ता आलोएग्जा एगं तत्थ कप्पाग ठावाचा एगे णिव्विसेज्जा बह पचा सेपि णिब्बिसेज्जा । / suu02॥ छाया-द्वौ सार्मिको पक्रतो विदरतः द्वापि तौ अन्यतरत् अकृत्यस्थान प्रतिसेव्याऽऽलोचनेसाम्, पकं तत्र फरपस्थितं स्थापयित्वा पको निषिशेत् अथ पचात् सोऽपि निर्षिशेत् । / 50 2 ॥ भाष्यम्--'दो साइम्मिया' इति । दोसाहम्मिया' दौ साधर्मिको, तत्र द्वौ समानधर्मिणौ एकगल्छीयो दो श्रमणी इत्यर्थः 'एगपओ विरंति' एकतः एकत्र द्वौ मिलित्वा विहरतः तिष्ठतः, तयोर्द्वयोर्मध्ये 'दोवि ते' द्वावपि तो उभावपि 'अण्णपरं' अन्यतरत् अष्टादशपापस्थानेषु किमप्येक, मोहनीयोदयात् 'अकिच्चडाण' अकृत्यस्थानं प्राणातिपातादिकं 'पडिसेबित्ता' प्रतिसेव्य तादृशान्यतराकृत्यस्थानस्य प्रतिसेवनं कृत्वा 'आलोएग्जा' बालोनयेताम् , स्वकीय स्वकीयमपराधमाचादिः पुरतः क्रमशः प्रकटीकुर्याताम् । तत्र यदि द्वावपि श्रमणौ गीता भवेताम् , ततः 'एग तत्थ कप्पागं ठावदत्ता' तत्र तयोर्द्वयोर्मध्यात् एक ये कमायेकं कल्पकं कल्पस्थितमानुपारिहारिकं स्थापयित्वा 'एगे णिज्विसेज्जा' एकः तदन्यः कल्पस्थितादितरः श्रमणो निर्षिशेत् गृहीतपरिहारतपः समापयेत् तयोर्मध्ये एक कल्पस्थित कल्पयित्वा तदन्यः परिहारनामकं तपः कुर्यात् । यश्च कापस्थितः स एव चाऽनुपरिहारिको भवति, सत्र तृतीयादेः साधोरमावात्, से च कल्पस्थित रानुपारिहारिकस्तस्य परिहारतपःप्राप्तस्य तावत्कालं वैयावृत्यं कुर्यात् यावतस्य परिहारतपो न समाप्यते इति । 'अह पच्छा सेवि णिविसेज्जा' मय पश्चात् सोऽपि निर्षिशेत्, अथ तस्य पूर्वप्रतिपन्नस्य परिहारतपःसमाश्यानन्तरं सोऽपि कल्पस्थितोऽपि निर्विशेत् परिहारतपो गृहीत्वा तत्समापयेत् । यः परिहास्तपःकरणाय प्रवृत्तः तस्य परिहारतपःसमाश्यमन्तरं स्वयमपि स्वस्य पापापनोदाय परिहारतपः कुर्यादित्यर्थः । यश्च पूर्व परिहारतपः कृतवान् स कृतपरिहारतपःकर्मा कल्पस्थितो भूत्वा आनुपारिहारिको भवति तेन तस्य वैयावृत्य करणीयं, यावस्पर्यन्तं तस्य परिहारतपसः समाप्तिर्भवेत् तावत्तस्य यावृत्त्यमाचरेत् । तृतीयस्य कस्यचि. दपि श्रमणस्याऽभावे दावे परस्परं क्रमशः तपोवाहको वैयावृत्यकारकश्च भवेदिति भावः । अवार्य विवेकः-यदि पुनई योर्मध्ये एकतरः भगीतार्थो भवेत् तदा शुद्धतपोलपमेव तस्य प्रायश्चित्तं भवेत् न तु परिहारतपः, अगीतार्थत्वेन परिहारतपोयोग्यताया अभावात् । अथ यदि दावपि अगीतार्थावेव भवेताम् तदा द्वाभ्यामपि शुद्रमेव तपः प्रतिपद्यते न तु परिहारतपः, इयोरपि परिहारतपोरूपप्रायश्चित्तस्यायोग्यत्वादिति । / sU0 2 / / Page #68 -------------------------------------------------------------------------- ________________ व्यवहारसूत्रे सूत्रम् - बहवे साहमिया एगयओ विहरति एगे तत्थ अण्णय अश्विद्वाणं पडिला लोएज्जो, सत्थ वणिज्जं ठावैला करणिज्जं वेयावडियं ॥ 0 3 ॥ छाया - बद्दचः साधर्मिकाः पकतो विहरन्ति एकस्तत्राऽभ्यतरं अत्यंस्थान प्रतिसेव्याऽऽलोचयेत् तत्र स्थापनीयं स्थापयित्वा करणीयं वैयावृस्थम् ॥ 0 3 ॥ भाष्यम् -'बहवे साइमिया' इति । 'बहवे साहम्मिया' बहवोऽनेके त्रयश्चत्वारः पश्चादिका वा साधर्मिकाः श्रमणाः 'एगयओ विहरंति' एकतः सहैव विहरन्ति तिष्ठन्ति 'एगे तत्य' एक स्तत्र तेषु बहुषु साधुषु मध्ये एकः कश्चित् श्रमणः 'अण्णयरं अकिञ्चद्वाणं' मन्यतरत् अकृत्यस्थानम् अनेकेषु प्राणातिपाता दिक्षणा कृत्यस्थानेषु मध्याद अन्यसरद् यत् किमप्येकम कृत्यस्वानं प्रतिसे विवान् । 'एडिसेविता' प्रतिसेव्य तादृशाऽन्यतरदकृत्यस्थानं सेवित्वा 'आलोएज्जा' आलोचयेत् भाषायादीनां पुरतः प्रकटीकुर्यात्, आलोचनानन्तरं 'वत्थ' तत्र तस्मिन्नालोचके साधौ 'ठवणिज्जं ठावैता' स्थापनी में स्थापयित्वा स्थापनोयं दातुं योग्यं परिहारसपीरूपं प्रायश्चित स्थापयित्वा व्यारोप्य तं परिहास्तपसि प्रवेश्येत्यर्थः तदितरः कोऽपि साधुः कल्पस्थित अनुषारिहारिको भूत्वा तेन आनुपारिहारिकेण कल्पस्थितेन तस्य 'कर णिज्जं वेयात्रडियं' वैयावृत्यम् आहारादिना शुश्रवणं करणीयमिति । , हे अयं भावः - ते बहवः साधर्मिका गीतार्थी संगीतार्था मिश्रा वा भवेयुः तत्र यदि एको द्वौ प्रयश्चतुरादिका वा अकृत्यस्थानप्रतिषेविनो भवन्ति तदा तेषाम् आनुपारिहारिकत्वं कल्पस्थितत्वं तपोवाहकत्वं वैयावृत्यकारकत्वं च सर्वं यथायोग्य यथोचितं विधिना करणीयमिति ॥ sU0 3 ॥ सूत्रम् - बहवे साइम्मिया एगयओ विहरति सच्चेवि वे अभ्णय अकिचहा परिसेवित्ता आलोएज्जा, एगं वत्थ कप्पागं ठावरचा अवसेसा णिब्बिसिन्जा अह पच्छा सेवि णिध्विसेज्जा । / 0 4 ॥ छाया - बहवः साधमिका एकतो विहरन्ति सर्वेऽपि ते अन्यतरत् अकृत्यस्थान प्रतिसेयाऽऽलोमेयुः एक तत्र कल्पर्क स्थापयित्वा अवशेषाः, निर्विशेयुः अथ पश्चात् सोऽपि निर्विशेत् ॥ sU0 4 ॥ 1 भाष्यम्-" - 'बहवे साइम्मिया' इति 'बहत्रे साइम्मिया' बहवोऽनेके साधर्मिकाः 'एगयओ विहरंति' एकतः सदैव विहरन्ति तिष्ठन्ति, कदाचित् 'सन्देवि ते' सर्वेऽपि ते श्रमणाः 'अण्णयरं अकिच्चहाणं' अन्यतरद् अकृत्यस्थानं प्रतिसेवितवन्तः 'पडिसेविता' तादृशाऽन्यतरद् अकृत्यस्थानं pratisevya 'Aiteen' भलोमेयुः पापस्थानस्थालोचनां कुर्युः, आलोचनां कर्तुमिच्छेयुः, तदा 'एंगे वत्थ कप्पागं ठावैत्ता' एक कमप्येकं श्रमणं तत्र प्रायश्चितकाले कल्पकं कल्पस्थितं स्थापयित्वा Page #69 -------------------------------------------------------------------------- ________________ मान्य 80 2 sU0 5-6 ..... ग्लानपरिहारकापस्थितभिक्षोस्तपोधाहनविधिः 53 तत्रैक कल्पस्थितं कृत्वा 'अवसेसा निरिसिज्जा' अवशेषाः कल्पस्थिताऽनिरिक्ताः सर्वेऽपि भ्रमणा निर्विशेयुः परिहारतपो गृहीत्वा तत् समापयेयुः । 'अह' अथ तनः परिहारतपमि प्रविष्टानां सर्वेषां परिहारतपसः समाप्त्यनन्तरकाले ऽप्च्छ्|' पश्चात् 'सेवि णिचिसेजमा सोऽपि कल्पस्थितोऽपि निर्षिशेत् परिहारतपो गृहीत्वा तत्समापयेत् । सर्वेषां प्रायश्चितकरणमावश्यकमिति एकः कल्पस्थितो भूत्वा स सर्वानपि परिहारतपः कारयति । तदनन्तरं तेषां परिहारतपःसमाप्त्यनन्तरं स स्वयमपि परिहारतपः कुर्यादिति भावः ॥ mU0 4 ॥ सूत्रम् -परिहारकप्पटिए भिक्खू गिलायमाणे अण्णयरं अकिच्चद्वाणं पडिसेबिचा आलोएज्जा से य संथरेजा ठवणिज्ज ठावैत्ता करणिज्ज वेयावडियं, से यणो संथरेजा अणुपारिहारिएणं करणिज्में वेयावडियं, से य संते घले अणुपारिशारिएणं कीरमाणं वेयावडियं साइज्जेज्ञा से य कसिणे तत्व आरुहियन्ये सिया । / suu05॥ छाया--परिहारकल्पस्थितो भिक्षुर्लायन् अन्यतरत् अयस्थानं प्रतिसेव्य मालोचयेत् स च संस्तरेत् स्थापनोय स्थापयित्वा करणोय यावृत्यम्, / स नो संस्तरेत् अनुपारिवारिकेण करणीयं यावृत्त्यम् स च सति बले अनुशरिदारिण क्रियमाण ययावृत्त्य स्वादयेत् तच्च कृत्स्नं तवारोहयितव्य स्यात् ॥ सू. 5 ॥ भाष्यम्-'परिवारकप्पढिए' इति । 'परिहारकप्पहिए भिक्खू' परिहारकल्पस्थितो भिक्षुः परिहारनामके तपसि स्थितो वर्तमानः परिहारतपो वहन् 'गिलायमाणे' ग्लायन् रोमादिकारणेन ग्लानः सन् 'अण्णयरं अकिच्चहाण' अन्यतरत् यत् किमप्येकम् अकृत्यस्थानं प्रतिसेवितवान् , 'पडिसेबित्ता' प्रतिसेव्य आलोएज्जा' आलोचयेत् स्वकृतापराधजातं स्ववचसा बारादिसमीपे प्रकाशयेत् 'से य संथरेज्ञा' स च संस्तरेत् , स च ग्लानः रोगादिना पीडितोऽपि यदि तादृशाकूष्यस्थानप्रतिसेवनजात पापविशुद्धचथै संस्तरेत् परिहारतपसो वहने समर्थो भवेत् ग्लायन्नपि अकृत्यस्थानप्रतिसेवनविशुद्धिबुया परिहारनामकतपोवदनाय समुघलो भवेत् इत्यर्थः तदा तस्य 'ठवणिज ठाबर्3अत्ता' स्थापनीयं स्थापयित्वा तदुचितप्रायश्चित्तं दवा एकेन केन. चित्त स्थापितेन कल्पस्थितेमाऽनुपारिहारिकेण परिहारतपो वहतः श्रमणस्य 'करणिज्ज वेथावडिय' वैयावृस्यं मरूपानादिना करणीयं तस्य पारिहारिकस्याऽनुपारिहारिकेण तथाविधा परिचर्या कर्तव्या येन निर्विप्नं यथा भवेत् तथा परिहारतपसः संपूर्णता भवेदिति । 'से य णो संघरेज्जा' स च परिहारतपोवाहको रोगादिपीडितत्वेन धृतिसंहननकलाभावात न संस्त् परिहारतपोवहने कष्टमनुभवन् समर्थो न भवेत् तदा 'अनुपारिहारिएणं फरणिज्ज वेवावडिय' अनुपारिहारिकेण तस्य वैयावृत्त्यं यथायोग्यं परिचर्यारूयं शुश्रवणं Page #70 -------------------------------------------------------------------------- ________________ व्यवहारसूब करणीयम् । 'से य संते वले' स चाऽधिकृतः पारिहारिकः सति बले वृतिसंहननादिसामध्ये विद्यमानेऽपि निहितबळवीर्यः सन् 'अणुपारिहारिएणं कीरमाणं वेयावडियं' अनुपारिहारिकेण क्रियमाणे वैयावृत्त्यं स्वकीयपरिचर्यारूपम् 'साइज्जेज्जा' स्वादयेत् अनुमोदयेत् 'सम्यक् कृतं भवता यत् ग्लानस्य मे एतादृशं वैयावृत्त्यं कृतम्' इत्येवंरूपेणाऽनुमोदनं कुर्यात् । बलसावे वैयावृश्यस्याऽनुमोदनेन प्रायश्चित्तमापयतेऽतः 'से य कसिणे तत्थेव आरुहियन्ये सियाऽतदपि अनुमोदनादिजनितं प्रायश्चिनं कृत्स्नं सर्व तत्रैव वहमाने परिहारतपस्येवाऽनुग्रहकृत्स्नेनाऽऽरोपयितव्यं स्यात् anyatarAkRAyapratisevanajanitapApasyApi निवृत्यर्थं यदपरं प्रायश्चित्तं प्राप्त तस्यापि समावेशस्तस्मिन्नेव परिवारतपसि कर्तव्यः, नतु प्रायश्चित्तान्तरं दातव्यमिति भावः । / पारिहारकस्य वैयावृत्य प्रकारों यथा-यदि पारिहारको भाण्ड प्रत्युपेक्षितुं न शक्नोति तदाऽनुपारिहारिको भागई पत्यधने भिलार्थ हिविष्ट न शक्नोति तदा भिक्षामानीय ददाति । एवमुत्थितुं न शक्नोति तदा तमुथापयति , एवमुपदेष्टुमशक्तमुपवेशयति, सेपादिस्वरण्डितं पाप्रबन्धादि प्रक्षालयितुं न शक्नोति तदा तत् प्रक्षालयति । एवं पारिहारको यद्' यत् कार्य कत्तुं न शक्नोति ततःसर्व तस्यानुपारिहारिकः करोति । एवंविधं यथायोग्यं परिचर्याकरणरूपं वैयावृत्यमनुपारिवारिकेण करणीयं भवेत् । तच्च तावत् करणीयं यावत् परिहारिको बलिष्ठो जायते । यत्पुनः कर्तुं सामध्य भवेत् तदा तेन स्वयमेवानिगृहितबलवीर्येण करणीयं न तु स्वस्य बलवीर्य गोपनीयमिति भावः । / sU0 5॥ सूत्रम् - परिहारकप्पष्ठियं भिक्खु गिलायमाणं णो कप्पइ तस्य गणावच्छेपगस्स णिज्जहित्तए अगिलाए तस्य करणिज्जं वेयावडियं जाव तो रोगायंकायो विष्पमुक्को, तओ पच्छा तस्स अहालहुस्सए नाम ववहारे पट्टवियब्वे सिया ॥ 50 6 ॥ छाया-परिवारकल्पस्थित मिश्च ग्लायन्तं न कलपते तस्य गणाघच्छेदकस्य मिर्य हितम्, अग्लान्या तस्थ करपणीयं वैयावृत्त्यं तावद् यावत् ततो रोगातकाखिममुक्ता, ततः पश्चात् तस्य यथा लघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ 206 ___ भाष्यम् - 'परिहारकप्पद्वियं' इति । 'परिहारकप्पद्वियं रिहारकल्पस्थितं परिहारनामके तपसि स्थित परिहारतपो वह तमित्यर्थः । 'भिकादं भिक्षु 'गिलायमाणं' लायन्सं ग्लानि शरीरमान्यमुपागत परिहारतपसा वातपित्ताधुपचयापचयवशात् शरीराऽस्वास्थ्यमुपगतमित्यर्थ: 'जो कपर्3a' नो कल्पते नोपयुज्यते 'तस्स गणावच्छेयगरस' तस्य गणावच्छेदकस्य यस्य गणावच्छेदकस्य समीपे आगतो ग्लायन् साधुस्तं तस्य गणावच्छेदकस्य न कल्पते 'णिज्जूहितए' नियूहितु निवारयितु वैयावृश्याकरणादिना निष्कासयितुं न कल्पते । किन्तु 'अगिलाए' अग्लान्या ग्लानिरहिलो यथा भवेत् तथा राना पेष्टिमिव 'वेठ,' 'वेगार' इति प्रसिद्धू, तद्वत् राजनिर्देशमिवानुमन्यमानेन सर्वज्ञादेशः' इति बुद्धया कर्म Page #71 -------------------------------------------------------------------------- ________________ भाग्यम् u0 2 0 6-8 ग्लानाऽनवस्थाप्यपारास्विकभिक्षोस्तपोषाहनषिधिः 55 निर्जरणनिमित्त 'तस्स करणिज्ज वेयावर्3इयं तस्य रोगादिना ग्लानिमुपगतस्य साधोवर्यवृत्यं करणीय गणावच्छेदकेन । कियाकालपर्यन्त वैयावृत्त्यं करणीयम् । तत्राह-जाव' इत्यादि, 'जाव तभी रोगायंकाओ विप्पमुक्को' यावता कालेन तस्मात् शरीरसंस्थितात रोगातकात् विप्रमुक्तो विनिर्मुलो भवेत् यावत्तस्य रोगातको नोपशाम्यति तावदित्यर्थः 'तओ पच्छा' ततः पम्चात् रोगमिकमान्तरम शाहा' स्य पारिवारिकस्य वयात्यकारकस्य च 'अहालहुस्सए नाम बबहारे' यथालघुस्वक; स्तोको नाम व्यवहारः प्रायश्चित्तं, यथालघुस्वक इति स्तोकोऽपः, म्यवहारः प्रायश्चित्तम् । उक्तञ्च "वत्रहारो आलोयण, सोही पायच्छित होति एगहा । थोवो अहालहुस्सी, पट्टचणा होई तदाणं" ॥ 1 ॥ व्यवहारः अलोचना शोषिः प्रायश्चित्तं भवन्ति एकार्थाः । स्तोको यथालघुस्वकः प्रस्थापना भवति तहानं (प्रायश्चित्तदानम्) | 'पद्ववियब्वे सिया' प्रस्थापयितव्यो दातव्यः स्यात. रोगविमुक्यनंतरं तस्मै पारिहारिकाय यथालघुस्वकं स्तोकं प्रायश्चित्त दातव्यं भवेदिति भावः । अत्र यथा लघुस्वकनामक यत् प्रायश्चितं दातव्यत्वेन कथितं तत् पारिहारिकस्य रोगातकावस्थायां यदतिचारजातमापन्नं भवेत्तद्विषयकम्, वैयावृत्यकारकस्य तु तन्निमित्तमाहासनयनादिविषये यदापन्नं तद् पेदिव्यम् एवमग्रेऽपि सर्वत्र वाच्यम् । अयं यथालधुस्वको त्र्यवहारः पञ्चदिवसारमको भवति, तं च सधोरोगमुक्तत्वेन निर्विकृतिकं कुर्वन् प्रत्यतीति । उक्तञ्च "निबिगियंदायन्न, अहाळहुस्संमि सुद्धो वा" इति निर्विकृतिक दातव्यं यथालधुस्वके शुद्धो वा (कियते) इति छाया । अथवा यस्मिन् श्रमणे यथालघुस्वको व्यवहारः प्रस्थापयितव्यो भवेत् तदा यदि यः प्रवचनप्रभावनादिमहति कारणे समुपस्थिते मनसि पापभयं निघाय प्रतिसेवनमकरोत् तदा स आलोचनाप्रदा. नमात्रत एवं शुद्धः क्रियते तच्चाचार्याधघीनमिति विवेकः । / s0 6 ॥ मूत्रम्-अणनटप्पं भिक्खं गिलायमाणं नो कपर्3a तस्स गणारच्छेयगम्स निज्जूहित्तए, अगिलाए तस्स करणिज्जं वेयावडियं जाव तो रोगायंकाओ विप्पमुक्को तमो पच्छा तस्स अहालहुस्सए नामं ववहारे पट्टवियदे सिया ॥ 0 7 ॥ छाया--अमवस्याप्यं भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य निहितम् अम्लाम्या तस्य करणीयं षैयावृत्य थावत् ततो रोगातकाद् विप्रमुकः ततः पश्चात् यया लघुस्यको नाम व्यवहारः प्रस्थापयितभ्यः स्यात् ॥ sU0 7 ॥ भाष्यम्--'अणवठ्ठप्प इति । भणहप्प' अनवस्थाप्यम्-अवस्थापयितुमयोग्यं चौर्यादिरूपं नवमं प्रायश्चित्तम् तद्विषयकतपोऽनाचरणेन तद् योगात् साधुरपि मनवस्थाप्यः पुनरुत्थाप Page #72 -------------------------------------------------------------------------- ________________ व्यवहार चायामयोग्यः मानीतपोटिलो पदोन पुह मते त्यतिगई इत्यर्थः, स च त्रिविधो भवति, उक्तञ्च बहरकल्पसूत्रे __ "तो अणबटुप्पा पण्णता त जहा--साइम्मियाणं तेणं करेमाणे 1, अण्णधम्मियाणं वेण: करेमाणे 2, इत्थादाणं दलमाणे" 3 इति । त्रयः मानवस्थायाः प्रज्ञताः, तद्यथा-साधर्मिकाणां स्तैन्यं कुर्वाणः 1, मन्यधार्मिकाणां स्वैन्यं कुर्वाणः 2, हस्तातालं ददानः । इनिच्छाया । अस्य व्याख्या तत्रैव (बृहत्कल्पसूत्रे) तत्र द्रष्टव्या । तं तादृशं नवम-प्रायश्चित्तस्थाने प्रतिपन्नं 'भिक भिखं 'गिलायमाण' ग्लायन्तं रोगातवादिना कर्थितशरीरम् 'नो कप्पइ' नो कल्पते ऽतस्स गणाच्छेयगस्स तस्य गणावच्छेदकस्य 'निउहित्तए' निहितुं निराकर्तुम् । शेष सर्व परिहारकल्पस्थितसूत्रवदेव व्याख्येयम् ॥ sU0 7 ॥ सूत्रम् -- पारंचियं भिक्खु गिलायमाणं नो कप्पा तस्स गणावच्छेयगस्स निहित्तए, अगिलाए तस्स करणिज्ज वेयावडियं जाव सओ रोगातकाभो विप्पमुक्के तओ पच्छा तस्स अहा लहुस्सगे नाम बबहारे पठवियव्वे सिया । / 50 8 ॥ __छाया-पाराचितं मिथु ग्लायन्तं नो कल्यते तस्य गणावच्छेनकस्य निहितुम् अग्लान्या तस्य करणीयं धैयावृत्यं यावत् ततो रोगातङ्काद् धिप्रमुक्तः, ततः पश्चात् तस्य यथालधुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् । / sU0 8 ॥ भाष्यम् ----'पारंचिय' इति । 'पारंचियं पाराधित, पाराश्चितं नाम दशमप्रायश्चित्तं तयोगात् साधुरपि पाराश्चितः पाराश्चिको वा, तत्र पारं तीरं तपःप्रतिसेवनेनापराधस्य भवति मच्छति ततो दीक्षते यः स पाराश्चिः स एव पाराश्चितः पाराधिको वा, यद्वा पारम् , मन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चिसाभावादपराधानां पारमञ्चति गछतीत्येवंशील पाराम्वितं, तद्योगात् साधुरपि पाराञ्चितः । उकञ्च व्यवहारसूत्रे-- 'तो पारंपिया पण्णसा तजहा-दुद्वे पारंचिए 1, पमने पारंनिए 2, अन्नमन्नं करेमाणे पारंचिए 3' इति । त्रयः पाराञ्चिताः प्रज्ञमाः, तद्यथा-दुष्टः पाराञ्चितः 1, प्रमत्तः पाराञ्चितः 2, अन्योन्य कुर्वाणः पाराञ्चितः 3 / इतिच्छाया । ध्याच्या सत्रैव द्रष्टव्येसि । तं तादृशं पाराञ्चितं दशभप्रायश्चित्तस्थानमापन्नम् 'मिक्ख' भिक्षू 'गिलायमाणं' ग्लायन्तं रोगातङ्कादिना ग्लानिमुपगच्छन्तम् 'नो कप्पई' नो कल्पते 'तस्सगणावच्छे यगस्स निग्नहित्तए' तस्य गणावच्छेदकस्य निर्वृहितम् । इत्यादि सर्व पूर्ववत् व्याख्नेयम् ॥ suu08॥ Page #73 -------------------------------------------------------------------------- ________________ मा 40 sU0 9.13 सूत्रम् - खित्तचित्तं भिक्खु निज्जूत्तिए, अगिलाए तरस करणि तत्र पच्छा तस्स अहालहुस्सए नाम पवहारे पचवियच्चे सिया ॥ 0 9 ॥ मिनिसानिभिभ्रूणां वैयावृत्यविधिः 57 गिलायमाणं नो कप्पर तस्स गणावच्छेयगस्स बेयावडियं जाव तओ रोगायंकाओ विप्पक्को, छाया - क्षिप्तचितं भिक्षु ग्लायन्तं नो कल्पते तस्य मणावच्छेदकस्य निर्यूहतुम् अम्लान्या तस्य करणीयं वैयावृत्त्यं यावत्ततो रोगातङ्काद् विप्रमुः, ततः पश्चात् तस्य औरेयसो नाम व्यवहारः प्रस्थापयितव्यः स्यात् । sU0 9 ॥ भाष्यम् -'खित्तचित्तं' क्षिप्तचित्तं क्षिप्तं मयोगादिना विक्षिमम चित्तं यस्य स क्षिप्तचित्तः भ्रान्तचित्त इत्यर्थः । यो रागतो भयतो राजापमानतो वा, इत्यादिकारणवशाद् भ्रान्त चितो भवेत् तम् भक्तु' भिक्षु 'गिन्यायमाणं' ग्लायन्तं रोगानङ्कादिना ग्लानिमुपगच्छन्तं 'नो कंप्पर्3a' नौ कल्पते वरुस गणाचच्छेयगस्त तस्य गणावच्छेदकस्य निज्जूहित्तए' निर्युडितुं निराकर्तुमैत्यादि सर्वे पूर्ववदेव व्याख्येयम् ॥ sU0 9 सूत्रम् -- दित्तचित्तं भिन्नखु गिलायमाणं नोकप्पर तस्य गुणावच्या निजहिंत्तर, अगिलाए तरस करणिजं वैयावडियं जाव तओ रोगायकाओं विप्पक्को, तओ पच्छा तस्स अहालघुस्सगे नामं बहारे पत्र सिया ॥ 0 10 ॥ J छाया -- दीप्तखित भिक्षु ग्लायंतं नो कल्पते तस्य गणावच्छेदकस्य निरृडितुम् अग्लान्या तस्य करणीयं वैयावृत्यम् याचत् ततो रोगानङ्काद् विप्रमुक्तः । ततः पात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ sU0 10 ॥ भाग्यम् - - 'दित्तचित्तं' दतिचिनम्, तत्र दोनं प्रदीप्तम् इन्धनेनाऽग्निरिव मकस्माल्लाभदुर्जेयशत्रुजय - मदादिना मानसिकरोगेण वा दीक्षमिव दीनं चिनं यस्य स अकस्माल्लाभादिना विक्षिप्तचित्त इत्यर्थः तं तादृशं दीचित्तम् 'भिक्खु' भिक्षु' 'बिलायमाणं' ग्लायन्तं ज्वरादिरोगाभिभूतं 'नो पर तस्स गणावच्छेयगस्स निष्वृत्ति' न करते तस्य गणावच्छेदकस्य निहितुं निराकर्तुम् इत्यादि सर्वं पूर्ववदेव ज्ञातव्यम् ॥ 0 10 ॥ सूत्रम् - जक्रवार भिक्खु गिलायमाणं नो कप तस्य गणावच्छेयगस्स nijjufree, afore तस् करगिज्ज वैयावडियं जाव तभी रोगायंकाओ विप्पक्को, ओ छ त अहालहून नामं ववडारे पवित्रे सिया ॥ / 50 11 ॥ " छाया - पक्षाविष्ट भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य निहितुम् अग्लान्या तस्य करणीयम् वैयावृत्यं यावत् ततो रोगातङ्काद् विमुक्तः, ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् । sU0 11 / स्य 8 Page #74 -------------------------------------------------------------------------- ________________ व्यवहार भाष्यम् - 'जवखाइ' यक्षादिष्टम् यक्षो नाम व्यन्तरदेव विशेषः सेन पूर्वभवादिवैरमाश्रितेन रागरक्षितेन वा माविष्टः यक्षाविष्टस्तं तादृशं भिक्खु' भिक्षु 'गिळायमाणं' ग्लायन्ते ग्लानिमुपगच्छन्तम् यक्षावेशेनैव ग्लानभावमुपगतं सन्तम् 'नो छप्पर्3a' नो कल्पते 'तस्स गणावच्छेयगस्स' तस्य गणावच्छेदकस्य निज्जूङित्तर' निर्यूहितुं निराकर्तुम् इत्यादि सबै पूर्ववदेव व्याख्यातव्यम् ॥ sU0 11 ॥ 58 , , मूत्रम् - उम्मापत्तं भिक्खु गिलायमाणं नो कप्पर तस्स गणावच्छेयगस्स निज्जूत्तिए, अमिलाए तस्स करणिनं यावडियं जान तभ रोगागंकाओ विप्पक्को, ओ पच्छा अहालहस्सगे नाम वहारे पद्धत्रियच्चे सिया ॥ 12 ॥ छाया - उन्मादले भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य निर्भूहितुम् अग्लान्या तस्य करणीय वैयावृत्यं यावत् ततो रोगातङ्काद् चिप्रसुतः, ततः पश्चात् यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् । / 0 12 ॥ भाष्यम् - 'उम्मायपत्तं' उन्मादप्रासम् मोहनीयकमोंदयेन वातपित्ताधुद्रेण वा उन्माद प्राप्तः यः कश्चिद् तं तादृशमुन्मादप्रातं ' भिक्खु' भिक्षु' 'गिलायमाणं' ग्लायन्तं तद्वशाज्वरादिरोगाकान्तं 'नो कप्पर्3a' नो कल्पते 'तस्स गणात्रच्छेयगस्स' तस्य गणावच्छेदकस्य 'निज्जूत्तिए' निहितुं निराकर्तुम्, इत्यादि सर्वं पूर्ववदेव व्यायात्सव्यम् । / sU0 12 ॥ सूत्रम् - उवसगगपतं भिक्खु गिलायमाणं नो कप्पर तस्स गणावच्छेयमस्स निज्जू हित्तए, अगिलाए तरस करणिज्जं वेयावडिये जाब तओ रोगायंकाओ विप्पक्को, तच्छा तस्स अस्सगे नाम बहारे पडविय सिया । / 0 13 ॥ ' छाया - उपसर्गप्राप्त भिक्षु ग्लायन्तं नो कल्पते गणावच्छेदकस्य निर्धूडितुम् अग्ला. न्या तस्य करणीयं वैयावृस्यम् यावस् ततो रोगातङ्काद् विप्रमुक्तः, ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ sU0 13 ॥ भाष्यम् - 'उवसगपत्त' उपसर्गप्राप्तम्, तत्रोपसर्गो देवमनुष्यतिर्यक्समुद्भूतः, यथा देव: पूर्वभववैरमासाथ बीभत्स रूपदर्शनादिना उपसर्गं करोति, मनुष्यो वा द्वेषेण ईष्या वा उपसर्ग करोति तिर्यक् - सियाघ्रादिर्वा उपसर्ग करोति तादृशं त्रिविधोपसर्गप्राप्तम् 'भिक्खु ' भिक्षु श्रमणं 'गिलायमाणं' हायन्तं ज्वरादिगेगेण दैन्यमुपगच्छन्तम् 'नो कप्पर्3a' नो कल्पते 'तस्स गणावच्छेपगस्स' तस्य गणावच्छेदकस्य 'निज्जू हित्तए' निर्यूहितुं निराकर्तुम् । शेषं पूर्ववदेव ॥ sU0 13 ॥ Page #75 -------------------------------------------------------------------------- ________________ भाष्यम् u0 2101415 साधिकरणादिभिक्षणां वैयावृयावधिः 59 सूत्रम्-~-साहिगरणं भिक्टुं गिलायमाणं नो कप्पइ तस्स गणावच्छयगस्स, निहित्तए, अगिलाए नस्स करणिज्मं वेयारडियं नाव तो रोगार्यकारी विपमुक्क तो पच्छा अहालहुस्सगे नाम ववहारे पट्टरियव्वे सिया ॥ 20 14 ॥ छाया-साधिकरण भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेनकस्थ निहितुम् , मालाम्या तस्य करणीयं वैयावृत्य यावत् स तस्मात् रोगातङ्कन् विप्रमुक्ती भवेत् , ततः पश्चात् तस्य यथालघुस्यको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ sU0 17 ॥ भाष्यम् - 'साहिगरण' साधिकरणम् , अधिकरण - कलहः, कोधमानमायालोभद्रेयादि. जनितः, तेन सह विद्यते इति साधिकरण: कलजन्यकोधयुक्तस्तं साधिकरणं 'भिक्खं' मिक्ष 'गिलापमाण' ग्लायन्तं कलहजनितम्बरादिभिग्लानिमुपगतम् 'नो कप्पइ' नो कल्पते 'तरस गणारच्छयगम्स' तस्य गणावच्छेदकस्य ' निहित्तए' निहितुं निराकर्तुम् । शेषं पूर्ववत् । / sU0 14 ॥ सूत्रम् --सपायच्छितं भिक गिलायमाणं नो कप्पइ तस्स गणावच्छेयगस्स निहित्तए, अगिलाए तस्स करणिज्ज वेयावदियं नाव तो रोगायंकाभो विप्पमुक्के, तो पच्छा तस्स अहालहुस्सगे नाम बहारे पट्टवियल्वे सिया ॥ sU0 15 / / छाया-समायश्चित भिवंग्लायन्तं नो कल्पते तस्य गणाधच्छेदकस्य नियुहितुम् , अआलान्या तस्य करणीय वैयावृत्यं यावत् रोगातकाद् विममुक्तः, ततः पश्चात् तस्य यथा. लघुरुषको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ 15 ॥ भाष्यम्-'सपायच्छित' सम्रायश्चितं, तत्र प्रायश्चित्तं परिहारकादितपोविशेषः, तेन प्रायश्चित्तेन सहितो युक्त इति सप्रायश्चित्तः, तं सप्रायश्चित्तम् 'मिक्खं' भिगिलायमाणं' ग्लायन्तं प्रायश्चितबाहुल्या यभीनत्वेन संजातश्वरादिकम् 'नो कपइ' नो कल्पते 'तस्स गणावच्छेषगस्स' तस्य गगावच्छेदकस्य 'निज्जूहित्तए' निहितुं निराकर्तुम्, शेपं व्याल्यात. पूर्वम् । / सू. 15 ॥ सूत्रम् -भत्तपाणपडियाइविखपं भिवा, गिलायमाणं नो कप्पर तस्स गणावच्छेयगस्स निहित्तए, अगिलाए तस्स करणिज्ञं वेशावडियं जान तओ रोगायंकाओ विप्पमुक्के, तओ पच्छा अहालहुस्सगे नामं क्वहारे पट्ठषियने मिया ॥ 2016 ॥ छाया -भक्तानप्रत्याख्यात भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य नि! रितुम्, अग्लान्या तस्य करणीय वैयावृत्यम् यावत् नतो रोगातका विममुक्तः, ततः पश्चात् यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ sU016 / / Page #76 -------------------------------------------------------------------------- ________________ ध्यपहारपत्र भाष्यम्-'भत्तपाणपडियाइक्खियं' भक्तपानप्रत्याख्यातम् , भक्तमोदनादिक, पार्न च जलादिकम् इति भक्तपाने, ते उभे भक्तराने प्रत्याख्याते परित्यक्ते येन स भकपानप्रत्याख्यातः प्रत्याख्यानमालपानः सं भिक्खु' भिडं 'गिलायमाण' ग्लायन्तं वातपित्तादिव्याधिना प्रस्यमानं 'नो कप्पई' नो कल्पते 'तस्स गणावच्छेयरस' तस्य गणावच्छेदकस्य 'निज्जूहित्तए' निर्वृडितुं निराकतुं न कल्पते किन्तु यदि तस्य रोगादिकारणाद् चिरजीवनेन भयमुत्पयते यथाऽनाद्या यह श्रिये, न जाने ये रोगादिना का का व्यथा भोग्या भविष्यती' -ति व्यप्रचित्तं तं धैर्यगर्मितवाक्यैराश्वासयेत् यथा - "भविष्यति रोगान्मुक्तिः सर्व समीचीनं भविष्यती'- ति नोद्विग्नतां भजतु भवान्' इत्येवमाश्वास्य तं तत्र दृढाकुर्यात् किन्तु न नियुहेत , न निस्तारयेत् , अपि तु 'अगिलाए' पलान्या कदायं नीरांगो भविष्यति, फियाकाले याबदस्य वैयावृत्यं करणीयम्' इत्याद्यात्मसंकाचराहियेन निर्जराभावं मनसि निधाय हदमनोभावेनेत्यर्थः 'करणिज्ज वेयावडियं तस्य वैवावृत्यं करणीयं येन तस्य तद् भक्तानप्रत्याख्यानाख्यमनशनवतं चित्तस माधिपूर्वकं समाप्यते । तद् वैयावृत्यं तावत् करणीयं यावत् स रोगान्मुक्तो भवेत् । रोगमुक्त्यनन्तरं तस्य यथालघुस्न के प्रायश्चित्तं दातव्यमिति सूत्रसंक्षेपार्थः । अस्य यत् लघुस्वक प्रायश्चित्तं कथित तत् तस्य भक्तपानप्रत्याख्यानावस्थायां रोगकाले यत् किमपि प्रायश्चित मापन्नं स्यात् तदपनोद नविषयकं विज्ञेयमिति भावः । / सू. 16 ॥ सूत्रम् -- अहजायं भिक्खु गिलायमाणं नो कप्पाइ तस्स गणावच्छेयगस्स निज हित्तए, अगिलार तस्स करणिज्ञ वेयावर्3इयं नाव तओ रोगायंकाओ विप्पमुक्के, तो पच्छा अझालहुस्सगे नाम ववहारे पट्टवियन्ये सिया । / muu017॥ छाया- अर्थजातं भिक्षु ग्लायन्तं नो कल्पते तस्य गणावरकस्य निहिलम, अम्लान्या तस्थ करणोयं वैयाघुत्यं यावत् ततो सेगातका विषमुक्तः, ततः पश्चात् यप्रा. लघुरुषको नाम व्यवहारः प्रस्थापयितव्यः स्यात् । / सू. 17 / / भाष्यम्-'अजायं' अर्थ जातम् , अथैन घनेन जातं-कार्य यस्य सः मर्भातः या अर्थः किमपि प्रयोजनं धनार्जनादिरूपः, स जातो यस्य स अर्थजातः, तं धनार्जन वाञ्चाभिभूतं भिक्षु 'गिलायमाणं लायन्तं लोभोदेकाद् रोगाकान्तं 'नो कप्पइ' नो कापते 'तस्स गणापच्छेयगस्स' तस्य गणावच्छेदकस्य 'निहित्तए' नियुहितु निराकर्तुम् , किन्तु अर्थलब्ध तम् अर्थस्य निस्तारताप्रदर्शनपूर्वकं प्रतिबोध्य 'अगिलाए तस्स फरणिज्ज वेयावडिय' तस्य रोगाकान्तस्य अग्लान्या मारमसंकोचराहित्येन वैयावत्यं करणीयम् । शेषं पूर्वदत् । / sU0 17 ॥ Page #77 -------------------------------------------------------------------------- ________________ प्रापम् 10 20 18.27 अप्रत्याय गरास्चितयोः पुनरूपस्थापनधिषिः 61 पूर्वस्त्रेऽर्थजातभिक्षो यावश्यकरण प्रोक्तम् , साम्प्रतमनवस्थाप्यस्योपस्थापनविधिमाह, साऽनवस्थाप्य सूत्रस्यार्थजातसूत्रेण सह का सम्बन्धः । इति सम्बन्धप्रतिपादिका gApAmAha'ajAo' इत्यादि । गाथा-अनुजाओ पुभ्यमुत्तो, अवास नेणियं भवे । वचेणे अणवठ्ठप्पो संबंधोऽस्थ इमो सिया ॥ 1 ॥ छाया -अर्थजातः पूर्वमुक्तः अर्थस्य स्तन्य भवेत् । तत्स्तैम्पेऽवस्थाप्य सम्बन्धोऽधायं स्यात् ॥ 1 ॥ व्याख्या- 'अजाओ' पूर्वमर्थनातो भिक्षुरुक्तः अर्थ जानमिक्षुविषये विधिः प्रोक्तः, अर्थस्य धनस्य कदाचित् स्तैन्य चौर्य भवेत् , ततः तस्तेन्ये धनस्य चौर्ये मिथुरनवस्थाप्यो नवमप्रायचित्तभाक् स्यात् , अतोऽस्मिन् वक्ष्यमाणे सूत्र अनवस्थाभिक्षुविषये विधिः प्रतिपादायष्यते । अयमेवात्र संबन्धः स्यादिति गाथार्थः ॥ 11 ॥ मनेन सम्बन्धेनायातमिदमनवस्थाप्यसूत्रमाह-'अणवटप्प' इत्यादि । सूत्रम्-अणवठ्ठप्प भिक्खं अगिदिभूगं नो कप्पर्3a तस्स गणानच्छेयगस्स उव्द्वाचेने। प्रणवठ्ठप्पं भिक्खु गिहिभूयं कप्पइ तस्स गणावच्छेयगस्स उवहावित्तए |mu018॥ छाया- अनवस्थाप्य भिक्षुम् अगदोभूतं तो कल्पते तस्य गणापच्छेकम्योपस्यापयितुम् । अगषस्थाप्य भिक्षु गृहीभूने करूपते तस्य गणावच्छेदकस्योपस्थापयितुम् । s018॥ - भाष्यम्---'अणवठ्ठप्प' अनवस्थाम्यम्-मृहिणः साधर्मिकस्य वा चौर्येण अनवस्थायनामकनवमप्रायश्चित्तस्यानापन्ने ऽभिक्खु भिक्षु 'अगिहिभूर्य' अगृहीभूतम् मप्राप्तगृहस्थोष साधुपर्याये एव स्थितम् साधुवेषत्यागयोग्ये नवमप्रायश्चित्ते प्रासेऽपि यः साधुवेषं न त्यकवान् सः, तं साहश मिक्षु 'नो कप्पई' नो कम्पते ऽतस्स गणावच्छेयमरस तस्य गणावच्छेदकस्य 'उबहादेत्तए' उपस्थापयितुम्-महानतेषु समारोपयितुम् पुन मां दातुमित्यर्थः । अयं भाग:यदि कदाचिद् अनवस्थाम्यो भिक्षुश्चौर्यदोषशुद्धयर्थ पुनश्चारित्रप्रतिपत्तये. गणावच्छेदकस्य समीप. मागच्छेत् सदा तस्य गणावच्छेद कस्य न कल्पते अगृहीतमम् -अस्वीकृतगृहस्थवेष सम् अनवस्थाप्य भिक्षमुपस्थापयितुं पुनः दीक्षां दातुं न कल्पते । स यदि गृहोभूनो भवेत् तदा कि कर्तव्यम् ! तबाह-प्रणवठ्ठप्प' इत्यादि, 'अणवहर्ष भिव' अनवस्थाप्यम् अनवस्याप्यनाभकप्रायश्चित्तस्थापन्न भिक्षु 'गिहिभूयं गृहीभूतं प्रतिपन्नगृहस्थवर्ष कप्पर्3a' कल्पते 'गणापच्छेयगस्स' गणावच्छेदकस्य "उवट्ठावित्तए' उपस्थापयितुम् पुनः दीक्षां दातुमिति । प्रकृतसूत्रस्य Page #78 -------------------------------------------------------------------------- ________________ व्यवहार पूर्वा भागेनेदं प्रतिपादितं यत् अनवस्था यो भिक्षुः संथममार्गात् भ्रष्टस्वेन नवमप्रायश्चित्तभागी भवति स यदि साधुवेषेण समापत्य पुनः संयमप्रतिपत्यर्थ गणनायकस्य समीपमागच्छेत् उदा नास्ति अधिकारो गणनायकस्य यत्पुनरपि तथाविध तं संयमे उपस्थापयेत् । / इदानी प्रकृतसूत्रस्यैवोत्तरभागेन चेदं प्रतिपादितम्-यत्-यपनवस्थाप्यो भिक्षुहस्थवेषमा. दाय गगनायकस्य समीप पुनः संयमप्रतिपल्यर्थमुपस्थितो भवेत् तदा गणनायकेन तथाभूताय तस्मै पुनपि संयमो दातव्यः । तत्र केन प्रकारेण पुनः स चारिने उपस्थापनीयः ! सदेवोत्तरमागेन प्रतिपाद्यते-नवमप्रायश्चित्तस्यान प्राप्तं श्रमणं गृहस्थवेषसदृश वेष कारयित्वा गणावच्छेदकस्तं संयमे उप्स्थाप्येत्। गृहस्थवेषं कायित्वा पुनः तस्मै दीक्षादाने कारणमिदम् यत्-अनवस्थाप्यत्रपणस्य ये दोषास नांगकाणां समक्ष प्रकटीभूता भासन् ततो गृहस्थलिनधारणेन तेषां नगरलोकानां विश्वासो जायेत यदनेन नवपप्रायश्चित्तमागिरवेन वान्तसंयम इति, ततः संघसमक्षं गणनायकेन तस्मै प्रायश्चित्तं दातव्यम् , दत्त्वा च प्रायश्चित्तं पुनस्तं संयमे उपस्थापयेत् । एवं करणे नान्येऽपि गच्छाता साधव एतादशपापा वरणाद भीता भवेयुः, 'पुत्रीभ्यो दण्डदानेन स्नुषा बिभ्यति नित्यशः' इति न्यायात् । / sU018 ॥ अनवस्थाप्य सूत्रमुक्या सम्प्रति पाराञ्चितस्त्रमा - पारंचिय' इत्यादि । सूत्रम्-पारंचियं भिवाद् अगिहिभूयं नो कप्पइ तस्स गणावच्छेयगरस उवाविचए पारर्षिय भिक्खू गिहिभूयं कप्पर तस्स गणावच्छेपगस्स उहावित्तए । mu019 ॥ छाया -पाराम्चितं भिक्षुमराहीभूतं नो कल्पते तस्य गणावच्छेदकस्योपस्था. यितुम् । पारावि बिगहीभूत कापसे तस्य ग्न्नाव्च्छेद्क्स्योप्स्थाप्यितुम्॥ 90 12 ॥ भाष्यम्-'पारंचिय' पाराञ्चित पाराञ्चितनामकदशमप्रायश्चित्तस्थानप्राप्तम् 'भिक्खं भिक्ष श्रमणम् 'अगिहिभूयं' अगृहीभूतम् अपरिगृहीतगृहस्थवेषम् 'नो कप्पई' नो कल्पते 'तस्स गणावच्छेयमस्स' तस्य गणावश्छेदकस्य 'उवटा वित्तर' उपस्थापयितुं पुनः संयमे प्रवेशयितुम् । यदि कदाचिद् यः कश्चित्साधुर्दशमपाराश्चितप्रायश्चितस्थान प्राप्तवान् , प्राप्य चाऽग्रहीत गृहस्थवेष एव प्रायश्चित्तं महोतु पुनः संयभं प्रतिपतुं च गणनायकसमीपे समुपस्थितो भवेत् स यावत्पर्यन्तं गृहस्थवर्ष न परिवारयेत् , साधुवेधे एव व्यवस्थितो भवेत् तावत्पर्यन्तं गणनायको न तमुपस्थापयेत्, न कथमपि संयम तस्मै दद्यादिति भावः । कथम्भूत पाराश्चितमु स्थापयेदिति सूबोतरा नाह --'पारंचियं' इत्यादि । Page #79 -------------------------------------------------------------------------- ________________ माध्यम् ja0 2 0 21 श्योर्मैथुनाभ्याल्याने निर्णयविधिः 63 'पारंचियं भिक्खु' पाराचितं भिक्षु दशमप्रायश्चित्तस्थानप्रातं श्रमणम् 'गिरिभूर्य' गृहीभूतं गृहस्थ लिने वर्तमानं पुनः संयमप्रतिपत्तये गणनायकस्य समीपमागतम् ' कप्पर्3a' कल्पसे ऽतस्स गणावच्छेयगत्सतस्य गणावच्छेदकस्य 'उत्रद्वावित्तए' उपस्थापयितुं पुनः संयमे स्थापयितुं कल्पते इति पूर्वेण सम्बन्धः ॥ sU0 19 ॥ सम्प्रति सूत्रकारः स्वयमेव अनवस्थाप्य -पाराश्चितविषयेऽपवादमाह - 'अणवद्वयं इत्यादि । सूत्रम् - अणबट्टपं भिक्खु पारंचियं वा भिक्खु गिरिभूयं वा अगिरिभूयं बा स्तर् तस्स गणात्रच्छेयगस्स उत्रहावित्तए जहा तस्स गणस्स पत्तियं सिया ॥ 0 20 ॥ छाया - अमवस्थाप्यं भिक्षु पाराविथतं वा भिक्षु गृहीभूतमगृह भूतं वा कल्पते तस्य गणाचच्छेदकस्योपस्थापयितुम्, यथा तस्य गणस्य प्रत्ययं स्यात् ॥ 0 20 ॥ भाष्यम् - 'अणवद्वप' अनवस्थाप्यम् अनवस्थाप्यनामकनवम प्रायश्चित्तस्थानप्राप्तं मिक्षुम्, एवं पाराचितं वा दशमप्रायश्चितस्थानप्राप्तं या भिक्षु 'गिरिभूयं वा' गृहीभूतं वा गृहस्थलिङ्गधारिणं वा 'अगिरिभूयं चा' अगृहीमूतं वा गृहस्थलिङ्गरहितं साधुचेषे एव स्थितं वा 'कप्पर्3a तस्स गणात्रच्छेयगस्स' कल्पते तस्य गणावच्छेदकस्य 'उवद्वावित्तए' उपस्थापयितुं पुनरपि संयमे प्रवेशयितुम् । कथं पुनस्तौ उपस्थापनायोग्यौ भवेताम् ? तत्राह - 'जर्3A' इत्यादि । 'जहा तस्स गणस्स पश्चियं सिया' यथा येन प्रकारेण तस्य गणस्य यस्य स उपस्थापनीयो विषते तस्य गणस्य प्रत्ययं प्रतोतिः तद्विषयको विश्वासः स्यात्, तथा कृत्वा कल्पते नान्यथा । अत्र यद् अगृहीमूतस्योपस्थापनं कथितं तद् अपवादविषयकं स्यात् तस्योत्सर्गतः प्रतिषिद्धत्वात् । 1 अयं भावः - नवमप्रायश्चिसस्थानप्राप्तं दशमप्रायश्चित्तस्थानप्राप्तं वा भिक्षु गृहस्थलिङ्गवन्तं कृत्वा, यद्वा-गृहस्थलिङ्गवन्तमकृत्वैव गणनायकस्य कल्पते पुनस्तं संयमे उपस्थापयितुम्, तदत्र कारणमाह-यदि स नवमदशमप्रायश्चित्तापन्नः श्रमणः राज्ञ उपकारी भवेत् तदा राजानुवृच्या तमगृद्दीनमेवोपस्थापयितुं कल्पते । यश स अन्यतैर्थिकैः सह वादे बादलन्धिमान् भवेत् तैः सह वादकरणं साधुवेयेणैवोचितं भवेत्ता तस्य प्रवचनप्रभावकत्वादगृही भूतस्यै वोपस्थापनं कल्पते, इत्यादिप्रवचनप्रभावना रूपकारणैरेवं करणे गणस्य विश्वासो भवेदिति । यद्वाऽन्यदपि कारणं भवेद् यथा - यदि कश्चिदाचार्यो नवमप्रायश्चित्तस्थानं दशमप्रायश्चित्तस्थानं वा समापय गणावच्छेदकसमीपे तत्प्रायश्चित्तार्थं समुपस्थितो मवेत्तस्य गृहस्यलिङ्गदाने तस्त्र शिष्या विवदेयुः यदि ममाचार्य गृहस्थजिंग करिष्यथ तदा समुपता वयमधिकरणमुत्पादविग्यामः एवं करणेऽस्माकमाचार्यस्य प्रायश्वितं लोके प्रकाशितं भविष्यति तेन लोके शङ्का Page #80 -------------------------------------------------------------------------- ________________ ग्यवहार समुत्पत-यदनेनाचायेंग नवमं दशमं वा प्रायश्चित्तस्थान सेवितमिति वयं न सहिष्यामः । इत्यादि कारणैरपि प्रवचनाबाहभयादगृहोमृतस्यप्युपस्थापने कर्तव्यं स्यादित्यपवादसूत्रस्य माकः ॥ sU0 20 ॥ पूर्वमनवस्थाप्य-पाराश्चितयोः पुनरुपस्थापनविधिः प्रोक्तः, साम्प्रतमेकंत्रविहरतोई योः सालर्मिकश्रमणयोर्मे घुनप्रतिसेवनविषयकविबारे निर्णयप्रकारमाह-दो साइम्पिया' इत्यादि । सूत्रम्-दो साइम्मिया एगयो विहरंति, page tattha अण्णयरं अकिच्चटाणं परिसेविता आलोपज्जा, अहणं मंते ! अमुएर्ण सारणा सदि इममि य कारणमि मैहणपडिसेधी, पच्चयां च मयं पडिसेवियं भणइ तत्थ पुच्छियव्वे कि पडिसेवी! अपडिसेवी ?, से य वएना पडिसेको परिहारपत्ते । से य वएग्जा जो पडिसेवी णो परिहारपचे । जं से पमाणं वयै से य पमाणाधी घेतन्ये सिया से किमाहू मते, सच्चपइण्णा ववहारा ॥ sU0 21 ॥ . छाया । द्वौ सार्मिको पकतो विहरता, पकः तयाऽन्यतरमकृत्यस्थानं प्रतिसेव्य मालोचयेत् मह बल भदन्त ! अमुकेन साधुना सार्द्धमस्मिन् कारणे मैथुनप्रतिसेको प्रत्ययहतोच स्वयं प्रतिसेषित भणति, तत्र प्रष्टव्यः कि प्रतिसेवी ? अप्रतिसेवी 1, सब ववेत् प्रतिसेवी परिहारमासः, स स वदेत् नो प्रतिमेची नो परिहारप्राप्तः । यत् स प्रमाणे परति सच तस्मात् प्रमाणात् गृहीतव्यः स्यात् । अथ किमाहुर्भदन्त : सत्यप्रतिक्षा व्यव हाराः ॥.सू. 21 / / भाष्यम्--'दो साइम्मिया' द्वौ साधर्मिको समानधर्मिणी 'एगयी विहरंति' एकत एकेन संघाटेन विहरतः तिमतः 'एगे तत्य' तत्र तयोईयोर्मध्ये एकः कश्चित् इतरस्याऽभ्याख्याननिमित्तम् 'अण्णयरं अकिच्चदाणं' अन्यतरत् प्राणातिपातादिषु यत् किमध्येकमकृत्यस्थानं प्रतिसेवितवान् 'पडि ते वित्ता प्रतिसेव्य प्रतिसेवनं कृत्वा 'आलाएज्जा' आलोच येत् स्ववचसा स्वकृतातिचारजातं गुरुसमीपे कृतपापस्थानस्यालोचनां कुर्यात् । आलोचनाप्रकारमेव दर्शति-'अहण भंते' महं खलु भदन्त ! हे गुरो । 'अमुपग साहुणा' सद्धि अमुकेन येन केनचित् भनिर्दिष्टनामकेन साधुना सार्द्धम् अमुकेन माधुना सहितो वेत्यर्थः 'इममि य कारणमि' अस्मिन् प्रतिसेवनार्थमा ग्रहादिकरणे 'मेहुणपडिसेवी' मैथुनप्रतिसेवी मैथुनप्रतिसेवन कृत. चानित्यथैः अनुकेत सायुना सह विचरम् तस्याग्रहेग मैथुनसेवी जातोऽस्मीति भावः । ____ से कस्मात् कारणात् आत्मानमप्रतिसेविनमपि प्रतिसेविनमभ्युपगच्छति न पुनः केवल परस्याऽभ्याख्यानमेव कथं न ददाति ! तत भाह--'पच्चयौं च' इत्यादि, 'पच्चयहेउं च सयं पंडिसेवियं भणइ' प्रत्यय हेतुं च स्वयमात्मानमपि प्रतिसविन भणति परेषामाचार्याणां तथास्न्येषां च साधूनाम् 'एषः सत्यमेव वदति अन्यथा को नाम स्वकीयमात्मानमप्रतिसेविन प्रति. Page #81 -------------------------------------------------------------------------- ________________ भाग्यम् 402 sU0 21-22 मेधुनाम्याख्याने तम्निर्णयविधिः 65 सेविनमभिमन्येत । इत्याकारको यः प्रत्ययो विश्वासः स सर्वेषां भवतु, अस्मादेव कारणात् स्वस्याप्पकृत्यं भणति । एवमुक्ते तस्मिन् आचर्ग कि कुदिन्यास 'नत्य इमाति, ना पुलिय' तत्र ताशपरिस्थितिप्रसले यस्योपरि अभ्याख्यानं तेन दत्तं स समाइयाचार्येण प्रष्टव्यः, कथं प्रष्टव्यः ! इत्याइ-'किं पडिसेवी अपडिसेबी' किं भवान् प्रतिसेवी वा अथवा अप्रतिसेवी ! इति, मवान् मैथुन सेवितवान् वा-अथवा न सेवितवान् ! एवं पृष्टे सति यदि-से प वएज्जा पडिसेवी परिहारपने स च वदेत् प्रतिसेवी सत्यमयं वदति । इत्येवं कथने स साधुः परिहारप्राप्तः परिहारतपोयोग्यो मवति तत्तः तस्मै तदकृत्यप्रतिसेवनजनितपापान्निवरयर्थ परिहारनोमकं तपः प्रायश्चित्तरूपेण दातव्यम् , उपलक्षणमेतत् तस्मात् छेदमूलाऽनवस्थाप्यपाराधितनामकमपि प्रायश्चित्तं यथोचितमकृत्यप्रतिसेक्काय आचार्येण दातव्यमिति भावः । मथ च 'से यचएज्जा णो पडिसेयी णो परिहारपो' स च वदेत् नो प्रतिसेवा, नाहं प्रतिसेवी अभ्याख्यानमात्रमेतत् , इति वदेत् तदा स न परिहारप्राप्तः परिहारनामकतशेभाग न भवति । अथव स्थिते कथं निश्चेतव्यं यदयमकृत्यस्थानं प्रतिसेवितवान् न वा ! तत्राह-"ज से पमाण' इत्यादि, असे पमाणं वयै से य पमाणाओ घेतव्ये सिया' सः प्रतिसेवी यत् प्रमाण वदति तस्मात प्रमाणात् स ग्रहीतव्यः, स च अभ्याख्यानदाता प्रतिसेवनायाः प्रमाण वदति कथयति, तस्मात् प्रमाणात्गृहीतव्यो नि चेतव्यः स्यात् , तभा प्रतिसेवकस्य कथनानुसारेणैव निश्चयः कर्तव्यः यदयं मैयुनं प्रतिसेवितवान् , यद्वा न प्रतिसेवितवानिति, तत्र यदि प्रमाणाद् एवं निश्चयो जायते यदयं मैथुन प्रतिसेवितवान् तदा तस्मै परिहाराचन्यतमप्रायश्चित्तं यथायोग्य दातव्यम् , यपत्र प्रमाणात् अयमकृत्यस्थानं न प्रतिसेवितवान् इत्याकारको निषेधविषयको निश्चय आचार्यस्य भवेत् तदा तस्मै परिहारादि प्रायश्चित्तं न दातव्यमिति भावः । तवचनादेव सर्वव्यवस्था कर्तव्या भवेदिति । शिष्यः पृच्छति-से फिमाहु मते' अथ किमाहुभदन्त ! अथ कस्मात् कारणात भवान् एवं कथयति यत् तत्कथनानुसारमेव प्रायश्चित्तं दातव्यं न वा दातव्यमिति पत्र किं कारणम् ! माह-सच्चपइण्णा पवहारा' सत्यप्रतिज्ञाः व्यवहाराः, हे शिष्य : व्यवहाराः जिनशासनव्यवहाराः सत्यप्रतिज्ञाः सत्यप्रतिज्ञावन्तस्तीर्थकरैर्दर्शिता इनि सत्यमेव प्रतिज्ञा प्रमाणं ये ते सत्य प्रतिज्ञाः व्यवहाराः सत्यमूलका एवैते जिनशासने प्ररूपिता इति । अत्र कश्चित् शकते-किमर्थ मेकः साधुरम्यस्मिन्नभ्याख्यानमारोपयति ! तत्रेदं कारणं संभवेत्-यः कश्चित् रत्नाधिकः अन्य रत्नाधिकमीर्ण्यया अवमरत्नाधिकं कर्तुमिच्छेत्-यदहं रत्नाघिकोऽस्मि नायं रत्नाधिक इति गर्वण कषायोदयेन वा एवं कुर्यात् । अत्राय भावः सद्भतार्थे ज्ञाते सति यदि तत्प्रतिसेवनं योः सत्य भवेत्तदा दूयोरपि मूलं दीयते । मथालीकमन्याख्यानं तदा योऽन्याययातः स शुद्ध इतरोऽशुद्धः । Page #82 -------------------------------------------------------------------------- ________________ मार तस्शम्माख्यानदासुर्मुलं प्रायश्चित्तं न दीयसे किन्तु तस्मै अलोकनिमिन्तक मृपावादप्रज्यम चतुर्गुरुकं प्रायश्चित्त दातव्यमिति । / sU0 21 / / पूर्व मैथुनाम्याख्यानविषये सनिर्णय प्रायश्चितविधिरुतः, संप्रति-अवघाचकविषयं तद्विघिमाइ-'मिबखूपय' इत्यादि । सूत्रम्-भिवत य गणाओ अबक्कम्म ओझाणुपेही वएज्जा, से आइच्च अणोहाइओ से य इच्छेज्जा दोच्चपि तमेव गण उपसंपज्जित्ता णं विधरित्तए । तत्थ ण राणं इमेपालवे विवाए समुप्पज्जिज्जा-इमं अम्जो ! जाणह किं पडि सेवी कि अपडिसेवी 1 से य पुच्छियवे-fka पडिसवी किं अपडिसेषी ? से 5 वएज्जा पडिसेबी परिमारपसे, से य एज्मा नो पडिसेवी नो परिहारपसे, जं से पमाण क्यै से य पमाणामओ घेतब्वे, से किमाहु मंते ! सञ्चपइण्णा ववहारा ॥ mU0 22॥ छाया-भिक्षुच गणादवक्रम्याऽवधायनानुप्रेक्षी यजेत् सः आइन्य अनवधाषिता स छेत् हितीयमपि तमेव गणमुपसंपद्य खलु विहर्सम , तत्र मनु स्थपिराणामयमेत पो विवाद समुस्पोत-इवम् आर्य ! जानासि कि प्रतिसेवी अप्रतिसेवी सच. प्रष्य: कि. प्रसिसेवी अप्रतिसेवी?, सच बत् प्रतिसेवी परिहारप्राप्तः, स ब वदेत्-नो प्रतिसेषी मो परिहारप्राप्तः, यं स प्रमाणं पति तस्मात् प्रमाणात् प्रहीतव्यः । अथ किमाहुर्भवन्त ! सत्यप्रतिक्षा व्यवहाराः ॥ सू. 22 ॥ भाष्यम्-'भिक्खू य' भिक्षुष्य 'गणाओ अवक्कम्म' गणात् स्वकीयगमछात् अपकम्य निःसृत्य 'मोहाणुपेही वएज्जा' अवधावनाऽनुप्रेक्षी मजेत् तत्राऽवधावनम् संयमादसयमे गमन तदनुप्रेक्षी सन् ब्रजेत् गच्छेत . मोहोदयाद भोगावलिकर्मोदयाद्वा संयमत्यागेच्छया गच्छेदित्यर्थः, 'से आहच्च अणोहाइओ' स आहत्य-कदाचित् अनवधावितः स प्रबलशुभकर्मोदयात् विषयवाञ्छोपशमनेन असंयममग्राम:, एतादृशः 'से य इच्छेज्जा' स च पुनरपि इच्छेत् , किं पुनरि छेत् ? तत्राह-दोच्चपि इत्यादि, 'दोच्चपि तमेव गणं उसंपज्जिताण विहरिचर' द्वितीयमपि वारं पुनरपि तमेव गणमुपसंपद्य खलु विहान स्थातुम् शुमकर्मोदयात् संघाटकोपदेशाद्वा अपरित्यक्तसाधुलिङ्गः पापाप्रतिसेवी एव पुनरपि तमेव गणमागत्य संयम पालयितुमिच्छेव् इत्यर्थः. तस्यागमने 'तस्य गं' तत्र ख गच्छे विधानानाम् 'पेराणं' स्थविराणां 'इमेयारूवे' अयमेतद्रूपः वक्ष्यमाणस्वरूपः "विवाए' विवाद: अनेकप्रकारक ऊहापोहलक्षणः 'समुपग्निज्जा' समुत्पथेत, कीडशो विवादः समुत्पधेत ! नत्राइ -'इमं अग्जो' इत्यादि, 'इम अज्जो, जाणह' इद भो भार्याः ! यूयं जानीत कि पडिसेवी अपडिसेवी किमयं प्रतिसेवी अनतो गत्वा अकृत्यप्रतिसेवनं कृतवान् ! अथवा 'अपडि सेवो' अप्रतिसेवो अत्यप्रतिसेवनं न कृतवान् वा ! इत्याकारको विवादः ऊहापोहरूपः परस्परं समुपधेत तदा एवमुपयुक्तप्रकारेण विवादे जाते सति से य Page #83 -------------------------------------------------------------------------- ________________ मध्यम u02 sU0 23 मृते चार्यादौ तत्पदमन्दानविधिः 67 पुच्यत्रे' तन्नियाय स एव यः अवभावितः स एव, अथवा अस्य सार्धं साक्षिरूपेण प्रेषितो भवेत् सवा साधुः प्रष्टव्यः । किं प्रष्टव्यः 1 तत्राह किं पडिसेवी अपडिसेबी' ! प्रथमं समेबाऽऽहूय गणनायकेन स प्रधयः- कि मोः । त्वमत्रतो गत्वा मनुष्यं प्रतिसेवितवानसि ! अथवा न प्रविसेवितवानसि । यस्तेन सार्धं गतः सोऽप्येवमेव प्रष्टव्यः - यदयम् अकृश्यं प्रतिसेवितवान् ! न थे ? सि । उपर्युक्तप्रकारेण सत्यस्वरूपं ज्ञातुं गणनायकेन पृष्टः सन् 'से य वपज्जा' स च वदेत् स पृष्टः साधुर्यदि वदेत्- 'पडिसेबी' प्रतिसेवी अहमकृत्य प्रतिसेवनां कृतवानस्मि तदा 'परिहारपचे' परिहारप्राप्तः परिहारत पोयोग्यो जातः, आचार्येण पृष्टः प्रतिसेवको यदि स्वीकरोति प्रतिसेवनां तदा तदयमेव वचनं प्रमाणीकृत्याचार्यः तस्मै परिहारनामकं तपः प्रायश्चित्तरूपेण दद्यादिति भावः । 'सेय वजा नो पडिलेवी नो परिहारपत्ते' स च यदि वदेत् नो प्रतिसेवी तदा नो परिवारप्राप्तो भवति, न परिहारतपः प्रायश्चित्तभाग् भवति । आचार्येण पृष्टः सः यदि कभयेत् - यत् नामकृत्यं प्रतिसेवितवानस्मि तदा तद्वचनमेव प्रमाणीकृत्याचार्यो नी परिहास्तपो दयात्, सरमै अप्रतिसेवकाय परिहारनामकं तपो न दद्यादिति भावः । कथमेवम् ! तत्राह - 'जं से' इत्यादि, 'जं से पमाणं वयै से पमाणाओ वेत्तच्ये यस प्रमाणं वदति तस्मादेव प्रमाणात् स सायोऽमव्योषेति निश्वेतव्यः, तद्वचनप्रमाणेनैव सत्यासत्यार्थयोर्निर्णयः कर्त्तव्य इति भावः । 'से कि माडु मंते !" अथ किमर्थं कस्माद्धेतोरेवमाहुर्मदन्त ! हे भदन्त कथमेवमुच्यते यत् तस्य वचनप्रभाणैनैव सत्यासत्यनिर्णयः कर्त्तव्यः ! यावता एवं सति कुत्रापि सत्यार्थनिश्वयो न स्यात् नहि कोऽपि स्वकृतमकृत्यस्थानपतिसेवनं प्रकाशयिष्यति लज्जया लोकनिन्दामयाद्वा तत्कथमेवं तद्वचनमेष प्रमाणीक्रियते भवता इति शिष्यस्य जिज्ञासायामाचार्यः प्राह-- 'सच्चपज्जा वहारा' सम्म नतिज्ञा व्यवहाराः प्रायश्वितरूपा व्यवहाराः सत्यप्रतिज्ञाः प्रतिज्ञयैव सत्या जिनैर्निर्दिष्टाः ॥ sU0 22 ॥ दिवंगते आचार्योपाध्याये तत्पदेऽन्याचार्योपाध्यायस्वापनविधिमाह - 'एगपविश्वयस्स' इत्यादि । सूत्रम् - एगपक्खियस्स भिक्खुयहस कप्पर्3a आयरियौवज्झायाण इतरियं दिसं वा अणुदिसं वा उद्दिसितए वा धारितए वा जहा वा तस्स गणस्स पत्तियं सिया ॥ 5023 / / छाया - एकपाक्षिकस्य भिक्षुकस्य कल्पते आचार्योपाध्यायानाम् इत्वरिकां दिशं अनुदिशं वा उद्देष्टुं वा धारयितुं वा यथा वा तस्य गणस्य प्रत्ययं स्यात् ॥ 0 23 ॥ भाष्यम् - 'एगपत्रिखयस्स' एकपाक्षिकस्य एकः समानः पक्ष इस्थेकपक्षः सोऽस्यस्येत्येकपाक्षिकः प्रब्रज्यया श्रुतेन च तस्य इत्थंभूतस्य 'भिक्खुयस्स' भिक्षुकस्य भावार्मे Page #84 -------------------------------------------------------------------------- ________________ cUMTa stances उपाध्याये वा मृते सति 'कप्पर्3a' कल्पते 'आयरियौवज्झायाणं' आचार्योपाध्याययोः 'इचरिर्य' इत्यरिकां कियत्काळ भाविनीम् अल्पकालिकीम् यावदन्यो विशिष्टतर आचार्योपाध्यायपदयोग्यः प्रवज्याश्रुताभ्यामेकपाक्षिको न लभ्यते तावत्कालिकीम् इत्वरग्रहणमुपलक्षणं यावत्कथिकांच यावज्जीवभाविनो 'दिसं वा अणुदिसं वा' तत्र दिशम् आचार्यत्वमुपाध्यायत्वं वा अनुदिशं वालाचार्योपाध्याय पदद्वितीय स्थानवर्त्तित्वं वा 'उद्दिसत्तर' उद्देष्टु कर्तुम्, यद्वा 'पारिव श्राखयमेव वादुम् 'जा वस्स गणस्स पत्तियं सिया' यथा येन प्रकारेण तस्य गणस्य प्रत्ययं विश्वासः स्यात्, तथा दिशमनुदिर्श वा उद्दिशेत् मृते आचार्योपाध्याये तत्पदेऽन्यं कमपि स्थापयेत् स्वमात्मानं वा स्थापयेत् येन गणस्य विश्वासः स्यात् तथैव कर्त्तव्यम् योग्यस्यैकपाक्षिकस्याभावे भिन्नपाक्षिकमपि अपवादपदेन स्थापयेत्, किन्तु गणमाचार्योपाध्यायशून्यं न कुर्यादिति । मयं भावः यथाचार्योपाध्याययोराकस्मिक मरणादिमा गच्छे तदभावे जाते सनाथयितुं यावत्पर्यन्तं पदवीयोग्यः श्रमणा न मिळेत् तावत्कालं साधारणमपि यस्योपरि गणस्य विश्वासः स्वात् तादृशं साधुमाचार्योपाध्यायपदे स्थापयितुं कल्पते अनेन प्रकारेण स्थापितः आचार्यः उपाध्यायो वा इत्वरोऽल्पकालिकः इति कप्यते । अब यदि कश्चियोग्यः सारणावारणादिगच्छ कार्यदक्षो बहुश्रुत एकपाक्षिकः प्राप्यते यदुपरि गच्छस्य विश्वासश्व स्यात् स यावज्जीवमाचार्य पदे उपाध्याय पदे वा स्थापयितुं कल्पते स च यावज्जीवकः यावत्कथिक इति कथ्यते इति । " मंत्र प्रवम्यया श्रुतेन चेति पदद्वयस्य चतुर्भङ्गी नायते, यथा एकः प्रवज्यथा श्रुसेन न एकपाक्षिकः 1, द्वितीयो न प्रवज्यथा किन्तु श्रुतेन 2, तृतीयः प्रवज्यया किन्तु न श्रुतेन रे, चतुर्थी न प्रत्रभ्यया न श्रुतेन 4 इति । मत्र प्रथमो भङ्गः शुद्धः, चतुर्थो भङ्गोऽशुद्धः, ततः माथेषु त्रिषु भङ्गेषु एकैकस्याभाषे उत्तरोत्तरों प्राय इति । एकपाचिको द्विविधः एकवाचनाकः एकप्रत्रज्याकश्च तत्र एक वाचनाकः एका समाना परस्परं याचना यस्य स एकत्राचनाकः एकगुरुकुलाधीनः एकप्रवञ्याकः एकस्मिन् कुठे प्रवज्या यस्य स एककुलवर्त्ती उपलक्षणात् एकगच्छवर्ती, सहाध्यायी या गृह्यते इति । गच्छाधिपतिराचार्यों द्विविधो भवति - अभ्युपतपरिकर्मा अभ्युद्यतमरणो वा अम्युथतः उद्युक्तः परिकर्मणि विहारादिपरिकर्मणि यः स अभ्युद्यतपरिकर्माः, द्वितीयः अभ्युद्यतमरणः - अभ्युद्यतः दधुक्तः मरणे मक्तप्रस्था ख्यानादिना असाध्य रोगविशेषेण वा यः स अभ्युद्यतमरणः । एष एकैको द्विविधः गच्छा पेक्षो गच्छनिरपेक्षो वा तत्रैको गच्छव्यवस्थायामपेक्षावान्, अन्यो गच्छव्यवस्थां प्रति निरपेक्षः स्यात् । यो गच्छसापेक्षः स्यात् सः अभ्युद्यतविहारपरिकर्मा वा अभ्युद्यतमरणो वा जीवन्नेव यः कश्चिदेक पाक्षिकः प्रत्रयश्रुताभ्यां भवेत्तं स्वपदे पूर्वमेव स्थापयति येन तदनुरको गच्छ कालगत्तेऽपि तस्मिन्नाचायें परस्पर प्रेमानुभावतो न विनाशमुपैति । यः पुनर्गच्छनिरपेक्षो भवेत् Page #85 -------------------------------------------------------------------------- ________________ भोग्यम् 30 2024 पारिहारिकाऽपारिवारिक भोगविधिः 69 स गच्छस्य शुभाशुभव्यवस्थामुपेक्ष्य स्वयं जीवत् नान्यं गच्छयोग्यं साधुं स्वपदे युवराजत्वेन स्थापयति तेन तस्मिन् कालगते परस्परकलदभावतो गच्छो विनाशमुपैति तस्माज्जीविते एव स्वस्मिन् गच्छनिरपेक्षाचार्य विषयकम् । एवं आचार्य उपाध्यायो वा स्थापनीय इति । प्रस्तुतं सूत्रं सति गच्छ्वासिनो यस्मिन् विश्वासः स्यात्तमेकपाक्षिकम् अपवादे भिन्नपाक्षिकं वा साधुमाचायोंपाध्यायत्वेन स्थापयेयुः, येनास्वामिको गच्छो न भवेदिति । sU0 23 ॥ सूत्रम् - बहवे परिहारिया बहवे अपरिहारिया इच्छेज्जा एगयओ एगमासं वा दुमासं या तिमासं वा चाउमा वा पंचमासे वा छम्मासं वा बत्थर ते अन्नमन्नं संभुजंति अन्नमन्नं नो संभुनंति मासते तुभो पच्छा सन्देवि एगपओ संमुंजेति ॥ sU024 ॥ छाया - बहषः पारिहारिकाः बहवोऽवारिहारिकाः इच्छेयुः पकत्र एकमासं वा हिमा था त्रिमा वा चतुर्मासं या पंचमार्स वा पण्मासं वा वस्तुम् ते अभ्योऽन्य संभुञ्जते भन्योन्यं नो भुञ्जते मासान्ते ततः पश्चात् सर्वेऽपि एकत्र संभुञ्जते ॥ su0 24 ॥ भाष्यम् - बहवे परिहारिया' बहवोऽनेके द्वित्रादयः पारिहारिकाः संप्राप्तपरिहारतपःप्रायश्चित्तवन्तः मध्ये परिवार बहुः द्वित्रादयोऽपारिहारिकाः पारिहारिकभिन्नाः दोषाभावात् परिद्वास्तपोवर्जिताः शुद्धा इत्यर्थः सर्वे ते अशिवादिकारणवशात् तपोवद्दननिमित्तं वा 'इच्छेज्जा' इच्छेयुः, किमिच्छेयुस्ते सर्वे ! तत्राइ - ' एगयओ' इत्यादि, एगयओ' एकतः एकत्रस्थाने 'एगमासे वा' एकमासे वा मासैकमात्रं वा 'दुमालं वा' द्विमासं चा मासद्वयं वेत्यर्थः 'तिमासं वा' त्रिमासं वा मासत्रयमित्यर्थः, 'चाउम्मासं वा' चतुर्मासं वा मासचतुष्टयं यावदित्यर्थः 'पंचमासं वा' पञ्चमासं वा मासपञ्चकमित्यर्थः, 'छम्मासं वा' षण्मासं वा मासषट्कं वा 'वत्थए' वस्तुं यावद् मशिवादि निवर्त्तेत तावत् एकत्र वासं कर्तुमिति, तत्र 'ते अन्नमन्नं संश्चजति' इति ते पारिहारिकाः अन्योऽन्यं परस्परं पारिहारिकाः पारिहारिकैः सार्धं 'संयुजते' सर्वप्रकारैः संभोगं कुर्वन्ति तेषां सादृश्यात्, 'अन्नमन्नं नो संचजति' इति पारिहारिकाः यावत् कालपर्यन्तं परिहारतपो वति तावत्पर्यन्तं ते परस्परं पारिहारिकाः पारिहारिका मिलिया संभुञ्जते इत्यर्थः वा अथवा अपारिहारिकैः साकं न संभुञ्जते । ययं भावः- ये प्रतिपन्नपरिहारतपोवन्तस्ते तथा ये परिहारतपोऽधुना न बोहुमारब्धवन्तस्ते, एते परस्परं न संभुञ्जते, एवं पारिहारिका अपारिहारिकाश्च एतेऽपि परस्परं न संभुञ्जते इति । प्रतिपन्नपरिहारतपसः पारिहारिकास्तु परस्परं संभुग्जते इति पूर्वमुक्तमेवेति । 'मासते' यैः षण्मासाः सेविताः तेषां यः षण्मासो परिवर्ती मासस्तं यावत्, षण्मासोपरि एकमासपर्यन्तमित्यर्थः ते पारिहारिकाः परस्परं पारिहारः सममपारिहारिकेव सममेकत्र न भुञ्जते, आलापादीनि परस्परं कुर्वन्ति । 'तुओ पच्छा' ततः पश्चात् षण्मासोपरि मासपरिपूर्णानन्तरम् 'सम्वेवि एगो संभुजंति' सर्वेऽपि प्रतिसेवित परिहार तपसः अपरिहारिकाश्चैकतः एकत्र स्थाने समुञ्जते सर्वप्रकारैः संभोगं कुर्वन्ति, मत्र ये पारिहारिकास् Page #86 -------------------------------------------------------------------------- ________________ 7 marwanamuknakamanand व्यवहार पारिहारिका दुर्भिक्षादिकारणवशादेकत्र बसन्ति तेषां मध्ये प्रतिसेवितषाण्मासिकतपसः षण्मासोपरि एको मासः कथं भवेत् ! इति दर्शयितुं गाथामाह--'पणगं पणगं' इत्यादि । "पणर्ग पणगं मासे, दिवसाणं बड्दणं च तं मज्जे । एवं छम्मासेस य. एगो मासो य वड्डेइ" ॥ 1 ॥ छाया--पन्चक पञ्चकं माले, दिघसानां वर्धनं च तद् वयेत् पचं षण्मासेच, एको मासश्व वर्धते ॥ 1 ॥ व्याख्या... 'पणगं पणगं मासे' दिवसाणं' मासे मासे यत् दिवसानां पश्चकं पर शनिन्दिवपञ्चकम् , 'वड्ढणं' वर्धन परिवर्धनं भवति तं वज्जे' सद् दिवसपञ्चक प्रत्येकस्मिन् मासे परिपूर्णे तदुपरि पञ्च पञ्च दिवसान् वर्जयेत् संभोगे । 'एवं छम्मामु य एवम् अनेन क्रमेण षष्णां मासानामुपरि एको मासो वर्धते तं वर्जयेत् परित्यजेत् , पण्मासानन्तरं तदुपरिवनमासेऽपि सैः सह पर्जी अआप दिन किराने : क भावः -यो हि कश्चित् श्रमणो मासिकमेव परिहारतपः प्राप्तवान् , तस्य मासं वहतः आलापनादिकं सर्व वर्जितं. भवति । मासे ब्यूढे सति यत् तदुपरि पञ्चरानिन्दिवे व्यतीते आलापनादीनि सर्वाणि क्रियन्ते, केवल पञ्चरात्रिन्दिवं यावत् भोजनमात्रमेव vaya'te । एवं यो नौ मासौ यापन्नं परिहारतपस्तस्य मासस्योपरि दशरात्रिन्दिवं यावत् मालापनादीनि क्रियन्ते केवलं सहभोजनं vaya'te । एवं यखीन्मासान् थापन्नस्तस्य मासत्रयोपरि पञ्चदशराबिन्दिवं यावत, यच चतुरो मासानापन्नस्तस्य मास वतुष्टयोपरि 'विशतिरात्रिंदिवं यावत् , यः पञ्चमासानापन्नस्तस्य पञ्चमासोपरि पञ्चशिति दिवसान् यावत् , यस्तु पथमा सानापन्नः तस्य षण्मासेषु व्यूहेषु तदुपरि एक मास यावदेकत्र स्थाने तैः सह केवलं भोजनमेव vaya'te, माछापनादिकं तु सर्व सर्वत्र क्रियते एवेति । अत्रेदमुक्तं भवति-तपोवहनकाले तपोवाहकेन साध संलापादिकमपि कोऽपि न कुर्यात् किन्तु गृहौतमासतपोवहनानन्तरं तदुपरि प्रतिमास पञ्चपञ्चदिवसकमेण तेषु दिवसेषु मालापनादीनि कर्त्तव्यानि भवेयुः, किन्तु सहभोजन तु यथागृहीतमासोपरि यस्मिन् एकमासिकादितपसि यानि रानिन्दिवानि लभ्यन्ते तेषु व्यतीतेषु कत्तु कल्पते इति । ननु तुमद्वेषु मासेधु कृतापरावस्य वर्षामासेष्वेव प्रायश्चित्तं दीयते इति अयते तत्र किं कारणम्, उचितं तु येन सदैव यदा चरितं प्रतिसेवनादिकं तस्य तदैव प्रायश्चित्तं दातव्य भवेन् ! तत्राह-वर्वाकाले परिहारतपःप्रायश्चित्तदाने नास्ति दोषाणां संभावना प्रत्युत बहवो गुणा एव भवन्ति । अयं भावः- यदि ऋतुबद्धे काळे परिहारतपो दीयेस, ततः तस्मिन् दने ससि यदि मासकल्पः परिपूणों भवति तदा तस्य तस्स्थानात् बिहार आवश्यक इति कृत्वा विहरन्ति तदा सन्तापादयो दोषाः संभवन्ति । Page #87 -------------------------------------------------------------------------- ________________ - - - -- परिवारकापस्थितायाऽशनाविधानविधिः 75 मथ यदि विहारं न कुर्वन्ति तत्रैव तिन्ति तदा भद्रकमान्तकृतदोषा भवेयुः । तत्र भयकता दोषा अतिपरिचयादुद्गमादिसंभवः, प्रान्तकृतदोषाः बहुचिरावेकत्रावस्थानेन शवजनकृताक्षेपरूपाः 'यदेतेऽत्रैव तिष्ठन्ति न च भाति विहरत कि। वो पले दो प्रायो न भवन्ति । वर्षाकाले प्रायो महवः प्राणा उत्पधन्ते ततो भिक्षाचर्या दीर्घा न ममति ! वर्षाकालस्य स्निग्धतया स कालो बलिष्ठस्तेन तपः कुर्वतां बलोपष्टम्भं करोति । तथा वर्ग कालस्य तपोऽनुष्ठानाश्रयतया सर्वेषां समतत्वेन कस्याऽपि विशेषतो रागस्य द्वेषस्य चाऽसंभादिति । तथा फल्पाध्ययनप्रतिपादिता गुणा अपि वर्षाकाले संभवन्ति । एतस्मादेव कारणात् वर्षाकाले एव विशेषतः परिहास्तपो दीयते इति ॥ sU0 24 / / पूर्वसूत्रे पारिहारिकापारिहारिकाणामाहारादिसंभोगे विधिः प्रतिपादितः, साम्प्रतं शरिहारिकस्तपश्चरणेन क्षीणशरीरो भवेत् तेन तस्य विकृतिकाहारग्रहणमावश्यकमिति तस्मै अशनादिदाने विधिमाह--'परिहारफप्पट्ठियस्स' इत्यादि । सत्रम्-परिहारकप्पद्वियस्स मिक्खुस्स णो कप्पइ असणं वा पाणं वा खाइम वा साइम वा दाउं वा अणुप्पदाउं बा, पेरा वएज्जा इमं ता अञो! तुम एएसि देहि वा अणुप्पदेहि वा एवं से कप्पइ दाउ~ वा अणुप्पदाउ~ vA kappar3a se che अणुजाणावित्तए अणुजाणह भंते ! लेवाए एवं से कप्पइ लेवं समासेवित्तए ॥muu025॥ छाया-परिहारकल्पस्थितस्य भिक्षोर्मो कस्पते अशनंषा पान वा बाधा स्वाक्षा दातुं वा अनुप्रदातुं वा, स्थविराः खलु वदेयुः इम सापत् हे माय ! त्वमेतेम्यो दिषा मनु प्रदेहिवा, पवं तस्य कल्पते दातुं वा अनुप्रदातुं घा, कल्पते तस्य लेपमनुशापयितुम, अनुजानीत भवन्त ! लेपाय पवं तस्य कल्पते लेप समासेषितुम् ॥ 90 25 / / भाग्यम्-'परिहारकप्पद्वियस्स' परिहारकल्पस्थितस्य परिहारकल्प परिहारनामतपोविशेषे स्थित इति परिहारकल्पस्थितः, तस्य परिहारतपसो वहनं कुर्वनः परिहारकल्पस्थितस्य समापन्नपरिहारतपम इत्यर्थः 'मिक्खुस्स' भिक्षोः 'नो कप्पई' नो कल्पते 'असणं वा पायं वा खाइम वा साइमं वा' अशनादिचतुर्विधाहारवस्तुजातं 'दाउं वा अणुप्पदाउं वा दातुं वा अनुप्रदातुं वा परिहारकल्पस्थितस्य भिक्षोः अशनादिकं वस्तु दातुं स्वहस्तेन न कल्पते न वा अनुप्रदातु परम्परयाऽन्यसकाशाद् वा दापयितुम् । अनुमदातुमित्यत्राऽनुशम्दः परंपरार्थबोधकः, तेन साक्षादपि दातुं न कल्पते न वा परम्परया दातुं कल्पते इत्यर्थः । एवं किं सर्वथा न कल्पते इत्यत्राह-'थेरा णं' इत्यादि, 'थेरा ण वएना स्थविराः स्वल वयुः यदि पुनः स्थविराः गगनायकाः कश्चित् साधु वदेयुराज्ञापयेयुः । किं वदेयुः ! उत्राह-'इम Page #88 -------------------------------------------------------------------------- ________________ व्यवहार ता' इमं तावत् परिहारकल्पस्थितं भिक्षम् 'अज्जो' हे मार्य ! 'तुम' लम् 'एपसि देहि वा अणुप्पदेहि वा एतेभ्यः पारिहारकेन्या देहि अशनादिचतुर्विधमाहारम्, अनुप्रदेहि वा परम्परया अन्यसकाशादापय, एवं पूर्वोक्तप्रकारेण स्थविरैः अनुज्ञाते सति 'से कप्पइ दाउं वा अणुप्पदाउं वा' तस्याज्ञापितस्य साधोः कल्पते दातुं या अनुप्रदातुं वा । यदि तत् अशनादिकं लेएमयं विकृति कादिरूपं भवेत् तदा पारिहारकस्य तद् विकृति कादिकं स्थविराझामन्तरेण भोक्तुं न कल्पते, ततः किं कुर्यादित्याह-'कप्पर्3a से लेवं अणुजाणावित्तए' कल्पते तस्य लेपमनुज्ञा. पयित', तस्य पारिहारिफस्य कल्पते लेपरूपविकृतिकादिनिमित्तमनुज्ञापयितुं तद्रोजने आज्ञा ग्रहीतुं कल्पते, तदेवाह-'अणुजाणड भंते ! लेवाए' हे भदन्त ! यूयमनुजानीथ लेपाय विकृतिकाहारकरगाय, 'पर्व' एवंप्रकारेणानुसापने कृते सति 'से कप्पइ लेवं समासेवित्तए' तस्य पारिहारिकस्य कल्पते पं विकृतिकाहारं समासेवितु भोक्तुं पारिवारिकतपो वहतो दुग्धादिगुरुकमाहारं गरिष्टत्वान्नोचित्तं भवेत् तस्मात् स्थविराज्ञामादायैव तत्सेवनमुचितं, स्थविराणां व्यक्षेत्रादिबलाबलादिज्ञायकत्वादिति भावः । sU0 25 ॥ पूर्व पारिहारिकस्याऽशनादिदानविधिरुक्तः, साम्प्रत पारिहारिकपात्रगृहीताऽशनादिभोजने अपारिहारिकस्य विधिमाह-'परिहारकप्पढिए' इत्यादि । मृत्रम् - परिहारकप्पट्ठिए भिक्खू सएणं पढिमाहेणं बडिया अपणो यावडियाए गच्छेज्जा, घेरा य तं वएज्जा-पडिग्गादेहि अज्जो ! अहंपि भोक्खामि वा पाहामि वा, एवं णं से कम्पइ पडिग्गाहित्तए, तस्य णो कप्पइ अपरिहारिएणं परिहारियस्स पडिम्गहंसि असणं वा पाणं वा खाइमं वा साइमं चा भोत्तर वा पायए वा, कप्पर से संयसि पडिग्गइंसि सयंसि पलामगंसि कमढगंसि वा सयंसि खुव्वगंसि पाणिसि वा उदटु उदटु वा भोत्तए वा पायए वा, पस कप्पे अपरिहारियस्स परिहारियो । सू. 26 ॥ छाया-परिहारकरूपस्थितो भिक्षुः स्वकीयेन प्रतिस्प्रहेण बहिरामनो चैयावृत्त्याय गच्छेत्, स्थविराश्च ते घदेयुः प्रतिगृतीया:-आर्य! अहमपि भोये या पास्यामि घा, पर्व खलु तस्य करपते परिग्रहीतुम्, तत्र नो कल्पते अपारिहारिकेण पारिहारिकस्य प्रतिप्रहे अशनं का पानं वा खाद्या स्वाध चा भोक्तुं वा पातुं पा, कल्पते तस्य स्वकीये प्रतिमह वा स्यकीये पलाशके कमढके वा स्वकीये खुट्यके वा पाणी घा उद्धृत्य उद्धृत्य भोक्तुं वा पातुं वा पप कल्पोऽपारिहारिकस्य पारिवारिकसः ॥ sU0 26 ॥ भाष्यम्--परिहारकप्पटिए' परिहारकल्पस्थितः 'भिक्खू' भिक्ष: 'सएण पडिग्गहेर्ण' स्वकीयेन स्वात्मसंबन्धिना प्रतिप्रहेण पात्रेण 'पहिया' बहिः उपाश्रयान् बहिः 'अप्पणो वेयावडिपाए' आत्मनः स्वस्य वैयावृत्त्याय संयमयात्रा निर्वाहयितुमशनाद्याहाराऽऽनयनाय गच्छेग्जा' Page #89 -------------------------------------------------------------------------- ________________ माम्यम् u0 2 0 26-27 पारिवारिकपात्रेऽपारिवारिकस्य भोजननिषेधः 73 गच्छेत् स्वकीयसयमयात्रानिहाय पारिहारिको भिक्षः स्वकीयपात्रमादाय भिक्षामानेतुमाचार्याशया उपाश्रयाद् बहिर्गच्छेदित्यर्थः, तत्समये 'पेरा य तं वएज्जा' तं परिहारिक भिक्षामानेतुं नहिः प्रस्थितं ममार्थमाहाराधनेतुं द्वितीयवारं पुनर्गमने कष्टसंभवः, इति विचार्य स्थविराः वदेयुः मधुरवचसा संबोध्य कथयेयुः । किं कथयेयः । तत्राह-'pahigAheri'ityAdi, 'पडिग्गाहेहि अज्जो ! आईपि भोक्खामि पा पाहामि वा प्रतिगृह्णीयाः खल्ल आर्य ! मदर्थमयशमादि मह्मपि मोक्ष्ये पास्यामि वा, हे माय ! त्वं गच्छसि भिक्षामानेतुमतोऽस्मयोग्यमपि अशनादिकं स्वकीयपात्रके एव गृहीत्वा आनय, अहमपि त्वदानीतं भोक्ष्ये त्वदानीतं दुग्धादिकमपि पास्यामि, 'एवं ण से कप्पर्3a पडिग्गाहिसप' एवं खलु पूर्वोक्तप्रकारेण स्थविरैः कथिते सति 'से' तस्य पारिहारिकस्य कल्पते स्थविग्योग्यमन्नपानादिकमपि स्वकीये पात्रे प्रतिग्रहीतुम् । अथ भोजनविधिमाह-'तस्थ णो कप्पई' तत्र तस्मिन् समानीतेऽशनादो नो नैव कल्पते 'अपारिहारिएणं' पारिहारियस्स पडिग्गइंसि' अपारिहारिकेण सता पारिहारिकस्य प्रतिग्रहे पात्र 'असणं वा पाणं वा साइमं वा साइमं वा मोत्तए वा पायए वा अशनं वा पानं वा खा वा स्वायं वा भोक्तुं वा पातुं वा परिहारकस्य पात्रे मशनादिकं भोक्तुमपारिहारिकस्य स्थविरस्य न कल्पते इत्यर्थः किन्तु-'कप्पई से सयंसि पडिग्गहंसि' कल्पते, तस्याऽपारिहारादिकस्य स्थविरादेः स्वकीये पात्रे काष्ठमये पात्रे 'सर्यसि पलासगसि कमबर्गसि' स्वकीये पलाशके कमढके शुष्कपलाशपत्रनिर्मिते कमढके द्रोणकाभिधपात्रविशेषे 'सयंसि खुनगंसि वा' स्वकीये खुबके संपुटितोमुखकरतलद्वयरूपे खोवा इत्ति प्रसिद्ध 'सर्यसि पाणिसि वा' स्वकीये हस्ते वा 'उद्धटु उदट्टु भोत्तर वा पायए या उनृत्य उद्धृत्य अवकृप्याऽवकृष्य भोक्तुं वा पातुं वा कल्पते इति 'एस कप्पे अपारिहारियस्स पारिहारियओं' एषः पूर्वोक्तः कल्प माचारः अपारिहारिकस्य परिहारतपोवर्जितस्य शुस्य साघोः पारिहारिकतः पारिहारिफमधिकृत्य कथितस्तीर्थकरैरिति ॥ sU0 26 ॥ साम्प्रतमपारिहारिकाऽऽनीताशनादिभोजने पारिहारिकस्य विधिमा-'परिहारकप्पद्विप' इत्यादि । सूत्रम्-परिहारकप्पडिए भिक्खू थेराणं पडिग्गहेणं बहिया थेराणं वेयावडियाए गच्छेज्जा येरा य वएज्जा पडिग्गाहेहि अज्जो ! तुमंपि एत्थ भोक्खसि वा पाहसि वो एवं से कप्पइ पडिग्गाहितए, तत्थ णो फापै पारिहारिएणं अपारिहारियम्स पडिग्गईसि असणं वा पाणं वा खाइमं वा साइमं वा मोनए वा पायए वा, कप्पर्3a से सयंसि Page #90 -------------------------------------------------------------------------- ________________ म्म्म्म् म्पकदारसूत्र परिग्गर्3असि वा सयंसि पलासगसि कमढगसि वा सयंसि खुवर्गसि वा सपंसि पाणिसि वा उदटु उद्धद मोसए वा पायए वा एस कप्पे पारिहारियस्स अपारिहारियो चि बेमि । / sU0 27 ॥ ववहारस्स चोमो उदेसो समतो ॥ 2 ॥ छाया-परिवारकस्पस्थितो भिक्षुः धिराणां प्रतिप्राइण बहिः स्थषिराणां यात्रस्याय गच्छेत् स्थविराम वदेयुः परिगृहाण आर्य! त्वमपि अन्न भोक्ष्यसे चा पास्यसि SA, पर्व तस्य कल्पते प्रतिग्रहीतुम् , तत्र मो कल्पते पारिवारिकेणाऽपारिवारिकस्य प्रतिग्रह मशन वा पान वा खाचं धा स्वाचं वा भोक्तुं वा पातुं SA, कल्पते तस्य स्थकीये प्रतिप्राहे स्वकीये पलाशके कमहके SA स्वकीये खुष्यके वा स्वकीये पाणी या उद्धस्योवृत्य भोक्तुं पा पातु SA पष कम्पः पापिआरिकस्याऽपारिहारिकतः, इति ब्रवीमि ॥ sU0 27 ॥ __ व्यवहारस्य द्वितीय उद्देशः समातः ॥ 2 ॥ भाष्यम् -'परिमारकप्पट्टिए भिक्खु' परिहारकल्पस्थितो भिक्षुः 'थेराण' स्थविराणां 'पजिग्गदेणं' प्रतिग्रहेण पात्रेण 'बहिया' अहिर्बसतेहिमागे 'थेराणं वेयावजियाए' स्थविराणां यावृत्याय स्थविरार्थ भिक्षानयनाय 'गच्छेज्जा' गच्छेत् यदा गन्तुं प्रस्थितो भवेत् तदा 'पेरा य नएज्जा' "नूनं सर्वगृहेषु भिक्षायाः सममेककालमेव वर्तते ततोऽयं पारिहारिकोऽस्मयोग्यां भिक्षां प्रथममादाय पश्चादयमात्मयोग्यां भिक्षामानेतुं नगरे प्रविष्टो न किमपि भोग्यजातं लप्स्यते" इति विचिन्त्य स्थविराः पारिबारिकं वदेयुः कथयेयु: "अज्जो' हे मार्य ! 'अस्थ' भत्र अस्मिन्नेव मदीये प्रतिमद्धे 'पडिग्गाहेडि' प्रतिगृहाण बदर्थमपि भिक्षा, ततः 'तुमंमि पत्थ भोक्खसि वा पाहसि वा' समप्यत्र मदीयपात्रे समानीतमशनादि भोत्स्यसि वा पास्यसि वा 'एवं से कप्पइ पडिग्गाहित्तए' पर्व स्थविरैरूक्ते सति 'से' तस्य भिक्षार्थ गतस्य पारिहारिकस्य कल्पते प्रतिग्रहीतुम् स्थविरपात्रे स्वनिमित्तमपि भिक्षा ग्रहीतुम् । भिक्षाऽऽनयनानन्तरं भोजनविधिमाह- 'तत्य णो कप्पई' इत्यादि, 'तत्थ णो कप्पद' तत्र समानीताशनादौ मो कल्पते 'पारिहारिएण अपारिहारियस्स' पारिहारिकेणाऽपारिहारिकस्य 'पडिम्गहंसि' प्रतिप्रद्दे पात्रे 'असणं वा पाणं वा खाइमं या साइमं वा भोत्तए वा पायए वा' अशनं या पानं वा स्वार्थ वा स्वाघ वा भोक्तुं वा पातुं वा । तर्हि कथं कल्पते ! तपाइ-'कप्पा' इत्यादि, 'कप्पा से सयंसि पडिग्गरंसि' किन्तु-कल्पते 'से' तस्य पारिहारिकस्य स्वकीये प्रतिग्रहे पात्रे 'सर्यसि पलासगसि कमढगंसि वा' स्वकीये पलाशके शुष्कपलाशपत्रनिर्मित कमटके द्रोणकाधिपात्रविशेपे वा 'सपंसि खुवर्गसि वा' स्वकीये खुबगे संपुटितकरतलरूपे खोबा इति प्रसिद्ध वा 'सयंसि पाणिसि वा' स्वकीये पाणौ वा ' उद उद्धटुं' उद्धृत्योद्धृत्य स्वपाणिना Page #91 -------------------------------------------------------------------------- ________________ माध्यम् 0 2027 द्वितीयोद्देशसमाप्तिः 75 अवकृष्यावकृष्य 'भोएत्तए वा पायत्तए वा' भोक्तुं वा पातुं वा कल्पते ॥ सम्प्रति उपसंहारमाइ - 'एस कप्पे' इत्यादि, 'एस कप्पे पारिहारियस अपारिहारियको पषः पूर्वोक्तः कल्पः पारिवारिकस्य परिहारकपस्थितस्याऽपारिहारिकतः अपारिहारिकमधिकृत्य कथित इति । एठत सूत्रद्वये स्थविराणां पार्श्वे मन्यवैयावृत्यकारकाऽपारिहारिक श्रमणाभावे ज्ञातव्यमिति । 'विषेमि' इति श्रवीमि । सुधर्मस्वामी जम्बुस्वामिनं कथयति यन्मया भगवतो बर्द्धमानस्वामिनो मुखात् श्रुतं तत् तव ब्रवीमि कथयामि न तु स्वमनीषिकया किञ्चिदपि कथयामि । एतावता श्रुतस्याप्रामाणिकता निराकृता ॥ sU0 27 ॥ इति श्री विश्वविख्यात -जगद्दल्लम प्रसिद्धा - पञ्चभामा विकराल प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक - वादिमानमर्दक- श्रीशाहू छत्रपति कोल्हापुररानप्रदत" जैनाचार्य " - पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म - दिवाकर पूयश्री - बासीलाल विविरचितायां "व्यवहार त्रस्य " भाष्यरूपाभां व्याख्यायां द्वितीय उद्देशकः समाप्तः ॥ 2 ॥ - Page #92 -------------------------------------------------------------------------- ________________ // अथ तृतीयोदेशकः प्रारभ्यते व्याख्यातो द्वितीयोदेशकः, सम्प्रति तृतीयः प्रारभ्यते, तत्र द्वितीयोदेशकस्य चरमसूत्रेण सहास्यतृतीयो देशका दिसूत्रस्य कः सम्बन्धः । इति प्रथमं सम्बन्धप्रतिपादिकां गाथामाइ भाष्यकारः - - 'परिहारिय0' इत्यादि । भाष्यम् - परिहारिययेराणं, असणाणयणे य तस्स परिभोगे । वृत्तो विही य पुव्वं, गणस्स धारणविही एत्थ ॥ 1 ॥ छाया - पारिवारिकस्थविरयोरशनामयने स तस्य परिभोगे । उक्तो विधिश्व पूर्व गणस्य धारणविधिरन ॥ 1 ॥ व्याख्या - 'परिहारिय0' इति । 'पुष्यं' पूर्व द्वितीयोदेशकस्य चरमसूत्रे पारिहारिकस्थविरयोः पारिहारिकत रोवमानस्य स्थविरस्य च निमित्तमशनादीनामानयने, तस्याशनादेः परिभोगे परिभोगविषये च विधिरुक्तः - प्रतिपादितः । पारिहारिक: स्थविरश्व भिक्षुरेव भवतीति 'एत्थ' मन्त्र तृतीयोदेशकस्यादिसूत्रे तस्य भिक्षोः गणस्य धारणे विधिः कथयिष्यते इत्येष एव सम्बन्धः पूर्वापरोदे शकयोर्विज्ञेयः ॥ 1 ॥ अनेन सम्बन्धेनाऽऽयातस्यास्य तृतीयोदेशकस्येदमादिसूत्रम् -- 'भिक्खू य' इत्यादि । सूत्रम् - भिक्खूप इच्छेज्जा गणं धारिचए. भगवं च से अपलिच्छपणे एवं से नो कप्पइ गणं धारिचे। भगवं च से पतिच्छन्ने एवं से कप्पर्3a गणं घारिन्तप ॥ 0 1 ॥ छाया --- भिक्षुश्च इच्छेत् गणं धारयितुं भगश्च स व्यपरिच्छिन्नः पर्व तस्य नो कल्पते गणं धारयितुम्, भगवाच स परिच्छन्नः एवं तस्य कल्पते गणे घारयितुम् ॥ khU0 1 ॥ - भाष्यम् - 'मिक्लू य' इति । भिक्षुश्च कश्चित् साधुः 'इच्छेज्जा' इच्छेत् 'गणं धारितए' गंगे साधुसमुदायं धारयितुं गणस्य गणधरत्वं कर्तुमिच्छेत्, मयं भावः कोऽपि भिक्षुः कियतां साधूनां गणं कृत्वा 'इमं साधुसमुदायं ममाधीनं कृत्वाऽन्यत्र विहरिष्यामी'- ति बुद्धया साधुसमुदायस्य गणधरत्वं कर्तुमिच्छेदिति । 'भगवं च से' गणधारणेच्छुः स अनगारो भगवान् यदि 'अपलिच्छपणे' अपरिच्छन्नः परिच्छेदरहितो भवेत् परिवारवर्जितो भवेत् तत्र परिच्छदो द्रव्यभावभेदतो द्विविधः दन्यतः परिच्छदः शिष्यपरिवारः, भावतः परिच्छदः बाजाराङ्गादिच्छेदपर्यन्तं सूत्रजातम्, द्वित्रापि परिच्छेदरहितः, तत्र द्रव्यतः स्वप्रत्राजितसाधुसमुदाय रहितः, भावत आचाराङ्गादिसूत्रज्ञानरहितः स्यात् ' एवं से' एवम् एतादृशस्थितौ तस्यापरिष्छन्नस्य भिक्षोः 'नो कप' न कल्पते 'गणं धारितए' गणम् अन्यदीयसाधुसमुदायरूपं गच्छं धारयितुम् तस्य द्रव्यभावतो द्विषापि गणधरणयोग्यताया अभावादिति । यदि 'भगवं " Page #93 -------------------------------------------------------------------------- ________________ भाग्यम् u0 3 0 1-2 मिक्षोर्गणधारणविधिः 77 प से' भगवांश्च सः अनगारः 'पलिच्छन्ने' परिछन्नः द्रव्यभावपरिच्छेदयुक्तो भवेत् 'एवं से' एवं सति पताहशस्थतो द्रव्यभावपरिच्छेदयुक्तत्वे सति 'से' तस्य 'कप्पई' कल्पते 'गणं पारित्तए' गणं घारयितुम् , तस्य द्विधाऽपि गणधरणयोग्यतायाः सद्भावादिति । मत्र द्रव्यभावमधिकृत्य परिच्छन्नापरिच्छन्नविषया चतुर्भङ्गी प्रदर्श्यते, तथाहि --- एक:-द्रव्यतोऽपरिच्छन्नः, भावतोऽपि अपरिष्छन्नः 1 / द्वितीयः-द्रव्यतोऽपरिच्छन्नः, भावतः परिच्छन्नः 2 / तृतीयः--द्रम्पतः परिच्छन्नः भावतोऽपरिच्छन्नः 3 / चतुर्षः-द्रव्यतः परि छन्नः, भावतोऽपि परिच्छन्नः 4 / मस्यां चतुर्मङ्गयां चतुर्थभगवर्ती शुद्धः, शेषा भङ्गत्रयवत्तिनः अशुद्धा इति । मत्र प्रस्तुससूत्रे चतुर्थभगवती एव गणघरपदे स्थापयितुं योग्य इति सूत्रार्थः |! suu01॥ पूर्व द्रव्यभावपरिच्छन्नो भिक्षुर्गणधरणयोग्यो भवतीति प्रोक्तम् , साम्प्रतं स द्रव्यभावपरिच्छन्नो मिक्षुर्थदि मनस्येवं चिन्तयेत् -यत् सूत्रे प्रोक्तम्-यो भिक्षुव्यभावपरिष्कृन्नो भवेत्स गर्ग धारयितुं शक्नोति ततोऽहमुभाभ्यामपि परिश्छन्नोऽस्मि ततः किमहं तन्न कुर्याम् ! अतोऽई गणं घारयामि किमत्र स्थविराणां परिपृच्छायाः प्रयोजनम् । इति विचार्य भिक्षुर्गणं धारयेत् , तत्र स्थविरान् अनापृच्छय गणं धारयितुं भिक्षोने कल्पते इति प्रदर्शयति सूत्रकारः-'भिक्खू य' इत्यादि । सूत्रम् -भिक्खू य इच्छेज्जा गर्ग धारिचए no se kappai mere aNApuschittA गणं धारिचए । कप्पह से येरे आधुच्छिचा गगं धारिसए । पेरा य से वियरेज्जा एवं से करपा गणं धारित्तप, पेरा य से नो वियरेज्जा एवं से नो कप्पड गर्ण धारिचए । जण थेरेहिं अवीणं गर्ग धारेज्जा से संतरा छेए वा परिहारे वा ॥ 50 ॥ छाया-भिक्षुश्व इच्छेत् गण धारयितुं नो तस्य कल्पते स्थविरान् मनापुच्छप गण धारयितुम् ! कल्पते तस्य स्थविरान् आपृच्छय गण धारयितुम् । स्थविराश्च तस्य वितरेयुः पच तस्य कल्पते गणं घारयितुम् । स्थघिराश्य नो वितरेयुः एक तस्य नो कल्पसे गण धारयितुम् । यत् खलु स्थविरैः अवितोणे गण धारयेत् तस्य सान्वराद छेदो वा परिहारो बा ॥ 90 2 ॥ भाष्यम्-'भिक्खू य' इति । भिक्षुम्न 'इच्छेज्जा' इच्छेत् 'गण पारिनए' गणं धारयितु साधुसमुदायरूपं गणं कृत्वा तदुपरि गणाधिपत्यं कर्तुमिच्छेत् तदा तत्र 'से तस्य भिक्षोः 'नो कप्पई' नो कल्पते 'धेरे अणापुच्छिचा' स्थविरान् मनापृश्य स्थविराज्ञाममादाय 'गणं धारित्तए' गर्ण धारयितुम् । तहिं कथं कल्पते ! इत्याह-'से सस्य Page #94 -------------------------------------------------------------------------- ________________ 78 व्यवहार गयधारणेच्छुकस्य भिक्षोः 'कप्पइ' कल्पते 'येरे आपूच्छित्ता' स्थविरान् मापृच्छय स्थविराज्ञामादाय 'गणं धारित्तए' मणं धारयितुम् । पृष्टेषु तेषु यदि 'थेरा य' स्थविराश्च 'विव. रेजना' वितरेयुः गणधारणार्थमाज्ञां दधुः 'धारय इमं गर्ण बम्' इति तदा 'से' तस्य 'कप्पा' कल्पते 'गण धारित्तए' गणं पारयितु स्वसत्तायां कर्तुम् । 'थेरा य' यदि पृष्टा च ते स्थविराः 'नो वियरेज्जा' प्रतिकूलद्रव्यभावादिकारणदशात् नो वितरेयुः गणधारणस्थाज्ञा नो दधुः सदा 'नो से कप्पर्3a' नो तस्य कल्पते 'गणं धारित्तए' गणं घारयितुम्-'याज्ञाप्रधाना जिनव्यवहाराः' इत्यतः स्थविराज्ञामन्तरेण गण घारयितु भिक्षोनों कल्पते इति भावः । यद्याचार्यः पूर्वोक्तस्वरूप द्रव्यभावपरिच्छन्न भिडं स्मारणावारणादिलब्धिसम्पन्नं गणनायकपर्द धारयितुं योग्यं मत्वा गणघारणाज्ञां दवात् तदा स गणनायकपदे व्यवस्थितो मवितुमर्हति नान्यथेति तात्पर्यम् । ययेवमला 'जगं' यत् खलु 'थेरेहि अविदा स्थविरैरवितीणम् अदत्तं 'गणं धारेश्मा' गणं धारयेत् स्थविराज्ञामन्तरेण तैरनाज्ञप्तं गणधारणं कुर्यात् तदा 'से' तस्प 'संतरा' सान्तरात् स्वकृतादन्तराद् , यद्वा यावत्कालं तेन गणो धारितः तावत्कालिकमन्सरमधिकृत्य प्रायश्चित्त 'ए वा परिहारे वा छेदो वा परिहारो वा वाशब्दादन्यता देशकालोचितं प्रायश्चित्तमापन्नं भवतीति सूत्रार्थः ॥ sU0 2 ॥ पूर्व भिक्षार्गणधारणविधिमुपदर्य साम्प्रतम् उपाध्यायः कीदागुणसम्पन्नो भवितुमईतीति उपाध्यायसूत्रमाह-'सियासपरियार' इत्यादि । सूत्रम्-तिवासपरिवाए समणे निग्गंथे आयारकुसले संभमकुलले पचयणकुसरे पम्नतिकुसले संगहलसले उबमाइकुसले अक्खयागार अभिन्नायारे असबलायारे असंकिलिहापारे बहुस्सुए बभागमे जहन्नेगं आयारकप्पधरे कप्पइ उपमझायाम उरिसिवर ॥ suu03॥ छाया-त्रिवर्षपर्यायः अमणो निन्ध आधारकुशलः संयमकुशलः प्रवचन कुशलः प्राप्तिकुशलः संग्रहकुशलः उपग्रहकुशलः अक्षताबारः अभिन्नागारः अशबलाचारः बर्सक्लिष्टाचारः बहुश्वतः पहागमः जघन्येन भाचारकल्पधरः कल्पते उपाभ्यायतया उद्देष्टम् ॥ 90 3 ॥ भाष्यम् -'तिवासपरियार' इति । त्रिवर्षपर्यायः त्रीणि वर्षाणि पर्यायः दीक्षापर्यायो जातो यस्य स त्रिवर्षपर्यायः प्रवज्या ग्रहणानन्तरं विवर्षात्मकः कालः संयमाराधने यस्य व्यतीसो भनेत् स त्रिवर्षपर्यायः कथ्यते । इत्यम्भूतः कः ! इत्याह-'समणे इत्यादि, 'समणे' श्रमणः, तत्र प्राम्यति तपस्यति संयमाराधनाय तपस्यां करोति यः स श्रमणो भिक्षुकः । श्रमणस्तु कदाचित् शाक्यादिभिक्षुरपि भवतीत्यतः तेषां व्यवच्छेदायाह-'णिग्गंथे' निर्ग्रन्थः, तत्र निर्गतः दूरं गतो ग्रन्थात् दन्यतो धनधान्यहिरण्यादिरूगत् , भावतः कषायमिथ्यात्वाऽविरस्यादिलक्षणात् Page #95 -------------------------------------------------------------------------- ________________ काम छ । sU03 त्रिवर्षपर्यायस्योपाध्यायपदान षिधिः 72 यः स निग्रन्थः, नहि भवति शास्त्रादिभिक्षुर्दयभावो भयनन्धरहितः अतः स निम्रन्थो न भवतीति निग्रन्थ इति कथितम् । स पुनः कथम्भूतः । इति तद्विशेषणान्याह-पापार.' इत्यादि, 'मायारकुतले' साचारकुशलः ज्ञानाविश्वाऽऽचारदक्षः । कुशलो द्विधा भवति-द्रव्यसो भाव ताच । तत्र कुशल इति कुशे दर्भ लनातीति कुशलः, यः कुश दात्रेण यथा लुनाति न कचिदपि कुशो दात्रेण विष्छिन्नो भवति स द्रव्यकुशलः, यः पुनः ज्ञानादिपश्चविधाचाररुपेण दात्रेण कर्मरूपं कुशं लुनाति स भावकुशलः ज्ञानाथाचारेण कर्मकुशलः कर्मच्छेदको यः स चारकुशलः, आचारविषयकसम्यकपरिज्ञानवान् इत्यर्थः, अन्यथा कर्मकुशच्छेदकाऽनुपपत्तेः । अययाकुशलशब्दो दक्षवाची तेनाऽऽचारे ज्ञातव्ये प्रयोक्तव्ये वा कुशलो दक्षः स माचारकुशल इति । अयं मावः-भाचारकुशलः, तत्र आचारः ज्ञानाचारविनयाचारभेदेन द्विविधः । तत्र शानाद्याचारो यथा-यः स्वस्वोचिते काले स्वाध्याय प्रतिलेखनादिकं स्वोचितं तपश्च करोति, आत्मनो ज्ञानादिकमधिकं निर्मलतरं च वाञ्छन् सदैव गुरुषु बहुमानपरी भवति । एष ज्ञानापाचारः प्रतिपादितः । यो रत्नाधिकानामागच्छतामभ्युत्थानं करोति, भासनं ददाति, समागतानां पीठफलकाघुपनयति, गर्ता प्रति आसनादिकं नयति, तथा प्रतिलेखनानन्तरम् आगत्य आचार्यान् प्रार्थयति -आदिशतु भदन्त ! किं करोमीति, अभ्युपेतानामात्मसमीपवत्तित्वं करोति, यथानुरूपं रत्नाधिकानां कृतिकर्म करोति, मधुरं वदति, चापल्यकोकुव्यवदनारहितो वर्तते, इत्यादिः सर्वोऽपि वीर्याचारोऽवसेयः । एवं ज्ञानाधाचारे विनयाचारे च कुशलः स चारकुशल: कथ्यते । 'संजमकुस' संयमकुशलः, तत्र-संयमः पृथिवीकायसंयमादिभेदेन सप्तदशविधः, तस्मिन् संयमे ज्ञातव्ये परिपालने वा कुशलो दक्ष इति संयमकुशलः । अयं भावा-संयमकुशलो नामः यः उपकरणानामादानं निशेषणं च प्रतिलेख्य प्रमाय' च करोति । अनेन प्रेक्षासंयमः प्रमार्जनासंयमयोक्तः । पतदमहणेन तम्जातीयाः शेषा अप्युपेक्षादिसंयमानां प्रहणं भवति । तथा यः शय्यामुपधिमाहारं च उद्मोत्पादनैपणाशुद्धं गृह्णाति, संयोजनादिमण्डलदोषरहितं च भुङ्क्ते, स्थानशयनाद्यपि कुर्वाणः प्रत्युपेक्ष्य प्रमाय च करोति । य एतेषु सर्वेम्वपि संयमेषु स्मृतिमान् भवति स संयमकुशलः कथ्यते 'स्मृतिमूलमनुष्ठानमवितथम्' इति वचनात् । पुनश्व - मप्रशस्तानां मनोवाक्काययोगानामापवर्जनम्, शुभानां चैषाममियोजनं करोति । तथा श्रोत्रादीन्द्रियाणां क्रोधादि कषायाणां च निग्रहं करोति । तथा श्रोत्रादीनीन्द्रियाणि तत्तद्विषये नो व्यापा रयति, प्राप्तेषु च शुभाशुभेषु तद्विषयेषु शब्दाद्यथेषु राग देई च न करोति । उदयितुं प्रवतान् कोषादीन् निरुणद्धि, उदयप्रासांस्तान् विफलीकरोति । तथा प्राणातिपाताथाश्रवान् पिदधाति । आर्त्तरौद्रध्यानपरिहारेण धर्थे शुक्ले च प्यानेऽनिगृहितबलवीर्यतया प्रवृत्तो भवति । ततनिकरणविशुद्धो यो इहलोकाद्याशंसादिविषमुक्तत्वात् मनसाऽप्यसंयमान् ममिलाषान् नामि Page #96 -------------------------------------------------------------------------- ________________ MARAkRAH लषति स संयमकुशलः कथ्यते । 'पवयणकुस' प्रवचनकुशलः, तत्र प्रवचनं जिनवचनं, तत्परिपालने कुशलः, तस्मिन् ज्ञातव्ये तदुपदेशे वा कुशलो दक्षो यः स प्रवचनकुशलः । अयंभाषः-प्रवचनकुशलो नाम यः सूत्रस्य तदर्थस्य हेतुकारणप्रतिपादनपूर्वकं घारको न तु अक्षराराधनमात्रधारकः, अर्थनिर्णयप्रदानादिना श्रुतरनानां निधानमिव पूर्णः पूर्वापराऽन्याहतत्वेन प्रयचनस्य निश्चायकः, बहुश्रुताचार्यसकाशाद् वाचनासाहित्वाद् विपुलवाचनादायकः, प्रवचनमधीस्यारमनो हितमाचरति अन्येषां च हितमुपदिशति, प्रवचनाऽवर्णमापिणां निप्रद्दे समय, अनिगूहितस्वशक्तित्वेन प्रवचनप्रभावकः, स्वपरसंसारनिस्तारणे समर्थो भवति स प्रवचनकुशलः कथ्यते इति । 'पन्नत्तिकसले' प्रप्तिकुशलः, तत्र प्रज्ञप्ति म स्वसमय परसमयारूपगारूपा, तथा च स्वकीयशास्त्रप्रतिपादितानि, तथा परदर्शनप्रतिपादितानि यानि पदार्थजातानि तेषां जाने कुशलो निपुणो यः स प्रज्ञप्ति कुशलः । यः स्वसमयग्ररूपणानियममधिकृत्य कुसमयान् मध्नाति स प्रज्ञप्तिकुशलः कथ्यते इति भावः । 'संगहकसले' संग्रहकुशलः-संग्रहे दक्ष. तत्र संग्रहणं सम्यगरूपेणोपादानम् इति । स च संग्रहो द्विप्रकारकः, तद्यथा- द्रव्यतो भावतच, तत्र द्रव्यतः संग्रह माहारोपधिपात्रादीनाम , भावतः संग्रहः सत्रार्थयोः । तयोटिप्रकारकयोरपि संग्रहयोः करणे कुशलो दक्षो यः स संग्रह कुशलः । अयं भावः -संग्रहकुशलो नाम-द्रव्यमावतः सूत्रार्थादिवस्तुनालस्य स्वात्मनि समाइकः, तथाहि-गृहीतमौनव्रतस्याभाषणे केनापि कृतप्रश्नस्योत्तरभाषणम् , वाचनादानेन क्लान्ते गुरौ साधूनां वाचनादानम् , देशकालानुसारेण आचार्यादीनां ग्ला नाचनुकम्पनस्य स्मारणम् , यथादेशकालं बालवृद्धाऽमहानामनुकम्पनम् , सामाचार्या सीदतां कथञ्चित् रुष्टानां वा शास्त्रोपदेशनोऽनुशासनम् , ज्ञानाचारादिषु अभ्युधत्तानामुपदणम् , यद यस्योपकारक मक्कमुपधिर्वा तत्तस्य स्वयमानीय प्रदानम् , सौवनलेपनादिकुर्वतो दृष्ट्वा-इच्छाकारेण भवत इंदमहं करोमोति भणनं तस्करण कारापणं वाडन्यसकाशात् इत्यादिगुणानां संग्रहो यस्मिन् वियते स संग्रहकुशल इति । 'उवगहकुसले' उपग्रह कुशलः, तत्रोप सामीप्येन पहपामुपप्रहः, स चोपग्रहो द्विप्रकारकः, तथथा-द्रव्यतो भावतश्च । तत्र येषां साधूनामाचार्य उपाध्यायो वा गणप्रवर्तको न विद्यते तान् आत्मसमीय समानीय तेषामित्व दिश इन्वरकालभाविनी दिशम् भाचार्यत्वमुपाध्यायत्वं च प्रकल्प्य तान् तावत्पर्यन्तं धारयति यावदाचार्य उपाघ्यायो वा निष्पाद्यते, मयं च यत उपयहः । यः खलु विशेपेण सर्वेषामेव सूक्ष्मवादरजीवानामुपकारे वर्तते स भावत उपग्रहः, तत्र कुशल उपग्रहकुशलः, तत्र उपग्रहो नाम-बालासमर्थवृद्धमार्गगमनादिश्रान्ततपःक्लान्तवेदनार्तजातरोगातकानां शल्यानिषधोपविभक्तपणनौषधमैषज्योपनहिकोपकरणादिभिरुपमहोपष्टम्भकरणम् । कथमित्याह-पूर्वोक्तबालादिभ्यः प्रोक्तं शय्यादिवस्तुजात स्वयं ददाति, मन्या दापयति, तथा स्वयं वैयावृत्यादि करोति अन्यैर्वा कारयति, Page #97 -------------------------------------------------------------------------- ________________ भाग्यम् 7.30 -5 त्रिवर्षपर्यायस्योपाध्यायपदवानपिषिः 81 कुर्वन्तमन्यमनुमोदयति, उपहितविधि वा करोति तथाहि-यद् यस्य गुरुणा दतं तत्तस्योपनयति । तथा अनुपहितविधि वा करोति; तथाहि यत्पुनर्यस्य दत्तं सोऽन्यस्मै गुरुन् अनुज्ञाप्य उपनयति ददाति, यथा-इदं बस्तुजातं स्थविरैः स्वदर्थ दत्तमिति, एवमुपहितविधिरनुपहिलविधिः । पूर्वोक्तगुणयुकन्छ यो भवेत् स उपकुशश: हरपते । महाराजाराम मालाचारः, सत्र न क्षतः खण्डित आचारो यस्य सोऽक्षताबारः परिपूर्णाचारः, परिपूर्णाचारता च चारित्रे सति भवति, वारिश्वता नियमतः शेषाश्चत्वारोऽपि ज्ञानानाद्याचाराः सेव्याः 'चारित्रवतश्चारित्रं स्यात्' इति चनात् , तसचाऽअताचार इत्यस्य चारित्रवानिस्यों बोभ्यः, यः भाषाकर्मादिविचत्वारिंशदोषरहितस्याऽऽझाआस्य प्रहीता मोक्ता च भवति सोऽक्षताचारः, साध्वाचारस्य परिशुद्धाहारग्रहणमलकरबादिति । 'मभिन्नायारे' अभिन्नाचारः, न भिन्नो न वण्डितः केनचिदपि अतिचारविशेषेण वर्जितत्वात् भाचारो ज्ञानाचारादिको यस्य सोऽभिन्नाचारः अखण्डितज्ञानाचारवानित्यर्थः 'असषलापारे' अशबलाचारः शक्लदोषवर्जितः । 'असंफिलिहायारे' भसंक्लिष्टाचारः, तत्राऽसंक्लिष्ट इहलोकपरलोकाऽऽशंसालक्षणक्लेशरहित बाचारो यस्य सोऽसक्लिष्टाचारः क्रोधादिननेन संक्लिष्टपरिणामरहित इत्यर्थः । 'बहुस्मए' बहुश्रुतः बहु-अधिकं श्रुतं शास्त्रं यस्य स बहुश्रुतः आचारादिछेदपर्यन्तसूत्रधारकः । 'बभागमे बसागमः-बहुरधिक मागमोऽर्थरूपो यस्य स बहागमः । बढागम इति किम् ! तत्राह-'जहन्नेणं आपारपकप्पधरे' जघन्येनाचारप्रकल्पघरः माचाराङ्गानिशीथाऽभ्ययनसूत्रार्थधर इश्यर्थः । अघन्यत पाचारप्रकल्पग्रहणाद उत्कर्षनी द्वादशाअधर इति ज्ञातव्यम् । अत्र आचारप्रकल्पधरविविधः-सूत्रतोऽर्थतः तदुभयतम्ब, मत्र सूत्रार्थघर. स्वमविकाय चतुर्भशी भवति, लथाहि-सूत्रधरो नो मर्थधरः 1, नो सूत्रधरः अर्थधरः 2, सूत्रधरोऽपि अर्थधरोऽपि 3, नो सूत्रधरो नाप्यर्थघरः । एषु चतुर्थों भङ्गः शून्यः, उभयविकलतया भागरप्रकल्प. धारिवविशेषणासंभवात् । भाधानां तु त्रयाणां भङ्गानां मध्ये यस्तृतीयभङ्गवः स उपाध्यायखेन बहेर्नु भोग्यः, अस्य सूत्रार्थोश्यधारितया गच्छस्य सम्यकपरिवर्धकगुणसंपन्नत्वात् । तदभावे द्वितीयमवर्यपि उपाध्यायत्वेन उद्देष्टुमर्हति तस्यार्थधारित्वेन गछपरिवईकन्वगुणमंभवात्, किन्तु प्रथममवर्ती नोपाध्यायपदयोग्यः, तस्य सूत्रमात्रधारित्वेन शाखमर्मानभिज्ञत्वात । एवं दशाकल्पव्यवहास्वरादिपदेष्वपि व्याख्यानं कर्तव्यमिति । पूर्वोक्तविशेषणविशिष्टः श्रमणो निर्ग्रन्थः 'कप्पा उकसायचाए उदिसित्तप' कल्पते उपाध्यायतया उद्देष्टुम् । त्रिवर्षपर्यायादिगुणगावशिष्टो भिक्षुरुपाध्यायपदे स्थायितुं युज्यते इत्यर्थः ॥ sU0 3 / / भथोपाध्यायपदायोग्यं श्रमणनिम्रन्थ विवृणोति---'सच्चेवणं' इत्यादि । सूत्रम्--सच्चेच णं से तिवासपरियाए समणे णिग्गंधे मो आयारकुसले नो संजमकसले को पत्रयमकसले नो पन्नतिकुसळे नो संगहकुसछे नो उपग्गहकुसछे खया व्य. 11 Page #98 -------------------------------------------------------------------------- ________________ व्यवहारसूत्रे यारे भिन्नापारे सबलायारे संकिलिहायारे अप्पमए अप्पागमे नो कप्पड उवायत्ताए उदिसित्तए ॥ 04 ॥ छाया-स पव खलु अप त्रिवर्षपर्यायः श्रमणो निर्घन्धो नो आधारकुशलो मो संयमकुशलो नो प्रवचनकुशलो नो प्राप्तिकुशलो नो संग्रहकुशलो नो उपप्रारकुशल: क्षताबारो भिन्नाचारः शषलाचारः संक्लिष्टाचारोऽपश्रुतोऽपाऽऽगमो नो कल्पते उपाध्यायतया उद्देष्टुम् ॥ sU0 4 ॥ भाष्यम्-'सच्चेव णं से' इति । 'से' अथ 'सच्चेवण' इति स एव खलु त्रिवर्षपर्यायः यः श्रमणो निम्रन्थः तृनीयसूत्रे कथितः स एव त्रिवर्षपर्यायो यदि पूर्वोक्ताचारकुशलवादिगुणरहितो भवेत् स उपाध्यायलया उद्देष्टुं न कल्पते इति सूत्रभावार्थः । अत्र माचारकुशलादिपदानि निषेषपरत्वेन सर्वाणि व्याख्येयानि, तेषां पदानामर्थोऽत्रैव तृतीय सूत्रे विस्तारेण प्रति. पादितः । नवरम् 'अप्पस्सुए अप्पागमे' इति, अपशब्दः अमाववाचकः श्रुतागमज्ञानविकलः, इति न्याझ्येयम् । / sU0 4 ॥ पूर्व त्रिवर्षपर्यायविषयकमुपाध्यायमूत्रं व्याख्याय सम्प्रति पाञ्चवार्षिकपर्यायमाश्रित्य आचायोपाध्यायसूत्रमाह-पंचवासपरियाए' इत्यादि । सूत्रम्-पंचवासपरियार समणे णिग्गये आयारकुसले संजमकुसले पवयणकसले पन्न सिकुसले संगहकसले उवग्गहकुलले अक्ख या यारे असवलायारे असफिलिट्ठापारे बहुस्सए बन्मागमे जहन्नेणं दसाकप्पवयहारधरे कप्पइ आयरियौवमायचाए उदिसित्तए ॥ 50 5 ॥ छाया-पञ्चवर्ष पर्यायः श्रमणो निग्रंथ माचारकुशलः संयमकुशलः प्रवचनशल: प्राप्तिकुशलः संप्रदकुशलः उपग्रहकुशलोऽक्षताचारोऽभिन्नाचारोऽशबलाचारोऽसं. क्लिपचारः बहुश्रुतो वहागमो अधन्येन दशाकल्पव्यवहारधरः कल्पते आचार्योपाध्यायतया उद्देन्टुम् ॥ sU0 5 / / भाष्यम् -'पंचरासपरियाए' पञ्चवर्षपर्यायः पञ्च वर्षाणि पर्यायः प्रत्रभ्यापर्यायो जातो यस्य स पञ्चवर्षपर्यायः, दीक्षा ग्रहण कालादारभ्येदानीन्तनकालं यावत् यदि संगृह्यते, तदा स कालः पञ्चवर्षमितो यस्य मिक्षोळतोतो पष्ठश्च वर्षः प्रारधो भवति स पञ्चवर्षपर्यायः 'समणेणिगंथे श्रमणो निर्मन्धः 'आयारकुसले' आचारकुशलः, इत्यादिपदानां व्याख्या तृतीयसूत्रकतव्याझ्याचदेव सातव्या, नवरम् 'बहुस्सुए' बहुश्रुतः बहु-प्रभूतं श्रुतं सूत्ररूपं यस्य स बहुश्रुतः 'भागमे' वगंगमः बहुरागमोऽर्थरूपो यस्य स बबागमः 'जहन्नेणं दसाकप्पयवहारधरे' Page #99 -------------------------------------------------------------------------- ________________ माध्यम् u0॥ sU06-8 ___ पञ्चाष्टवर्षपर्यायस्यामार्यादिपवदानविधिः । जघन्येन दशाअल्पव्यवहारधरः दशाश्रुतस्कन्छन्यवहार सूत्रधारकः एतादृशगुणगणविशिष्टः श्रमणो निर्गन्धः 'कप्पइ' कल्पते 'आयरियौवमायत्ताए उधिसित्तए' आचार्योपाध्यायतया उद्देष्टुम् माचार्योपाध्यायपदे स्थापयितुम् । यः श्रमणो निम्रन्थः पूर्वोक्ताऽऽचारकुशलादिगुणगणविशिष्टः पञ्चवर्षारमकदीक्षापर्याययुक्त च भवेत् स आचार्यपदमुपाध्यायपदं वा स्वीकत्ते योग्यो भरेदिति मावः ॥ sU0 5 ॥ अथ पूर्वमूत्राद् वैपरीत्येनाचार्योपाध्यायपदायोग्यपरक सूत्रमाह-'सच्चेव णे' इत्यादि। सूत्रम्-सच्चेवणं से पंचवासपरियाए समणे णिगये नो आपारसले नो संजमकुसले नो पवयणकुसले नो पन्नत्तिकसले नो संगकुसले नो उवमाइकुसले खयायारे मिन्नायारे सपलायारे संकि लिटायारे अप्पसुए अप्पागमे नो कप्पइ आयरिय उवापत्ताए उहिसिलए ॥ 6 ॥ छाया स एव खलु अथ पञ्चधर्षपर्यायः श्रमणो मिर्ग्रन्यो नो माधारकुशलो नो संयमकुशलो नो प्रवचनकुशलो नो प्राप्तिकुशलो नो संग्रहकुशलो नो उपग्राहकुपाल: क्षताचारी भिन्नाचारः शबलाचारः संक्लियाचारोऽपश्नुतोऽपागमो नो कल्पते बाबा. योपाध्यायतयोद्देष्टुम् ॥ sU0 6 ॥ भाष्यम्-'सच्चेव ण से' अत्र 'से' शब्दः अथार्थवाचकस्तेन 'से' अयस एव स्खल्ल 'पंचत्रासपरियाए' पञ्चवर्षपर्यायः पूर्ववत् पञ्चवर्षात्मककालदीक्षितः 'समणे णिमाथे' श्रमणो निम्रन्थः माचारकुरालादिविशेषणविशिष्टो न भवेत्तदा तस्याचार्योपाध्यायपदं न कल्पते इति सूत्राशयः । अत्र आचारकुशलादिपदानि 'नो'-शब्दमधिष्य निषेधपरकत्वेन पूर्ववद् व्याख्येयानि । नवरम्, पूर्वोक्ताचारकुशलादिविकलः श्रमणो निन्धः 'नो कप्पा भायरियउमझायनाए उदिसित्तए नो कल्पते आचार्योपाध्यायतया उद्देष्टुम् पाचार्योपाध्याय पदे स्थापयितुम् । आचारकुशलत्वादिगुणरहितः श्रमणो निर्मन्थः भाचार्यपदे उपाध्यायपदे वा स्थापयितुं युक्तो न भवतीति भावः । / sU06 ॥ अथाष्टवर्षपर्यायमधिकृत्याचार्यादिषददानविधिमाह-'अद्ववासपरियाए' इत्यादि । सूत्रम् - "अट्ठवासपरियाए समणे णिग्गथे आपारकुसले संजमकुसले पवयणकसले पन्नतिकसले संगैफसले उनग्गहकसले अक्खयायारे अभिन्नायारे असचलायारे बहुस्मुए बभागमे जहन्नेणं ठाणसमवायघरे कप्पइ आयरियत्ताए उबझायत्ताए गणवच्छेयगसाए उदिसित्तए ॥ 07॥ छाया--अष्टवर्षपर्यायः श्रमणो निर्गन्धः आचारफुशलः संयमकुशलः प्रवचनकुशलः प्राहसिकुशलः संग्रहकुशलः उपप्रडकुशलोऽक्षताचारोऽभिन्नाचारः मशवलाचारा भसंक्लिष्टाचारो बहुश्रुतः वागमः जघन्येन स्थानसमयायधरः कल्पते भाचार्यतया उपाध्यायतया गणावच्छेदकतया उद्देष्टुम् ॥ ॥ 7 ॥ Page #100 -------------------------------------------------------------------------- ________________ व्यवहारसले भाष्यम् - 'अट्ठवासपरियार, भष्टवर्षपर्यायः तत्राऽष्टौ वर्षाणि पर्यायः प्रव्रज्यापर्यायो यस्य सोऽष्टवर्षपर्यायः 'समणे णिग्गये श्रमणो निर्मन्यः 'आचारसले माचारकुशलः, इत्यादिपदानां तृतीयसूत्रे व्याख्या कृता ततोऽवतेया । नवरम् 'जहन्ने] अणसमवायघरे' जघन्येन स्थानासमवायाजघरः स्थानानसत्रस्य समवायानसूत्रस्य च सूत्राधारको भवेत् सः 'कप्पइ' कल्पते 'आयरियत्तार' आचार्यतया 'उवझायत्तार' उपाध्यायतया 'गणावच्छेयगसार' गणावच्छेदकतया 'उविसित्तए' उद्देष्टु, संस्थापयितुम् आचारकुशलादिगुणगणोपेतोऽष्टवर्षपर्यायः श्रमणो निम्रन्थः आचार्यपदे उपाभ्यायपदे गणाच्छेदकपदे च संस्थापयितुं योग्यो भवति । अत्र गणावच्छेद केति चरमपद ग्रहणेन प्रवर्तकादीनि मध्यस्थानि पदान्यपि ग्रहीतव्यानि तेनायाति पूर्वोत्तगुणयुक्तः श्रमण आचार्यादीनि सर्वाणि पदानि गृहीत योग्यो भवती. ति भावः । sU07 / / प्रोक्तगुणरहितस्तु प्राचार्याधिपदे समुपस्थापयितुं न योग्य इति प्रदर्शयति-सच्चेव' इत्यादि । सूत्रम्-सच्चे णं अशासपरियाए समणे जिग्गथे नो यारकसछे नो संजयकुसले नो परयणकुसले नो पन्नत्तिकुस नो संगहकसले नो उगाइकुसले स्खयापारे मिन्मापारे सषलायारे संफिलिहाथारे अपसुए अप्पागमे नो कप्पई आयरियसाप उपज्झापत्ताद गणापच्छ्यगताए उधिसित्तए ॥ sU08 ॥ छाया-स एव पथ खलु अष्टवर्वपर्यायः भ्रमणो निग्यो नो आचारकुशलो नो संयमकुशलो मो प्रवचनकुशको नो प्राप्तिकुचलो नो संग्राहकुशलो मो उपमहकुशल क्षताथारो भिन्माचारः शबलाचार: संक्लिप्टादारणितोऽस्पभुतोऽस्पाममा न करपते आचार्यतया उपाध्यायतया मणावच्छेवकतयोरेष्टुम् । / sU0 8 ॥ भाष्यम्- 'सच्चेच णं' अथ स एव खलु 'अहवासपरियाए' मष्टवर्षपयायः अष्ट वर्षाणि पर्यायः प्रवज्यापर्यायो यस्य सोऽष्टवर्षपर्यायः 'समणे णिग्नये श्रमणो निम्रन्थः, शेपपदानि निषेधपरकत्वेन पूर्वपद् व्याख्येयानि त्रिवर्षपर्याय-पञ्चवर्षपर्याया-5ष्टवर्षपर्याययुक्तस्य श्रमणनिम्रन्थस्य आचारप्रकल्पादिवरस्य उपाध्यायादिपदस्थापनेऽयं निषेषपरको निष्कर्षों बोघ्यः अनोपाध्यायाचार्यादयो युगानुरूपा आचारप्रकल्पदशा कल्पव्यवहारधरादयः, तपोनियमस्यान्यायादिषु उद्युका द्रव्यक्षेत्रकालभावोचितयतनापरायणाः तत्तापदयोग्या ज्ञातव्याः, तथाहि-त्रिवर्षपर्या यस्यएकमेवोपाध्यायलक्षणं स्थानमनुज्ञातं न तु द्वितीयमाचार्यत्वलक्षण स्थानम् , यतोऽसौ अल्पपर्यायतया प्रभूतखेदसहिरवाभावादाचार्यपदयोग्यताया अमान नाचार्यपदयोग्यो भवितुमर्हतीति । पञ्चवर्षपर्यायस्य । स्थाने अनुज्ञाते, तथाहि उपाभ्यायवमाचार्यचं चेति, तस्य बहुतरवर्षपर्याय Page #101 -------------------------------------------------------------------------- ________________ माध्यम् u0 301 निवपर्याययस्य पुमक्षिआयामाचार्यादिपदविषः 85 तया खेदसहिष्णुत्वशक्तिसंपन्नरवादिति । अष्टवर्षपर्यायो विप्रकृष्टः पुनः सण्यिपि स्थानानि वोतुं शक्नोति ततस्तस्य आचार्यत्वमुपाध्यायस्वं प्रवर्तकत्वं गणित्वं गणघरत्वं गणावच्छेदकावं चानुज्ञातम्, ताशस्य तस्य बहुतमवर्षपर्यायवेन सकलगच्छसमापतितखेदसहिष्णुस्वादिशक्ति संपन्नत्वादिति । यतश्च तस्याप्टवर्षपर्यायस्य दीर्घकालिकेनाष्टवर्षप्रमाणेन इन्द्रियनोइन्द्रियाणि निगृहीतानि भवन्ति, बहुभिः कत्तव्य तस्यात्मा खल भावितो भवति ततस्तस्य योग्यत्वेन सर्वाणि स्थानान्यनुज्ञातानि भगवतेति भावः ॥ sU0 8 ॥ पूर्वसूत्रे दीक्षापर्यायमधिकृत्याचारकुशलावादिगुणयुकस्य आचार्यादिपददानविषिरुका, सम्प्रति निरुवपर्यायस्याचार्यादिपरदानविधिमाह-निरुद्धपरियार' इत्यादि । सूत्रम् --- निरुद्धपरियाए समणे णिगये कप्पइ तदिवस आयरियउक्झायसाए उरिसितए, से किमाहु भंते !, अस्थिणं थेराणं तहारूवाणि कुलाणि कडाणि पनि पाणि पेज्जाणि वेसासिपाणि संमयाणि सम्मुइयकराणि अणुमयाणि बहुमयाणि भवंति, तेहिं कडेहि तेहि पसिएहि तेहि येज्जे हि तेहिं बेसासिएहि तेहिं संमपर्हि तेहि संमु. इकरे? तेहि अणुम तेहिं बहुमपाहिज से निरुद्धपरियाए समणे णिग्गये कप्पड मायरियखबज्मायसाए उरिसित्तए तदिवस । / suu09॥ छाया -निरुवपर्यायः श्रमणो निर्मन्यः कल्पते तहिवसे प्राचार्योपाध्यायतया उदे. 'टुम् । अथ किमाहुः भवम्त ! सम्ति बलु स्पषिराणां तयारूपाणि कुलानि कतानि प्रत्यायकाणि स्थैर्याणि धैश्वासिकानि समतानि संमुदितकराणि अनुमतानि बहुमवानि भवन्ति । तैः कृतः, तैः प्रत्ययिकैः तैः स्थैवः, तैयासिकः तैः संमत, तैः संमुक्तिकरः, तैरनुमतः, तैषमतः यत् स निवपर्यायः भ्रमको निर्मन्यः कश्पते आचार्योपाध्यायतयोहे? सहिचलें ॥ sU0 9 ॥ भाष्यम् - 'निरुद्धपरियार' निरुद्धपर्यायः, तत्र निरुतो विनष्टोऽतिचारादिसेवनेन पर्यायः प्रवज्यापर्यायो यस्य येन वा स निरुद्रपर्यायः विनष्टदोक्षार्यायः स पुनरागत्य दीक्षितो मवेत् तादृशः 'समणे णिगंथे' श्रमणो निर्गन्धः एतादृशः निरुवपर्यायः श्रमणः 'कप्पई कल्पते 'तदिवसं आयरियौनमायत्तार उहिसित्तर' तदिवसे आचार्योपाध्यायतया उदेष्टुम् , तत्र तस्मिन् दिवसे यस्मिन् दिवसे पुनः प्रत्रश्या गृहीतवान् तस्मिन् दिवसे, पूर्वपर्यायस्तस्य प्रमूततर यासीत् ततस्तस्मिन् दिवसे एव स कल्पते माचार्योपाध्यायतया उद्देण्टुम् , भाचायर्यपदे उपाभ्यायपदे वा व्यवस्थापयितुं कल्पते इत्यर्थः । भत्र शिष्यः-प्रश्नयति-से किमाहु भंते' अत्र 'से' शब्दोऽथशब्दार्थकः, तथा i-मथ किमाहुर्भदन्त ! हेभदन्त ! किं कथं करमान् कारणात् भगवन्त एवमाहुर्यथा--तदिवसे एवं कल्पते सत्य निरुद्ध पर्यायस्याऽचार्योपाध्यायतया व्यवस्थापयितुम् , न स्खल प्रबजितमात्रस्य दिने एवा Page #102 -------------------------------------------------------------------------- ________________ / ..man o r--- - - --- - ध्यपहारसूर्य स्स्चार्यबादीनि आरोग्यमाणानि घटन्ते, अगीतार्थचात् , इति शिष्यप्रश्नः । आचार्यः prAha'asthi णं' इत्यादि, 'अस्थि ण' इति सन्ति खलु 'थेराग' स्थविराणामाचार्याणां गच्छनायकानाम् 'तहाल्पाणि' तथारूपाणि आचार्यादिप्रायोग्यानि 'कुलाणि' कुलानि साधुसाध्वीश्रावकश्राविकारूपाणि 'कडाणि' तेन कृतानि गच्छप्रायोग्यतया निर्त्तितानि संपादितानि येन यत् यथाकालं तेभ्यः तत्प्रायोग्यं भक्कादिकमुपधिचोपजायते, उपलक्षणमेलत्-तेन न केवलं तथारू. पाणि कुलानि कृतानि मपि तु आचार्यबालवृद्धग्लानादयोऽप्यनेकधा संग्रहोपप्रहविषयीकृताः, इत्यपि इष्टव्यमिति । न केवलं तथारूपाणि कुलान्येव तानि कृतानि किन्तु-'पत्तियाणि' प्रत्ययिकानि गछस्य प्रीतिकराणि विनययुक्तानि कृतानि । 'थेनाणि' स्थैर्याणि नैकवार दिवारं वा गच्छत्य प्रीतिकराणि कृतानि अपितु स्वैर्याणि अनेकवारं गच्छस्य प्रीतिकराणि विनययावृश्यादिना स्थायित्वेन कृतानीति । अथवा स्थैर्याणि प्रीतिकरतया गाछचिन्तायां प्रमाणभूततया स्थिरीकृतानि, यदा खलु गच्छे एवं विचारणा भवेत् यत् गछस्य कः स्थायी प्रीतिकरः ? तदा एतान्येव कुलानि प्रमाणतया समुपस्थितानि भवन्ति । एवं गच्छचिन्तायां प्रमाणभूततया स्थिरीकृतानीति । न केवलमेतावदेव अपि तु 'वेसासियाणि' वैश्वासिकानि आत्मनः मन्येषां च गच्छवासिनां मायारहितीकृततया विश्वासयुक्तानि कृतानि । यत पत्र विश्वासयुक्तानि मत एवं 'समयाणि समतानि तेषु तेषु प्रयोजनेषु इष्टानि 'संमुइयकराणि' संमुदितकराणि जिनवचनेऽनुरागमुत्पाथ जिनधर्मे प्रमोदकराणि कृतानि । 'अणुमयाणि' अनुमतानि यतो गच्छे बहुशः कलेशादिषु समुत्पन्मेषु गछस्यानुकूनानि कृतानि, अत एव 'बहुममाणि' बहुमतानि बहूनामनेकेषां बालवृद्धालानादीनाम् अतिशयत इष्टानीति बहुमतानि भवन्ति ततः "ज से' यत् यस्मात्कारणात् स श्रमणो निर्मन्यः 'तेहिं कडे हिं तेहिं पत्तिपहिं तेहिं येज्जेहि तेहि सासिएहि तेहि संमएहि तेहिं संमुहयकरेहि तेहिं अणुमएहि नेहिं बहुमएहि तैः कृतैः, तैः प्रत्ययिकैः, तैः स्थैथैः, नासिक, तैः संमतः, तैः समुदितकरैः, तैरनुमतेः, तेवहुमतैः पूर्वोक्तस्वरूपैः कुलैः गच्छप्रायोग्यकरणादिकारणात् कदाचित् तत्करणे मोहकमोंदयात् , तत्तत्प्रसङ्गप्राप्तकारणविशेषाद्वा 'निरुद्धपरियाए' निरुद्धपर्यायः त्यक्तसंयमपर्यायो भवेत् , पुनश्च शुभकर्मादयात् सावधानीमय दीक्षां गृह्णीयात् एतादृशः स श्रमणो निर्मन्थः 'कप्पई कल्पते 'आपरियौयज्झायचाए' आचार्योपाध्यायतया आचार्यतया उपाध्यायतया च 'उदिसित्तए तदिवस' उद्देष्टुं तदिवसे यस्मिन् दिवसे दीक्षा गृहीता तस्मिन्नेव दिवसे स गन्छोपकारकगुणवत्वात् आचार्योपाध्यायपदे स्थापयितुं योग्यो भवतीति भावः । अयं भावः-येन मुनिना पूर्वदीक्षाकाले साधुकुलानि साध्वीकुलानि श्रावककुलानि श्राविकाकुलानि खेति, चतुर्विधसङ्ककुलानि बहुश आचार्यगच्छादिप्रायोग्यानि कृतानि प्रीतिकरादि. पदवाक्यानि कृतानि बहुशो चालवृद्धग्लानादयः संग्रहोपमहादिविषयीकृताः, तैः तादृशैः Page #103 -------------------------------------------------------------------------- ________________ भाग्यम् u0 3 0 1--1 असमाप्तश्रुतनि पर्यापस्याचार्यादिषवषिधिः 87 कारणकलापैः यदि कदाचित् सोऽशुभकर्मोदयात् तत्तत्सम्बन्धिकारणविशेषाद्वा निरुदपर्यायो मूत्वा पुनः शुभकर्मोदयादीक्षां गृह्णाति, एवं तस्य पूर्वपर्यायकाले समाचरितान् संघोपकारकगुणान् स्मृत्वा तस्य तदिवसे एवं आचार्योपाध्यायपदवी दातुं कल्पते इत्यनुज्ञातं भगवतेति न कोऽपि दोष इति शिष्यप्रश्नसमाधानमिति । / sU0 9 ॥ पूर्व निरुदपर्यायस्य पुनर्दीक्षिते सति तदिवस एवाचार्यादिपददानविधिरुक्तः, साम्प्रतं तादृशस्यैवासमाप्तश्रुतस्य तद्विधिमाह-'निरुवासपरिया' इत्यादि । सूत्रम् -निरुद्रवासपरियाए समणे णिग्गये कप्पइ आयरियौवायत्ताए उरिसि. तए समुच्छेयकापसि तस्स आयारपकप्पस्स देसे अवहिए सेय 'अहिज्जिस्सामि'-त्ति अहिज्जेज्जा एवं से कप्पर्3a आयरियौवज्झायत्ताए उदिसित्तए, से य 'ahijjissAmi'tti नो अहिज्जेज्जा एवं से नो कप्पइ आयरियौवज्झायत्ताए उदिसित्तए तदिवस ॥ sU0 10 ॥ छाया-मिरुद्धवर्ष पर्यायः अमणो निर्ग्रन्थः कल्पते माचार्योपाध्यायतया उद्देष्टुम् , समुच्छेदकल्पे तस्य स्खलु आचारप्रकल्पस्य देशोऽवस्थितः स च मध्येच्यामी-ति अधीयीत, पधं तस्य कल्पते प्राचार्योपाध्यायतयोद्देष्टुम् । स च 'अध्येण्यामी-ति नो अघीपीत पर्व तस्य नो कल्पले प्राचार्योपाध्यायतया उद्देण्डं तहिवसम् । / sU0 10 ॥ भाष्यम् - 'निरुद्धवासपरियाए' निरुद्धवर्षपर्यायः, निरुद्धो विनष्टो वर्षपर्यायो यस्य स निरुद्धवर्षपर्यायः । अयं भावः-त्रिषु वर्षेषु परिपूर्णेषु यस्य असमानश्रुतस्य पूर्वपर्यायो निरुद्यो विनष्टो भवेत् । अथवा अपूर्णेषु त्रिषु वर्षेषु समाप्तश्रुतस्य वर्षपर्यायो निरुद्धः स्यादिति, एतादृशः 'समणे णिर्ग' श्रमणो निम्रन्थः 'कप्पई' कल्पते 'आयरिय उवझायत्ताए उधिसित्तए' आचार्योपाध्यायतया आचार्यतया उपाध्यायतया वा उद्देण्टु स्थापयितुम्, त्रिवर्षपर्यायः श्रमणो निर्मन्थः आचार्यतया. उपाध्यायतया वा उद्देष्टुं कल्पते इति भावः । कदा कल्पते ! इत्याह-'समुच्छेयकप्पंसि' इत्यादि, 'समुच्छेयकप्पंसि' समुच्छेदकल्पे कल्पस्य समुच्छेदकाल पाचार्य गणनायके कालं गते सतीत्यर्थः अन्यस्य बहुश्रुतस्य लक्षणपूर्णस्य चाऽसत्वे तस्य प्राचार्यतया उपाध्यायतया वा उद्देष्टुं क्ल्प्ते। कथं कल्पते ! इत्यत्र विधिमाह-'तस्स णं' तस्य खलु प्रस्तुतश्रमणनिर्मन्यस्य यद्यपि सः अबहुश्रतोऽस्ति किन्तु अध्ययनसमर्थो भवेत् तादृशस्य तस्य यदि 'आयारपकप्पस्स' माचारप्रकल्पस्य आचाराननिशीथाध्ययनस्य 'देसे देशः किञ्चित्प्रमाणोऽश: 'अवहिए' अवस्थितः-अपठितरूपेण स्थितो वर्तते, किञ्चित्प्रमाणोऽशो नाधीतः, सूत्रमधीतम् अर्थस्तु नाघाप्यघोत इति, 'से य' तं च Page #104 -------------------------------------------------------------------------- ________________ सहारने योऽर्थरूपोऽशोऽवशिष्टो वर्तते तम् अवशिष्टमर्थरूपमशं यदि सः 'अहिम्जिस्सामि' मध्येण्ये इत्ति कथयित्वा यदि 'अहिज्जेज्जा' अधीयेत आचारालादेः शेषभागं पठेत् यदवशिष्टं सत् सर्व पश्चात् मध्येप्ये इत्युक्त्वा यदि तत्कालमेवाऽधीते अध्येतुं प्रारभेत तदा-'एवं से कापड आयरियउबझायत्ताए उहिसित्तए' एवं सति सस्य कल्पते तहिवसे आचार्योपाध्यायतया उद्देष्टुं स्थापयितुम् । यदि पुनः 'से य अदिज्जिस्सामि ति नो अहिज्जेजा' तच्चावशिष्टमंशम् अध्येध्ये इति कथयित्वाऽपि नो अधीयेत पठनवचनानन्तरं 'न मम तदध्ययनसामर्थ वर्तते' इति वदेत् तदा 'एवं से नो कप्पइ आयरियवशायत्ताए उहासत्ता तहिवसं' एवं सति तदा तस्य नो कल्पते आचायतया वा उपाघ्यायतया वा उद्देष्टुं स्थापयितुं तदिने तस्मिन्नेव दिवसे इति । / sU0 10 ॥ पूर्व तदिवस एवाचार्यादिपददानविधिरुक्तः, सम्प्रति कालाते आचार्योपाध्याये गवदीक्षितादिभिराचार्योपाध्यायराहित्येन न भामिति तद्विधिमाइ-'निग्गंथस्सणं' इत्यादि । सूत्रम्---णिग्गंथस्स णं नव-इहर-तरुणस्स आयरियौवमाए विसंभेज्जा नो से कपइ अणायरियौवायत्ताए होलए, कप्पइ से पुच्वं आयरियं उदिसावेत्ता तमो पच्छा उवज्झायं, से किमाहुमंते ! संगहिए समणे णिग्नपे तं जहा आयरिपण उवमाएण य ॥ sU0 11 ॥ छाया--निर्ग्रन्थस्य स्खलु नव-डहर-तरुणस्य आचार्योपाध्यायो निष्कम्मेत् । मो तम्य कल्पते अनाचार्योपाध्यायतया भवितुम्, कल्पते तस्य पूर्वमाचार्यमुद्देशाप्य ततः पश्चात् उपाध्यायम्, अथ किमाहुभदन्त ! विसंगृहीतः श्रमणो निर्मन्धः तयथा आचायेणोपाध्यायेन च ॥ sU011 ॥ भाष्यम्--'णिग्गयस्स गं' निर्मन्यस्य स्खलु 'नव-डहर-तरुणस्स' नव-डहर-तरुणस्म, तत्र नवो नवदीक्षितः, यस्य त्रीणि वर्षाणि दीक्षापर्यायस्य व्यतीतानि भवेयुः स नव उच्यते । डहरः-अन्मपर्यायेण वर्षचतुष्टयादारभ्य यावत् परिपूर्णानि पञ्चदशवर्षाणि षोडशाद वर्षादाक् स डहरकः प्रोच्यते, ततो वर्षचतुष्टयादारभ्य परिपूर्णपञ्चदशवर्षपर्यन्त जन्मदीक्षापर्यायवानिव्यर्थः । तरुणः-जन्मना पर्यायेण वा पोडशवर्षादारम्य यावत् चत्वारिंशद्वर्षाणि तावत् स तरुणः प्रोच्यते, इति नवडहरतरुणेति-पदयस्य व्याख्या । लतः परं यावद एकोनषष्टिवर्षाणि तावन्मध्यमः, ततः षष्ठिवर्षादारभ्य तदुपरि यावजीवेत्तावत् स्थविरपदयाग्यो मवतीति । सादृशस्य नवस्य डहरस्य तरुणस्य च 'आयरियौवमाए' भाचार्योपाध्यायः आचार्यः उपाध्यायश्चेत्यर्थः । 'वीसभेज्मा' विष्कम्भेत् नियेत मवादिश्रमणानां मध्ये प्रत्येकस्य यघाचार्यों म्रियते तदा 'नो से कप्पर अणायरियौयमायत्ताप होतए' Page #105 -------------------------------------------------------------------------- ________________ भाष्यम् u0 3 10 11-12 अआचार्याधनिया निर्मन्यस्यायस्थाननिषेधः 85. नो तस्य कल्पते मनाचार्योपाध्यायतया भवितुम् 'से तस्य निन्थस्य नवस्य बहरस्य तरुणस्य चाऽनाचार्योपाध्यायतया आचार्योपाध्यायविरहिततया भवितुं गणे बर्तितुं स्थातुं न कल्पते । माचायोपाध्यायरहितः सन् स गणे न वसेत् अनायकस्थितौ भनेकदोषसंभवात् तस्मात्कारणात् 'से पुष्वं. आयरियं उरिसावेत्ता' स नवादिः श्रमणः पूर्व प्रथमतः माचार्य गणनायकम् उद्देश्य गणे गणनायकं स्थापयित्वा 'तो पच्छा उवमाय' ततः पश्चादाचार्यस्य स्थापनाऽनन्तरम् उपाध्यायमुद्देश्य स्थापयित्वा पुनः कल्पते. स्थातुमिति भावः । एवमाचार्योपाध्यायस्य विद्यमानतया मवितुं कल्पते । एवमाचार्यस्य वचनं श्रुत्वा शिष्यः पृच्छति-'से किमाहु भते' इति, 'से किमाहु भंते ! अथ हे भदन्त ! किं कस्मात् कारणाद् भगवन्त एवमाहुः कथयन्ति यत् निम्रन्थस्य नवडहरतरुणस्य भाचार्थमरणे प्रथममाचार्य स्थापयित्वा तत्पश्चात् उपाध्याय स्थापयित्वा तयोनिश्रया स्थातुं कल्पते इति कथमेवम् ! तत्राऽऽचार्यः प्राइ-'दुसंगहिए' इत्यादि । 'दुसंगहिए समणे णिमाथे' द्विसंगृहीतः श्रमणो निर्ग्रन्थः, द्वाभ्यां संगृहीतः संरक्षित एव श्रमणो निर्ग्रन्थः सदा भवति । श्रमणेन निर्घन्धेन सदैवाचार्योपाध्याययुक्तेनैव भवितव्यम् , न तु ताभ्यां विरहितेन कदाचिदपि भाव्यमिति । काम्यां द्वाभ्याम् ! तत्राह-'जहा' इति । 'तंजडा' तथाऽआयरिएणं उवज्झापण य' आचार्येण उपाध्यायेन च संगृहीत एव श्रमणो निर्मन्थः सदा भवतीति । ननु किमर्थमेवमुक्तम् यत् आचार्योपाध्यायरहिता नवदीक्षिता डहराः तरुणाश्च स्थातुं नाईन्ति ! तत्राह-माचार्योपाध्यायसंरक्षणरहितानामस्वामिकानां तेषां स्वपरसमुद्वा बहवो दोषाः समाप: तन्ति, तथाहि-संरक्षणरहिता बालसाघवः 'अनाथा वय'-मिति कृत्वाऽन्यगणे गच्छन्ति, न शास्त्रमधीयते, प्रत्युपेक्षणादिकमपि यथासमयं न कुर्वन्ति, संयमे शिथिला भवन्ति, यथेच्छ भ्रमन्ति, गृहस्थपर्याये वा गच्छेयुः, इत्यादिस्वस्समुद्भवा दोषा इति । परसमुद्भवा दोषा यथा-पार्थ. स्थादयो गृहस्थाः परतीथिका वा क्षुल्लकान् 'अस्वामिका एते' इति कृत्वा तगच्छाद निष्कामयेयुः, ततः पार्श्वस्थास्तान पार्श्वस्थत्वे परिणमयन्त्रि, गृहस्थास्तान् गृहस्थपर्याये परिणमयन्ति, अन्यतीर्थिकाः भन्यतार्थिकान् कुर्वन्ति, इत्यादिका बहवो दोषा नवानां विषये समुत्पद्यन्ते । तथा बहराणामिमे दोषा:-'अनाथा वयं जाताः' इति मनस्याघातेन क्षितचित्ता भवन्ति, स्तेना वा स्वपक्षे परपके चोत्तिष्ठन्ति, ते तान् लिपरिणमय्य हरन्ति, अन्यत्र नयन्ति, अपरिपक्वबुद्धित्वेन परीक्छः खिन्नाः संयमे कम्पमाना भवेयुरन्यत्र वा स्वयं गच्छन्तीत्यादयः द्ध्र्दोस्साः। तरुणानां तु दोषकलापसंभवः, तारुण्यस्य तथास्वभावात् , तथाहि-न वर्ततेऽस्माकमाचार्य उपाध्यायो वा, स्वतन्त्रा वयमिति बुद्धया न संयम सुचारुतया परिपालयन्ति, गृहस्थैः सह राजकथादिकां चतुर्विषां विकयां यथेच्छ कुर्वन्ति, न यथासमयं प्रतिलेखनादिक्रिया कुर्वन्ति, माचार्यादिपदपिपासया दाऽन्यत्र गमनं व्य, 12 Page #106 -------------------------------------------------------------------------- ________________ 50 कुर्वन्ति संयमयोगे सीदतो संयमाध्वनि प्रवर्त्तमानानाममाम् भवति तेनाऽधर्मश्रद्धाका मूल्या गणादपक्रम्य स्वच्छन्दाः परिभ्रमन्ति । केश्वित्तरुणाः आचार्यपिपासया नास्माकमाचार्यमन्तरेणानुतरी ज्ञानदर्शनचारित्रलाभो भवति तस्मादवश्यमस्माभिरन्याचार्यसमीपे वर्तितव्यमित्याचार्यला वाध्या तेऽप्यन्यत्र गच्छेयुः । केचिद्धर्मश्रवाऽपि स्मरणावारणादिकत्तुरभावे गच्छान्तरं गच्छेयु रित्यादयस्तरुणदोषाः । तथा मध्यमाः स्थविराश्च केचिदेवं चिन्तयेयुः यथा सर्वकालमद्यप्रभृति वयं गुरुभिः श्रवकै मानिता आसन्, सम्प्रति गुरुणामभावे नास्यन्यः कोऽपि अस्माकमादरसकारकारकः, श्रावहोर्पि न मानं छत्स्यामः इति चिन्तयित्वा स्वापमानमयादन्यत्र गच्छेयुः । सहसरतेते दोषस्तपात् नदशश्च साधुभिराचार्योपाध्याय रहितैर्न स्थातव्यम्, अत एव सूत्रे प्रोम - 'नो से ऋप्पर्3a अणायरियौवज्झायत्ताए होतम्' इति ॥ sU0 11 ॥ पूर्व निर्मन्थमधिकृत्य नवडैरतरुणसूत्रं कथितम् सम्प्रति निर्ग्रन्थीमधिकृत्य तदेवाह - 'णिग्गंश्री गं' इत्यादि । व्य् व्यवहार 7 सूत्रम् -- णिग्गंधीपणे नवडहरतरुणीप आयरिगौवज्झाप वीसंमेज्जा नो से कथ्यै बणायरियौवज्झायसाए होलय, कप्पर से पुचं आयरिय उदिसावेत्ता तओ उन्नार्थ, तो पापविन्तिणि, से किमाहु भने ! तिसंगहिया समणी निग्गंधी तं महा भायरिएणं उवज्झापणं पवित्तिणीए य ॥ sU0 12 ॥ छाया - निन्याः खलु न हरतरुण्याः आचार्योपाध्यायो विष्कम्मेत् नो तस्याः कल्यते मनाचार्योपाध्यायतया मणितुम्, करपते तस्याः पूर्वमाचार्थमुद्दिशाप्य तत उपाध्यायम ततः पष्चात् प्रचसिनीम् । अथ किमाहु भदन्त ! त्रिसंगृहीता श्रमणी निथी तद्यथामाचार्येण उपाध्यायेन प्रवासिन्या च ॥ sU0 12 ॥ भाष्यम् - 'णिग्गपीए गं' निर्मन्ध्याः खलु 'नवडहरतरुणी' नवडहरतग्याः तत्रनिर्भयसूत्रस्वरूपाया नवायाः उहामास्तरण्याश्च - 'आयरियौवज्झाए' आचार्योपाध्यायः माचामसहित उपाध्यायः- आचार्य उपाध्यायश्च 'श्रीसंमेज्जा' विस्स्क्म्भेत्। विश्वग्भवेदा कदाचिद म्रियेत कागतो भवेत् तदा 'नो से कप्पर्3a' नो तस्याः नवहरतरुण्याः कल्पते ऽअणायरियडवायसार होत्तए ऽअनाचार्योपाध्यान्यतया, आचार्योपाध्यायरहिततया उपलक्षणमेतत् तेन प्रवर्त्तिनी रहिततया चापि न कम्पते गणे स्थातुमिति । किन्तु 'कप्पर से पुच्वं आयरियं उद्दिसावेत्ता' कल्पते तस्याः पूर्व प्रथमम् आचार्य गणनायकमुद्दिशाप्य स्थापयित्वा 'तओ उवज्झायं' तत आचार्यस्थापनानन्तरम् उपापाध्यायसुदेशाध्य स्थापयित्वा 'सओ पच्छा पवितिणि' ततः पश्चात् आचार्योपाध्यायस्थापनात् परं प्रवर्त्तिनीं स्थापयित्वा । ततः एतेषां स्थापनानन्तरं नवडहरतरुण्या निर्मन्थ्याः गणे स्थातुं कल्पते, नाऽन्यथा । शिष्यःप्राह - ' से किमाडु मंते' अथ कस्मात् कारणाद भदन्त । पूर्वं कथ्यते Page #107 -------------------------------------------------------------------------- ________________ भाग्यम् 0 3 1012-13 माचार्यानिश्श्रयानिध्या भषस्थाननिषेधः ॥ पदाचार्यादीनां संस्थापनानन्तरमेव निन्थ्या गणेऽवस्थानं कल्पते । इति शिम्यस्य प्रवः । भाचार्यः प्राह--'तिसंगहिया समणी निग्गयी' त्रिसंगृहीता श्रमणी निन्धी, विधिः अंगृहीवा संरक्षिता श्रमणी निर्गन्थी भरति । कैसिमिः संगृहाता भवति ! तबाह-' जहा' इत्यादि, 'तं जहाआयरिएणं उरजमाएणं पवित्तिणीप य तथथा-आचार्येण इराण्यायेन प्रवर्तिन्या च बाचार्यादीनां त्रयाणां संरक्षण एवं श्रमणीनिम्रन्थोभिरवस्थातव्यमिति ! ननु किं कारणमत्र शन्निन्धी निमिः संगृहीता भवति ! अत्राह-पायर्योपाध्यायप्रवर्तिनीरहितायाः स्वपर समुद्भवा करो दोषाः समापत्ति, तत्र स्वसमुद्भवा दोषा यथा-संरक्षकरहितास्ताः स्वछन्दत्वेन बीस्वभावर राजकबाहिविकां कर्स प्रदसन्ते तेन तासां संयमपातसंभवः । पीडाकन्दर्योद्रेकोस्पादिनी बाकायचेष्टां का कुर्वन्ति, बकुशवं शरीरोपकरणविभूषाकारणरूप प्राप्नुवन्ति, इत्यायनेके दोषाः समापतन्ति । परसमुद्रवा दोषा यथा - अनायकां निम्रन्थी विझाय कोऽपि असंयतः पुरुषः बिगो दबसौकुमाआत् अग्मनो विपरिणमय्य तश्या हरण करोति, तां नत्वा मातापित्रोर्वा समर्षवति, मावारिसादयस्सा गृहस्थवेषां कुर्वन्ति । नारीशरीरस्य पुरुषलुब्धकत्वान्न मारी स्ववशा भवितुमर्हति । उता-- "आया पितिवसा नारी, दशा नारी परिम्बामा । धेरा पुत्तवसा नारी, नस्थि नारी सयवसा" इति । छाया-जाता स्विशा नारी, पत्ता नारी पतिवश । स्थविरा पुक्वशा नारी, नास्ति नारी स्वयंवशा । / इति । उक्तम्चान्यदर्शनेऽपि "पिता रक्षति कौमारे, भर्ती रक्षति यौबने । पुत्र स्थाविरे भावे, न खो स्वातन्त्र्यमहोत" / / इति । मतो निमेश्या अनाचार्योपाध्यायप्रवर्तिन्या न कदाचिदपि भाव्यम् । अत्राचार्योपाधायसंग्रहे हमे गुगाः, तथाहि-यपि प्राचार्य उपाध्यायो वा संयतीनां दूरेऽपि वते तथापि दूरस्थस्यापि पुरुषस्य गौरवण भयेन वा न कोऽपि संयतीनाम् उपसर्ग करोति यदिमा ममुकस्याऽऽचार्यस्योपाध्यायस्य वा संयत्यो वर्तन्ते इति बुद्धच्चा, प्रत्युत स्वपक्षे परपक्षे वा मुबहुमानं सासां जायते-दिमा अमुकाचार्योपाध्यायस्याऽऽज्ञान्यिः संयत्यः शुद्भसंयम पायन्ति मतो बहुमानयोग्या एता इति । अथवा आचार्योपाध्यायभयतस्ताप्सु न काचिदपि संयती माचारक्षति कत्तुं शक्नोति । यदि आचारक्षति कतुं प्रवृत्ता भवेत्तदा नृतीया संपाहिका प्रतिनी तां साव एटम्भं शिक्षति - 'यथैवं करिष्यसि तदाऽहमाचार्यस्य उपाध्यायस्य वा समीपे कथयिष्यामीति बोकभयेन धर्मभयेन च सा न तथा करोति प्र्व्त्तिन्य्। भाज्ञायां तिष्ठति, इत्यादयनिसंग्रदेवस्थाने Page #108 -------------------------------------------------------------------------- ________________ व्यवहार निन्ध्या बहवो गुणाः भदन्तीत्यतो निम्रन्ध्या भाचार्योपाध्यायप्रवर्तिनीसहितयैव स्थातव्यं न तद हिलयेति भावः । / sU0 12 ॥ पूर्व निर्ग्रन्थनिन्थीभिराचार्यादिनिश्रां विना न स्थातव्यमिति प्रोतम, साम्प्रतं गणान्निर्गल्य प्रतिसेवितमैथुनस्याचार्यादिपददाने विधिमाह-'भिक्खू य' इत्यादि । सूत्रम्-भिक्खू य गणामो अबक्काम मेहुणं पडिसेवेउजा तिणि संवच्छराणि तस्य तप्पत्तियं नो कप्पा आयरियत वा जाव गणावच्छेयत्तं या उदिसिचए वा पारिनए वा, तिर्हि संबच्छरेहिं वीइक्कतेहि उत्थगंसि संघच्छरंसि पष्ठियसि ठियस्स उपसंतस्स उवरयस्स पडिविरयस्स णिविगारस्स, एवं से कप्पा आयरियत्तं वा जाव गणावच्छेयच वा उधिसित्तए वा धारिसए वा ॥ 50 13 ॥ - छाया-भिम गणादवक्रम्य मैथुन प्रसिसेवेत त्रीणि संवत्सराणि तस्य सनश्यय नो कापसे आवायत्वं SA याबद्रणाबले दकरवं वा उद्देष्टुं पा धारयितुं पा, त्रिषु संवत्सरे व्यतिकान्वेषु चतुर्थे संवत्सरे प्रथिते स्थितस्य उपशास्तस्य उपरतस्थ प्रतिबिर तस्य निर्विकारस्य, पवं तस्य करूपते वाचायव वा यावत् गणावच्छेदकत्वं पा उद्देष्टु या धारयितु चा । / sU0 13 ॥ भाष्यम्-'भिक्खू य' भिक्षुश्च 'गणाओ' गणात् स्वकीयगछात् 'अबक्कम्म' अयकम्य गणाहिनिःसृत्य साधुवेषं त्यक्त्वेत्यर्थः 'मेहुगं' मैथुनं 'पडिसेविज्जा' प्रतिसेवेत मोहनौयकर्मोदयतो मैथुनप्रतिसेवनं कृतवानित्यर्थः, ततः पश्चात् शुभकर्मोदयाद्रावविपरिणामेन पुनर्दीक्षागृह्णाति तदनन्तरम् 'तिपिण संबच्छराणि' त्रीन् संवत्सरान दीक्षादिवसादारभ्य त्रिसंख्यकानिवर्षाणि यावत् 'तस्स तप्पत्तियं तस्य पुनर्गहीतसंयमस्य श्रमणस्य तात्यायिक मैथुनसेवनकारणकं मधुनसेवनापराधजनितं फारणमाश्रित्येत्यर्थः 'नो कप्पई' नो फल्पते 'आयरिय या' भाचा यत्वं या पाचार्यस्य गणनायकस्य यस्पदं स्थानं तवा 'जाब गणावच्छेयगन वा' यावत् गणाचछेदकवं धा गणावच्छेदकस्य पदमित्यर्थः, अत्र यामपदेन उपाध्यायस्वस्य प्रवर्तकत्वस्य स्थविरस्य गणिनो गणघरस्य च संग्रहो भवतीति सेनाचार्यादारभ्यगगावच्छेदपदपर्यन्त किमपि पदं तस्य दातुं वा पत्त वा न कल्पते इत्यग्रेण सम्बन्धः । तत्राचार्यः- यो जघन्यतोऽष्टवर्षप्रध्यापर्यायः श्रमणो निर्गन्धः माचारकुशलः संयमकुशलः प्रयचनकुशलाः प्रजति कुशलः संग्रहकुशलः उपग्रह कुशलोऽक्षताचारोऽभिन्नाचारोऽशबलाचारोऽसंक्लिष्टाचारो बहुश्रुतो वहागमो जघन्येन स्थानसमवायघरः उत्कर्षेण द्वादशाङ्गधरः स आचार्यः 1 / उपाध्यायस्तु यः सूत्रपाठकः सः 2 / प्रवर्तकस्तु य आचार्यकथनानुसारेण वैयावृत्यविषयेसाधून प्रवर्तयति स प्रवर्तकः कय्यते 3 / यः संयमै सीदतः श्रमणान् स्थिरीकरोति उपदेशादिप्रदानेन स स्थैर्यसंपादनात् स्थविर इति कथ्यते 4 / गणों तु स भवति यः सूत्रमर्थ Page #109 -------------------------------------------------------------------------- ________________ भयम् u03 2013-15 मैथुन विमिकाः पुनरागमने परवानविधिः 96 च भाषते सूत्रार्थयोरुपदेष्टा गणी भवति 5 / गणधरः गणस्य स्मारणावारणाकारकः 6 / गणावपोदकस्तु यः परमादिशति, प्रमणसमुदायस्य गणवासिनः संरक्षणं करोति, तथा साधुसमुदाय गृहीत्वा तदाधाराय नवीनक्षेत्रस्योपध्युपकरणादीनां च गवेषणार्थमन्यान्यजनपदे सम्यक् विस्य गच्छार्यमवग्रहोपमहादिकं करोति स गणावच्छेदकः कथ्यते 7 / एतत् पूर्वोक्त सर्वमाचार्यादिपदसमूहम् 'उद्दिसित्तए वा धारिसए वा' उद्देष्टुं वा अनुज्ञातुमित्यर्थः धारयितुं वा तस्य स्वयं धारयितुं वा नो कल्पते इति किन्तु-तिहिं संवच्छरेहि' अत्र तृतीया सप्तम्यर्थस्य पोतिका ततश्च पुनर्ग्रहीतदीक्षापर्यायस्य त्रिषु वर्षेषु 'वीइक्कतेहि व्यतिक्रान्तेषु गतेषु वर्षत्रयेन्नित्यर्थः यस्मिन् दिने पुनदीक्षा गृहीतवान् तदिवसादारम्य यावपर्यन्तं वर्षत्रयं परिसमाप्तं भवेत् इति भावः 'चउत्थगंसि संवच्छरसि' चतुर्थे संवत्सरे 'पट्टियसि' प्रस्थिते संप्राप्ते चतुर्थे वर्षे प्रव. सिंतुमारब्धे सति 'ठियस्स' स्थितस्य स्थितपरिणामस्थ, पुनः किंविशिष्टस्य ! तबाह-उवसं. तस्स' उपशान्तस्य उपशान्तवेदोदयस्य, ताचोपशान्तत्वं मैथुनविषयकप्रवृत्तिप्रतिषेधमात्रेणापि संमति तत्राइ-'उवरयस्स' उपरतस्य मैथुनाभिलाषात् प्रतिनिवृत्तस्य, मैथुनाभिलाषप्रतिनिकृत्तस्वं तु दाक्षिण्यवशमात्रतोऽपि भवितुमर्हति तत आह-'पडिविरयस्स' प्रतिविरतस्य प्रति-घुनामिछापप्रातिकूल्येन विरतः तद्विषयकविरतिमान् इति प्रतिविरतः तस्य, प्रतिविरतस्य, एतादृशप्रतिविरतत्व विकाराऽदर्शनमात्रेणापि संभवेत् तत्राह-'णिबिगारस्स' निर्विकारस्य लेशतोऽपि मैथुनाभिलापविकाररहितस्य श्रमणस्य एवं से कम्पइ आयरियत्तं वा' एवं पूर्वोकप्रकारके श्रमणे ज्ञाते सति चतुर्थवर्षारम्म 'वस्तुतोऽयं पूर्वोकगुणविशिष्टो जातः' इति निर्णये सतीत्यर्थः तस्य ताहशस्य उपशान्तत्वादिगुणयुक्तस्य श्रमणस्याऽऽचार्य वा 'जाव गणावच्छेयगतं वा' यावत् उपाध्यायत्वं वा प्रवर्तकत्व या स्थविरवं वा गणित्वं वा गणपरत्वं वा गणावच्छेदकावं वा 'उरिसिसए वा' उद्देष्टुं वा समनुज्ञातुं वा 'धारितए पा स्वयं वा धारयितुं तस्य कल्पते ॥ sU0 13 ॥ साम्प्रतमपरित्यक्तगणावच्छेदकपदस्य मैथुनसेवने आचार्यादिपदस्य निषेधसूत्रमाइ-'गणापच्छेयए' इत्यादि । सूत्रम्- गणावच्छेयए गणावच्छेगगस अनिक्खिवित्ता मेहुणधम्म पडिसेदेजा भावमीचाए तस्स तप्पत्तिय नो कप्पर आयरियत्तं वा जाव गणापच्छेयगतं या उपिसिसए वा धारिसए वा ॥ suu014॥ छाया-गणावच्छेदको गणावच्छेदकत्वमनिक्षिप्य मैथुनधर्म प्रतिसेवेत यावजीवं तस्य तत्प्रत्यायिकं नो कल्पते प्राचार्यत्वं वा यावरणावच्छेदकत्व वा उरेष्टुं वा धारयितुं वा ॥ sU0 15 ॥ भाष्यम् -'गणावच्छेयर' गणावच्छेदकः गणस्य साघुसमुदायस्य धारकः 'गणावच्छेयग' गणावच्छेदकत्वं स्वस्य गणावच्छेदकपदवीम् 'अनिक्खिबित्ता' अनिक्षिप्याऽपरित्यज्य गणादच्छे Page #110 -------------------------------------------------------------------------- ________________ ध्याहारणे दकपदयुक्त एवं साधुवेषेणैवेत्यर्थः 'मेहुणधम्म पडि से वेज्जा' मैथुनधर्म प्रतिसेवेत तदा 'जारज्जीमाए' भावजीव जीवनपर्यन्तं 'वस्स' सस्य शुभकर्मोदयात् पुनर्गहीतदीशस्य 'तप्पचिय समायपि सत्कारणम् तत्कारणमाश्रित्येत्यर्थः 'नो कप्पा' नो कल्पते 'आयरिय वा' बामर्यवं वा 'जाव गणावच्छेयगत्तं वा' यावत् उपाध्यायत्वं प्रवकत्वं स्थविरत्वं गणिवं गमपरत्वं पणावच्छेदक वा 'उहिसित्तए वा' उदेष्टुमनुज्ञातुं वा 'धारितए वा' स्वयं पारित का नो कल्पते । मैथुनसेवनाऽनन्तरं पुनीक्षितस्याऽयं विषिर्विज्ञेय इति भावः । sU0 14 ॥ स्यजगणावच्छेदकपदस्य मैथुनसेवने भचार्यादिपददानविधिमाह-'गणावछेयए' इत्यादि । सूत्रम्--गणावच्छेयए गणावच्छेयत्त निक्खिवित्ता मेहुणधम्म पडिसेवेज्जा तिण्णि संबच्छराणि तस्स तप्पत्तियं नो कप्पद आयरियतं वा जाव गणावच्छेयगत्तं वा उदिसिचए वा धारिसए बा, तिहिं संवच्छरेहिं वीइतेहिं चउत्यगंसि संबच्छरंसि पद्वियंसि ठियस्स उपसंतस्स उवरयस्स पडिविरयस्स निबिगारस्स एवं से कप्पइ आयरियन वा जाव गणारच्यगत वा उदिसिचए वा धारिसए वा ॥ sU0 15 ॥ छाया-गणावच्छेदको मणावच्छेवकार्य निक्षिप्थ मैथुनप्रमै प्रतिसेवेत बीवि संवत्सपि तस्य सस्पत्यपि मो कल्पते प्राचार्यस्व वा याषगणावच्छेदकत्वं पा उहे? या धारियितु' पा त्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थक संवत्सरे प्रस्थिते स्थितस्योरशान्तस्योपरतस्य प्रतिषिरतस्य निर्विकारस्य एवं तस्य कल्पते आचार्यत्वं वा यावाणापच्छेदकस्य घा उद्देनु वा पारयितु या ॥ sU0 15 ॥ भाच्यम्-'गणावच्छेयर' गणावच्छेदकः 'गणावच्छेयगत्तं' गणावच्छेदकत्वं स्वकीय गणावच्छेदकपदं निक्खिवित्ता' निक्षिप्य मुक्त्वा अन्यस्मै दत्वा गृहस्थवेषेणेत्यर्थः 'मेहुणधम्म पडिसेवेज्जा' मैथुनधर्म प्रतिसेवेत, कश्चित् गणावच्छेदको गणावश्छेदकत्वं स्वकीयं पदं परिव्यय ततो मैथुनधर्म प्रतिसेवेत तदा तस्य पुनीक्षितस्य 'तिणि संवच्छराणि' त्रीणि संवत्सराणि पुनर्दाक्षामहणानन्तरं तदिवसादारभ्य वर्षत्रयं यावत् । शेषं सर्व प्रयोदशभिक्षुसूत्रवद् व्याख्येयम् । / suu015॥ यणावच्छेदकस्य स्वपदसहितासहितमेदेन मैथुनसेवने आचार्यादिपदाऽदानदानविषयक सूत्रद्वयं कथितम् , संप्रति अचार्योपाध्याययोरपि विषये तदेव सूत्रद्वयं व्याख्यातुं प्रथममनिक्षिपदविषय सूत्रमाह -'भापरिपउवमाए' इत्यादि । सूत्रम् - आयरियौवमाए आयरियौवझायत्तं अनिक्खिवित्ता मेहुणधम्म पडिसेवेचा जावजीवाए तस्स तप्पत्तियं नो कप्पह आयरियतं का जाव गणावच्छेयगचं उदिसिचए बा धारिचए वा । sU0 16 ॥ Page #111 -------------------------------------------------------------------------- ________________ माग्यम् 70 3 sU0 16-18 अवधावितमिश्नुकादेः पुनराममने पदविधिः 95 छाया ---भावार्योपाध्याय माचार्योपाध्यायत्वम् अनिक्षिप्य मैथुनधर्म प्रतिसेवेत यावरसीव तस्य तत्प्रत्ययिर्फ नो करते माचारवं SA यावत् गणावच्छेदकावं या हरे पा धारयितुं वा ॥ sU0 16 ॥ भाष्यम् --- 'परिपउवज्झाए' माचार्योपाध्यायः, भाचार्यश्च उपाध्यायश्चेत्यर्थः 'आयस्यिउचायत' आचार्योपाध्यायःवम् , आचार्यपदमुपाध्यायपदं च 'अनिक्खिविता' मनिक्षिप्य बपरित्यज्यैव । इत्यादि सर्व गणावच्छेदकस्य चतुर्दशसूत्रबदेव म्याक्ष्येयम् ॥ sU0 16 ॥ mAcAryopAdhyAyapadasahitasyAcAyA~dipAdAnaviSayakaM सूत्रं व्याळ्याय साम्प्रतं त्यक्ततत्य. दस्य तद्विधिमाह-'पायरियौवज्झाए' इत्यादि । सत्रम्-आयरियौवज्झाए आयरियौवज्झायत्तं निक्खिवित्ता मेहुणधर्म पडिसे वेजना तिण्णि संवच्छराणि तस्स तप्पत्तियं नो कप्पइ आयरियन वा भाव गणावच्छेयगत्तं वा उहिसित्तए वा धारित्तए वा, तिहि संवच्छरेहिं वीइकतेहिं चउत्यांसि संवच्छरंसि पद्वियंसि ठियस्स उपसंतम्स उपरपस्स par3हिविरयस्स मिबिगारस्स एवं से कप्पड आयरियत्तं वा जाव गण पच्छेयगत्तं वा उहिसित्तए मा धारित्तए वा ॥ 2017 ॥ छाया-माचायोपाध्यायः भचायोपाध्यायस्वं निक्षिप्य मैगुनधर्म प्रतिसेवेत श्रीचि संयरमराणि मस्य तामत्यायिक मो कल्पते आचार्यत्व वा यावरणावच्छेवकत्वं पा उद्य धारयितु बा, त्रिषु संवत्सरेषु पतिकान्तेषु चतुर्थक संवत्सरे पस्थिते स्थितस्य उपशान्यस्य उपरतस्य प्रतिचिरतस्य निर्विकारस्य पर्व तस्य कल्पते मावायत्वं पा यावरणावच्छेदकत्वं घा उद्देण्टु वा धारयितुं वा । / sU0 17 ॥ भाष्यम्-'आयरियौपज्झाए' आचायोपाध्यायः, पाचार्यश्चोपाध्यायश्चैत्यर्थः । 'आयरियौपज्झायत्तं निक्खिवित्ता' आचार्यत्वमाचार्यपदवीम् उपाध्यायत्वमुपाध्यायपदवी च निक्षिप्य परित्यज्य गृहस्थो भूत्वेत्यर्थः 'मेहुणधम्म' मैथुनधर्म पडिसेवेज्जा प्रतिसेवेत । इत्यादि शेषं सर्वं त्रयोदशभिक्षुसूत्रवदेव व्याख्येयम् ॥ su0 17 ॥ पूर्व मैथुनधर्मसेवनविषयाणि पञ्च सूत्राणि, तत्र भिक्षुविषयकमेक, गणावच्छेदकस्य स्वपदाध्यागध्यागविषयकं सूत्रद्वयम् , पवमाचार्योपाध्यायस्य तादृशमेव सूत्रद्वयम् , एवं पश्च सूत्राणि व्याख्याय साम्प्रतमनेनैव प्रकारेगाऽवघावनविषयाणि भिक्षुकादीनां पञ्च सूत्राणि प्रोच्यन्ते, तत्र प्रथमं भिक्षसूत्रमाइ-'भिक्खू य' इत्यादि । Page #112 -------------------------------------------------------------------------- ________________ व्यवाहारस्त्र सूत्रम्-भिक्खू य गणामो अवक्कम्म ओहायै, तिणि संवच्छराणि तस्स तप्पतियं नो कप्पर आयरियन वा जाव गणापच्छेयगत्तं वा उहिसित्तए या पारितए वा. तिहि संवच्छरेहि बोइक्कनेहि चउत्थगंसि संबच्छरंसि पहियसि ठियस्स उवसंतस्स उबरयस्स पडिविरयस्स निविगारस्म एवं से कप्पा आयरियर वा जाव गणावच्छेयगत्तं वा उहिसित्तए वा धारित्तए वा । / sU0 18 ॥ छाया-भिवश्व गणादवकम्पाऽधधावति, त्रीणि संवत्सराणि शस्थ सत्प्रत्ययिकं मो कल्पते प्राचार्यस्व था यावद्गणावच्छेदकत्वं चा उद्देण्टुं वा धारयितुं वा, त्रिषु संवत्सरेणु व्यतिक्रान्तेषु चतुर्थक संवत्सरे प्रस्थिते स्थितस्योपशान्तस्य उपरतस्य प्रतिषिरतस्य निर्विकारस्य पंवं तस्य कल्पते प्राचार्यत्वं वा यावरणावच्छे वक्रत्वं वा उदष्टुं वा घारयितुं वा ॥suu018॥ भाष्यम्-'भिक्खू य' भिक्षुश्च 'गणाओ अवक्कम्म' गणाद् अवक्रम्य 'ओहायई' अवधावति-"अहं वेदोदयं घारयितुं न शक्नोमि गणस्थितेन मया मैथुनसेवनं न कर्तव्यं प्रवच. नोवाहाविर नावात् , मः वा प्रकोप, पहिं सनेषेण विहरन धर्मकथाप्रबन्धादिरनेकशः कृत इति पत्र निवासिनो जना मां जानन्ति देशान्तरे च सुखेन मैथुनं सेविण्ये" इति बुद्ध्या सदोस्फमुखयनिकारजोहरणादिरूपं दम्यलिङ्ग परिस्यव्य मैथुनसेवनभावनया देशान्तरं गच्छति, सत्र मेथुनधर्म प्रतिसेवते ततः कदाचिद्वेदोपशमनानन्तरं शुभकमोदयात् पुनरागस्य दीक्षां गृहीत्वा संयतो मवेचदा 'तस्स' तस्य उपशान्तवेदस्य पुनर्दीक्षितस्य 'तिणि संवच्छराणि' त्रीणि संवत्सराणि यहिवसे संयमो गृहीतः तदिवसादारभ्य वर्षत्रयं यावत् 'तप्पत्तियं' तत्प्रत्यत्यिकम् अवघावनकारणकम् अवधायनकारणमाश्रित्येत्यर्थः 'नो कणई' नो कल्पते 'आयरियत्तं वा जाव गणावच्छे. पगचं बा' आचार्यत्वं वा यावत् उपाध्याय वा प्रवर्तकत्वं वा स्थविरस्वं बा गणित्वं वा गणधरत्वं वा गणावच्छेदकत्वं वा 'उधिसित्तए वा' उद्देश्टुम् अनुज्ञातुं वा 'धारित्तए वा' धारयितुं था। इत्यादि शेप सबै मैथुनप्रतिसेवनविषयकत्रयोदशभिक्षुसूत्रबदेव व्याख्येयम् । / sU0 18 / / अवधावनविषयकं भिक्षुसूत्रमुक्वा सम्प्रति पदवीसहितावधावनविषयकं गणावच्छेदकसूत्रमाइ-'गणावच्छेयए' इत्यादि । सूत्रम्-गणावच्छेपर गणावच्छेयगतं अनिक्खिवित्ता ओहाएज्जा जावज्जीवाए तस्स तप्पत्तियं नो कप्पइ आपरियनं वा जाव गणावच्छेयगरी वा उद्दिसित्तए वा धारितप वा । / sU0 19 ॥ छाया-गणावच्छेदको गणावच्छेवकावं अनिक्षिप्यावधाषेत यावज्जोयं तस्य तत्प्रस्ययिकंनो करपते आचार्यत्व वा यावद् गणावच्छेदकत्वं या उद्देष्टुं वा धारयितुं वा॥suu19॥ Page #113 -------------------------------------------------------------------------- ________________ भाष्यम् 70 3 सु. 19-22 अवधाषितस्य पुनरागममे पदहामविधिः 7 भाज्यम-'गणावच्छेहर' गणावच्छेदकः 'गणावच्छेयगत' गणावच्छेदकावम् गणाव. छेदकपदवीम् 'अनिक्खिविता' अनिक्षिप्य अपरित्यज्य माधुवेषेणैवेत्यर्थः 'ओपावेज्जा' - धावेत् मैथुनार्थ देशान्तरं गच्छेत्, गत्वा च तद्वेपेणैव मैधुने प्रतिसेवते, प्रतिसेव्य पुनरारूब दीक्षां गृहाति तदा 'जावज्जीवाए तस्स' यावज्जीवं जीवनपर्यन्तं तस्य तादृशस्याक्पावितस्य पुनगृहीत दीक्षस्य 'तप्यत्तियं' तत्प्रत्ययिक मैथुनार्थमवधावनकारणकम् 'नो कप्पा' नो कल्पते ऽआयरियत्तं वा उपज्झायत्तं वा । इत्यादि सर्व पूर्वोऊपदवोसहितमैथुनधर्मसेविगणावच्छेदकसूर चतुर्दशवदेव व्याख्येयम् । / sU0 19 ॥ सम्प्रति त्यस्तपदवीकगणावच्छेदकस्यावधावनसूत्रमाइ-'गणावगच्छेयए' इत्यादि । सूत्रम् -गणावच्छेयए गणान्छेयगत्तं निक्खिविना ओहाएज्जा तिणि संवच्छराणि तस्स तप्पत्तियं नो कप्पइ आयरियतं या जाव गणावच्छेयगतं वा उहि सित्तर म धारिलप वा, तिर्हि संवच्छरेहि वीइक्कं तेहि चउत्थर्गसि संवच्छरंसि पट्टियंसि ठिपस्स उवसंतस्स उवरयम्स परिविरयस्स निबिगारस्म एवं से कप्पद आयरियन वा जाव मणावच्छेयगत्तं वा दिसित्तए या धारित्तए वा ॥ sU0 20 ॥ छाया- गणावच्छेवको गणावच्छेदका निक्षिन्याऽषधावेत् श्रोणि संवत्सराणि तस्य तत्प्रयिर्फ नो करते आचार्यत्वं वा यावरणावच्छेदकत्व वा उद्देष्टुं या घारयितुं वा, त्रिपु सेवन्तरेषु व्यतिक्रान्तेषु सतुर्थ के संवत्सरे प्रस्थिते स्थितस्य उपशान्तस्य उपरतस्य प्रतिघिरतस्थ निधिकारस्य एवं तम्य कल्पते आचार्यन्वं वा यावद्गणावच्छेदकत्व वा उहेन्टुं वा घारयितुं चा । / sU0 20 ॥ भाष्यम्-.-'गणावच्छेइए' गणावच्छेदकः गणारच्छयगत्तं गणावच्छेदकत्वं गणावच्छेदकपदवीम् निक्लिवित्ता निक्षिप्य परित्यय 'ओहावेज्जा' अवधावेत् मैथुनसेक्नार्थ देशान्तरं प्रत्यवघावनं कुर्यात् , तत्र मैथुनं प्रतिसेयते इति भावः । प्रतिसेव्य च शुभकर्मोदयात् पुनः प्रत्यावृत्य दीक्षितो भवेत् , तदा तस्य 'तिपिण संबच्छराणि' त्रीणि संवत्सराणि, इत्यादि सर्व पदवीपरित्यागपूर्वकमैथुनसेविगणावच्छेदकपञ्चदशसूत्रबद् व्याख्येयम् । / sU0 20 ॥ पूर्व पदवीसहितपदवीपरित्यागर्वकावधावकगणावच्छेदकविषयकं सूत्रद्वयमुक्त्वा सम्प्रति तद्विषयकमेवाऽऽचार्योपाध्याय-सूत्रद्वयमुच्यते, तत्र प्रथमं पददीसहितावधावनविपयक्रमाचार्योपाघ्यायसूत्रमाह-'आयरियउबझाए' इत्यादि । सूत्रम् - आयरियौवझाए आयरियउबझायत्तं अनिक्खिविना ओहाएज्जा जावज्जीवाए तस्स तप्पनिये नो कप्पइ आयरियसं वा जाव गणावच्छेयगतं का उधिसित्तए वा धारितए vA ॥ 5021 ॥ mya. 13 Page #114 -------------------------------------------------------------------------- ________________ व्यवहार छाया- आचार्योपाध्यायः बाचार्योपाध्यायस्वनिक्षिप्य मषधात् याबम्जोष तस्प तत्प्रत्ययिकं नो कस्पते भाचार्यत्वं पा उपाध्यायत्पं पा यावत् गणापव्दकत्वं SA उहेष्टु का धारयितुं पा ॥ sU0 21 ॥ भाष्यम्--'आयरिय उवज्झाए' आचार्योपाध्यायः, भाचार्यश्च उपाध्यायश्च 'आयरिय उवझायन अनिक्लिविता' भाचार्यत्वमाचार्यपदवीम्, तथा उपाध्यायस्वमुपाप्यायपदवीम् मनिक्षिप्याऽपरित्यज्य 'ओहाएग्जा' अवधायेत् तदा यावज्जीव तस्य नो कल्पते भाचार्योपाध्यायस्वमुद्देष्टुं वा धारयितुं वेति अनिक्षिप्तपदवीकमैथुन सेव्याचायोपाध्यायोदशसूत्रवद् व्याख्या कर्त्तव्येति ॥ sU021 ॥ सूत्रम्-आयरियौवझाए आयरियौवझायत्तं निक्खिवित्ता ओहारज्जा तिष्णि संबच्छराणि तास तिरं गो पाइ जीवन का नाम गणावच्छेवगत वा उदिसित्तए वा धारित्तए वा, तिर्हि संवच्छरेहि वीइक्कतेहि चउत्थगसि संबच्छरंसि पटियंसि ठियस्स उबसंतस्स उवरयम्स पडि विश्यम्स निधिगारस्स एवं से कप्पइ आयरित्तं पा जाच गणावच्छेयगर वा उद्दिसित्तए वा धारित्तए वा । / suu022॥ छाया-श्राचार्योपाध्यायः आचार्योपाध्यायत्वं निक्षिप्य अयधावत् त्रीणि संवत्सराणि तस्य तन्नत्ययिकं नो कल्पते आचार्यन्वं पायाघगणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा, त्रिषु संवत्सरेषु व्यतिमान्नेषु चतुर्थक संवत्सरे प्रस्थिते स्थितस्य उपशाम्तस्थ उपरतस्य प्रतिषिरतस्य निर्विकारस्य पर्व तस्य कल्पने आचार्यस्वं वा यावत् गणावच्छेदः करवं पा उद्देष्टुं या धारयितुं वा ॥ sU0 22 ॥ भाष्यम् - 'आयरियौवज्झाप' आचार्योपाध्यायः, आचार्यः उपाध्याय च 'आयरियौज्मायत्तं' आचार्योपाध्यायत्वम् आचार्यदमुपाध्यायत्वं च, स्वकीय पदमाचार्यादिपदम् तत् 'निक्खिवित्ता, निक्षिप्य परित्यज्य 'ओहाएज्जा' अवधावेत । शेष सर्व निक्षिपदमैथुनसेव्या. चार्योपाध्याग्रसप्तदशमूत्रवद् ज्याग्न्येयम् । स्वपदस्थानिक्षेपणे निक्षपणे च गणावच्छेदकाचार्योपाग्यायवपये मजापालकदृष्टान्तद्वयं यथा-एकोऽजापालकः स्वकीयमजावर्ग कस्मै अमभयं गतः तस्याजावर्गश्चौरेण चोरितः । स पुनरावृत्तो यावज्जीचं सोऽजावगं न लब्धवान् । अन्योऽजापालकः स्वकीयम अनावर्ग कस्मै समर्प्य गतः । ततः प्रतिनिवृत्तेन तेन यथावस्थितोऽजावर्गो ल्ब्ध्ः। एवं गणावच्छेदकाचार्योपाध्यायविषयेऽपि भावनीयम् । अत्र मैथुनधर्मप्रतिसेवनमधिकृत्य पञ्च सूत्राणि सन्ति, तत्रैकं सूत्र सामान्येन भिक्षुविषयकम् 1 / गणावच्छेद कपदापरित्यागमधिकृत्यैकं गणावच्छेदकसूत्रम् 2 / स्वपदपरित्यागमधिकृत्य द्वितीयं गणावच्छेद कसूत्रम् 3 एवमेव माचार्योपाध्यायमूत्रद्वयं पदाऽपरि Page #115 -------------------------------------------------------------------------- ________________ भीण्यम् u0 3 suM0 23-25 बहुशो मायामृवादिवने बाचार्यादिपदनिषेधः 99 त्यागपरित्यागपरकमिति पञ्च सूत्राणि मैथुनसेवनविषयाणि सन्तति 5 / एवमेवाश्वधावनमधिकृत्यैकं भिक्षुसूत्रम् 1 पदास्परित्यागपरित्यागमाश्रित्य गणावच्छेदकसूत्रम् 3, आचार्योपाध्यायसूत्रद्वयं चेत्यवधावनपरकाणि पञ्चसूत्राणि 5 एवं दश सूत्राणि त्रयोदशसूत्रादारम्य द्वाविंशतिसूत्रपर्यन्तानि प्रायः समानव्याख्यानानि सन्तीत्यवधेयम् । अयं भावः स्वपदाऽनिक्षेपणसूत्रदिके गणावच्छेदका - चार्योपाध्यायाः प्रत्यागता अर्पिताजावर्गाजापालकवत यावज्जीवमाचार्यादिपदानामन एव । स्वपदनिक्षेपणसूत्रद्वये तु अर्पिताजा बजापालक टान्तेन पूर्वोक्तप्रकारेण त्रिसंवत्सरातिक्रमे याचार्यादिपदानां योग्याः भवन्तीति ॥ sU022 ॥ पूर्वमवधावनमधिकृत्य भिक्षुप्रभृतानि पञ्च सूत्राणि व्याख्यातानि साम्प्रतं मायादियुक्तबहुश्रुत बह्नागमभिक्षुगणावच्छेदकाचार्योपाध्यायविषयाणि सप्त सूत्राणि वदयन्ते तत्रैषामेवैकवचनमाश्रित्य त्रीणि सूत्राणि 3 / एवं बहुवचनमाश्रित्य त्रीणि सूत्राणि 6 तथा एषामेव समुच्चयेन बहुवचनमाश्रित्यैकं सूत्रम् सप्त गण कथयते सप्तसूत्रेषु प्रथममेकवचनेन भिक्षुसूत्रमाह - भिक्खु य हुस्सु इत्यादि । सूत्रम् - भिक्खु य चहुए बभागमे बहुसो हुनु आगाढागादे कारणेस भाई साबाई अई पापजीबी, जावज्जीवाए तरस तम्पत्तियं नो कप्पर्3a आयरियतं वा जाव गणावच्छेयगतं वा उद्दिसित्तए वा धारितए वा । / 0 23 ॥ छाया - भिक्षुश्च षटुश्रुतो बह्नागमः बहुशो बहुषु भगाढागाडेषु कारणेषु मायी मृषावादी अशुचिः पापजीवी यावज्जीवं तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकस्थं वा उद्देष्ठ या धारयितुं वा । / sU0 23 / / भाष्यम् - 'भिक्खु य' भिक्षु 'बहुस्सुए' बहुश्रुतः बहु - अधिकं श्रुतं सूत्रमभ्यासे यस्य स बहुश्रुतः अनेकप्रकारकसूत्रज्ञातेत्यर्थः । तथा 'बभागमे बागमः बहुरधिक आगमः आगमार्थपरिज्ञानं यस्य स वचागमः अनेकानेक विघसूत्रार्थतदुभयज्ञातेत्यर्थः 'बहुसु' बहुषु बहुप्रकारकेषु 'आगाढागाठेसु कारणेमु' भागाढागाढकारणं यत् सचित्ताचितविषये विवादास्पदीभूतमपि कुळगणसंघस्याहारोयभिशय्या ग्रुपम हे वर्त्तते ताशेषु आगाढागाढेषु कारणेषु 'बहुसो' बहुशोऽनेकवारम् 'माई' मायी मायादी परच्छिषिवात् तेन मायित्वेन 'मुसाबाई' मृपावादी असत्यभाषणकारी अत एव 'अमुई अशुचिः ashudraa''nggaaraadisevn| दशुद्धान्तःकरणः, अत एव 'पावजीवी' पापजीवी पापकर्मणा जीवनशीलः माथादिकपटमाश्रित्य बहुशीकृत्य करणात् पापिष्ठ इत्यर्थः । एतादृशो यो भिक्षः 'तस्स' तस्य भिक्षोः 'जावज्जीवा' यावज्जीवं जीवनपर्यन्तम् ' तुप्पत्तियं' तत्प्रत्ययिकं मायामृषादिकारणकम् 'नो कम्पइ' नो कल्पते आयरियत्तं वा जाव गणा Page #116 -------------------------------------------------------------------------- ________________ ध्यवहार पच्छेपगत्तं वा आचार्यत्वमाचार्यपदवी वा यावत् उपाध्याय वा प्रवर्तकत्वं वा स्थविरत्वं वा गणिवं वा गणधरत्वं वा गणावच्छेदकावं वा उदिसित्ता वा धारित्तए वा' उद्देष्टुमनुज्ञातुं पा स्वस्य वा आचार्यपदवी धारयितुं तस्य भिक्षोर्न कल्पते ॥ suu023॥ मथ सप्तसु सूत्रेषु द्वितीयं गणावच्छेदकविषय सूत्रमाह---'गणावच्छेइए' इत्यादि । सूत्रम् - गणावच्छेहए बहुस्सुए बन्भागमे बहुसो बहुम् आगादागाढेनु फारणेसु माई मुसाबाई अमुई पावजीवी जावज्जीवाए तस्स तप्पत्तियं नो कप्पइ आयरिपर व जाच गणावच्छेयमत्तं वा उधिसित्तए वा धारिचए वा ॥ 24 ॥ छाया--गणायच्छेदका बहुश्रुतः बागमः बहुशः .पहुसु भागाटागाडेषु कारणे माथी मृपाषावी मशुचिः पापजीवी थायजीच तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं का यावत् गणावच्छेनकत्वं या उद्देष्टु या धारयितुं वा । / 70 64 ॥ भाष्यम्-'गणावच्छेइए' गणावच्छेदकः गणव्यवस्थाकारकः 'बहुस्सुए भागमे बहुश्रुतः यहागमः पूर्वोक्तस्वरूपः 'बहुसो बहुशोऽनेकवारम् 'बहुसु आगाहामासु कारणेम' इत्यादि शेष सर्व भिक्षुसूत्रवदेव व्याख्येयम् । अयं भावः-यदि गणावच्छेदको बहुश्रुतो बवागमो. 'पि किमपि कारणमासायापि बहुशो मायिभूषावादिप्रभृतिविशेषणविशिष्टो भवेत् तदा तस्य तत्काएणमाश्रित्य यावज्जीवमाचार्यादिपदवीदानं पुनः कथमपि न कल्पते । / sU0 24 ॥ साम्प्रतं तृतीयमाचार्योपाध्यायविषयं मूत्रमाह-आयरियौवज्झाए इत्यादि । सूत्रम्-आयरियौचज्झाए बहुस्सुए बभागमे बहुसो बहुस आगादागाडेसु कारणेसु माई मुसाबाई असई पावनीवी जावज्जीवाए तस्स तप्पत्तियं नो फप्पइ आयरियत्तं वा जाव गणावच्छेयगतं वा उद्दिसिचए वा धारित्तए वा ॥ 0 25 ॥ छाया-आचार्योपाध्यायो बहुश्रुनो बागमो माथी मृपावादी अशुचिः पापजीवी यापज्जीर्ष तस्य तत्प्रत्यायकं नो कल्पते प्राचार्यत्वं धा यावद्रणायच्छरकरवं वा उद्देष्टुं वाधारयितुं था ॥ sU0 25 / / / भाष्यम् -'आयरियौवज्झाए' इति । इदमपि सूत्र भिक्षुमूत्रवदेत्र व्याख्येयम् । अर्थ भावः-माचार्यः उपाध्यायो वा बहुश्रुतो बहागमोऽपि यं कपि कारणविशेषमासाद्यापि कि पुनरकारणकं बहुशो मृषाभाषणादिकं करोति तस्य मृपावादादिविशिष्टस्याचार्यस्य उपाध्यायस्य वा भूषावादित्वमत्ययिर्फ यावज्जीवं पुनराचार्यादिपदवीदानं पारणं या कथमपि न कल्पते इति । / mU0 25 ॥ Page #117 -------------------------------------------------------------------------- ________________ माप्यम् u0 3 sU0 26-29 भिक्षुकादीनां यशो मायादिसेवने पनिषेधः 101 अथ चतुर्थ भिक्षुमधिकृत्य बहुवचनेन सूत्रमाह-'बहवे भिक्खुणो' इत्यादि । सूत्रम्--बहवे भिक्खुणो बहुस्सुया बभागमा बहुसो बहुमु आगादागाडेमु कारणेसु माई मुसाबाई असुई पावजीवो जारज्जीवाए तेसिं तप्पचियं नो कप्पइ आयरिपत्तं वा जाव गणायच्छेयगत्तं वा उद्दिसित्तए वा धारित्तए वा ॥ sU0 26 / / छाया-यहवो भिक्षवः बहुश्वसाः बाहागमाः बहुमो बहुसु भागादागादेषु कारणेषु मायिनो मृषावादिनोऽशुचयः पापनीविनो यावज्जीवं तेषां तत्प्रायकं नो कल्पते आचार्यत्वे या याचनणावच्छेदकत्वं वा उद्देष्टु घा घायितुं वा ॥ सू. 26 ॥ भाष्यम् - 'बहवे भिवखुणो' बह्वोऽनेके भिक्षवः । इदमपि सूत्रं भिक्षुसूत्रवदेव म्याख्येयम् । विशेष एतावानेव यत् तत्रैकवचनमाश्रित्य न्याख्या कृता, मन बहुवचनमाश्रिय व्याख्या कर्तव्येति ॥ sU0 26 ॥ अथ बहुवचनेन गणावच्छेदकविषयं पञ्चमसूत्रमाह-'यहदे गणावष्ठेयया' इत्यादि । सूत्रम् - बहवे गणावच्छेयया बहुस्सुया बच्भागमा बहुसो बहुसु आगावागा. दे कारणेम गाई, मुगाई साई पादजीनी जावज्जीवाए तेसिं तप्पत्तियं नो कप्पइ आयरियच वा जात्र गणावच्छेयगत वा उदिलित्तए या धारित्तए वा ॥ 0 27 ॥ छाया-घइदो गणावच्छेदकाः बहुश्रुताः पाहाममाः बहुशो बहुसु मामाहराया. हेषु कारणेषु मायिनो मृपावादिनः अशुचयः पापजीविनः यावज्जीवं तेषां तत्प्रस्यायिक ना करूपते आचार्यत्व वा यावन्द्रणाचच्छेदकत्व वा उद्देष्टुवा धारयितुं पा । / 027 ॥ भाष्यम् -'बहवे गणावच्छेयया' बह्वोऽनेके त्रिचतुःप्रभृतयः गणावच्छेदकाः । शेषं सर्व बहुवचनेन भिक्षुसूत्रवदेव व्याख्येयम् । / sU0 27 ॥ अथाचायोपाध्यायविषयं षष्ठं सूत्रमाह-बहवे आयरियौवज्शाया' इत्यादि । सूत्रम्-बहने आयरियौवझाया बहुस्सुया वभागमा बहुसो बहुम भागादा. गाढेसु कारणेमु माई मुसाबाई असई पावजीवी जावज्जीवाए तेसिं तपत्तिय नो कप्याइ आयरियतं वा जाव गणावच्छेयगत वा उदिसित्तए वा धारिसए वा ॥ sU028 ॥ छाया-बहवः आचार्योपाध्यायाः बहुधुताः यहागमाः बहुशो बहुषु आगादागाढेषु कारणेषु मायिनो मृषावादिनोऽशुचयः पापजोबिनो यावज्जोयं तेषां तत्प्रत्यायिक नो कल्पते आचार्यत्वं घा यावत् गणावच्छेदकत्वं वा उदष्टु वा धारयितुं वा । / s028॥ भाष्यम्-'बहवे आयरियौवज्झाया' बहवोऽनेके त्रिचतुःप्रभृतयः भाचार्योपाध्यायाः आचार्याः उपाध्यायाश्च । शंषं सर्व बहुवचनेन भिक्षुसूत्रवदेव व्याख्येयम् ॥ sU0 28 ॥ Page #118 -------------------------------------------------------------------------- ________________ व्यवहारसूत्र www.unn.mamewomenmaran.................... मथ भिक्षुकादीन् सर्वान् संगृह्य बहुवचनेन सप्तमं समुच्चयसूत्रमाइ-'बहवे भिक्खुणो' इत्यादि । सूत्रम्-पैवे भिक्खुणो बहवे गणावच्छेयया बहवे आयरियौपज्झाया बहुस्मुया कभागमा बहुसो बहुसु अगाढागादेमु कारणेसु माई मूसावाई अमुई पावजीवी जावज्जीवाए सेसि तप्पत्तियं नो कपइ आयरियतं वा जाय गणावच्छेयगचं वा उदिसित्तए वा धारित्तए वा ॥ sU0 29 ॥ ॥ ववहारकम्पे तइओ उदेसो समत्तो ॥ 3 ॥ छाया--बहयो भिक्षुका थइयो गणावच्छेदकाः बद्दब आचार्योपाध्याया बहुश्रुताः बहागमाः पहुशो बहुषु आगाढागाडेषु कारणेषु मायिनो मृगवादिनः अशुचयः पापजोधिनो यायज्मीयं तेषां तत्प्रधिकं नो करपते आचार्यत्वं वा याषद् गणावच्छेदकत्वं SA उद्देष्टु वा धारयितुं वा । / 2029 ॥ ॥ व्यवहारकल्प तृतीय उद्देशः समाप्तः ॥ 3 ॥ भाष्यम् -'बावे भिक्खुणो' अहवो भिक्षुकाः तथा 'बहवे गणावच्छेयया' बह्वोऽनेके गणावच्छेदकाः 'बहवे आयरियौवज्झाया' बहवोऽनेके माचार्योपाध्यायाः । शेपं सर्व भिक्षुकादीना बहुत्वमधिकृत्य बहुवचनेन भिक्षुसूत्रव्याख्यावद् व्याख्या करणीया । अयं भावः- अनेके भिक्षुका गणारच्छेदका आचार्योपाध्याया बहुश्रुताद्या अपि अभीदणं माया- मृषा-दादादिकं यदि कुयुः सदा भिक्षुकादीनां सर्वेषामरि मृषावादादिजनितापराधेन जीवनपर्यन्तमेषामाचार्यादिगणावच्छेदकान्तपदव्या दानं धारणं च न कल्पते इति । mU0 29 ॥ इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगधपद्यनैकप्रन्थनिर्मापक-वादिमानमर्दक-zrIzAhUchatrapatikolhApurarAjapradatta"jainAcArya"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि- जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालचतिविरचितार्या व्यवहारमत्रस्य" भाष्यरूपायां व्याख्यायां तृतीय उद्देशकः समाप्तः ॥ 3 ॥ Page #119 -------------------------------------------------------------------------- ________________ // अथ चतुर्थोंदे शका प्रारभ्यतेव्याख्यातस्तृतीयोदेशकः, सम्प्रति चतुर्थ उद्देशः प्रारभ्यते, तत्रास्यादिसूत्रस्य तृतीयोदेशकान्तिमसूत्रेण सह का सम्बन्धस्तत्राह भाष्यकारः - 'आयरिय0' इत्यादि । भाष्यम्-आयरियमाइयाण, माइप्पभिईण नो पयं देना। ऊवद्धाइयकाले, विहरेज्जा तेसि विहिमेत्य ॥ 1 ॥ छाया-आचार्यादीनां मायिप्रमतीनां नो पर्व दद्यात् । ऋनुबद्धाविककाले विहरेयुस्तेषां विधिमत्र ॥ 1 ॥ घ्याख्या-'आयरियमाइयाण' इति । पूर्व तृतीयोद्देशकस्यान्तिमसूत्रे मायिप्रभृतीना मायिमृषावापशुचिपापनीविनाम आचार्यादीनाम् आचार्यस्योपाध्यायस्य प्रवर्तकस्य स्थविरस्य गणिनो गणधरस्य गणावच्छेदकस्य चेत्यर्थः पदम् आचार्योपाध्यायादिपदं यावजीवं नो दद्यात् इति प्रोक्रम् , ते च 'ऊबदाइयकाले' ऋतुबद्धादिकाले हेमन्तग्रीष्मकाले वर्षावासकाले च 'विहरेज्जा' विहरेयुः विचरेयुः तदा कथं विचरयुः ! हति तेषां विचरणस्य विधिम् अत्र चतुर्थोद्देशकस्यादौ कथयिष्यते, इत्येष पूर्वापरोद्देशकयोः सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य चतुर्थो द्देशकस्येदमादौ आचार्योपान्यायादिविषयकं मूत्राष्टकमाइ-'नो कप्पई' इत्यादि । सूत्रम्-नो कप्पडायरिय उवज्झायस्स एगाणियस्स हेमनगिम्हामु चरितए ॥ 1 ॥ कप्पई आयरियौवज्झायस्म अपवीयस्स हेमंतगिम्हासु चरित्सए । / 02 ॥ नो कप्पइ गणावच्छेययस्स अप्पवीयस्स हेमंतगिम्हामु चरित्तए । suu3॥ कप्पइ गणावच्छेययस्स अप्पतैयस्स हेमंतगिम्हामु चरितए । 204 ॥ नो कप्पर आपरियौवज्झायस्स अप्पविझ्यस वासावासं वत्थए । muu05॥ कप्पइ आयरियौवझायस्स अस्पतैयरस वासावासं वत्थए ॥ suu06॥ नो कप्पा गणावच्छेययस्स अप्पतैयस्स वासावासं वत्थए ॥ sU0 7 ॥ कप्पइ गणावच्छेययस्स अप्पचउत्थस्स वासावासं वत्थए ॥ 08 ॥ छाया-नो कल्पते आचार्योपाध्यायस्थ एकाकिनो हेमन्तग्रीमेषु च्रितुम्॥ suu01॥ कल्पते आचार्योपाध्यायस्य आत्मद्वितीयस्य हेमन्तप्रीष्मेषु चरितुम् ॥ स. 2 ॥ नो कल्पते गणायच्छेदकस्य आत्मद्वितीयस्य हेमन्तग्रीमेषु चरितुम् ॥ sU0 3 ॥ कल्पते गणावच्छेदकस्य प्रारमतृतीयस्य हेमन्तग्रीमेषु चरितुम् ॥ mU0 ॥ मो कल्पते प्राचार्योपाध्यायस्य यात्मद्वितीयस्थ पर्यावास vastum ॥ sU. 5 // Page #120 -------------------------------------------------------------------------- ________________ armanawarran 10 // ध्यपहारसूत्र कल्पते आचार्योपाध्यायस्य मात्मतृतीयस्य वर्षावास घस्तुम् ॥ suu06॥ नो कराते गणापच्छेदकस्य यात्मत्तीयस्य पर्यावास घस्तुम् ॥ sU0 7 ॥ कल्पते गणापच्छेदकस्य आत्मचतुषस्य वर्षायासे वस्तुम् ॥ sU0 8 ॥ भाष्यम्-'नो कप्पा' इति । 'नो कप्पई' नो कल्पते 'आयरियौज्वशायस्स' आचार्यस्य उपाध्यायस्य च 'पगाणियस्स' एकाकिनः अद्वितीयस्य 'हेमंत गिम्हासु' हेमन्तमोमेषु, अत्र वर्षस्य त्रय एव भागा विवक्षिलाः, हेमन्तकालः प्रीष्मकालः वर्षाकालश्चेति, तत्र हेमन्तग्रीष्मकालः शेषकालनाम्ना ऋतुबद्धकालनाम्ना वा प्रसिद्धः, सोऽत्रमासात्मको नवमासारमको वा भवति तेन शेषकाळेऽष्टमासात्मके नवमासात्मके या हेमन्तग्रीष्मरूपे सूत्र बहुवचनं हेमन्तग्रीष्मयोरष्टनबमासात्मकत्वात् , तेयु अष्टसु नवसु वा मासेषु इत्यर्थः आचार्योपाच्या. यस्म एकाकिनः 'चरितप' चरितुं विह न कल्पते, आचार्योपाध्यायस्य हेमन्तग्रीष्मकाले मासकल्पेन विहरणं भवति गच्छश्च सबालवृद्धाकुलः ततस्तत्र तिष्टतः तस्य वैयावृत्त्यादिकं बहु कर्तव्यं भवेत् सूत्रार्थतदुभयानां स्मरणे मा विप्नो भूयादिति गच्छाद् बहिः पृथग एकाकी स्थातु मिच्छेत् तदा नैकाकिवेन स्थातुं कल्पते, यतो गच्छः मनाचार्योपाध्यायो न कर्त्तव्य इति ॥ muu01॥ तहि कश्व कल्पते इति द्वितीय मूत्रमाह-'कप्पइ' इत्यादि । कप्पा कल्पते 'आयरियौवज्झायस्स' माचार्योपाध्यायस्य 'अप्पचीयस्स' आत्मद्वितीयस्य 'हेमन्तगिम्हासु' हेमन्तीप्मेषु अष्टसु मासेषु 'चरित्तए' चरितुं विहर्नुम् ॥ sU0 2 ॥ मय गणावच्छेदकविषयं निषेधरूपं तृतीयसूत्रमाइ-'नो कप्पा गणा' इत्यादि । 'नो कप्पई' नो कल्पते 'गणावच्छेययस्स' गणावच्छेदकस्य 'अप्पबीयस्म' आत्मद्वितीयस्य आत्मा स्वयं द्वितीयो यत्र स आत्मद्वितीयः द्वितीयेन आत्मभिन्नेन साधुना सहितः, तस्य 'हेमंदगिम्हाम' हेमन्तप्रीष्मेषु 'चरित्तए' चरितुम् । / sU0 3 ॥ चतुर्थ गणावच्छेदकविषयमाज्ञासूत्रमाव-'कापड गणा0' इत्यादि । 'कप्पई' कल्पते 'गणावच्छेययस्स' गणावश्छेदकस्य 'अप्पतै पस्स' आत्मतृतीयस्य, तत्र आत्मा स्वयं तृतीयो यत्र स मास्मतृतीयः द्वाभ्यामात्मभिन्नाभ्यां साधुम्यां सहितः, तस्य 'हेमंतगिम्हामु' हेमन्तप्रीष्मेषु चरितुम् । / sU0 5 ॥ अथ वर्षावासमधिकृत्य निषेधविषयं पञ्चममाचार्योपाध्यायसूत्रमाह - 'नो कापै0' इत्यादि । 'नो कप्पइ' न कल्पतेऽआयरियौरझायस्स' आचायोपाध्यायस्य 'अप्पवीयस्स' मात्मद्वितीयस्य द्वितीयसाधुसहितस्य 'वासावास वर्षावास 'वत्थर' वस्तुं स्थातुम् ॥ sU0 5 ॥ Page #121 -------------------------------------------------------------------------- ________________ भाग्यम् 705 20 1-9 माया-दोना शेषकालव कालपिहरणविधिः 105 षष्टमनुज्ञासूत्रमाह- कप्पा आयरिय0' इत्यादि । 'कप्पई' कल्पसे 'आयरियौवज्ञायस्स' माचार्योपाध्यायस्य 'अप्पतैयस्स' मारमतृतीयस्य मात्मा स्वयं तृतीयो यत्र स मात्मतृतीयः द्वाभ्यामात्मभिन्नाभ्यां साधुभ्यां सहितस्तस्य 'वासावासं बधए' वर्षावासं वस्तुम् ॥ sU0 6 ॥ प्रथसप्तम वर्षावासमधिकृत्य निषेधविषयं गणावच्छेदकसूत्रमाइ-'नो कप्पई' इत्यादि । नो कप्पई न कल्पते ' गणावच्छेययस्स' गणावच्छेदकस्य 'अप्पतैयस्स झात्मतृती यस्य आत्मभिन्नसाधुव्यसहितस्य 'वासारासं पत्थए' वर्षावासं वस्तुम् ॥ mu0 7 / / अथाष्टममनुज्ञासूत्रमाइ-'कप्पइ गणा0' इत्यादि । कप्पइ' कल्पते 'गणावच्छेययस्स' गणावच्छेदकस्य 'अप्पचउत्यास' मास्मरतुपस्पमात्मा स्वयं चतुर्थो यत्र स आत्मचतुर्थः आत्मभिन्नैस्त्रिमिः साधुभिः सहितस्य 'वासावार्स वत्थर' वर्षावास वस्तुम् कल्पते इति मूत्राटकसंक्षेपार्थः । अयं भावः-हेमन्तग्रीष्मकालमधिकृत्याचार्योपाध्यायविषयं निपेधानुज्ञागर्भितं सूत्रद्वयम् , तत्राधसूत्रे हेमन्तप्रीष्मयोरेकाफिन भाचार्योपाध्यायस्य विहरणनिषेधः, द्वितीयसूत्रे आत्मद्वितीयस्य तस्य विहरणानुज्ञेति सूत्रद्वयमाचार्योपाध्यायविषयकम् 2 1 एवं सूत्रद्वयं गणावच्छेदकस्य हेमन्तग्रीष्मकालविषये मावनीयम्, तनाद्यसूत्रे आत्मद्वितीयस्य प्रतिषेधः, द्वितीयमन्त्रे त्वात्मतृतीयस्यानुज्ञा । एवमेषामेव चत्वारि सूत्राणि वर्षावासविषयाणि पेदितव्यानि, तत्राये है सूत्रे आचार्योपाध्यायस्य यथा -प्रथमसूत्रे आचार्योपाध्यायस्यात्मद्वितीयस्य प्रतिषेधः, द्वितीये स्वात्मतृतीयस्यानुज्ञा 6 / तृतीयसूत्रे गणावच्छेदकस्यात्मतृतीयस्य प्रतिषेधः, चतुर्थे स्वात्मचतुर्थस्यानुज्ञेति सूत्राष्टकभावार्थः 8 / अत्र ऋतुबद्धकाले वर्षाकाले चेति कालदये जघन्यतो यथाक्रम गन्छः पश्चकः सप्तकश्च भवितुमर्हनि, पञ्चपरिमाणमस्येति पञ्चकः, सप्तपरिमाणमस्येति सप्तकः, किमुक्त भवति-ऋतुबद्धकाळे पञ्चको गन्छः पञ्चसाधुसमुदायरूपः, वर्षाकाले च सप्तकः सप्तसाधुसमुदायरूपों गच्छो भवति । कथमित्याह-ऋतुबद्ध काले जघन्यत आचार्य उपाध्यायो वा आत्मद्वितीयः गणावच्छेदकस्त्वाम्मनृतीय इत्येवं पञ्चको गम्छो भवति । वर्षाकाले जघन्यत भाचार्य उपाध्यायो वा भात्मतृतीयः. गणावच्छेदकश्चात्मचतुर्थ इत्येवं सप्तको गच्छो भवति । उत्कर्षतः कालदयेऽपि द्वात्रिशत्सहन्नसाधुसमुदायरूपो गच्छो भवति, यथाहि-भगवत ऋषभदेवस्वामिनो ज्येष्ठस्य गणधरस्य ऋषभसे नस्य पुण्डरीकाऽपरनाम्नो द्वात्रिंशत्सहस्रो गच्छ मासीत् । शेषपरिमाणो जघन्योत्कृष्टमध्यगनो गच्छो मध्यमो भवति । अत्र सूत्राष्टके जधन्यपरिमाणो गच्छ; प्रतिरादित इति ॥ suu01-8॥ म्प.11 Page #122 -------------------------------------------------------------------------- ________________ ज्यपहार पूर्वम् ऋतुबद्धकालवर्षाकालमधिकृत्य एकैकाचार्योपाध्यायगणावच्छेदकविषय कापाकल्पसूनाष्टकं प्रतिपादितम्, साम्प्रतं तदेव कालद्वयमाघेकृत्याऽनेकाचार्योपाध्यायगणायच्छेदकविषय सूत्रद्वयमभिघातुकामः पूर्व हेमन्तप्रीष्मकालमधिपत्य सूत्रमाह -'से गामसि वा' इत्यादि । सूत्रम्-से गामंसि वा नगरंसि वा निगमसि वा रायहाणीप वा खेडंसि पा कन्बडंसि वा मडंबसि वा पट्टणंसि वा दोणमुहंसि चा आसमंसि चा संबाईसि वा संनिवेसंसि वा बहणं आयरियौवज्झायाणं अप्पबियाणं, बहणं गच्छावच्छेययाणं अप्पतैयाणं कप्पइ हेमंतगिम्हास चरितए अन्नमन्ननिस्साए ॥ sU0 9 ॥ छाया-अथ प्रामे वा नगरे वा राजधान्यां वा खेटके या कबडे वा भडम्ये वा पत्तने SA द्रोणमुझे वा आश्रमे पा संवाहे वा संनिवेशे वा बहूनामावार्योपाध्यायानासारभद्वितीयानाम् णादमछदकानामात्मतृतीयामाम् कस्पते हेमन्तग्रीष्मेषु चरितुम् भन्योऽन्यनिश्च या । / sU0 9 ॥ भाष्यम्- 'से गामंसि वा' इति । 'से' अत्र से' शब्दोऽयशब्दार्थकः, तथाच अथानन्तरं प्रत्येकाचार्यादिविषयकविधिप्रतिषेधप्रदर्शनानन्तरम् गामसि वाः' ग्रामे वा ग्रामविषये, तत्र प्रामा तिवेष्टितः, तस्मिन् 'नगरंसि वा नगरे वा, तत्र नगरं गोमहिष्यादीनामष्टादशकरवर्जितम् , तम्मिन् 'निगमंसि या' निगमे वा, निगमः वणिजो व्यापारस्थानम् , तस्मिन् वा, 'रायहाणीए वा राज धान्यां वा, तत्र राजधानी राज्ञो निवासस्थानम् , तत्र वा, 'खेडंसि वा खेटे वा, तत्र खेटो धूलिनि. मितप्राकारपरिवेष्टितं जननिवासस्थानं, तस्मिन् , 'कबौंसिवा' कबटे वा कुत्सितनगरे 'मडबंसिवा' मडम्चे वा, मडम्ब --सार्धकोशद्वयान्तर्गत ग्रामहितः प्रदेशः, तत्र, 'पट्टणंसि वा पत्तने वा, पत्तन जलपत्तनं स्थलपत्तनमिति द्वियिधम् , नौभिः शकटा प्राप्यं नगरं पत्तनं भवति, तत्र वा, 'दोणमुहंसि वा दोणमुखे वा, तत्र द्रोणमुखो नाम जलस्थलमार्गयोः संमेलनस्थानम् , तत्र वा, 'आसमंसि वा' आश्रमे वा तापसादीनां निवासस्थाने वा 'संवाहंसि बा' संबाहे वा, तत्र संशहः कृषिवलइआन्यरक्षार्थ निर्मितं दुर्गभूमिस्थानम् तत्र बा. 'संनिचेससि वा मन्निवेशे वा, तत्र मंनिवेश:समागतसार्थवाहादिनिवासस्थानम् , तत्र वा, 'वहणं' बहुनामनेकेषां द्वित्रिप्रभृतीनाम् 'आयरियौवज्झायाण आचार्योपाध्यायानाम् आचार्याणामुपाध्यायानां नेत्यर्थः । कथम्भूतानाम् ? तबाह 'अप्पवीयाण' आत्मद्वितीयानाम् , आत्मना द्वितीयानाम् आत्मभिन्नैकसाधुयुक्तानाम् 'बहूर्ण गणावच्छेययाण' बहूनामनेकेषां गणावच्छेदकानाम् 'अप्पतैयाण' मारमतृतीयानाम् आत्मना सह तृनीयानाम् द्वौ सहायको तृतीयश्च स्वयं तेषाम् 'कप्पई' कल्पते 'हेमंतगिम्हासु' हेमन्तप्रीष्मेषु ऋतुबद्धकाले इत्यर्थः 'चरित्तप' चरितु विहर्तुम् । कथं कल्पते ? इत्याह-'अन्नमन्ननिस्साए' अन्योऽनिश्रया परस्परोपसंपदमाश्रित्येति यथा-एकस्याचार्यस्यैकः शिष्यः, द्वितीयः स्वयम्, एवं प्रत्येकं द्वितीयादीनां वो दौ मिलित्वा चतुःसंख्यकादय माचार्याः, एवमेकस्य गणावच्छेदस्य Page #123 -------------------------------------------------------------------------- ________________ भाष्यम् u0 4 0 10-11 याचार्याद कालधर्ममाप्ते विहरणविधिः 107 दशै शिष्यो एकश्च स्वयमिति प्रत्येकं द्वित्रादीनां त्रयस्त्रयो मिलित्वा पसंख्यकादयो गुणावच्छेदकास्तेषां मन्तग्रामेषु विहतु कल्पते इति भावः । / sU0 9 ॥ सूत्रम् -- से गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कल्पसि का मडंबंसि वा पट्टणंसि वा दोगमुहंसि वा आसमंसि वा संबाईसि वा संनिवेसंसि या बहु आयरियौवज्झायाणं अप्पतझ्याणं, बहूणं गणावच्छेययाण अप्पचउत्थाणं कप्पर्3a वासावासं वत्थए अन्नमन्ननिस्साए ॥ sU0 10 ॥ छाया - अथ प्रामे वा नगरे वा राजधान्यां वा खेटे वा कम्बदे वा मम्मे वा पसने वा द्रोणमुखे या आश्रमे वा संवाहे वा बहूनामा बायोपाध्यायानामात्मतृतीयानाम् बहूनां गणाचच्छेदकानामात्मचतुर्थानां कल्पते वर्षावासं वस्तुमन्योऽभ्यनश्रया ॥ sU0 10 ॥ भाष्यम् -' से गामंसि वा' इत्यादि । 'से' अथानन्तरम् 'गामंसि वा' प्रामे वा पूर्वनिर्दिष्टस्वरूपेषु ग्रामादिषु 'बहूणं' बहूनामनेकेषां 'आयरियौवज्झायाणं' आचार्योपाध्यायानां प्रत्येकमनेकेषामाचार्याणाम् तथा प्रत्येकमनेकेषामुपाध्यायानाम् 'अध्पतश्याणं' आत्मतृतीयानाम् आत्मना सह त्रिव्वसंख्याविशिष्टानाम्, तथा 'बहूणं गणायच्छेययाणं' बहूनामनेकेषां गणावच्छेदकानाम् 'अप्पचउत्थाणं' मात्मचतुर्थानाम् आत्मना सह चतुष्कसंख्याविशिष्टानाम् 'कप्पर्3a' कल्पते 'बासावासं' वर्षावासं चातुर्मास्यम् 'वत्थए' वस्तुं वासं कर्तुम् । कल्पते आत्मतृतीयानामाचार्याणां बहूनाम्, तथा - आमचतुर्थानां बहूनां गणावच्छेदकानां वर्षावासं बस्तुम् । kathamityAha'annamanna निस्साए ' अन्योऽन्यनिश्रया परस्परोपसंपदा चातुर्मास्ये एकत्र वासं कर्त्तुं कल्पते । अत्रार्थं भावः यथा - एकस्याचार्यस्य शिष्यों एकश्च स्वयमिति त्रयः एवं प्रत्येकं द्वित्रादीनां संख्यामेलनं भवतीति परस्परं मिलित्वा, एवमेकस्य गणावच्छेदस्य त्रयः शिष्याश्चतुर्थः स्वयमिति चवारः एवं प्रत्येकं द्वित्रादीनां संख्यामेतं भवतीति परस्परं मिलित्वा तेषां वर्षावास स्थातुं कल्पते इति । यत् क्षेत्रं यस्यानुकूलं भवति तन्निश्रया वर्षावासे स्थातव्यमिति ॥ sU0 10 ॥ 3 सूत्रम् --गामाणुगामं दूइज्माणे भिक्खु जं पुरओ कट्टु विहार से आहच्च वीसंमेआ अस्थि या इत्थ अन्ने के उपसंपज्ञणारि से उपज्जियन्ते, णत्थि या इत्य अन्ने केइ उवसंपज्ञ्जणारिहे तस्स अपणो कप्पा असमते कप्पर से मैया पडिमाए जणं जगणं दिसं अन्ने साहम्मिया विहरंति तुष्णं वण्णं दिसं उबत्तिए, नो से कप्प तत्थ विहारवत्तियं चत्य, कप्पर से तत्य कारणवतियं वत्थ, तंसि च णं कारणंसि निडियंसि परो वएज्जा वसाहि अजो एमरायं वा दुरायं वा एवं से कप्पर्3a एगरायं वा दुरायं वा वत्थए, नो से कप्पर परं paga Page #124 -------------------------------------------------------------------------- ________________ व्यवहारले वा दुरायाभो चा वसा से रायाओ वा दुरायाओ वा वस्थए जं तत्व पर एगरायाओ संवरा छेए का परिहारे बा ॥ suu011॥ छापा--प्रामाऽनुप्रामं द्रघन् भिक्षुर्य पुरतः कृत्वा विहरति स आहाय विश्वम् भवेत, अस्ति चानाऽन्यः कश्चित् उपसंपदाईः उपसंपचच्या, नास्ति कश्चित् उपसंपदाहा तस्य आत्मनः कल्पोऽसमाप्तः कल्पते तस्यैकराषिक्या प्रतिमया यां यां खलु दिशमन्ये साभिका विरान्त ता सांसदिशभुपनाराम, नो तस्य कल्पते तब विहारप्रत्ययं वस्तुम्, फरूपते तस्य तत्र कारणप्रत्यय वस्तुम्, तस्मिश्च कारणे निष्ठित परो वदेत् बस आर्य! एकरा वा द्विरा था पर्व तस्य कल्पते एकरात्र वा द्विरा वा वस्तुम्, नो तस्य कल्पते परमेकरात्राद्वा विरात्रावा वस्तुम्, यत्तत्र परमेकरात्राबा द्विरात्राहा घसति तस्य सान्तरात् छेदो वा परिहारो वा। sU011 / / भाष्यम्-'गामाणुगाम' इत्यादि । 'गामाणुगाम' प्रामानुप्रामम् एकस्मात् प्रामाद गामान्तरम् 'दइज्जमाणे' द्रवन् गश्छन् एतावता ऋतुबद्धः कालः प्रदर्शितः । 'भिक्खू भिक्षुः श्रमणः 'में पुरओ कट्टु विहरह' यं पुरतः कृत्वा पुरस्कृत्य यमाचार्यमुपाध्यायं वा पुरतः कृत्वा यन्निश्रयेत्यर्थः विहरति 'से आइञ्च विसंमेज्जा' स माचार्थ उपाध्यायो वा गच्छनायकः माहत्य कदाचिद् भायुईलिकपरिक्षयात् विश्वाभवेत् शरीरागृथम् भवेत् कालगतो मृतो भवेदिस्यथैः तदा 'अस्थि या इत्य अन्ने केइ उपसंपज्जणारिहे' भस्ति चाऽत्र समुदायेऽन्यः फश्चित् भाचार्य उपाध्यायो गणी गणधरः प्रवर्तकः स्थविरो वा उपसंपदाऽर्हः उपसंपयोग्यः पदवीयोग्य इत्यर्थः तदा 'से उवसंपज्जिय3' स एवोएसंपत्तव्यः आचार्यादित्वेन स्थापयिखा तन्निश्रायां स्थातव्यमित्यर्थः । 'नस्थि या इत्थ अन्ने केइ उपसंपणारिहे' यदि नास्ति चात्र कश्चिदन्य भाचार्यादिः, गणी प्रवर्तकादिवा समुदाये उपसंपदाईः आचाराङ्गनिशीथादेआता तदा 'अप्पणो कप्पाए असमत्ते' मात्मनः स्वकीयस्य कल्पः माचारकल्पः असमाप्त: माचारकल्पः पूर्णो न पठितो भवेत्तदा तदने पठनस्यावश्यकता वर्तते एवं सति कप्पद से एगराइयाए पडिमाए' कल्पते तस्य एकरात्रिक्या प्रतिमया एकरात्राभिप्रहेण 'अत्रतः प्रस्थितोऽहं गन्तव्यस्थानादर्वाग् अपान्तराले एकराबादधिकं न स्थास्यामि' इत्यभिग्रहमादायेत्यर्थः "जण जेणं विसं यां यां खलु दिश-यस्यां यस्यां दिशि यत्र यत्र प्रदेशे ऽअन्ने साहम्मिया विहरति अन्ये केचित् साधर्मिकाः समानधर्माणो विहाति 'सं णं तं गं दिसं उवलितप' तां तां खल दिश-तस्यां तस्यां दिशि उपलासुम् गन्तुमित्यर्थः किन्तु 'नो से कप्पइ सत्य चिहारबचियं पत्थए' नो तस्य भिक्षुकस्य कल्पते अपान्तराळे विहारप्रत्ययं निवासनिमित्तकं आहारोपकरणादि. कोभात्तत्रावस्थानकारणकं वस्तुं वासं कर्तुम् । 'कप्पर्3a से तत्थ कारणवत्तिर्य वत्थर' कल्पते सस्यान्तराले कारणप्रत्ययं कारणमासाथ ग्लानादेवैयावृत्यादिकारणमालम्य एकद्विरात्रादधिकमपि Page #125 -------------------------------------------------------------------------- ________________ mAdhyam u0 4 sU0 12 stariat rearrpte विहरणाविधिः 1 वस्तुं वासं कर्तुम् । 'तंसि च णं कारणंसि निट्टियसि तस्मिथ स्वल कारणे निष्ठिते समाप्ते सति यदि 'परो वएज्जा' परोऽन्यः तत्रत्यः श्रमणः संघो वा वदेत् कथयेत् किं vadettatrAha'basAdI'-त्यादि, 'क्लाहि अज्जो' वस निवासं कुरु हे आर्य ! ' एगरायं वा दुरायं वा' एकरात्रं वा द्विरात्रे वा यावद व्यत्राधिकं वस, इति यदि परो वदेत् तदा एवं से ऋप्पर्3a एगरायं वा दुरायं वा वत्थए' एवमन्येन प्रार्थनायां कृतायां तस्य श्रमणस्य कल्पते एकरात्र वारा या वस्तुम्, किन्तु 'नो से कप्पर्3a परं परायाओ वा दुरायाओ वा वत्थम् नो कल्पते तस्य एकरात्राद्वा द्विरात्राद्वा परमधिकं तत्र वस्तुम्, 'जं तत्थ परं एगरायाओ वा दुरायाओ वा वसई यद् - यदि तत्र परमधिकमेकरात्राद्वा द्विरात्राद्वा कारणं विना वसति तदा 'से' तस्य 'संतरा छे वा परिहारे वा' सान्तरात् स्वकृतादन्तरात् मन्तररूपापराधात् गन्तव्यस्थानप्रापणे यावदेवसिकमन्तरं भवेत् यावन्ति दिनानि गन्तव्यस्थानप्रापणे तत्र व्यवधानीकृतानि तावद्दिवसपरिमितः छेदो वा परिहारो वा छेदना वा परिहारनामकं वा प्रायवित्तं भवेत्तस्येति । अत्रायं सूत्राशयः - यन्निश्रया भिक्षुप्रमानुग्रामं विहरति तस्मिन् कालगते सति मच्छे यदि उपसम्पदाः पदवीयोग्यः कोऽप्यन्यो भवेत्सदा तं तत्र उपसंपदायां स्थापयित्वा तन्निश्रार्या स्थातव्यम्, तदनन्तरं स्वस्य पठितुमारब्धकल्पस्यात्रे पठनं कर्त्तव्यम् । यदि उपसंपदाई:- पदवीयोग्योऽन्यः कोऽपि गच्छे न भवेत्, स्वकीयः कल्पश्चाऽसमाप्तो वर्त्ततेऽतस्तत्पूरणार्थ मझे पठनमा - वस्यकं वर्ततं स्वनिश्रायां कतिचित् साधवो भवेयुः, एवं सति स्वनिश्रागतान् सर्वान् साधून् गृहीत्वा गमनं कर्त्तव्यम् । तत्र एकरात्रिकाभिप्रण गच्छेत्, यथा अग्रतो निर्गमनानन्तरं गन्तव्यस्थानादर्वाग् अपान्तराके एकरात्रादधिकं कुत्रापि न स्थास्यामीति । एवंविधाभिप्रण यस्यां दिशि कल्पपाठकाः साधर्मिकास्तिष्ठन्ति तां दिशं प्रति प्रस्थातव्यम् सत्रापान्तराने गोकुलमदों दुग्वदध्यादिला भरूपं प्रतिबन्धमकुर्वन् गच्छेत् किन्तु मार्गे आहारादिलाभमपेक्ष्य स्थातुं न कल्पते । यदि मार्गे स्थितानां सानूनां ग्वानावस्थायां वैयावृत्यादिकारणमुपस्थितं भवेत्तदा तस्य तत्कारणप्रत्ययमे करात्रादधिक्रमपि तत्र वस्तुं कल्पते । समाप्ते च कारणे तत्रतो निर्णन्तच्यम् । यदि तत्रत्याः श्रमणाः पुनरधिकं वस्तुमाग्रहं कुर्युः तदा एकरात्रं वा द्विरानं वा तत्र स्थातुं कल्पते । तत्राद्वारोपध्या दिलोभादेकद्विरात्रादधिकं वसेत् तदा तस्य भिक्षोरपान्तराले गन्तव्यस्थानप्राप्तौ याव दिनाधिकमन्तरं भवेत् तावत्परिमित छेदः परिहारतपो वा कल्पपठनान्तरायकारण समापचेतेति सूत्राशयः ॥ sU0 11 ॥ तदेवं ऋतुबद्धकान्सूत्रं व्याख्याय सम्प्रति वर्षावाससूत्रं व्याख्यातुमाह- 'वासाचा' इत्यादि । सूत्रम् - वासावासं पज्जोसविओओ भिक्खू य ज पुरओ कट्टु विहरस् से आहच्च वीसंभेज्जा अस्थि या इत्थ भन्ने के उपज्जणारिहे से उवसंपज्जियन् नत्थि था Page #126 -------------------------------------------------------------------------- ________________ व्यवहार इत्य अन्ने उवसंपज्जणारिहे तस्स अप्पणो कप्पाए असमचे फष्पै से एगराइयाए पडिमाए जण्ण जण दिसं अन्ने साहम्मिया विहरति तणं तणं दिसं उचलितए, नो से कम्पइ तस्थ विहारबत्तियं वत्थर, कप्पइ से तत्थ कारणवत्तियं वत्थए । तसि च गं कारणंसि निडियंसि परो वएज्जा वसाहि अज्जो एगरायं वा दुरायं वा एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, नो से कप्पर्3a परं एगरायाओ वा दुरायाओ वा वत्थए, नं तत्थ एगरायाओं वा दुरायाओ वा परं वसइ से संतरा छेए वा परिहारे वा॥ sU0 12 / / छाया -वर्षावासं पर्युषितो भिक्षुश्च यं पुरतः कन्या विहरति पाइन्य स विश्वग्भवेत् अस्ति चाऽत्राऽन्यः कश्चिदुपसंपदाहः स उपसंपत्तन्यः, नास्ति चात्र कश्चिदुपसंपदाईः तस्य वाऽऽत्मनः कल्पोऽसमात: कल्पते तस्यैकरात्रिश्या प्रतिमया यां यां खलु दिशमन्ये साधर्मिका विहरन्ति सो तां खलु दिशमुपलातुम, नो तस्य कल्पते विद्यार* प्रत्ययं वस्तुम्, फल्पते तस्य कारण प्रत्यय वस्तुम् , स्मिश्च खलु कारणे निष्ठितेपरो वदेत् वस आर्य ! पकरात्रं या द्विरात्र वा, एवं तस्य करते पकरात्रं वा हिरानं वा वस्तुम् नो तस्य कल्पते परमेकरात्राद्वा द्विरापाहा वस्तुम्, यस्तत्र परमेकरात्राद्वा द्विरात्रामा यसति तस्य सान्तरात् केटो वा परिहारी धा । sU0 12 ॥ भाष्यम् ---वासावासं' इत्यादि । 'वासावास' वर्षावास वर्षाकालं 'पज्जोसविनो' पर्युषितः वर्षाकाले वासं कुर्वन् स्थितः 'भिक्खू य' भिक्षु च 'जं पुरओ कटु विहरई' यमाचार्यादिकं पुरतः कृत्वा यन्निश्रयेत्यर्थः विहरति वर्षावासे तिष्ठति 'आहच्च से वीसभेजना' आहत्य स विश्वग्भवेत् कदाचित् स आचार्यः शरीरात् पृथाभवेत् नियेत इत्यर्थः ततः 'अस्थि या इत्थ अन्ने केइ उवासंपनणारिहे' अस्ति विद्यते अत्र समुदाय कश्चिदन्यो नायकः उपसंप. दाईः उपसंपचियोग्यः आचार्यादिपदयोग्यः तदा 'से उवसंपज्जियम्बे' स उपसंपत्तव्यः । शेष सर्वमेकादशसूत्रोक्तमतुबद्धकालसूत्रबद् व्याख्येयम् ॥ sU0 12 ॥ पूर्वमाचार्य कालगते भिक्षमधिकृत्य ऋतुबद्धकालवर्षाकालाविहारविषयक सूत्रद्वयं प्रतिपादितम् , साम्प्रतमाचार्योपाध्यायस्य मरणावस्थायां पदवीदानविधिमाह-'आयरियौज्झाए' इत्यादि । सूत्रम्-आयरिय उवज्झाए गिलायमाणे अन्नयरं एज्जा अज्जो ! ममंसि कालगपंसि समाणंसि अयं समुफसियन्वे, से य समुक्कसणारिहे समुक्कसियवे, से य नो समुक्कसणारिहे नो समुक्कसियच्चे, अस्थि या इत्थ अन्ने केइ समुक्कसणारिहे से समुक्कसियम्वे । नस्थि या इत्य अन्ने समुक्कसणारिहे se ceva smukksiymthe| tasi ca णं समुक्किसि परो वएज्जा दुस्समुक्किद्वं ते अज्जो ! निखिवाहि, तस्स पं निक्खि Page #127 -------------------------------------------------------------------------- ________________ भाष्यम् u0 4 sU013 मरणासन्नाचार्यानुज्ञाते तत्पश्चात्पददानविधिः 119 माणस्स नत्थि के छेए वा परिहारे वा, जे साहम्मिया आहाकप्पेणं नो अनुहार विहरति सन्वेसि सि तम्पत्तियं छेए वा परिहारे वा ॥ sU0 13 ॥ छाया - मच्चार्योपाध्यायो ग्लायन् अम्यतरं वदेत्-मार्य । मयि खलु कालगते सति अयं समुत्कर्षयितव्यः, स च समुत्कर्षणाः समुत्कर्षयितव्यः । स च नो समुत्कर्षणाः नो समुत्कर्षयितव्यः अस्ति चात्राऽन्यः कश्चित् समुत्कर्पणाः समुत्कर्षयितव्यः । नास्ति चात्रान्यः कश्चित् समुत्कर्षणाः स एव च समुत्कर्षयितव्यः । तस्मिश्च स्खलु समुत्कृष्टे परो धरेत् दुस्समुत्कृष्ट ते मार्यः ! निक्षिप तस्य खलु निक्षिपतो नास्ति कचित् छेदो वा परिहारो वा, ये साधर्मिका यथाकल्पेन नो अभ्युपाथ विहरन्ति सर्वेषां तेषां सत्प्रत्ययिकं छेदो वा परिहारो वा ॥ sU0 13 ॥ ) भाष्यम् - 'आयरियौवज्झाए' इत्यादि । 'आयरियौवज्झाए' माचार्यः उपाध्यायो वा 'गिलायमाणे ' ग्लायन् धातुक्षोभादिना ग्लानिमुपगच्छन् मासन्नमरणः सन्नित्यर्थः 'अन्नयर' स्मन्यतरम् उपाध्याय * प्रवर्त्तक- स्थविर गणि- गणधर - गणावच्छेदक - गीतार्थभिक्षूणां मध्यात् यं कमयेकं गच्छ सापेक्षः सन् 'एज्जा' वदेत् कथयेत् कश्चिद्गणनायक आचार्यादिः धातुक्षोभादिनाऽनिष्टादिनिमित्तदर्शनेन वा स्वकीयं कालगमनं संभाव्य गच्छसंचालनार्थं गच्छ्वासिनमेकं कमपि श्रमणं समाहूय कथयतीत्यर्थः । 'अज्जो !' हे आर्य ! 'ममंसि कालगयंसि समालि' मयि खलु कालगते मयि मृते सति 'अयं समुक्कसियन्वे' अयं समुत्कर्षयितव्यः अयं परिदृश्यमानः श्रमणः मत्समीहितः समुत्कर्षयितव्यः माचार्यपदे स्थापनीयो भवद्भिः । ततः काळगते आचायें 'से य समुक्कसणारिहे' स च यदि समुत्कर्षणाः समुत्कर्षणयोग्यः आचार्यादिपदवीयोग्यः अभ्युद्यतमरणमभ्युद्यतविहारं वा न स्वीकृतो भवेत् तदा स एव 'समुक्कसियन्वे' समुत्कर्षयितव्यः गणनायकपदे स्थापनीयो नान्यः, यदि स वदेत् - अमभ्युद्यतविहारं जिनकल्पादिकमभ्युद्यतमरणं पादपोपगमनेङ्गित भकस्वाख्यानरूपं वा प्रतिपत्स्ये इति तदा किं कुर्यात् ! तत्राह - 'अस्थि या इत्थ' इत्यादि, 'अस्थि या इत्थ अन्ने के समुक्कसणारिहे' अस्ति चात्र गच्छेऽन्यः कोऽपि श्रमणः समुत्कर्षणाई : गणनायक पदवीयोग्यः श्रमण समुदायामस्तदा 'से समुक्कसियच्चे' स समुत्कर्षयितव्यः गणनायकपदे स्थापनीयः । अथ यदि 'नत्थि या इत्थ केइ समुक्कणारिहे' नास्ति चात्र ग 'न्यः कोऽपि श्रमणः समुत्कर्षणाः गणनायकपदवीयोग्यः तदा किं कुर्यादित्याइ तदा 'से वेब' स एवं योऽभ्युथतविहारादिकं स्वीकर्तुकामः स एव संप्राये 'सम्रुक्कसियन्ने' समुत्कर्षयितव्यः गणनायकपदे स्थापनीयः, संप्रार्थना यथा - गीडार्थाः संप्रार्थना पुरस्सरं तं ब्रुवते - यूयं गणनायकपर्द किचित् कालं यावत् स्वीकुरुत, परिपालयन्तश्च भवन्त एकमस्माकं कञ्चन श्रमणं गीतार्थं निर्मा Page #128 -------------------------------------------------------------------------- ________________ amax.v - v n व्यवहार पयत, तदनन्तरं तत्पदं निमिष्य मवदिरम्युधतविहारादिकं यदिष्टं तत् प्रतिपत्तव्यम् । गौतापरेवमुक्ते तेन गणनायकपदं प्रतिपय कश्चनाप्येकः श्रमणो गीतार्थत्वेन निर्मापितः । तत्पश्चात्तस्य मनसि एवं विचारः समुत्पधेच यथा अभ्युद्यतविहाराधपेक्षया गाळपरिपालन विपुलवरं निर्जराहेतुकमित्यहमेव परिपालयामि गच्छमिति । एवमन्यगीतार्थे निष्पन्ने सति गच्छगता गीतार्थास्तं ब्रुवते-निक्षिप गणनायकपदमिति गीताभैरवमुक्ते स बते-न निक्षिपणामि पदवी किन्तु इच्छामि गमछं परिपालयितुम् । एवमुक्ते ते गीतार्थाः क्षभ्यन्ति, ततः 'तसि च णं समुक्किहंसि तस्मिञ्च खल्ल समुत्कृष्टे पूर्व गणनायकत्वेन स्थापिते परो वएग्जा' परः गीतार्थः गम्छो वा वदेत् 'अज्जो' हे आर्य ! 'ते' तव दुस्समुकिद' दुःसमुस्कृष्टम् अनुचितमिदं गणनायकपदं तस्मात् 'निक्खिवाहि' निक्षिप त्यजेदं पदम् , यत् पूर्व त्वया नेच्छितं गणनायकपदं पश्चादिदानी यद्यपि तव रोचते तथापि नास्माकं रोचते मतो दुःसमुत्कृष्टं स्खल तवेदं गणनायकपदं वत्तेते । एवं तैः कथिते यदि स स्वपदं निक्षिपति तदा 'तस्स गं' तस्य समुत्कृष्टस्य खलु 'निक्खिवमाणस्म' निक्षिपतः स्वप. दवी विमुञ्चतः 'नस्थि केइ छेए या परिहारे चा' नाऽस्ति कोऽपि छेदो वा दीक्षाछेदरूपः, परिहारो वा सप्तरात्रं वा तपः, न तस्य किमपि प्रायश्चित्तं समापतेदिति भावः । अथ 'जे साहम्मिया' ये सामिकाः ये पुनः साधर्मिका गच्छसाधवः 'अहाकप्पेण यथाकल्पेन आवस्यकादिषु यथोक्तविनयकरणलक्षणेन, तथादि-आवश्यके क्रियमाणे यो विनयः तस्याऽऽचार्यस्य कर्तव्यो भवेत्तं च न कुर्वन्ति, सूत्रमर्थ वा तत्समीपे न गृह्णन्ति, आचार्यप्रायोग्य भक्तं तस्य न प्रयच्छन्ति, तस्य पुरतो नालो चयन्ति आचार्यस्य वस्त्रपात्रकम्बलादिप्रत्युपेक्षणार्थ नोपस्थिता भवन्ति, नापि तस्य कृतिकर्म वन्दनकमन्यद्वा कुर्वन्ति, न च तस्य यास्तिनः संस्तारकभूमयस्ता अपि ददति एवं यथाकल्पेन यदि 'नो अमुहाए' नो अभ्युत्थाय तस्य पदवीत्यागं नो कारयित्वा 'विहरंति' विहरन्ति तिष्ठन्ति तदा 'सब्बेसि तेसिं' सर्वेषां तेषां यथाकल्पममभ्युत्तिष्ठतां पूर्वोक्तां किया कुर्वतामित्यर्थः प्रत्येकं सर्वेषां पदवीधारकस्य च 'तप्पत्तिय' तत्प्रत्यधिकं यथाकपानम्युत्थान कारणकं 'छेप या परिहारे वा' छेदो वा दीक्षालेदः, परिहारः सप्तररात्र वा तपः प्रायश्चित समापति ॥ m0 13 / / पूर्व सापेक्षे आचार्योपाध्याये कालधर्मप्राप्ते तत्कथितानुमारेण तत्पदेऽन्याचा र्यस्थापने विधिरुतः, साम्प्रतमाचार्योपाध्यायस्य अवधावने तविधिमाइ.-अबवा पूर्व भवजीविता-मरणविषयकं सूत्रमूक्तम् , साम्प्रतं संयम जीवितान्मरणविषयकं सूत्र प्रतिपाद्यते -'आयरियौवज्झाए ओहायमाणे' इत्यादि । सूत्रम् -आयरियौवज्झाए ओहायमाणे अन्न बरं वएज्जा अआजो ! मर्मसि गं ओहावियंसि समाण सि अयं समुसियब्वे, से य समुसणारिहे samusienve, se ya no समुक्कसिणारिहे नो समुसियम्वे, अस्थि या इत्थ अण्णे केइ समुक्कमरणारिहे से समुफसियन्वे, नस्थि या इत्य अन्ने का सम्मुक्कसणारिहे से चेव समुफसियन्षे Page #129 -------------------------------------------------------------------------- ________________ भाष्यम् u0 4 sU0 14-15 . मरणासन्नाचार्याधनहाते तत्पमात्पदवानविधिः 113 सेसि च णं समुकिसि परो वएज्जा दुस्समुकिट ते अजो निक्खिवाहि, तस्स णं निक्खियमाणस्स नत्यि के छए वा परिहारे वा, जे साहम्मिया अहाकप्पेण नो अन्सुहाए विहरंति सम्वेसिं तेसिं तप्पत्तियं छेए वा परिहारे वा ॥ 20 14 / / छायामाचार्योपाध्यायोऽवधावन् अन्यतर वयेत् आर्य! मयि खलु अयधारिते सदि अयं समुत्पपदिसम्या, सब समुत्कर्षणाईः समुत्कर्षयितव्यः स च नो समुस्कर्षणाही नो समुत्कर्षयितव्यः, पस्ति चाऽन्यः कश्चित् समुत्कर्षणार्हः समुत्कर्षयितव्यः, नास्ति यात्राऽन्यः कधित् समुत्कर्षणाईः स पर समुत्कर्षयितव्यः, तस्मिंश्च खलु समुत्कृप्टे परो घदेत् दुःसमुत्कष्टं ते मार्य । निक्षिप, तस्य खलु निक्षिपतो नास्ति कश्चित् छेदो घा परिहारो वा, ये सामिकाः यथाकल्पेन न अभ्युत्थाय विहरन्ति सशं तेषां तत्प्रत्ययिकं छेदो या परिवारो था ॥ sU0 14 ॥ भाष्यम्-'आयरियौवज्झाए' माचार्योपाध्याय श्राचार्य उपाध्यायश्च 'ओहायमाणे' अवधावन् मोहेन रोगेण वा लिङ्ग सदोस्कमुखवस्त्रिकारजोहरणलक्षणं परित्यज्य गच्छा. निस्सरन् अयं गच्छमापेक्षोऽतो गमनात्यागेव 'अन्नयर' मन्यतरम् उपाध्याय प्रवर्तक स्थविर गणिनं गणधरं गणावच्छेदक वा 'वएज्जा' वदेत् , किं वदेत् ! तबाह 'अज्जो ! ममंसि ण ओहावियसि' हे आर्य 1 मयि खल्ल अवधाविते चारित्रलिङ्ग मुस्वा गते सति 'अयं समुक्कसिययो' अयममुकः श्रमणः मत्स्थाने समुष्कर्षवितव्यः-मम स्थाने स्थापनीयः । शेष सर्व त्रयोदशसूत्रवदेव व्याख्येयम् ॥ mU0 14 / / पूर्वमवधाविताचार्योपाध्यायविषयकं सूत्रमुक्तम, अवधावितश्च स यदि भग्नवतो जायेत, भग्नवतो भूत्वा ततो यदि स शुभकर्मोदयात्पश्चात्तापपूर्वक पुनरुपतिष्ठति, पुनरुपस्थिते मलि तस्मिन् उपस्थापना कर्तव्या भवति, तत्प्रसाद उपस्थापनाप्रतिपादनार्थ सूत्रमाह-'आयरियौवज्झाए सरमाणे' इत्यादि । सूत्रम्- आयरियौवमाए सरेमाणे परं चौरायपंचरायाओ कप्पागं मिक्यु नो उहावेइ कप्पाए, अस्थि याई से केई माणणिज्जे कापागे णधि याई से केइ छए वा परिहारे ना, णस्थि याई से केइ माणणिज्जे कप्पाए से संतरा छेए श परिहारे वा । sU0 15 ॥ छाया-भाचार्योपाध्यायः स्मरन् परं चतुराप्रपञ्चरात्रात् कल्याकं भिक्षु मो उपस्थापयति कल्पाके, अस्ति तस्य माननीयः करपाक: नास्ति खापि तस्य कोऽपि वेदो या परिहारो वा, नास्ति चापि तस्य कश्चित् माननीयः कल्पाकः तस्य सान्तरात् दो वा परिवारो बा ॥ सू. 15 ॥ Page #130 -------------------------------------------------------------------------- ________________ ग्यवहारसूत्र भाष्यम्--'भापरियौपज्झाए' आचार्यः उपाध्यायश्च :सरमाणे स्मरन् अयमुपस्थापनाह इआते जानानः नवदीक्षितोऽयं छेदोपस्थापनीयचारित्र प्राप्तुं यौग्योऽस्ति, इत्येवं जामानः 'परं चौरायपंचरायाओं' परं चतूरात्रात पसरावाद्वा 'कप्पागं' कम्पाकं यः पड्जीवनिकादिसूत्रार्थ प्राप्तस्तं 'मिक्व' भिभु नवदीक्षितं मुनिम् 'णो उबवावेई' नो उपस्थापयति-छेदोपस्थापनीयचारित्रं न समर्पयति तदा आचार्यस्योपाध्यायस्य या छेदपरिहारादि प्रायश्चित्तमापद्यते । तत्र यदि कदाचित् 'कप्पागे' कल्पाके छेदोपस्थापनीयचारित्रप्राप्तियोग्ये तस्मिन् सति 'अस्थि याई से केइ माणणिज्जे कप्पागे' अस्ति चाऽपि 'से' तस्य महावतरोपणयोग्यनवदीक्षितश्रमणस्य कश्चित् माननीयः संसारपर्यायिकः पिता ज्येष्ठो भ्राता, अन्यो वा कश्चित् स्वामी कल्पाकः भावी पञ्चमहावतारोपणयोग्यः सः नवदीक्षितः प्रतिक्रमण न जानाति पञ्चरात्रेण दशरात्रैग पञ्चदशराप्रेण वा सहैव महानतारोपणमावश्यक भवेत् तदा 'से' तस्य प्राचार्यस्य उपाध्यायस्य वा 'णत्थि याई से के छए या परिहारे या' नास्ति न भवति कश्चित्तस्याचार्यस्योपाध्यायस्य वा छेदो वा परिहारो वा उपलक्षणादन्यदपि दशरात्रतपःप्रमृतिकं वा प्रायश्चित्तम् । यदि नवदीक्षितस्य महावतारोपणयोग्यतायुक्तस्याऽपि यदि माननीयः पितादिर्भवति स च दशरात्रात्परं प्रतिक्रमणाभ्यासाऽनन्तरं महावतस्याधिकारी भविष्यतीति ज्ञात्वा भाचार्यः 'उभयोः सदैव पञ्चमहावतारोपणं करिष्यामि' इति कृत्वा पूर्वदीक्षितस्योपस्थापने विलम्बं करोति तदा भाचार्यस्य उपाध्यायस्य वा छेदादिकं प्रायश्चित्तं न भवति, माननीयेऽनुस्थापिते तस्योपस्थापनायाः अयोग्यत्वादिति । 'नस्थि याई से के माणणिज्जे कप्पागे' अथ नास्ति चाऽपि कश्चित् नवदीक्षितस्य माननीयः भावी कल्पाकः उपस्थापनायोग्यः पिनादिः तदा चतूरात्रात् पञ्चरात्रावा परमपि नोपस्थापयति तदा 'स' तस्याचार्यम्योपाध्यायस्य वा 'संतरा छेए वा परिहारे वा' सान्तरात् स्वकृतात्-अन्तरात अपराघात् यावन्ति दिनानि तस्योपस्थापनेऽन्तरितानि तावन्ति दिनानीत्यर्थः छेदो वा परिहारो वा छेदनामक परिहारनामके पश्चरात्रादिकं तपःप्रभृतिक वा प्रायश्चित्तं भवति । मयं भावः - यदि चतुरात्रात्पग्मन्यानि चत्वारि दिनानि यावत् नोपस्थापयति तदा आचार्यस्य उपाच्यायस्य वा प्रत्येक प्रत्येक दिनचतुष्टये-प्रथमचतुष्टये द्वितीयचतुष्टये च प्रायश्चित्तं चतुर्गुरुकं भवति । अथ यदि प्रथमद्वितीयचतुष्कादनन्तरमन्यानि चत्वारि दिनानि लवयति तत्र नोपस्थापयति तदा पैलघुकं प्रायश्चित्तं भवति, ततोऽप्यन्यानि चत्वारि दिनानि भतिवाहयति चेत् तदा षड्गुरुकं प्रायश्चित्तं भवति । ततोऽपि यद्यन्यानि चवारि दिनानि लायति तदा चतुर्गुरुकछेदः प्रायश्चित्त भवति । ततः परं यधन्यानि चत्वारि दिनानि लक्ष्यति, तदा षड्गुरुकछेदः प्रायश्चित्तं भवति । तदनन्तरमेकैदिवसातिकमे मूलाऽनवस्थाप्यपाराश्चितानि प्रायश्चित्तरूपेण भवन्तीति । Page #131 -------------------------------------------------------------------------- ________________ कल्पाब मण्यम् u04 sU0 16-17 ___ कल्पाकस्योपस्थापनाविधिः 115 अयमाशयः - विवक्षिते भिक्षो कल्पाके पश्चमहावतारोपणयोग्ये जाते सति यदि कदाचित् तस्य कल्पाकस्य माननीयो जनकादिरूपस्थापयितन्यो विपते परन्तु अद्यावधि कल्पाको न जातः भावश्यकसूत्रार्थयोआता न सम्पन्नस्तहि स जघन्यतः पञ्चरात्रं यावत् प्रतीक्ष्यः, मध्यमतो दशरात्रं यावत् , उत्कर्षतः पञ्चदशरात्रं यावत् प्रतीक्ष्यः, तदनन्तरमाप यदि माननीयो जनकादिवर्गों न कल्पाक उपजायते तदा तत्प्रतीक्षां दूरतोऽपहाय स कल्पाको भिक्षुरुपस्थापनीय एव । तत्र यदि भाचार्यः उपाध्यायो वा नोपस्थापयति तदा भाचार्यस्य उपा. ध्यायस्य वा अनुत्थापननिमित्त के छेदः छेदनामक, परिहारः परिहारनामकं वा प्रायश्चित्वं भवति । अथ यदि तस्य कल्पाकस्य माननीयो जनकादिः भावी कल्पाको न विद्यते, तदा तेषां पित्रादीनामभावे यदि तं कल्पाकं चतूरात्रमध्ये पञ्चरात्रमध्ये वा नोपस्थापयति तदा तस्याचार्यस्य उपाध्यायस्य वा छेदः परिहारो वा प्रायश्चित्तं भवति ॥ sU0 15 ॥ सूत्रम् -- आयरियउबज्माए असरमाणे परं चौरायपंचरायाओ कप्पागं भिक्खु नो उवद्यावेइ कप्पाए, अस्थि य इत्थ से कई भाषाणिज्जे फापार जरिध से के छए वा परिहारे वा, नस्थि य इत्य से के मागणिज्जे कप्पाए से संवरा छेए वा परिहार बा ॥ sU016 ॥ छापा-आचार्योपाध्यायः भस्मरन् परं चतूरात्रपञ्चरात्रात् कल्पाक भिधुंनो उपस्थापयति कल्पाके, अस्ति पाऊज कश्चित् माननीयः कल्पाकः नाऽस्ति तस्य कधिव छेदो पा परिवारो वा, नास्ति या तस्य कश्चित् माननीयः कल्पाका तस्य साम्तरात् छेदो वा परिहारो पा । / suu016॥ भाष्यम्-'आयरियौवझार' आचार्योपाध्याय आ वार्यो वा उपाध्यायो वा 'असर. माणे' अस्मरन् प्रमादवशात् कार्यव्यप्रवेन वा नवदीक्षिसोपस्थापनस्य स्मरणमकुर्वन् 'पर par3e. रायपंचरायाओं' चतूगत्रात् पञ्चरात्राद्वा परम् 'कप्पागं भि यु नो उबढावेई कपार सूनाथप्राप्तम् सम्यक् पैजीवनिकादिज्ञातारं भिक्षु नवदीक्षित श्रमणम् n। उपस्थापयात छइदोपस्थापनीयचारित्रारोपणं न करोति, अथ 'कम्पाए' कल्पाकं मन्यस्तवहीवनिकादिक तस्मिन् विद्यमाने 'अस्थि य इत्व से केइ माणणिज्जे कप्पाए' आस्त विद्यते चानाऽस्मिन् गच्छे 'से' तस्य नवदीक्षितस्य कश्चित् कोऽपि माननीयः पित-त्रातृप्रभृतिकः भाची फल्पाको तदा अस्मरतः भाचार्यस्य उपाध्यायस्य वा 'नस्थि से कैप वा परिहार वा' नास्ति न भवति तदा 'से' तस्याचार्यस्य उपाध्यायस्य वा छेदो बा परिहारो वा । याद नवदीक्षितस्य कश्चित् पितृभ्रातृप्रभृतिको माननीयः तस्मिन् गच्छे भावो कल्पाक उपस्थापनायोग्यो भवेत् तदा पञ्चरात्रात् परमपि नवदीक्षितस्याऽनुपस्थापने अस्मरतोऽपि भाचार्यस्य उपाध्यायस्य वा छेदनामक परिहारनामकम् अन्यद्वा सप्तरात्रादिकतपःप्रभृतिक प्रायश्चित्त न भवतीति भावः । ___ ऋ RETRIE सरस्वतिव्हेन मणीलाल शाह Page #132 -------------------------------------------------------------------------- ________________ व्यवहार 'नस्थि य इत्य से माणणिज्जे कप्पाए' अथ यदि नाऽस्ति न विद्यते अनाऽस्मिन् गच्छे 'से' तस्य माननीयः पिता ज्येष्ठत्रालादिर्वा कल्पाकः सूत्रार्थप्राप्तः कश्चित् तदा चतूरात्रात् पश्चरासादा परमस्मरतः 'से' तस्य भाचार्यस्य उपाध्यायस्य वा 'संतरा छेए वा परिहारे वा' सान्तरात् यावन्ति दिनानि तस्योपस्थापने व्यवधानीकृतानि तावदिनपरमितः छेदो वा परिहारो वा छेदनाम परिहारनामक ससरात्रं वा तपः प्रायश्चित्तं भवतीति । / sU0 16 ॥ सूत्रम्-आयरियौवमाए सरमाणे वा असरमाणे वा परं दसरायकप्पागो कप्पागं भिक्खु नो उपहाचेइ कप्पाए, अस्थि य इत्य से केइ माणणिज्जे कप्पाए नस्थि य इत्य से केइ छेए वा परिहारे वा, नस्थि य इत्य से केइ माणणिज्जे कप्पाए संवच्छरं तस्स तप्पत्तियं नो कप्पर आयरियत्तं वा उवज्झायत्त वा पवत्तयत्तं वा थेरत्तं वा गणित चा गणहरतं वा गणावच्छेयपच वा उधिसित्तए वा ॥ suu017॥ छायामाचार्योपाध्यायः स्मरन् पा अस्मरन् वा परं दशरात्रकल्पात् कस्पार्क मिनो उपस्थापयति कल्पाके, अस्ति मात्र कश्चित् माननीयः कल्पाकः नास्ति तस्य कश्चित् छेदो वा परिहारो वा, नास्ति चात्र तस्य कश्चित् माननीयः कल्पाकः संवत्सरं तस्य तत्प्रत्यायकं नो कल्पते आचार्यत्वं वा उपाध्यायस्वं SA प्रवर्तकत्वं वा स्थधिरत्व या गणित्वं वा गणधरत्वं पा गणावच्छेदकत्वं या उद्देष्टुम् ॥ sU0 17 ॥ भाष्यम् -'आयरियौवज्झाए' आचार्यः उपाध्यायो वा 'सरमाणे या असरमाणे चा' स्मरन् 'मयं नवदीक्षितः श्रमण उपस्थापनायोग्यः' हत्येवं स्मरन्, विस्मरन् वा यस्मिन् काले स्मरण करोति 'भयमुपस्थापनयोग्यः' इति तत्समये उपस्थापनासाघकं प्रशस्तकमनक्षत्रमुहादिक न मिति, यदा तु साधकं छानक्षत्रादिकमनुकूलमुपस्थितं भवति, तदा संघकार्यादि. व्याक्षेपात् न स्मरति तत एवं प्यते यत् स्मरन् वा अस्मरन् वा 'परं दसरायकप्पागो' परं दशरात्रकल्पात् कालः समयः भद्रा, कल्पः, इति समानार्थकाः कालवाचकाः शब्दाः, ततोऽत्र कल्पशन्दः कालार्थकः तथाच-स्मरणेऽपि पश्च, भस्मरणेऽपि पञ्चेति स्मरणास्मरणमिश्रसूत्रत्वेन दशरात्रात्कल्पादिति दशरात्रात्मककालात् परमधिकं कालं यावत् 'कप्पागं' फल्पाऊं प्रातसूत्रार्थन 'भिलु' भिक्षु 'नो उवटावेई' नो उपस्थापयति महावते नाऽऽरोपयति 'कप्पार' कल्पाकेऽधिगतसूत्रार्थे तस्मिन् विधमाने सति तत्र यदि 'अस्थि य इत्थ से केइ माणणिज्जे कप्पाए' मस्ति चात्र तस्य कश्चित् माननीयः कल्पाकः, यपत्र गन्छे तस्य अभिनवदीक्षितस्य माननीयः पितृभ्रातृप्रभृतिकः समीपतरकाले भाविकल्पाको विद्यते तदा नोपस्थापयति अमिनव दीक्षित तर्हि तु 'नस्थि इत्य से केइ छए वा परिहारे वा' नास्ति न मवति तस्याऽनु. पस्थापयितुराचार्यस्योपाध्यायस्य वा कश्चित् छेदो वा परिहारो वा छेदनामकं परिहारनामकं Page #133 -------------------------------------------------------------------------- ________________ AMAARAMMMMMMMMMAar भाष्यम् 301018 भिक्षोगणान्तरगमने तत्रावस्थानविधिः 117 दशरात्रप्रभृतिकं वा प्रायश्चितम् । अत्र तस्य भाविकल्पाकस्य माननीयपित्रादिकस्य सद्भावे यदि नवदीक्षितं तत्कारणमाश्रित्य गोमस्यापयति हावा लिमति काविहारादिक प्रायश्चित्तमापतति, माननीयकल्पाकोपस्थापनानन्तरमेव लघुवयस्कनवदीक्षितस्याधिकारप्राप्तत्वादिति भावः । अथ 'नस्थि य इत्थ से केइ माणणिज्जे कप्पाए' मास्ति न विद्यते चाऽत्र गच्छे तस्याऽभिनवदीक्षितस्य कश्चिन्माननीयः पित्रादि विकल्पाकः तर्हि तस्याऽभिनवदीक्षितस्य तत्कालमेवोपस्थापनमकर्तराचार्यस्य उपाध्यायस्य वा छेदनामर्क परिहारनामझ दशरात्र वा यवत्तपः तत्तत्प्रमृतिकं प्रायश्चित्तं भवत्येव । अथ यदि स छेदं परिहारं तदुभयं वा तपो घृतिकायालायभावेन वोढुं न शक्नुयात् तदा 'संवच्छरं तस्स तप्पत्तियं' संवत्सरं वर्षपर्यन्तं यावत् तस्याऽनुपस्थापयितुराचार्यस्य उपाध्यायस्य वा तत्प्रत्ययिकम्-अनुपस्थापननिमित्तकम् 'नो कप्पाई नो कल्पसे 'आयरियतं पा' भाचार्यत्वं वा गणनायकपदं वा 'पवत्तयत्तं वा प्रवर्तकत्वं वा 'थेरत्तं वा' स्थविरवं वा 'गणितं वा' गणित्वं वा 'मणहरवा' गणपरत्वं वा 'गणारच्छेययन वा' गणावच्छेदकत्वं वा 'उरिसित्तए वा' उद्देष्टुमनुज्ञातुं वा संदरसरपर्यन्तम् भाचार्यादिपर्द त्याजयित्वा तत्सकाशाद् गणो हियते, अमुस्मिन् अपराधे तपोवनाशक्तस्य आचार्यादेः पदापहरणमात्रदण्डस्यैव विधानादिति ॥ सू. 17 ॥ पूर्वस्त्रे आचार्थस्य गणापहरणमुक्तम्, ततो गुरोर्गणहरणं दृष्ट्वा गणस्थो भिक्षुः 'मे गुरोर्गणः किमिति हृतः' इति विचिन्यास्मादेवापमानकरणाद् भिक्षुरन्यत्र गणान्तरे गच्छेत्, यदा यस्य गणो दतः स एव वा गणहरणापमानेन कल्लषितः सन् अन्य गणं बजेदित्यन्यगणोपसम्परप्रतिपादनार्थमाह-मिक्खू य' इत्यादि । सूत्रम्-मिक्ख य गणाओ अवकम्म अन्नं गणं उसंपज्जिचा णं विहरेज्जा तं च केइ साहम्मिए पासिचा वएज्जा-कं अज्जो ! उवसंपज्जिचा गं विहरसि ? जे तत्थ सव्वराइणिए तं वपज्जा, ऐ भंते कस्स कप्पाए ! जे तत्य बहुस्सुए है वएज्जाज वा से भगवं वक्खा तस्स आणाउपवायचरणनिदेसे चिहिस्सामि । / sU018 ॥ छाया-भिक्षुश्च गणादपक्रम्य अन्य गणमुपसंपध खलु विहरेत् तं व कश्चित् साधर्मिको दृष्टा यदेत् -कम् आर्य ! उपसंपद्य विहरसि । यः तत्र सर्वरत्नाधिका तं वदेव, अथ मदन्त ! कस्य कल्पेन यस्तत्र बहुश्रुतस्तं वषेत् यं वा स भगवान् पश्यति तस्यापपातवचननिर्देशे स्थास्यामि ॥ सू. 18 ॥ भाव्यम्-'भिक्खू य' भिक्षुश्च 'गणामो अबक्कम्म' गणात् स्वकीयगध्यात् अवक्रम्य निष्क्रम्य 'अन्नं गणं उपसंपज्जित्ता णं विहरेज्जा' गणहरणकारणं, यद्वा विशिष्टसू. प्रार्थनिमित्तमन्यका रनिमित्तं वा अन्यम् अन्यदीयं गण गठमुपसंपद्य परकीयगष्ठं प्राप्य विहरेत् तिष्ठेत् 'तं च केह साहम्मिए पासिता वएज्जा' सं श्रमणं च क्वचित् अनेकभिक्षाचरादि Page #134 -------------------------------------------------------------------------- ________________ व्यवहारसूत्रे समाकुशे ग्रामे भिक्षायथं भ्रमन्तं दृष्ट्रा सम्यगवलोक्य कश्चित्साघमिको वदेत् पृच्छेदित्यर्थः, किं पृष्छेदित्याह- 'क' इस्यादि, " अजो 1 उपसंपग्जिचा णं विहरसि' हे आर्य 1 कमाचार्यविशेषमुपसंपद्य कस्याचार्यस्य निश्रायां तिमन् खल्लु त्वं विहरसि एवं साधर्मिकेण पृष्टः सन् 'जे तत्य सनराइणिए' यस्तत्र यत्र गच्छे गतस्तस्मिन् स्थाने सर्वरत्नाधिको गीतार्थ आचार्यो भवेत्तं वदेत् ममुकम्मरमाधिकस्य नि या विष्ठापीति देत् ! तमिल्नेजमुके स परिकल्पयति-यमयं व्यपदिशति स. तु भगीतार्थः, न चाऽयमगीतार्थनिनया विहरति लतः स साधर्मिकः पुनरपि पृच्छति-अह भंते' इत्यादि 'अह भंते कस्स कप्पाए' अथ भदन्त ! कस्याचार्यस्य कल्पेन कस्य निश्रया विहरसीति । सूत्रे 'कप्पाए' इत्यत्र श्रीवं प्राकृतत्वात् । एवमुक्ते 'जे तत्थ बहुस्सए त वएज्जा' यः कोऽपि तत्र स्थाने पहुश्रुतस्तं वदेत् तस्य सर्वरत्नाधिकस्याचार्यस्याऽगीतार्थस्य यो गीतार्थः शिष्यः सूत्रार्थनिष्णातः समस्तस्यापि गणस्य तृतिकारकस्तस्य नाम गृह्णीयात्, यद् अमुकस्य निश्रयाऽहं विहरामीति वदेत् -'जं वा से भगवं वक्खई' यं वा स भगवान् ज्ञानादिसंपदासम्पन्नः पदयति कयिष्यति यथाऽमुकस्याज्ञा स्वया परिपालनीये-ति, "वस्स आणाउवत्रायवयणनिदेसे चिहिस्सामि' तस्यैव आज्ञोपपातवचननिर्देशे आज्ञा च उपपातश्च वचननिर्देशश्चेति समाहारद्वन्दः, तेन माज्ञायाम् उपपाते -समीपे, वचननिर्देशे आदेशप्रतीक्षायां च स्थास्यामोति ॥ suu018॥ पूर्वसूत्रे माज्ञायां स्थास्यामीन्युक्तम् , इत्यनेन गुरूणामाज्ञा बलपती भवति-'आनासारश्च गच्छवासः' इति वनितम् ततः शरीरस्य प्रतिरोभूमशक्तं श्वासोश्छासनिमेषादि क्रियाभ्यापार मुक्त्वा सर्वेषु व्यापारेषु गुर्वाज्ञा पालनीयेति तदर्थप्रतिपादनार्थमिदं सूत्रमाह-बहये साइम्मिया' इत्यादि । / सूत्रम्--बहवे साहम्मिया इच्छेज्जा एगयओ अभिनिचरियं चारए णो NI कप्पा थेरे अणापुच्छिआचा एगपभो अभिनिचरियं चारप, कप्पद 0I थेरे आपुच्छित्ता पगयओ अभिनिचरिथं चारए, पेरा प से विपरेज्जा एवं गई कप्पइ एगयी अभिनिच. रियं चारप, थेरा प से नो बियरेज्जा एवं I नो कप्पइ पगयओ अभिनिचरिय चारए, जं तत्य मेरेहि अविण्णे एगयओ अभिनिचरियं चरंति से अंतरा छेए वा परिहारे पा ॥ 90 19 ॥ छाया--बहवः सामिका इच्छेयुरेकतोऽभिनिचरिको चरितुम् नो खलु करपते स्थविराननापृच्छ्य पकतोऽभिनिवरिका चरितुम् , कल्पते वलु स्थविरानापछय पकतोऽभिनिथरिका चरितुम् , स्थविराम से वितरेयुः पर्व स्खलु कल्पते एकत्तोऽभिनिचरिकां रितुम् स्थषिराश्च ते नो वितरेयुः एवं खलु नो कल्पतेऽभिनिधरिका धरितुम् , यत्र स्थपिरैरविवीणें पकतोऽभिचरिकां चरन्ति तेषां सास्तरात् छेदो वा परिहारो वा ॥ suu015॥ Page #135 -------------------------------------------------------------------------- ________________ माध्यम् u0 4 sU0 19-20 अनेकसामिकालामिकती विहरणविधिः । भाष्यम् -- 'बहवे' बहवोऽने त्रिप्रभृतिकाः 'साहम्मिया' सार्मिकाः समानधर्मवन्तः साम्भोगिकाः 'इच्छेज्जा' इच्छेयुः, किमिच्छेयुः ! तबाह--'एगयओ' इत्यादि । एगयो एकत्तः एकत्र सहिता इत्यर्थः 'अभिनिचरियं चारए' अभिनिचरिको चरितुम्, तत्र एकत्र मिलित्वा विचरणम् , एकत्र मिलित्वा वासकरणम्, एकत्र मिलित्वा चलन अभिनिचरिका, तां कत्तुं बहवः प्रमणा इच्छेयुः, एवं प्रकारेण तेषामिच्छताम् 'नो ण्डं कापड घेरे अणापुच्छिता' नो खलु सूत्र 'पहु~' इति सर्वत्र खल्वर्थ' तेषामभिनिचरिकां चरितुं कल्पते स्थविरान् गच्छनायकान् अनापृच्छ्य अनामन्त्र्य, स्थविराणामाज्ञां विना तेषामिच्छतामपि अभिनिचरिका चरितुं कथमपि न कल्पते स्वच्छन्दचारिय. दोषसंभवात् । तहि कथं कल्पते ! इत्याह-'कप्पर्3a गई' इत्यादि, 'कप्पा पट्ट परे आपुच्छिना एगयो अभिनिचरियं चारप' यस्मात् कारणात् स्वच्छन्दचारित्वदोषापातस्तस्मात् कारणात् कल्पते खलु तेषां स्थविरान् गणनायकान् भापृच्छय आमन्त्र्य तदाज्ञा लपवेत्यर्थः एकतोऽभिनिचरिकी चरितुमिति । 'थेरा य से वियरेज्जा एवं हें कप्पइ एगयो अभिनिचरियं चारए' मापृच्छायां कृतायां सत्यां यदि स्थविराश्च तेषां वितरेयुरनुजानीयुग्नुज्ञा दधुरित्यर्थः तदा एवं स्वल कल्पते तेषामिच्छतां बहनामेकत्र.मिलित्वा एकतोऽभिचरिकां गमनंनिवासादिरूपणं चरितुम् । मथ यदि आप छायां कृतायामपि 'थेरा य से नो वियरेज्जा' स्थविराश्च तेषां नो वित्तरेयुः मनुज्ञा यदि नौ दशस्तदा 'एवं ण्डं नो कप्पर्3a एगयभो अभिनिचरिय चारए' एवं स्खल तेषां न कल्पते न कथमपि युज्यते एकतः एकत्र मिलित्वा अमिनिचरिको चरितुम् । 'जं तत्य थेरेहि अवीण्णे' यत् पुनः तत्र स्थविरैः गणनायकैरवितीर्णेऽननुज्ञाते सति 'एगयओ अभिनिचरियं चरंति' एकत एकत्रमिलित्वा अभिनिचरिकां चरन्ति कुर्वन्ति 'से संतरा छए का परिहारेवा से तेषां प्रत्येकं सान्तरात् तत्स्थानादप्रत्यावर्तनरू.पात् यावन्ति दिनानि तेऽभिनिचरिकां चरन्ति ताबहिनपरिमितकालमाश्रित्येत्यर्थः छेदो वा परिहारो वा छेद नामकं परिहारनामकं दशरात्रिक तपःप्रभृतिक वा प्रायश्चित भवतीति । sU0 19 ॥ पूर्वसूत्रे स्थविराज्ञयाऽभिनिचरिका प्रोक्ता, साम्प्रतमनाज्ञाविचरतो भिक्षोः prAyazcittamAha'cariyApaviTe' इत्यादि । सूत्रम्-चरियापविढे भिक्खू जाव चौरायचरायाओ थेरे पासेना सच्चे आलोयणा सच्चेव पडिक्कमणा सच्चेव ओग्गहस्स पुवाणुन्नवणा चिहै अहालंदमवि उगाहे ॥ sU0 20 ॥ छाया--वरिकाविष्टो भिक्षुर्यावत् चतूरामपचरात्राद्वा स्पविरान् पश्येत् सेव आलोचना तदेव प्रतिक्रमणम् सैवोपप्रहस्य पूर्वानुज्ञापना तिष्ठति यथालन्दमययप्रहे ॥suu01.॥ Page #136 -------------------------------------------------------------------------- ________________ 120 व्यवहार भाष्यम् -'चरियापविढे मिक्लू' चरिकानिमित्तं ये श्रमणा प्रामानुपामगताः तेषां मध्यात् एकतरं श्रमणमधिकृत्य कथ्यते चरिकाप्रविष्टो भिक्षुः श्रमणः स्वगच्छीयस्थविराणामाझामन्तरेण विहत्त प्रवृत्तः साधुः 'जाव चौरामपंचरापाओ' यावत् चतूरात्रात्पञ्चरात्रावा, अन्न यावत्पदेन -'एकद्वित्रि' इति पदं गृह्यते ततश्चायमर्थः-एकद्वित्रिचतुःपञ्चगवात् , यथा एकरात्रात् द्विरात्रात् त्रिराप्रात् चतूरात्रात् पञ्चरात्राद्वा परं 'थेरेपासेज्जा' स्थविरान् स्वकीयगणनायकान् पश्येत् एकादिपश्चराधानन्तरं यदा पूर्वस्थविरैः सह मिलेदित्यर्थः तदा तस्य स्थविरैः सह मिलितस्य 'सच्चेव आलोयणा' सैवालोचना तिष्ठति या खलु आलोचना भन्यस्मागणादागते उपसंपद्यमाने वित्तीणां 'सच्चेव पडिक्कमण' तदेव परिक्रमणम् अन्यगणादागस्य तस्मिन् गणे उपसंपद्यमाने यत् तस्मात् पापस्थानात् प्रत्यावर्तनरूपं तदेव, 'सन्वेव ओग्गहस्स पुन्वाणुन्नवणा चिहै' सैव चावग्रहस्य पूर्वानुज्ञापना तिष्ठति या अनुज्ञापना अन्यदीयगणादागते उपसंपद्यमाने च साधर्मिकावग्रहस्याऽनुज्ञापनाकृता आसीत् सैवेति 'अहालंदमवि उग्गहे' यथालन्दमप्यवाहे यथाकालमपि, अत्रापिशब्दः संमाबनायाम् तेन न केवलं यथाकालमेव किन्तु चिरमपि यथाकालं यावत्ततो गच्छात् तस्य भावो न विपरिणमति तावदवप्रहे अवग्रहस्य सैव पूर्वाऽनुज्ञापना तिष्ठति, आज्ञामन्तरेण विद्वारप्रवृत्तः साघु वित् एकद्वित्रिचतूरात्रपञ्चरात्रपर्यन्तं विहृत्य स्थविरान् दृष्टा भवदाज्ञामन्तरेणाहं विहारं कृतवान् इत्येवंरूपेणाऽऽलोचना कर्त्तव्या, प्रतिकमागं कर्तव्यम् । तथा यत्रेताबकालं स्थितः तत्रयस्थविराज्ञामादाय पुनः यस्य स्थविरस्य पाधै पूर्वमासीत् तदाज्ञायामेव भूयोऽवस्थितो भवेत् । तथा यावत्पर्यन्तं हस्तरेखा शुध्येत् तावत्कालमपि स्थविराज्ञामन्तरेण न तिष्ठेदिति भावः । / सू. 20 ॥ सूत्रम्-चरियापविढे भिक्खू परं चौरायपंचरायाओ थेरे पासेज्जा पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स परिहारस्स उपहाएज्जा मिक्खुभावस्स अट्टाए दोच्चपि ओगगहे अणुन्नवेयव्ये सिया, कप्पड से एवं बदितए-अणुजाणह भंते ! मिभोगई अहालंद धुर्व निययं निच्छइयं वेउष्टियं तो पच्छा कायसंफार्स । / mU0 21 / / छाया-चरिकाप्रविष्टो भिक्षुः परं चतूरात्रपञ्चरात्रावा स्थविरान् पश्येत् पुनरालोचयेत् पुनः प्रतिक्रमेत् पुनश्छेदस्य परिहारस्योपतिष्ठेत् भिक्षुभावभ्यार्थाय द्वितीयमप्यवग्रहोऽनुशातम्यः स्यात् कश्पते तस्य एवं वक्तुम्-अनुजानीत भदन्त ! मितमवग्रहम् यथालन्द भुषं नियतं नैश्चयिकं ध्यावृत्तम् ततः पश्चात् कायर्सस्पर्शम् ॥ sU0 21 ॥ भाष्यम्-~'चरियापविट्टे भिक्खू चरिकाप्रविष्टः स्थविराज्ञामन्तरेण एकतो विहारादिनिमित्तं गतो भिक्षुः 'परं चौरायपंचरायाओ' परं चतूरात्रात् पञ्चरात्राद्वा इत्यत्र व्याख्यानतो विशेषप्रतिपत्तिस्ततः परमित्यस्यायमर्थः-परम् परिणते भावे चतुःपञ्चरानात् पूर्व परतो वा यदि चरिकाप्रविष्टस्य श्रमणस्य भावो विपरिणतो भवेत् यथा कोऽत्र स्थास्यति, अत्रतो मया निष्क्रमितव्य Page #137 -------------------------------------------------------------------------- ________________ भाग्यम् u0 4 0 25-22 परिकानिवृत्तस्य पुनरागमने विधिः 125 मिति परिभूतः सन् ततश्चतुगत्रात् पञ्चरात्राहा परतः 'थेरे पासेज्मा' स्थविरान् स्वकीयगणनायकान् पश्येत् पुनरपि च तस्य भावः प्रत्यावृत्तो भवेत् तदा स भूयोऽपि प्रथमोपसंपदीय यधा पूर्व तत्प्रथमतया उपसंपदि स्थितः तद्वत् तेषां स्थविराणां पावें 'पुणो भालोपज्जा' पुनरपि प्रथमोपसंपदीव भूयोऽप्यालोचयेत् आलोचनां कुर्यात् स्वकीयापराध गुरुसमीपे वचसा प्रकाशयेत् 'पुणो पडिक्कमेना' पुनभ्योऽपि प्रतिकामेत् तत्पापस्थानात् पुनरकरणतया प्रत्यावर्तनरूपं प्रतिकमणं कुर्यात् 'पुणो छेयस्स परिहारस्स उचट्ठाएजमा' पुनर्भूयोऽपि छेदाय छेदप्रायश्चित्तमहणाय परिहाराय वा परिहारतपोग्रहणाय वा उपतिष्ठेत उपस्थितो भवेत् , विपरिणते अपरिगते वा भावे यत्किञ्चित् प्रायश्चित्तस्थान प्राप्तवान् , तस्मिन् पारस्थाने आलोचित प्रतिकान्ते सति गणनायकेन यत् छेदनामर्फ परिहारनामकं वा प्रायश्चित् निर्दिष्टम् तत्सम्यक् श्रद्धाय तस्य करणार्थ मुपतिछेत अभ्युबतो भवेत् । प्रथमं स्वगच्छात् विनिर्गतः पुनर्भावपरावर्तनेन स्वगच्छं समागतः तदनन्तरमाचार्येण यत् प्रायश्चित्तं दीयते तस्य सर्वस्यापि परिपालनाय समुषतो भवेदिति भावः । किमर्थ छेदादिप्रायश्चित्तार्थमभ्युबतो भवेत् ! तत्राइ-'भिक्खुभावस्स अद्वार ' भिक्षुभावस्प भिक्षुत्वस्याऽयि प्रयोजनाय 'यथाऽवस्थितं मे भिक्षुस्वं पुनरपि भूयात्' इत्येवमर्थम् , अथवा भिक्षमावो नाम-स्मारणा, वारणा, नोदना, प्रतिनोदना, तत्र विस्मृतेऽर्थे स्मारणा 1, अतिचारादेः प्रतिषेधनं वारणा 2, स्खलितस्य पुनः शिक्षणं नोदना 3, स्खलितस्य पुनः पुनर्निटुर शिक्षापणं प्रतिनोदना । / एनाभिर्यथावस्थितो भावो भिक्षुभावः, एता यथा पूर्वमासीरन् तथेदानीमपि स्युरित्येवमर्थम् 'दोच्चपि श्रोग्गहे अणुन्नवेयव्ये सिया' द्वितीयमपि वारमवग्रहोऽनुज्ञातव्यः स्यात् भवेत् , द्वितीयवारमवमहानुज्ञा गृहीयात् 'कप्पर्3a से एवं वदित्तए' कल्पते 'से' वस्य एवं वक्ष्यमाणप्रकारेण वक्तुम् । कथमित्याह-'अणुजाण मंते' अनुजानीत भदन्त ! हे भदन्त ! 'मित्रोम्मई' मितभवग्रहम् , पत्रावग्रहेत्युपलक्षणं गमनादीनाम् , तथाचाऽयमर्थः-मितं प्रमाणयुक्तं मर्यादायुक्तमवग्रहम् , मितं गमनं प्रयोजमवशतः, मितमवस्थानम् विश्रामनिमित्तम् , मित निषीदनं, मितं - वरवर्तनादिकम् । तत्र मितनिषीदनं स्वाध्यायादिनिमित्तम् , मितत्वावर्त्तनं पार्श्वपरितापकारणात् , भादिशब्दात् मितभाषणं कार्ये सभापतिते भाषणावसरमावाद , मितभोजनम् पककुचिपूरणमात्रस्य भगवताउनु ज्ञातात् , हे भदन्त ! लत्सर्वमनुजानीत 'अहालंद' यथालन्दं यथाकालं 'धुवं' ध्रुवम् गच्छमर्यादया यदवस्यं कर्तव्यम् 'निययं नियतं यावदवधावनिकामर्यादा तावदहमपि न त्यक्यामि अयश्यकरणीयम् 'निच्छइयं नैश्चयिकं यावत् सहायान् न लमे तावत् अवश्य निश्चयभावेनाऽनुप्ठेयम् तथा 'वेउष्ट्रिय व्यावर्तितम् प्रतिदिन पक्षचातुर्मासिकसंवत्सरादौ क्षामणादिषु वा भनेकप्रकारमाझाविलोपन कृतम् , इत्येतत्सर्वमनुजानीत क्षमध्वमित्यर्थः । 'तो पच्छा कायसंफार्स' व्य. 16 Page #138 -------------------------------------------------------------------------- ________________ 3 व्यवहारवे ततो गुरुणाऽभ्युपगते सति पश्चात् कायसंस्पर्शम् कायस्य चरणयुगललक्षणस्य शिरसा संस्पर्श करोति गुरोश्चरणद्वयं शिरसा वन्दते इत्यर्थः अथवा कृतिकर्मादिषु आगमने गमने च यः कायसंस्पर्शः शरीरसंघट्टादितस्तमप्यनुजानील गमनागमने च भवदासनादीनां संघट्टादिकं जातं तस्यापि क्षमां ददतु इत्यर्थः ॥ sU0 21 ॥ पूर्व रिकामविष्टस्य सूत्र मालोचनादिकं प्रोक्तम् सम्प्रति चरिकानिवृत्तस्य सूत्रश्येनाऽऽलोचनादिकमाह - 'चरियानिय भिक्खु' इत्यादि । सूत्रम् - चरियानिय भिक्खू जाव चौरामपंचरायाओ येरे पासेज्जा सच्चेद आलोयणा सच्चेव पडिक्कमणा सच्चेव उग्गहस्स पुञ्चाणुण्णवणा चिह्न आहालंदमवि उग्गहे । / 0 22 / / छाया - रिकानिवृत्तो भिक्षुः यावत् चतूरात्रपञ्चरात्रात् स्थविरान् पश्येत् सेवास्स्लोचना तदेव प्रतिक्रमणम् सैवाऽवग्रहस्य पूर्वाऽनुज्ञापना तिष्ठति यथालन्दमप्यवहे ॥ sU0 22 ॥ भाष्यम् - 'चरियानियट्टे भिक्खू' जरिकानिवृत्तो भिक्षुः यः साधुः स्थविराक्षां विना गत्वा तरस्थानतो निवृत्तः 'जाव चौरायपंचरायाओ' यावत् चतूरात्र पञ्चरात्रात् मावत्पदेन एकरात्रात् द्विरात्रात् त्रिरात्राद्वा परं इत्यस्य संग्रहो भवति । शेषं सर्व चरिकाप्रविष्टविषयक विंशतितमसूत्रघदेव व्याख्येयम् ॥ sU0 22 ॥ अथ चरिका निवृत्तविषयकं द्वितीयसूत्रमाह- 'चरियानियट्टे भिक्खू' इत्यादि । सूत्रम् - चरियानिय भिक्खु परं चौरायचरायाओ थेरे पासेज्जा पुणो आलोज्जा पुणो पडिक्कमेज्जा पुणो लेयपरिहारस्स उच्द्वारज्जा भिक्खुभावस्स अट्टाए अरेइत् ओर अनुन्नवे गच्वे सिया, अणुजागह भंते ! मिओगाई अहाई धुवं नितियं नियच्छियं वेद्रियं तओ पच्छा कायसंफासं ॥ sU0 23 ॥ छाया - बारिकामिवृत्तो भिक्षुः परं चतूराचरात्रात् स्थधिरान् पश्येत् पुनरा लोचयेत् पुनः प्रतिक्रमेत् पुनश्छेदपरिहारस्थोपतिष्ठेत् भिक्षुभावस्यार्थाय द्वितीयमपि अवग्रहः अनुभ्रातव्यः स्थात् अनुजानीत भवन्त ! मितमवग्रहं यथालं ध्रुवं नियतं नैसयिकं व्यावृत्तम् ततः पश्चात् कायसंस्पर्शम् ॥ sU0 23 ॥ भाष्यम्- 'चरिया नियट्टे भिक्खू' नरिकानिवृत्तो भिक्षुः आचामन्तरेण अन्यगणे ग्रामानुग्रामविहारे वा गत्वा ततः प्रतिनिवृत्तो भिक्षुरित्यर्थः 'परं चौराय पंचरायाओ' चतूरात्रपचरात्रात् । पूर्वं परतो वा 'थेरे पासेज्जा' स्थविरान् पश्येत् । शेषं सर्वे चरिकाप्रविष्टविषयैकविशतितमसूत्रवत् व्याख्येयम् । Page #139 -------------------------------------------------------------------------- ________________ माध्यम् 0 4 0 23-25 सार्मिकद्वयस्यैकतो विहरणविधिः 123 अथ यदि चरिकाप्रविष्टसूत्रद्वयवदेव चरिकानिवृत्तसूत्रद्वयमपि वर्तते तदा किमर्थमनयोः सूत्रयोः पृथगुपादानं क्रियते चरिकाप्रविष्टसूत्राभ्यामेव अनयोश्चरिकानिवृत्तसूत्रयोर्गतार्थत्वात् , यतो यैव चरिकाप्रविष्टानां श्रमणानां सामाचारी सैव सामाचारी चरिकानिवृत्तानां साधूनामीति । अत्रोच्यते केवलमुच्चारिते चरिकाप्रविष्टसूत्रद्वये, अनुच्चारिते च चरिकानिवृत्तसूत्रद्वये यथैव प्रायश्चित्तदानसामाचारी परिकाप्रविष्टानाम् सेव सामाचारी चरिकानिवृत्तानामपीरयों न लभ्यते एतादृशार्थप्रतिपादकसूत्रपदाऽभावाद , पदेन हि पदार्थों ज्ञायते पदाऽभाचे पदार्थज्ञानस्याऽसंभवात् ततःसूत्रद्वयमुच्चार्य यैव सामाचारी चरिकाप्रविध स्की नरिव निदान पनि बोधनाय चरिकानिवृत्तसूत्रदयं निहितम् , अन्यथा-एतासूत्रद्वयाभावे चंरिकानिवृत्तामामन्यैव कापि सामाचारीति कल्येत ततः कल्पनान्तरं मा भूदिरयेवमर्थ चरिकानिवृत्तसूत्रद्वयमिति ॥ sU0 23 ॥ सूत्रम्-दो माइम्मिया एगपओ विहरंति तंजहा सेहो रायणिए य, तत्य सेइतराए पलिच्छन्ने रायणिए अपलिच्छन्ने, सेहतराएणं रायणिए उवसंपज्जियव्ये भिक्खोववायं च दलयै कप्पागं । / sU0 24 / / छाया -औ सामिको पकतो विहरतः तद्यथा-शैक्षो रात्निकच तत्र शैक्षतर:परिच्छन्नः रत्निकोऽपरिच्छन्नः, शैक्षतरेण रात्निक उपसंपत्सम्यः भिक्षामुपपातं च पदाति कल्प्यकम् ॥ sU0 25 / / भाष्यम्-'दो साइम्मिया' द्वौ साधर्मिको समानगुरुकुलो सहाध्यायिनो एकस्य गुरोरन्तेवासिनो 'एगयो विहरति' एकतः सहैव द्वावपि विहरतः 'तंजहां तद्यथा- 'सेहो रायणिए य' शैक्षकः पर्यायविद्यादिमिश्च न्यूनः, रास्निकश्च स्नाधिका, 'तत्य तत्र तयोयोः शैक्षरानिक्योर्मध्ये यः शैक्षतरः लघुपर्यायः सः 'पलिच्छन्ने परिश्चन्नः द्रव्यपरिसदेन शिष्यादिना परिवृतः संयुक्तः तथा 'रायणिए अपलिच्छन्ने गरिनको रस्नाधिकः अपरिश्छन्नः व्यपरिवारेण शिष्यरूपेणाऽपरिन्न: शिभ्यपरिवाररहित इत्यर्थः, तत्र 'सेहतरएणं रायणिए उपसंपजियध्वे सिया' शैक्षतरकेग लघुपर्यायसाधुना 'रायणिए' रास्निको रत्नाधिक उपसंपत्तव्यः स्यात् शैक्षतरको रत्नाधिकमुफ्तंपर्धेत नाधिकस्य परिवारवेन स्थातव्यमित्यर्थः, तथा शैक्षतरः रत्नाधिकाय 'भिक्खोवयायं च दलया कल्पागं भिक्षामुपपातं ददाति कल्पाकम् शैक्षतरको रत्नाधिकस्य भिक्षाम् अशनादिचतुर्विधमाहारम् , उपपात समोपोपवेशनं बिनयादिकं च ददाति, मिक्षादिकं सर्वमपि कल्पनीयं स्नाधिकस्य ददाति तत्समीपे देवसिकी रात्रिकी चालोचना कर्तव्या सर्वमपि विनययावृत्यादिक रत्नाधिकस्य कुर्यादिति भावः । / sU0 24 ॥ पूर्वसूत्रे शैक्षः परिवारसहितः रानाधिकश्च परिवारहितः इति तयोईयोरेफत्र वासविधिः प्रदर्शितः, साम्प्रतं तद्वैपरीत्येन तयोरेकत्र वासविधिमाह -दो साहम्मिया' इत्यादि । Page #140 -------------------------------------------------------------------------- ________________ 124 enesen - - - व्यवहार सूत्रम्--दो साहम्मिया एगयो विरंति, तंजा-सेहे य रायणिए य, तत्थ रायणिए पलिच्छण्णे सेहतराए अपलिच्छष्णे, इच्छा रायणिए सेहतरार्ग उपसंपज्जेज्जा, इच्छा नो उवसंपज्जेज्ञा इच्छा भिक्खोववायं दलयै कप्पागैच्छा नो दलयै कप्पागं ॥ 25 ॥ गया-छो साधर्मिको पकतो विहरतः, तबधा-शैक्षश्च रानिकच, तत्र रास्तिका परिच्छन्नः शैक्षतरकोऽपरिच्छमा, इछा रात्मिक शैक्षतरफमुपसंपर्धेत इच्छा नो उपसंपयेव इच्छामिक्षोपपातं ददाति कल्यकम् इच्छा नो ददाति कमायकम् ॥ sU0 25 ॥ भाष्यम्-'दो साइम्मिया' दौसाधर्मिको 'एगपओ विहरंति' एकतः सहैव विहरतः 'तनहा' तयथा 'सेहे य रायणिए य' शैक्षश्च रानिकच. तत्र शैक्षः लघुपर्यायः रास्निकः रत्नाधिकः पर्यायज्येष्ठः 'तत्य' तत्र तयोईयोः शैक्षकरानिकयोर्मध्ये रायणिए' रानिको रत्नाधिकः पर्यायज्येष्ठः "पलिच्छपणे' परिच्छन्नः परिच्छदेन शिष्यपरिवारण सहितः 'सेइतराए अपलिच्छण्णे' शैक्षतरकोऽपरिच्छन्नः शिष्यपरिवारेण रहितो भवेद , एवं सति तत्र 'इच्छा' इच्छा-राग्नि कस्य इच्छा यदि भवति तदा 'रायणिए' रानिकः 'सेइतरागं उनसंपज्जेज्जा' शैक्षतरकमुपसंपयेत यदि रास्निकस्येच्छा भवेत् तदा स रत्नाधिकः शैक्षतरक स्वमर्यादायां गृह्णीयात् 'इच्छा' इच्छा पर्यायज्येष्ठस्य का शैकारक मो उपसंप सोमा' को उपसंपघेताऽपि । तथा 'इच्छा मिक्खोववायं दलै कप्पाग' इछा भिक्षामुपपातं च ददाति कल्प्यकम् । यदि सनाधिकस्येच्छा भवति तदा शैक्षकाय भिक्षामशनादिचतुविधाहारमानीय शिष्यद्वारा भानाप्य वा कल्पनीयं ददाति, 'इच्छा नो दलया कप्पाग' इच्छा नो ददाति कल्प्यकम् , यदि कदाचित् रत्नाधिकस्याऽदातुमिष्ठा तदा कल्पनीय भिक्षादिकमानीय नापि ददाति शक्षकाय । __ भयं मावः-शैक्षको यदि सपरिवारों भवेत्तदा निम्परिवारं स्नाधिकमुपसंपद्य विहर्नु कल्पते किन्तु रानाधिकः सपरिकारः शैक्षकोऽपरिवारः एतादृश्यां स्थितौ रत्नाधिक इच्छानुसार वर्तते, शैक्षक स्योपसंपादायां गृहीयात् नो गृह्णीयात् , पर्यायग्येष्ठस्य द्रव्यक्षेत्रकालभावादिज्ञातृत्वेन ऐच्छिक प्रवृत्तित्वविधानात् , इदमुक्तं भवति-यदि स शैक्षतरकोऽल्पपर्यायः किन्तु तुल्यश्रुतः तदा स स्ना. धिकश्चिन्तयति एतस्य मिक्षाहिण्डनन्याक्षेपेण मा सूत्रार्था नश्येयुः, ततः संघाटकं ददाति, अथवा एष मम समानगुरुकुलबासी सहाध्यायी द्रव्यपरिच्छेदेनाऽपरिषदो मा भूयादिति सहाध्यायान्तेवासिस्लेहेन संघाटं साधुपरिवार ददाति, भालोचनां च प्रयष्ठति, ययल्पश्रुतस्तदा तु परिचारमुपसंपदं वा ददातीति । अथ स शैक्षतरको रत्नाधिकाबहुश्रुतस्तदा नियमत उपसंपत्तव्यः, परिबारम्व सस्य दातव्यः, रत्नाधिकस्य सूत्रार्थग्रहणकामुकत्वादिति । यदि शैक्षतरकोऽबहुश्रुतस्तदा न ददातीति 'इच्छा नो सम्छा' इत्यस्य विवेकः ॥ 20 25 / / Page #141 -------------------------------------------------------------------------- ________________ भाष्यम् u0 4 sU0 26-32 दियहुगणावच्छेदकादीनामेकतो विहरणविधिः 125 इतः परं चतुर्थोदेशकसमातिपर्यन्तं भिक्षुगणावच्छेदकाचार्योपाध्यायानां द्वित्वबहुत्वसंध्यामधिकृत्य सप्तसूत्री प्रोभ्यते, तत्र प्रथमं भिक्षुसूत्रमाइ-'दो भिक्खुणों' इत्यादि । सूत्रम्--दो भिक्षुणो एगयो विहरंति नो णं कप्पइ अन्नमन्नं उपसंपजित्ता विरिसर, कप्प अहाराइणियार अन्नमन्नं उवसंपज्जित्ता गं बिहरित्तए ॥ sU0 26 ॥ छाया-द्वौ भिक्षुको पकतो विहरतः नो स्खलु कल्पते भन्योऽन्य उपसंपच खलु घिहर्तुम् । कल्पते बलु यथारनाधिकतया उपसंपच खलु विहर्तुम् ॥ s0 26 ॥ भाष्यम् - 'दो मिक्खुणो' द्वौ भिक्षुको अन्यान्याचार्यनिश्राको ऽएगपओ विहरन्ति एकतः संमिलितो सन्तौ विहरतः । कथमेकतो मिलितौ ! इति चिन्त्यते-द्वावाचार्यों अन्यस्मिन्नन्यस्मिन् क्षेत्रे स्थिती भवेताम् , तौ च परस्परं सांभोगिको तो द्वावन्याचारों स्वं स्वं भिक्षु क्षेत्रप्रत्युप्रेक्षणाकरणार्थमुपनिगवेषणार्थ वा प्रेषितवान् तयोर्गन्तव्यमार्गस्यैकत्वात् पथि संमिलितो भवेता. मिति । समिलितो यदि तिष्टेतां तदा 'नो णं कप्पइ अन्नमन्नं उपसंपजित णे विहरितए' मो खलु कल्पतेऽन्योऽन्यं परस्परमुपसंपथ समानतां स्वीकृत्य स्खलु विहर्तुम् । तहिं कथं कल्पते ! इत्याह-'कप्पर्3a णं अहाराइणियाए अनमन्नं उपसंपज्जित्ता णं विहरितए' कल्पते बलु यथारानिकतया लघुज्येष्ठपर्यायस्योदयाऽन्योऽयं परस्परमुफ्संपथ परस्परमर्यादां स्वीकृश्य विर्तुम् । हौ साधू सहैव विहरतो समतयाऽपि लघुम्येष्ठमर्यादया वन्दनादिकरणं विना अवस्थातुं न कल्पते किन्तु पर्यायज्येष्ठमेकं रत्नाधिकमलीकृत्य विहत्तुं कल्पते इति भावः ॥ sU0 26 ॥ अथ गणावच्छेदकादीनाश्रित्य शेषं सूत्रषट्कमाइ-दो गणावच्छेयया' इत्यादि । सूत्रम्-दो गणावरछेयया एगयो विहरति नो णं कप्पइ अन्नमन्नं उपसंपज्जिना विहरित्तए, कप्पइ णं अहारायणियाए अन्नमन्न उवसंपज्जित्ता गं विहरिचए ॥ sU0 27 ॥ दो आयरियौवज्झाया एगयो विहरति नो ण कपइ अन्नमन्नं उपसंपज्जित्ता णं विहरित्तए, कप्पइ अहारायणियाए अन्नमन्न उत्रसंपज्जित्ता णं विह्रित्ते॥2028॥ वहवे भिक्खुणो एगयो विहरंति नो ण कप्पइ अन्नमन्नं उपसंपज्जित्ता णं विडरित्तए कप्पई अहाराइणियाए अन्नमन्ने उवसंपज्जिचा णं विहरित्तए । sU0 29 ॥ बहवे गणावच्छेयया एगयो विहरंति नो णं कप्पर अन्नमन्नं उपसंपन्जिता मं विहरित्तए, कप्पर्3a णं बहाराइणियाए अममन्न उक्संपज्जित्ता णं विहरिचए ॥ 2030 ॥ Page #142 -------------------------------------------------------------------------- ________________ फ व्यवहारसूत्रे bar3अवे आयरियौवज्झाया एगयओ विद्दरंति नो णं कप्पर अन्नमन्नं उपसंपज्जित्ताणं विहरित, कप्पर्3a णं अहाराहणिया अन्नमन्नं उत्रसंपज्जित्ता णं विहरितए । sU0 31 ॥ अर मक्खुणी बहवे गणावच्छेयया बहवे आयरियौवज्झाया एगयओ बिहरंति नो कप अन्नमन्न उसे जित्ताणं विहरिए, कप्पर अद्दाराइणियाए अन्नमन्नं उवसंपज्जित्ताणं चिहरिए । sU0 32 ॥ ॥ हारे चत्थो उद्देसो समत्तो ॥ 4 ॥ छाया - गणावच्छेदको एकतो विहरतः नो खलु कश्यसे ऽन्योऽन्यमुपसंपद्य विवर्त्तम् कल्पते यथा रात्निकतयाऽन्योऽन्यमुपसंपद्य खलु विहर्त्तम् ॥ sU0 27 ॥ 1 शवाचार्योपाध्याय पकतो विहरतः नो खलु कल्पते ऽन्योऽन्यमुपसंपद्य खलु विहर्तुम्, कल्पते यथारालिकतयाऽन्योऽन्यमुपसंपद्य विहर्तुम् ॥ sU0 28 ॥ बहवो मिक्षुका पकतो चिरन्ति नो खलु कल्पतेऽन्योऽन्यमुपसंपद्म खलु विहन्तुम्, कल्पते यथा निकतयाऽन्योऽन्यमुपसंपत्र बल्लु विद्दत्तम् ॥ sU0 29 / / बहवो गणावच्छेदका एकतो विहरन्ति मो खलु कल्पते ऽन्योऽन्यमुपसंपथ खलु विहर्तुम्, करपते यथारा निकतयाऽन्योन्यमुपसंपद्य खलु विद्दर्द्धम् ॥ sU0 30 ॥ एस् भाचार्योपाध्यायाः एकतो विहरन्ति नो खलु कल्पतेऽन्योऽन्यम् उपसंपद्य खलु विवर्तुम्, कल्पते यथारात्मिकतयाऽन्योऽन्यमुपसंपद्य खलु विम् । / sU0 31 / / अरत् भिक्षुकाः बहवो गणावच्छेदकाः बहव भाचार्योपाध्यायाः पकतो विहरन्ति नो खलु से अन्योऽन्यमुपसंपथ खलु विद्वर्त्तम्, कल्पते यथाराश्निकतया अन्योऽन्य सुपच खलु विम् । / sU0 32 / / // व्यवहारे चतुर्थ उद्देशः समाप्तः ॥ 4 ॥ भाष्यम् - - एतानि 'दो गणावच्छेयया' इत्यादीनि चतुर्थोदेशसमाप्तिपर्यन्तानि षडपि सूत्राणि पविशतितमभिसूत्रवदेव व्याख्येयानि । एषाभयं भावः - ' :-'दो गणात्रच्छेयया' इति द्वयोर्गेणादकयोः एक रत्नाचिकं प्रकल्प्य विहतु कल्पते ॥ sU0 27 ॥ एवमेव 'दो आयरियौवज्झाया ' इति द्वयोराचार्ययोः द्वयोरुपाध्याययोरपि एक पर्याय ज्येष्ठमाचार्यमुपाध्यायं च स्वीकृत्य विह कल्पते ॥ sU0 28 ॥ एवं 'बहवे भिक्खुणी' इति बहूनाम् एकत्रित्रिप्रभृतीनां भिक्षुकाणां यथानिक मर्यादा वित्तु कल्पते ॥ sU0 29 ॥ तथा 'बहवे गणावच्छेयया' इति बहूनां गणावच्छेदकानां यथाशत्निक मर्यादया विहतु कल्पते ॥ sU0 30 ॥ तथा 'बहवे आयरियौप Page #143 -------------------------------------------------------------------------- ________________ भाष्यम् u0 4 sU0 छ तुदेशकसमाप्तिः 127 उझाया' इति बहूनामाचार्याणां बहूनामुपाध्यायानां च यथाशत्निक मर्यादया विहतु कल्पते ॥ sU0 31 ॥ एवमेव 'बहवे भिक्खुणो, बहवे गणात्रच्छेयया bar3हने आयरियौवज्झाया' इति बहवो भिक्षुकाः, बहवो गणावच्छेदकाः, बहवः आचार्याः, बहवः उपाध्यायाश्च पते सर्वे मिलित्वा एकतो विहरन्ति तदाऽपि तेषां यथोचितां रात्निमर्यादांबुज्येष्ठादिरूपां मर्यादां स्वीकृत्यैव विहतु कल्पते नान्यथा । इति सूत्रषट्रकस्य भाव इति । / sR0 32 / / इति श्री विश्वविख्यात - जगवल्लभ- प्रसिद्ध वाचक - पञ्चदशभाषाक लितललितकला पालापकप्रविशुद्ध गद्यपथनैकग्रन्थनिर्मापक - वादिमानमर्दक- श्री शाहू छत्रपति kolhApurarAjapradatta"jainAcArya" - पद भूषित - कोल्हापुरराजगुरु - बालाचारि - जैनाचार्य - जैनधर्म - दिवाकर - पूज्यश्री - घासीलालवतिविरचितायां व्यवहारसूत्रस्य " भाष्यरूपायां व्याख्यायां चतुर्थ उदेशकः समाप्तः ॥ 14 ॥ Page #144 -------------------------------------------------------------------------- ________________ || अथ पञ्चमोद्देशः प्रारभ्यते-- भ्याखात चतुर्थोद्देशकः, सम्प्रति पञ्चमोदेशको व्याख्यायते, तत्र पूर्व चतुर्थोद्देशकस्य चरमसप्तमूख्यामेकतो विहरतां भिक्षुप्रभृतीनां यथाराग्निकमर्यादा प्रतिपादिता । अत्र पञ्चमोदेशके प्रवतिनीप्रमृतीनां ऋतुबद्धकालविहरणवर्षाकालनिवासपरको मर्यादामाह- तन्त्र भाष्य कारो द्वयोरदेशयोः सम्बन्धप्रतिपादनार्थ गाथामाइ - एगविदारे' इत्यादि । गाथा-- एगविहारे वुत्ता, भिक्खुयमाईण वसणमज्जाया । ऊवद्धाइम वुच्चै, परसिणीए य सा चेव ॥ 1 ॥ छाया-पकविहारे प्रोक्ता, भिक्षुकादीनां घसनमर्यादा । ऋतुबद्धाविपु मोन्यते, प्रतिन्याश्च सैष ॥ 1 ॥ भाष्यम्--पूर्वम् 'एगविहारे' इति एकतो विहारे एकत्र संमील्य विहरणे भिक्षुकादीनां भिक्षकगणावच्छेदकाचार्योपाध्यायानां वसनमर्यादा यथारात्निकत्वेन पकत्र वासमर्यादा प्रोका, अत्र निर्ग्रन्थानन्तरं निम्रन्थीनां प्रसङ्ग इति पञ्चमोदेशके ऋतुबदादिपु ऋतुबद्धकाले हेमन्तग्रीष्मयोहिरणे नादिशब्दाइ वर्षागसे नजदणि साहन्यिआः चकाराद् गणावच्छेदिन्याच सेवेत्ति मर्यादा विहरणस्य निवासस्य च मर्यादा प्रोध्यते, एप एव चतुर्थीदेशकान्तिमसूत्रैः सहास्य पञ्चमोदेशकादिसूत्राणां सम्बन्धः । भनेन सम्बन्धेनायातस्यास्य पञ्चमोद्देशकस्येदमादिमं सूत्रम्-'नो कप्पर्3a पवित्तिणीए' इत्यादि । सूत्रम्-नो कप्पइ पवत्तिणीए अप्पविझ्याए हेमंतगिम्हार चरिए । sU0 1 ॥ छाया-मो कल्पते प्रबर्सिन्या आत्मद्वितीयायाः हेमन्तप्रीष्मयोश्चरितुम् । / सू. 1 ॥ भाष्यम्--'नो कप्पई' नो नैव कल्पते 'पवत्तिणीप' प्रवर्तिन्याः प्रवत्तिनीपदधारिण्याः श्रमण्याः 'अप्पविदयाए आत्मद्वितीयायाः आत्मना स्वेन सह द्वितीयायाः 'हेमन्तगिम्हामु हेमन्तप्रीष्मयोः हेमन्तकाले ग्रीष्मकाले चाष्टमासरूपे 'चरिए' चरितुं विहर्तुम् । / sU0 1 ॥ कथं कल्पते । तत्राइ-'कप्पई' इत्यादि । सूत्रम्-कप्पइ पवत्तिणीए अप्पतझ्याए हेमन्तुगिम्हासु चारए ॥ sU0 2 ॥ छाया- कल्पसे प्रत्तिन्या आत्मतृतीयायाः हेमन्तप्रीष्मयोश्चरितुम् ॥ सू. 2 ॥ भाष्यम्----'कप्पइ पत्रत्तिणीए' कल्पते प्रवर्तिन्याः 'अप्पतैयाए' आत्मतृतीयायाः आत्मना सह त्रित्वसंख्याविशिष्टायाः एका स्वयम् 3 च सहकारिण्यौ इत्यर्थः तादृश्यास्तस्याः 'हेमन्तगिम्हास' हेमन्तपोष्मयोः 'चारए' चरितुम् । / सू. 2 ॥ Page #145 -------------------------------------------------------------------------- ________________ माप्यम् 0 5 sU03-8 साधीनां हेमन्तप्रीष्मवर्षावासनिवासविधिः 129 सूत्रम् -नो कप्पइ गणावच्छेइणीए अप्पतैयाए हेमन्त गिम्हास चारए । 03 ॥ छाया--नो कल्पते गणावश्छेदिन्याः आत्मतृतीयायाः हेमन्तप्रीष्मयोश्चरितुम् ॥ 203 / भाष्यम् --'नो कप्पइ' नो कल्पसे 'गणावच्छेदणीए' गणावच्छेदिन्याः 'अप्पतैयाए' मात्मतृतीयायाः सहायिकाइययुक्तायाः हेमंतगिम्हासु' हेमन्तीमयोः शेषकाले इत्यर्थः 'चारए' चरितुं विहर्तुम् । सहायिकाद्वयायुकाऽपि गणावच्छेदिनी हेमन्ते ग्रीष्मे च विहन्तुं न शक्नोति इति भावः । / sU0 3 ॥ गणावच्छेदिन्याः कथं कल्पते ? इस्याह- 'कप्पइ' इत्यादि । सूत्रम्--कप्पइ गणापच्छेइणीए अप्पचउत्थीए हेमंतगिम्हास चारए ॥ sU0 4 ॥ छापा-करपते गणायच्छेदिन्याः आत्मचतुर्थायाः हेमन्तप्रीष्मयोश्चरितुम् ॥ 4 ॥ भाष्यम्---'कप्पर्3a गणावच्छेदणीए' कल्पते गणावच्छेदिन्याः 'अप्पचउत्थीए' आरमचतुर्थायाः आत्मना स्वेन चतुर्थसंख्याविशिष्टायाः सहायक श्रमणीत्रय सहितायाः 'हेमन्तगम्हासु' हेमन्तप्रीष्मयोः 'चारए' चरित विदर्भम् । यदा स्खल गणावच्छेदिनी आत्मना सह चतुर्थसंख्या विशिष्टा भवेत् एका स्वयम् सहचारिण्यस्तितस्तदा गणावच्छेदिन्या हेमन्तग्रीष्मकाळे तस्याः विहारः कल्पते इति भावः ॥ मू. 4 ॥ अथ प्रवर्त्तिन्या वर्षावाससूत्रद्वये प्रथमनिषेधसूत्रमाह--'नो कप्पइ' इत्यादि । सूत्रम्--नो कप्पई पत्तिणीए अप्पतैयाए वासावासं वस्थए ॥ 0 5 ॥ छाया-नो कल्पते प्रवर्तिन्या आत्मतृतीयायाः वर्षावास घस्तुम् ॥ sU0 5 ॥ भाग्यम्--'नो कपई नो कल्पते 'पत्तिणीए अप्पतैयाए' प्रबत्तिन्याः आत्मतृतीयायाः आत्मना सह तृतीयायाः एका स्वयम् हे च सहकारियो एतादृदयाः 'चासा. वास' वर्षावासं वर्शकाले 'वत्थर' वस्तु वासं कर्नुम् आत्मतृतीयायाः प्रवत्तिन्या वर्षासमये वासं कत्तं न कल्पते इति भावः । / sU0 5 ॥ अथ द्वितोयं प्रवर्तिन्या वर्षावासे विधिस्त्रमाह- 'कप्पई' इत्यादि । सूत्रम्--कप्पइ पवत्तिणीए अप्पचउत्थीए वासात्रासं वत्थए । 206 ॥ छायाकल्पते प्रवत्तिन्या आत्मचतुर्थायाः वर्षाधासं वस्तुम् ॥ sU0 6 ॥ भाष्यम्--'कप्पई' कल्पते 'पवत्तिणीए अप्पचउत्थाए' प्रवत्तिन्याः आत्मचतुर्थायाः आत्मना स्वेन सह चतुर्थसंक्ष्याविशिष्टायाः 'वासावासं वत्थए' वर्षावासे चातुर्मास्ये वस्तुं 14 Page #146 -------------------------------------------------------------------------- ________________ म्यवहारमा बासं कर्तुम् । यदा खलु प्रवर्तिनी यात्मचतुर्था भवति तदैव तस्या चातुर्मास्पं का कल्पते न तन्यूनाया इति भावः । / sU0 6 ॥ गणावच्छेदिन्या वर्षावाससूत्रद्ये प्रथम निषेधसूत्रमाह--'नो कप्पह' इत्यादि । सूत्रम्--नो कणा गणानच्छेदणीप गएनउत्थीप वारणानास बस्थए । sU0 7 ॥ छापा- नो कल्पते गणाबच्छेदिन्याः आत्मचतुर्थायाः वर्षावास बस्तुम् ॥ सू. 7 ॥ भाष्यम् - 'नो कप्पर्3a' नो कल्पते 'गणावच्छेइणीए अप्पचउत्पीए' गणावच्छेदिन्याः मात्मचतुर्थायाः मारमना सह चतुःसंख्य कायाः 'पासावासं बत्थर' वर्षावासं वस्तुं वास कर्नम् यदा खलु गणावच्छेदिनी चतुःसंख्याविशिष्टा भवेत् तदा तस्मा गर्माकाले बालो कल्पनीयो भवतीति भावः । suu07॥ अथ द्वितीयं गणावच्छेदिन्या वर्षावासे विधिमाह-'कप्पइ' इत्यादि । सूत्रम् - कप्पइ गणापच्छेइणीए अप्पपंचमाए वासावासं पत्यए ॥ sU08 ॥ छाया - कल्पते गणायच्छेदिन्याः आत्मपञ्चमायाः पर्षावासं वस्तुम् ॥ sU0 8 / भाष्यम्--'कप्पई' कल्पते 'गणावच्छेइणीए' गणाचच्छेदिन्याः 'अप्पपंचमाए' आत्मपञ्चमायाः आत्मना स्वेन सह पञ्चत्वसंख्याविशिष्टायाः 'वासावास वत्यए' वर्षावास वर्षाकालं यावत् वस्तुं वार्स कतुम् । यदा खल्ल माणावण्छेदिनी भात्मपञ्चमा भवेत् तदेव वर्षाकाले वासं कत शक्रोसि न तु ततो न्यूना । इदमुक्तं भवति -पषु अष्टम्स सूत्रेषु प्रथम सूत्रं प्रवर्तिन्या हेमन्तमीष्मयोरात्मद्वितीयाया विहरणनिषेधपरकम् 1 / द्वितीयमात्मतृतीमाया विहरणविधिपरकमिति प्रवर्तिनीमधिकृत्य हेमन्तग्रीष्मविषयकं सूत्रद्वयम् 2 | तृतीयं मूत्रं गणावच्छेदिन्या आत्मतृतीयाया हेमन्तप्रीष्मयोर्विहरण. निषेधपरकम् 3 / चतुर्थ मूत्रमात्मचतुर्याया विहरणविधिपरकमिति गणावच्छेदिनीमधिकृत्य हेमन्तग्रीष्मविषयकं सूत्रद्वयम् 4 / पञ्चमं सूत्र प्रवर्तिन्या आत्मतृतीयायाः वर्षावासनिषेधपरकम् 5 / षष्ठमात्मचतुर्था या वर्षावासविधिपरकमिति प्रवर्तिनीमधिकृत्य वर्भावासविषयकं सूत्रद्वयम् 6 / सप्तमं सूत्रं गणापन्छेदिन्या प्रारमचतुर्थाया वर्षावासनिषेधपरकम् 7 / मष्टम चात्मपञ्चमावा वर्षावास विधिपरकमिति गणावच्छेदिनीमधिकृत्य वर्षावासविषयकं सूत्रयम् । इस्पष्टानां सूत्राणां निष्कर्षः ॥ Page #147 -------------------------------------------------------------------------- ________________ भाष्यम् u05909-10 बहुपचिन्यादीनां हेमन्तप्रोत्रमवर्षावासनिवासविधिः 131 अन्न द्वितीयचतुर्थसूत्रयोरय भावः-- संयतीनां ऋतुबद्धकाले सप्तकः समाप्तकल्प इति ऋतु. बद्धकाले प्रवत्तिन्या आत्मतृतीयायाः गणावच्छेदिन्याचाऽऽत्मचतुर्थाया विहरणं कल्पते इत्युकं तत् ऋतुबद्धकाळे प्रवर्तिनीगणावच्छेदिन्योः सप्तकरूपस्य समाप्तकल्पस्य सद्भावादुक्तम् । षष्टाष्टमसूत्रयोरय भावः-संयतीनां वर्षाकाले नवकः समाप्तकल्पो भवतीति वर्षाकाले प्रवत्तिन्या भामचतुर्थायाः, गणावच्छेदिन्या चात्मपञ्चमायाः स्थातुं कल्पते इत्युक्तं तत् नवकरूपस्य समाप्तकल्पस्य सद्भावादुफमिति । / sU0 8 ॥ अथ प्रवर्तिनी गणावच्छेदिनीना बहुत्वमधिकृत्य हेमन्तप्रीष्मकाले प्रामादिषु viharaNavidhimAha'se गामंसि वा इत्यादि। सूत्रम्-से गामंसि वा नगरंसि वा निगमंसि वा रापहाणीए वा खेडंसि वा कन्नडसि वा मंडसि वा पट्टणं सि वा दोणमुहंसि वा आसमंसि वा संबाहसि या संनिवेसेसि वा वहणं पवत्तिणोणं अप्पतझ्याणं, बहूणं गणावच्छेदणीणं अप्पचउत्योणं कप्पा' हेमंतगिम्हासु चारए अन्नमन्ननिस्साए ॥ suu09॥ छाया-अय प्रामे वा नगरे चा निगमे वा राजघान्यां वा खेटे घा कर्बटे वा महम्मे था पत्तने या द्रोणमुखे वा आश्रमे वा संशाहे वा संमिवेसे वा बहुमा प्रयन्तिनीनाम् भात्मवतीयानाम्, बहूनां गणावश्छेदिनीनामस्मचतुर्थानां करूपते हेमन्तप्रीष्मयोधरितुः मम्योऽन्यभिप्रया । सू. 9 ॥ भाष्यम्---'से गामसि या' इति । 'से' अथानन्तरम् एकेकस्याः प्रवसिंन्या: पद्धकाले विहरणप्रतिषेध-विधिकथनानन्तरम् गामसि वा' ग्रामे वा 'नगरसि वर नगरे वा 'निगर्भसि वा निगमे या 'रायवाणीए वा" राजधान्यां वा 'खेडसि वा खेटे वा 'कबसि वा कीटे वा 'महंसि वा' मडम्बे वा 'पत्तणं सिवा' पत्तने वा पट्टने वा 'दोणमुहंसि वा' द्रोणमुखे वा 'आसमंसि वा' आश्रमे वा 'संबाइंसि वा' संबाहे वा 'संनिवसंसि वा संनिवेशे वा चतुर्थीद्देशकनपमसूत्रोकार्थविशिष्टेषु प्रामादिषु 'बहूर्ण पवत्तिणीणं' बहूनामनेकासाम् एकद्वित्रिप्रभृतीनां प्रवर्तिनीनां 'अप्पतश्याणं' आरमतृतीयानां सहायकद्वययुक्तानाम् । 'बर्णगणावच्छेदणीणं' बहूनाममेकासाम् पकरित्रिप्रभृतीनां गणावश्छेदिनीनाम् 'अप्पाउन्यीण आस्मचतुर्थानाम् आरममा च चतुःसंख्यायुक्तानाम् 'कप्पद हेमंतगिम्हासु' कल्पते हेमन्तग्रीष्मयोः ऋतुबद्धकाले इत्यर्थः 'चारप' चरितुं विहर्तुम् तच्च 'अन्नमन्ननिस्साए अन्योऽन्यनिश्रया परस्परोपसंपदा परस्परं समानतया मिलित्वा पर्यायग्येष्ठां पुरस्कृत्य ततस्तदाज्ञया विहां कल्पते लासामित्यर्थः । यदा खल्ल मनेकाः प्रवत्तिन्यो मात्मतृतीया आत्मतृतीयाः सर्वाः, अनेका गणा Page #148 -------------------------------------------------------------------------- ________________ nnnnnnnnnnxxnnn व्यवाहारसूत्र वच्छेदिन्य आरमचतुर्थाः आत्मचतुर्थाः सर्वाः, तदा सर्वा अपि पर्यायज्येष्ठाया उपसम्पत्त्वेन परस्परं मिलित्या ऋतुबद्धकाले विहारं कर्तुं शक्नुवन्तीति भावः ॥ sU0 9 ॥ अथ प्रात्मचतुर्थानां बहूनां प्रवर्तिनीनाम् मात्मएञ्चमाना बहूनां गणावच्छेदिनीनां वर्षासमये वासानुज्ञा दर्शयति-से गामंसि ना' इत्यादि । सूत्रम्-से गामसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडं सि बा कबडंसि वा मडंबसि वा पट्टणंसि वा दोणमुहंसि वा आसमंसि वा संवाहंसि वा संनियेससि वा बहणं पदचिणीणं अप्पचउत्थीणं, बहूणं गणावच्छेइणीण अप्पपंचमाण कप्पा वासावासं वस्यए अन्नमन्ननिस्साए ॥suu0 10 ॥ छाया-अथ प्रामे वो मग या मिआम पा राजधानी वा संटे या कर्षटे वा मडम्बे चा पत्तने वा द्रोणमुखे बा आश्रमे वा संबाहे या सनिषेशे वा बहूनां प्रचतिनीनामामचतुर्थानाम्, बहना गणापच्छेदिनीनामात्मपश्यमानां कल्पने वर्षावास वस्तुमन्योन्य.. निश्रया ॥ sU0 10 ॥ माण्यम्-'से गामसि वा' अथ ग्रामे वा 'नगरंसि वा नगरे वा 'निगमंसि वा निगमे वा 'रायाणीप वा राजधान्यां वा 'खेडसि वा' खेट वा 'कम्बईसि वा' कर्बटे वा 'मडसि वा मइम्बे वा 'पट्टणासि वा पत्तने वा पट्टने वा 'दोणमुइंसि वा द्रोणमुखे वा 'आसमंसि वा आश्रमे वा 'संवाईसि वा' संबाहे वा 'संनिसंसि बा' सन्निवेशे वा अत्राऽपि 'गामंसि वा' इत्यारम्य 'सनिवेसि वा' इत्यन्तपदानामाः विस्तरतः चतुर्थीदेशके नवमसूत्रे प्रदर्शिताः तादृशेषु प्रामादिषु इत्यर्थः 'बहूर्ण पवत्तिणीणं अपचउत्थाणं' बैनामनेकासा प्रवर्तिनीनामात्म चतुर्थानां, तथा 'परणं गणावच्छेइणीणं अप्पयंचमाणं' बस्नामनेकासां गणावश्लेदिनीनामात्मपञ्चमानाम् 'कप्पइ चासावासं वस्थए' कल्पते वर्षावासं वस्तुम् मन्योऽन्यनिश्या परस्परोपसंपदा लघुज्येष्ठपर्यायमर्यादया परस्परं - मिलित्वा सासामनेकासां प्रवत्तिनांगणावच्छेदिनीनां वर्षावासे वस्तुं कल्पते ॥ sU0 10 ॥ पूर्व संयत्या ऋतुबद्धकालविहरणविधिः वर्षावासविषिश्च प्रदर्शितः, विहन्याच तस्याः प्रयत्तिनी कदाचित् कालघर्म प्राप्नुयात् तदा किं कर्त्तव्यमिति तद्विधि प्रदर्शयति-'गामाणुगाम दूइज्जमाणा' इत्यादि । सूत्रम्-गामाणुगाम दुइज्जमाणा णिग्गंधी य ज पुरओ काउं विहरेज्जा सा य आहच्च चीसंभेज्जा अस्थि य इत्य काइ अन्ना उवसंपज्जणारिहा सा उवसंपज्जियव्वा, नस्थि य इत्थ काइ अन्ना उपसंपज्जणारिशा तीसे य अप्पणो कप्पए असमत्त एवं से Page #149 -------------------------------------------------------------------------- ________________ माध्यम् u0 5 sU0 11-13 प्रवर्तिनीमरणे निर्घन्ध्या विवरणविधिः 13 ॥ कप्पइ एगराइयाए पडिमाए जणं जणं दिसं अन्नाश्रो साइम्मिणीओ विहरंति ते पण तं गं दिसं उवलित्तए, नो से कप्पइ तत्व विधारवत्तिय वत्यए कप्पइ, से तत्य कारणवत्तियं वत्थए, तसि च ण कारगंसि निष्ट्रियसि परा वएज्जा वसाहि अज्जो ! पगराय या दुरायं घा, एवं से कप्पइ एगरायं वा दुरायं वा वत्यए, नो से कप्पर्3a परं एगरायाओ वा दुरायाओ या वथए, जं तत्थ परं एगरायामओ वा दुरायाओ वा वसइ से संतरा छेए वा परिहारे पा ॥ sU0 11 ॥ छाया प्रामानुप्रामं द्रघन्ती निर्मन्थी च यो पुरतः कृत्वा धिहरेत् सा चात्य विष्वग्मवेत् अस्ति चाऽत्र काचित् उपसंपदा सा उपसंपसन्या, नाऽस्ति चात्राऽम्या उपसंपदा तस्याश्चात्मनः कल्पोऽसमाप्तः पवं तस्याः कल्पते पकरात्रिश्या प्रतिमया यां स्थलु या बलु विशमन्या सार्मिण्यो विहरति तांबलु तां खलु दिशमुपलातुम् , मो तस्याः करूपते तत्र घिहारप्रत्ययं वस्तुम् , कल्पते तस्याः तत्र कारणप्रत्ययं षस्तुम् तस्मिआन कारणे निष्ठिते परावदेत् वस आर्य ! पकरात्र या द्विरात्र वा पर्व तस्याः कापते पकरात्र या द्विरात्र वा वस्तुम् , नो तस्याः कल्पते परमेकराधावा हिराबाहा वस्तुम, यत् तत्र परमेकरात्रामा द्विरात्राचा वसत्ति तस्याः सान्तरात् छेदोघा प्रिदारोवा। suu013॥ भाष्यम्--'गामाणुगाम' प्रामाद्नामान्तरम् एकस्मात् मामादपरं प्रामम् 'दइज्जमाणा णिग्गंथी य द्रवन्ती बिहारं कुर्वन्ती निर्मन्धी च 'जं पुरओ काउं विहरेज्जा' यामधिष्ठात्री प्रतिनी पुरतोऽने कृत्वा विहरेत् यस्या निश्शायां विहरदित्यर्थः । शेषं सर्व व्याख्यानं चतुथोंदेशगतैकादशसूत्रवदेव स्त्रीलिङ्गव्यत्ययेन कर्त्तव्यम् ॥ sU0 11 ॥ सूत्रम्-चासावासं पज्जोसरिया णिग्गंधी यजं पुरओ काउं विहरै सा आइच्च वीसंमेजा अस्थि य इत्थ काइ अन्ना उपसंपणारिक्षा उपसंपज्जियन्वा, नत्यि य इत्य काइ अन्ना उपसंपणारिहा तीसे य अप्पणो कप्पाए असमत्ते कप्पह से एगराइयाए पडिमाए जणं जणं दिसं अन्नाभो साहम्मिणीओ विहरंति तं गं तं गं दिसं उबलित्तप, नो से कप्पइ तत्य विहारवत्तियं वत्थए, कप्पइ से तत्थ कारणवत्तियं वत्थए, तसि चणं कारणंसि निहियसि परा वएज्जा वसाहि अज्जो ! एगरायं वा तुराय वा, एवं से कप्पइ एगरायं वा दुरायं वा वस्थए, नो से कप्पइ परं एगरायाओ वा दुरापाथो बा बत्थए, जं तत्थ परं पगरायाभो वा दुरायाओ वा बसइ से संतरा छेए वा परिहारे वा ॥ 12 ॥ छाया-ववर्ष पर्युपिता निम्रन्थी व यां पुरतः कृत्वा विहरति सा माइत्य विश्वग् भवेत् अस्ति चाऽत्र काश्चित् अन्या उपसंपदहा सा उपसंपत्तव्या, नाऽस्ति मात्र काचिदम्या उपसंपदहां तस्याश्चात्मनः कपोऽसमाप्तः कल्पते तस्या पकरात्रिपया प्रतिमया यां बलु Page #150 -------------------------------------------------------------------------- ________________ 135 व्यवाहारसूले यो मलु विशम् अन्याः साधर्मिण्यो विहरति तां खलु तो खलु दिशमुपलातुम् , नो तस्याः कल्पते तत्र विद्यारप्रत्ययं वस्तुम् , कल्पते तस्यास्तत्र कारणप्रत्ययं वस्तुम् , तस्मिश्च कारणे निष्ठित परा वदेत् घस आयें ! पकरानं था द्विराध वा. पयं तस्याः कल्पते एकरात्र वा दिवान वा वस्तुम् . रा या एरमेकरापाद्वा विरामाद्वा वस्तुम् । यसब परमेकरात्राखा द्विरात्रामा वसति तस्याः साम्तरात् छेदो चा परिहारो वा । / sU0 13 ॥ भाष्यम् -'सासं पज्जोसविया' वर्षावासं वर्षावासनिमित्तं पर्युषिता निवासार्थ स्थिता 'निग्गंथी' निर्ग्रन्थी । शेष सर्व चतुर्थीद्देशगतद्वादशसूत्रज्याझ्यानवत् स्त्रीत्वनिर्देशेन व्याख्यातव्यम् ॥ सूत 12 ॥ मूत्रम्--पवत्तिणी य गिलायमाणी अन्नयरं वएज्जा मए णं अज्जो ! कालगयाए समागीए इमा समुकसियन्वा सा य समुक्कसगारिहा समुक्कसियचा, सा य नो समुकसणारिहा नो समुक्कसियचा, अस्थि या इस्थ अन्ना काइ समुक्कसणारिहा समुक्कसियव्वा, नस्थि या इस्थ अभा काइ समुक्कसणारिहा सात्रेय समुक्कसियन्वा, ताए णं समुक्किटाए परा घरज्जा दुस्समुक्किहू~ ते अज्जे ! निक्खिवाहि, ताए णं निक्खिवमाणीए नत्यि केर छेए वा परिबारे वा, जाओ साइम्मणीओ अहाकप्पेणं नो उठाए विदरंति सन्चासि तासि तप्पत्तियं छेए वा परिहारे वा ॥ sU0 13 ॥ छाया-प्रतिनी च ग्लायन्ती अन्यतरां वदेत् मयि खलु आयें ! कालगता सत्यामियं स्मुत्क्र्स्स्यित्व्या। सा च समुत्कर्षणार्थी समुत्कर्षयितव्या, सा च नो समुत्कर्षगार्ग नो समुत्कर्षयितव्या, अस्ति वाचाऽन्या काचित्समुत्कर्पणाही सा समुत्कर्षयितम्या नास्ति यात्राऽरया काचित् समुत्कर्षणार्दा सइय समुत्कर्षयितव्या, तस्यां च खलु समुत्छष्टायां परा ववेत् दुःसमुस्कृष्टं ते आयें। निक्षिप, तस्या निक्षिप्यमाणायाः नास्ति कश्वित् छेदोषा परिहारो पा. ता यवा साधर्मिण्यो यथाकस्पेन नो उत्थाय विहरन्ति तासां सर्याला तत्प्रत्यर छेदो वा परिहारो वा ॥ sU0 13 ॥ भाष्यम्-'पत्तिणी य' प्रवर्तिनी च 'गिलायमाणी' ग्लायन्ती रोगादिना ग्लानिमुपगता मरणासन्ना सतीत्यर्थः 'अन्नयरं वएज्जा' अन्यतरां संयती वा वदेत् कथयेत् । शेषं सर्वं चतुथोंदेशगताचार्योपाध्यायात्मकत्रयोदशसूत्रवदेव व्याख्येयम् नवरं केवलमत्र विशेषोऽयम्-यत्तत्र 'सेय नो समुक्कसणारिहे' इत्यस्यार्थे समुद्यतविहारजिनकल्पसमुदत मरणं प्रत्तिपतुकामः, इत्युक्तम् भत्र च प्रवर्तिनीसूत्रे 'सा य नो समुक्कसणारिहा' इत्यस्य भक्तप्रत्याख्यानं प्रतिपत्नुकामा यदि भवेत् इत्यर्थः कर्तव्यः, एतावानेवान भेदः, अन्यच्च तत्र पुंस्त्वेन निर्देश: मन्त्र तु स्त्रीत्वेन निर्देशः कर्तव्यः ॥ sU0 13 ॥ Page #151 -------------------------------------------------------------------------- ________________ भाग्यम् sa0 5 sU0 14-15 प्रवर्त्तिन्यवधावने तत्पश्चात्पददानविधिः 135 सूत्रम् - पवत्तिणीय ओहायमाणा अन्नयरं परजा मए णं मनो! ओहानियाए समाणी इमासमुक्कसियन्वा, साय समुक्कसणारिर्3A समुक्क सियव्वा, सा य नो समु क्सपारिहा नो मुवसियन्वा, अस्थिय इत्थ अन्ना काइ समुक्कसणारिदा सा समुक्कसियन्ना, नत्थि य इत्थ अन्ना काइ समुक्कसणारिहा सा चेच समुवक सियम्वा, ताए णं समुविकास परावज्जा दुस्समुक्कि ते अज्जे ! निक्खिवादि, ताए णं निक्खिमाणीए नत्यि के छेए वा परिहारे वा, जाओ साहम्मिणीओ अहाक येणं नो उडाए विहरति सम्वासि तासि तत्पत्तियं छेप वा परिहारे वा । / sU0 14 / / * छाया - प्रदर्शिनी वाऽवधावमाना अन्यतरां वदेत् मयि खलु बायें ! भवधायि तायां सत्याम् इयं समुत्कर्षयितव्या, सा च समुत्कर्षणा समुत्कर्त्रयितव्या. सा बनो समु तो मुयितव्या मस्ति चात्राऽन्या काचित् समुत्कर्षणा समुत्कर्षयि सध्या नाऽस्ति चात्राऽन्या काचित् समुत्कर्मणा सैव समुत्कर्षयितव्या तस्यां च समुत्कृष्टायां परा वदेत् दुःसमुत्कृष्टं ते आयें ! निक्षिप तस्याः खलु निक्षिप्यमाणाया नाऽस्ति कञ्चित् छेत्रो या परिहारो वा, याः साधर्मिण्यो यथाकल्पेन नोत्थाय विहरन्ति सर्वासां तासां तत्प्रत्यर्य छेदो वा परिवारो वा । / sU0 14 / / भाष्यम् - 'पवत्तिणी य' प्रवर्त्तिनी च 'ओडायमाणा' अवघावमाना इत्यसिहोरफमुखवत्रि कारण हरणादिलक्षणं परित्यज्य मोहनीयकमोंदयात् । शेषं सर्वं चतुर्थो देशगतावछावमानाचार्योपाध्यायस्य चतुर्दशसूत्रवदेव व्याख्येयम् आचार्योपाध्यायसूत्रात्प्रवर्तिनीसूत्रे यो विशेषः सोऽत्रैष त्रयोदशसूत्रे प्रदर्शित एवं शेषं सर्वे तद्वदेव ॥ sU0 14 ॥ सूत्रम् - णिमगंधस्स नवडहरवरुणस्स आयारपकप्पे नामं अज्झयणे परिन्भट्टे सिया से य पुच्छिमध्ये फेण ते अज्जो ! कारणेणं आयारपकप्पे णामं अज्झयणे परिन्भट्ठे किं आचाहेणं उदाहू पमाणं : सेय एज्जा-नो आवाहेणं पमाएणं, जावज्जीचाए बस्स तप्पत्तियं नो कप्पर्3a आयरियत्तं का जाव गणात्रच्छेययनं वा उद्दिसितए वा धारितए चा, से य वज्जा - आवाहेणं नो पमाएणं, से य संठवेस्सामीति संठवेज्जा एवं से कप्पर्3a आयरियतं वा जात्र गणावच्छेययत्तं वा उद्दित्तिए वा धारितए वा से य संठवेस्सामीति नो संठवेज्जा एवं से नो कप्पह आयरियतं वा जात्र गणावच्छेययत्तं वा उदिसित वा धारितए वा ॥ sU0 15 ॥ छाया - निर्मन्थस्य नघडहरतरुणस्य आचार प्रकल्पो नामाऽध्ययनं परिभ्रष्टं स्यात्. सप्रष्टव्यः केन ते आर्य ! कारणेन आचारप्रकल्पो नामाऽध्ययनं परिभ्रष्टम् किमावाधेन उताहो प्रमादेन ? / स च वदेत्-नो माबाधेन प्रमादेन, यावज्जीवं तस्य तत्प्रत्ययं Page #152 -------------------------------------------------------------------------- ________________ व्यवहारसूत्रे नो कस्पते प्राचार्यत्वं वा यावरणावच्छेवकत्वं चा उद्देष्टुं वा धारयितुं वा। स च वदेत्यावान, नो प्रमादेन, सब-संस्थापयिष्यामीति संस्थापयेत् , एवं तस्य कल्पते भाचार्यस्वं चा यावनणापच्छेवकन्छ वा उद्देष्टुं वा धारयितुं वा, स च-संस्थापयिष्यामीति नो संस्थापयेत् पचं तस्य नो कल्पले आवायस्य वा यावरणापच्छेदकत्वं या उद्देष्टु SA धारयितुं वा ॥ sU0 15 ॥ भाष्यम्-'निग्गंथस्स' निर्मन्थस्य श्रमणस्य 'नवडहरतरुणस्स' नवडहरतरुणस्य, तत्र नवः-दीक्षापर्यायेण त्रिवार्षिकः, इहरः--जन्म-पर्यायेण षोडशवार्षिकः, तरूम:-चतुश्चत्वारिंशद्वार्षिक: उक्तञ्च -"तिवरिसो होइ नवो, आसोलसगं डहरगं थेति । तश्यो चौचत्तालो, मझिमो घेरो सेसो ॥ 1 ॥ छाया...लियों भनी या, .. सहर अधि । तरुणथतुश्चत्वारिंशको मध्यमः स्थविरः शेषः ॥ 1 ॥ इति । तस्य तादृशस्य निम्रन्थस्य यदि 'आयारपकप्पे नाम अज्झयणे' पाचारप्रकल्पो नामाध्ययनम्-आचाराङ्गनिशीथादिसूत्रम् 'परिभट्टे सिया' परिभ्र-पठितं सद् विस्मृतं स्यात् तदा 'सेय पुच्छियव्वे स च अधीतविस्मृतो निर्घन्धः स्थविरेण प्रष्टव्यः, किं प्रष्टव्यस्तत्राह 'केण ने कारणेणं अन्जो' हे आर्य 1 ते तव केन कारणेन 'आयारपकप्पे नाम अज्मायणे परिभटे'-आचारप्रकल्पो नामाध्ययनं परिभ्रष्टं त्वया विस्मृतम् !, कि कारणमाश्रित्य त्वयाऽऽचारप्रकल्पाध्ययन विस्मृतमिति पृच्छेदित्यर्थः । तत्र कारणमेव विविच्य पृच्छति-किमित्यादि, 'किं आवाहेण उदाहू पमापणं' किम् आवाधेन-रोगादिकारणेन विस्मृतम् ! उताहो अथवा किं प्रमादेन-मात्मनः प्रमादभावेन विस्पूतम् ! | एवं स्थविरण पृष्टः सन् 'से य चपज्जा ' स च श्रमणो वदेत्-कथयेत् हे भदन्त ! 'नो आबाहेणं पमारणं' आबाधेन रागादिकारणेन नो विस्मनं किन्तु प्रमादेन मारमनः प्रमादभावेन विस्मृतम् । एवं कथिते सति 'जावजीवाए नस्स' यावज्जीव-जीवनपर्यन्तं तस्य श्रमणस्य 'तप्पत्तिय' तत्रत्ययं प्रमादतो विस्मरणनिमित्तं 'नो कप्पई नो कल्पते 'आयरियत्तं वा जाव गणावच्छेययत्तं वा' आचार्यत्वं वा यावत् उपाध्यायत्वं वा प्रवकत्वं वा स्थविरत्वं वा गणित्वं वा गणवरत्वं वा एवं गणावच्छेदकत्वं वा उदिसित्तए वा' उद्देष्टुं या अनुज्ञातुम् 'धारिचए वा' स्वयं घारयितुं वा न कल्पते इति पूर्वेण सम्बन्धः । अथ कदाचित् 'से य वएज्जा' स च वदेत्-हे भदन्त ! अधीनमाचारकल्पो नामाध्ययनं मया 'आबाहेणं णो पमापण' आबाधेन-रोगादिकारणेन विस्मृतं किन्तु नो प्रमादेन प्रमादभावमाश्रित्य नो विस्मृतमिति, 'से य संटबेस्सामीति संववेज्जा' स च संस्थापयिष्यामि विस्मृत Page #153 -------------------------------------------------------------------------- ________________ मामा 5 sU0 15 निम्म्या भाचारप्रकरूपे नम्टे पददानाऽधानषिधिः 130 माचारकल्पाध्ययनं पुनः स्मरियासीति कमित्रा अदि संस्थापयेत् विस्मृतं पुनरपि संस्मरेत् 'एवं से कप्पई' एवं प्रकारेपा पुतः स्मृते झाचारकल्पाध्ययने सति तस्य कल्पते 'आयरियत्न वा जाव गणावरछेययन वा' प्राचार्यत्वं गा नगद गणामलेदार वा "पिरिमारिनए का' उद्देष्टुं वा धारयितुं या कल्पते इति सम्बन्धः 'से य' स च यदि 'संठवेस्सामीति नो संठवेज्जा' संस्थापयिष्यामीति कथयित्वा नो संस्थापयेत् तदा एवं से नो कप्पई' एवं-संस्मरणाभावे तस्य नो कल्पते ऽआयरियत्न वा नाव गणावछययन्त्र का आचार्यत्वं वा यावद् गणावच्छेदकत्वं वा 'रिसिउप वा धारित्तए वा' उद्रेष्टुं वा पारयितुं वेति ॥ sU0 15 ॥ निन्थसूत्रमभिधाय सम्प्रति निर्ग्रन्थीसूत्रमाह-'निग्गंथीए गं' इत्यादि । सूत्रम्-णिमांगीए पं वडार तनपीए आयारपकप्पे नाम अजमायणे परिमा सिया, सा य पुस्लिपच्या केणं ते कारपोणं अब्जे ! यारपकप्पे नाम अज्मयणे परिग्मटे किं भामाहेणं उदाहु प्रमाएगा ? सा य एज्मा नो आधाहेणं पमारणं, जावजीनाए वीसे तपत्तिय भो कापड पतिपितं वा गणावस्छेइ णित्तं वा उद्दिसित्तए वा धारिसए वा, सा य बरा -आगाहापणं को पारणं सा य संठस्सामिति संठवेना एवं से कप्पर पवत्तिणि वा पापावच्छेइणि वा उदिसिलर वा धारितए वा, सा य संठस्सामीति नो संठवेना एवं से मो कप्पा परतिणि वा गणावच्छेइणितं वा उद्विसित्तए वा पारिजाए वा ॥ H016 ॥ छाया-निर्मथ्याः खलु नबडहरतरूण्याः आखारप्रकल्पो नामाऽध्ययनं परिभ्रष्ट स्यात् सा च प्रष्टम्या-केन ते कारपणेत आय! आनारप्रकल्पो नामाऽध्ययनं परिभ्रष्टम् ? किम् श्राबाधेन उताहो प्रमादेन ? सा च वदेत् नो आवाधेन प्रमादेन, यावज्जीव तस्यास्तत्प्रत्ययं गो कल्पते तिमीत्व वा गणावचछेदिनीन्वं पा उद्देष्टुं वा धारयितुं का। सान बत् नागराधेन नो प्रमादेश सा च संस्थापयिष्यामीति संस्थापयेत् पर्व तस्याः कस्पते प्रवत्तिनीत्वं वा गणाचच्छेदितीत्व वा उद्देष्टुवा धारयितुं वा, सा व संस्थापयि. ज्यामीति नो संस्थापयेत् एवं तस्याः नो कल्पते प्रवत्तिनीय वा गणावच्छेदिनी, चा उद्देन्टु था धारयितुं वा॥ खु. 16 ॥ भाष्यम्-'णिग्गयीए णं' निम्रन्थ्याः खलु श्रमपयाः 'नवडहरतरुणीए' नवहहरतरुण्याः तत्र नवदीक्षिता नवा त्रिवर्षात्मकदीक्षापर्यायवती, डहरा-जन्मपर्यायेण मष्टादशवर्षिका, तरुणो-- अधिगतयुवावस्था, जन्मतश्चत्वारिंशदर्षिका बा, उक्तप Page #154 -------------------------------------------------------------------------- ________________ MRA/AAAAAAAAAAAAAAAA ध्यपहारस्वे "तिबरिसा होइ नवा, अट्ठारसिया य इहरिया होइ । तरुणी य जाव जुवई, फ्तालिसिया य वा तरुणी" ॥ 1 ॥ छाया-त्रिवर्षा भवति नवा, अष्टादशिकार डहरिका भवति । तरुणी च यावद युवतिः, चत्वारिंशा च दा तरुणी ॥ 1 ॥ तस्याः 'आयरपकप्पे गाम अज्झयणे माघारप्रकल्पो नामाऽध्ययनम् आचारानिशीथादिकम् 'परिभट्टे सिया' परिधष्टं स्यात् अधीतमाचारप्रकल्पाऽध्ययनम् विस्मृतं भवेत्तदा 'साय परिछयचा सा चाऽधीतविस्मृता संयती स्थविरेण प्रष्टव्या-'केण ते कारणेण अज्जे ऽहे आर्य ! केन खलु कारणेन ते तव, 'आयारप कप्पे नामं अज्झयणे परिमटेऽमाचारप्रकल्पो नामास्. ध्ययनं परिभ्रष्टम्-अघीतमाचारप्रकल्पाऽध्ययनं त्वया विस्मृत केन कारणेन विस्मृतमिति पृष्छेदित्यर्थः । तत्र कारणमेव विविश्य पृष्ठति-किमित्यादि, 'कि आषाहेणं उदाहु पमाण' किमाबाघेन-रोगादिकारणेन उताहो-यदा प्रमादेन विसतमिलि । गले मटा सनी 'सायद' सा च वदेत्-'नो आषाहेणं पमारणं' नो आबाधेन रोगादिकारणेन किन्तु प्रमादेन मयाऽधीतममि आचारप्रकल्पाध्ययनं विस्मृतमिति, एवं कथिते सति 'जावज्जीवाए' जावजीव-जीवनपर्यन्तमित्यर्थः तस्या विस्मृतकल्पाऽभ्ययनायाः श्रमण्याः 'तप्पत्ति-तत्प्रत्ययं प्रमादतो विस्मरणनिमित्तम् 'नो कप्पई नौ कल्पते 'पवत्तिणीतं वा' प्रदर्शिनीत्वं वा 'गणावच्छेइणितं वा' गणावच्छेदिनीत्वं वा 'उधिसित्तए वा धारितए या उद्देष्टुमनुज्ञातुं वा स्वयं धारयितुं वा, एताछश्याः पुनः प्रवर्तिनीपदस्याऽनुझाएनं न कर्त्तव्यमाचार्येण, न वा सा स्वयमेव पुनः प्रवर्तिनीवं गणावच्छेदिनीत्वं वा घारयितुं शक्नोतीति । 'सा य वएज्जा' अथ यदि सा संयती पर्व यदेत-हे भदन्त ! मया 'आबाहेण नो पमारणं आबाधेन रोगादिना अधीलमपि पुनविस्मृतम् , नतु प्रमादेन विस्मृतमिति 'सा य संठवेस्सामीति संठवेज्जा' सा च संयती विस्मृतमध्ययन संस्थापयिष्यामि-पुनरपि स्मरिष्यामीति कथयित्वा संस्थापयेत्-पुनरपि संस्मरेत् , 'एवं से कप्पई' पूर्व प्रकारेण पुनः स्मृतेऽध्ययने सति तस्याः कल्पते 'पवशिणीतं वा गणापच्छेइणितं वा' प्रवर्तिनी वा गणावच्छेदिनीत्वं वा 'उदिसित्तए वा धारित्तए चा' उद्देष्टुमनुज्ञातुं वा स्वयं घारयितुं वा । अथ कदाचित् नष्टमध्ययनम् 'सा य संठचेस्सामीति नो संठवेज्जा' संस्थापयिष्यामीति कथयित्वा नो संस्थापयेत् न तस्य संस्मरणं कुर्यात् 'एवं से नो कप्पइ पबत्तिणीतं वा गणाबच्छेइणितं वा उद्दिसिचए वा धारित्तए वा' एवं तर्हि तस्याः संयन्याः नो कल्पते प्रवत्तिनीत्वं वा गणावच्छेदिनोत्वं वा उद्देष्टुमनुज्ञातुं वा स्वयं धारयितुं वा ॥ sU0 16 ॥ पूर्व नवहरतरुणनिर्गन्थनिर्मन्थीनाम् माचारप्रकल्पाऽध्ययनं प्रमादतो विस्मरणेन असंस्थापनेन च यावजीवं पददानाऽभावः प्रतिपादितः, अस्मिन्, सूत्रे तु स्थविराणां स्थविरभूमिप्रा Page #155 -------------------------------------------------------------------------- ________________ भाग्य 05 2017-18 स्थविराणामाचारप्रकरूप नष्टेऽपि पददानविधिः 15 "सानो च माचारप्रकल्पनामकाऽध्ययनस्य विस्मृतौ संस्थापने संस्थापने वापि भाचार्यादिपदं दातन्य भवेदिति प्रदर्शयन्नाह--'घराणं' इत्यादि । सूत्रम्-थेराणं थेरभूमिपत्ताणं आयारपकप्पे नाम अज्ञयणे परिम्भहे सिया कापड तेसि संठवेत्ताण वा असंठवेचाण चा आयरियतं वा आव गणावच्छेययत्तं वा उदिसित्तए वा धारित्तए वा ॥ 90 17 ॥ छाया-स्थविराणां स्थविरभूमिप्राप्तामामाचारप्रकल्पो मामाध्ययनं परिभ्रष्ट स्यात् कल्पते तेषां संस्थापयतामसंस्थापयतां पा मावार्यत्वं घा यावरणापच्छेदकत्वं घा उद्देष्टुं वा धारयितुं वा ॥ सू. 17 ॥ भाष्यम् -'राण' स्थविराणाम्-ये ज्ञान-दर्शन-बारित्रे सीदतामिहलोकपरलोकाऽपाय प्रदय तान् संयमे संस्थापयन्ति तेषाम्-श्रुतस्थविराणां षष्टिवर्षाणां वा 'पेरभूमिपत्ताणं' स्थविरभूमिप्राप्तानाम्-आचार्यपदप्राप्तानाम् 'यारपकप्पे नाम अजयणे परिज्मडे सिया'-आचारप्रकल्पो नामाध्ययनम्-आचाराननिशीथसूत्रादिकं परिभ्रष्ट-नट-विस्मृतं स्यात्भवेत् 'कप्पइ तेर्सि' कल्पते तपा स्थविराणा स्थविर अभिप्राप्तानाम् 'संविधाण वा' संस्थापयतां पुनरधीत्य संस्मरताम् 'असंठवेत्ताण पा' मसंस्थापयतां पुनरसंस्मरतां वा 'आयरियतं जाव गणावच्छेययत्तं वा--आचार्यत्वं वा उपाध्यायत्वं वा प्रवर्तकत्वं वा स्थविरत्वं वा गणित्वं वा गणपरत्वं वा गणावच्छेदकावं वा 'उहिसिलए वा' उद्देष्टुमनुज्ञातुं वा, जीर्णस्वमहत्त्वकारणेन तेषां सूत्रधारणायाः सामाभावात् 'धारिचर वा' स्वयं पारयितुं वा । स्थविरविषये अन्न चतुर्भङ्गी यथा - जीणों नो महान् , यस्तरुण एवं सन् जरया परिणतः, इत्येकः 1 / नो जीर्णः किन्तु महान्, यो वृद्धोऽपि सन् दृढशरीर इति द्वितीयः 2 / जीर्णोऽपि च महानपि चेति तृतीयः 3 | नो जीर्णो नो महान् इति चतुर्थः 4 / भयं चतुर्थो भगः शून्यः । शेषाणां तु प्रयाणामेकतरो न शक्नोति संस्थापयितुमिति तस्याचारप्रकल्पो नामाभ्ययनं परिभ्रष्टं मवेदिति कल्पेत तादृशस्यासंस्थापनेऽपि भाचार्यादिपदमुदेष्टु वा प्रारयितुं वेति ॥ sU0 17 ॥ सूत्रम्-पेराणं थेरभूमिपचाणे आयरपकप्पे णाम अज्मयणे परिभट्टे सिया कप्पा तेर्सि सैनिसण्णाण वासंतुयाण वा उत्ताणयाण वा पासल्लियाण का आयारपकप्पे नाम बजायणे दोच्चपि तच्चपि पडिपुच्छिचए वा पडिसारेत्तर वा ॥ 2018 ॥ Page #156 -------------------------------------------------------------------------- ________________ 140 व्यवहारले छाया-स्थविराणां स्थविरभूमि प्राप्तानाम् भावारप्रकल्पो नामाऽध्ययनं परिवार स्यात् कल्पते तेषां सन्निषण्णानां वा त्वग्वतयतां चा उत्तानकानां वा पार्षयता (पाश्चतः स्थितानाम्) या माचारप्रकल्पो नामाऽध्ययन द्वितीयमपि वतीयमपि प्रतिप्रष्टुं वा प्रतिसारयितुं घा ॥ sU0 18 / / भाष्यम्--'राणं' स्थविर, गार 'रभूमिपलाम स्थविरभूमिप्रासाना-नाचार्यपदप्रासानाम् , अथवा-अतिवृद्धभावं प्राप्तानाम् , 'आपारपकप्पे नाम अज्झयणे' आचारप्रकल्पः-माचाराङ्गानिशीथादिसूत्रं नामाऽभ्ययनम् 'परिम्मष्टे सिया' परिभ्रष्ट-विनष्ट विस्मृतमित्यर्थः स्यात्-भवेत् 'कप्पइ तेर्सि' कल्पते युज्यते तेषां विस्मृताध्ययनानाम् 'संनिसणाण वा'-सन्निपण्णानां वा-निषद्यागतानां समुपविष्टानामित्यर्थः 'संतुयहाण वा स्वगवर्तनेन स्थितानां मुप्तानामित्यर्थः 'उत्ताणयाण वा' उचानकानां वा-हृदयभागमांकृत्य शयनं कुर्वताम् 'पासलिलयाण वा' पार्शवतां वामादिपावतः स्थितानाम् आश्रयमादायोपविष्टानां का 'आयरपकप्पे नाम अज्झयणे-श्राचारप्रकल्पनाममाप्ययनम् 'दोच्चपि तरचंपि' द्वितीयमपि वारं तृतीयमपि वारम् अपिशब्दात् चतुर्थीदिवारमपि पिडिपुच्छित्तए वा' प्रतिप्रष्टुं का तद्विषयां पृच्छां कर्तुम् 'पडिसारेत्तए वा प्रतिसारयितुं वा संस्मत्त प्रहीतुं वा कल्पते इति पूर्वेण संबन्धः ॥ sU0 18 ॥ पूर्व निम्रन्थनिर्ग्रन्थीनां विस्मृताचारप्रकल्पाध्ययनस्य पठनमाश्रिय कथितम् , साम्प्रतं निथनिर्मन्थीनां द्वादशविधः सम्भोगी भवति तत्र कोऽपि दोष आपतितो भवेत्तदा तस्याऽऽलोचना कर्तव्येत्यालोचनाविधि प्रदर्शयति--'जे णिगया णिग्गयोमो य' इत्यादि । सत्रम्-जे णिगया णिमयीयो य संमोहया सिया, नो पहं कच्या अन्नमन्नस्स अंतिए आलोएचए, अस्थि या एत्थ केइ आलोयणारिहा कप्पर्3a से तेसि अंतिए आलोएसए, नस्थि या एत्थ केइ आलोयणारिहा एवं हं कप्पइ अन्नमन्नस्स अंतिए आलोएसए । 50 19 ॥ छाया-ये निम्था निम्त्यश्च सम्भोषिकाः स्युः मो जलु कल्पते अन्योऽस्यस्थाग्तिके आलोचयितुम् , सन्ति वात्र धित मालोचना करपते तस्य देवानम्तिके मालोचयितुम् , न सन्ति वा केखिदा मालोचनाः पर्व मनु कल्पले भन्योऽयस्पास्. स्तिके आलोचयितुम् ॥ sU0 19 ॥ भाष्यम्-'जे णिगया' ये निम्रन्थाः 'णिगर्गयोओ ' निर्मथ्य च 'संभोइया सिया'- साम्भोगिकाः स्युः, तत्र संभोगः उपप्यादिवस्तता परस्परमादानप्रदामम् , स च भोधतो Page #157 -------------------------------------------------------------------------- ________________ आवियिव n wwwamrHARHAAHArran निम्रन्थनिन्धीनां परस्परमालोचनाविधि: ऋ शरादविषः, उतधगाथा-'उबहि-सुप-भत्तपाणं, अंजलिपगहो य दावणा गेमा । cha8 निकायर्ण तह, भण्मुद्दामं च किम्म ॥ 1 ॥ यावञ्च समो-सरो निसज्जा फहापर्वधी य । बारसविहो य एसो, संभोगों ओषधी णेमो ॥ 2 ॥ इसि, छाया-उपधि-श्रुत-भक्तपानम् अञ्जलिप्रग्रहश्च दापना ज्ञेया । षष्ठं निकाचनं तथा, अभ्युत्थानं च कृतिकम ॥ 1 ॥ वैयावृत्यं समवसरणं निषया कभाप्रबन्धश्च । वादविपश्वेष संभोग ओघतो ज्ञेयः ॥ 2 ॥ इति । तथाहि-उपषिविषयः 1, श्रुतविषयः 2, मक्तानविषयः 3, मञ्जलिप्रमाविषयः 1, दापनाविषयः, दापना-शण्याहारोपषिस्वाभ्यावशिष्यमणानां प्रदापनं तदिषयः 5, निकाक्नविषयः, निकाचन निमन्त्रण तद्विषयः 6, मभ्युत्थानविषयः 7, कृतिकर्मविषयः 8, वैयावरणविषयः 9, समयमरणं म्याख्यानादि करणे हत्थसाक्षात् परस्परमन्तिके उपवेशनं, सद्विषयः समवसरणविषयः 1., संनिष्पाविषयः 11, कथाप्रबन्धविषयश्चेति 12 वादविषः संभोगस्तद्विशिष्टाः सांभोमिका मवेषुः 'नो एं कप्पह अन्नमन्नस्स अंतिए भाकोएचए' नो-नैव " ' इति वास्यालकारे कन्यतेऽन्योऽन्यस्य-परस्परस्य अन्तिके-समीपे निम्रन्थस्य निन्थीसमीपे, निर्माश्च नियसमीपे मालोचयितुम्-मालोचनां कत्तुम् स्वकीय सकीयमतीचारजात प्रकरयितुं नो मते इति सम्बक । पवं वहि कुन कल्पते ! ल्याह-'मल्लि गा! हत्यादि । 'मरिख या त्व र बालोय्पारिहे। सन्ति-विषन्ते चेदय सबाये बेमिसलोनाः मालोचनादान योग्याः स्थानाङ्गसूत्रस्य दशमस्थानोकदशविषगुणयन्तो निर्मन्थास्तदा-कप्पा से तेलि अंतिए आलोएनए' करूपते तस्य-मालोचकस्प तेषाम् बालोचनाणामन्तिके समीप आलोपयितुम् । मालोचनाईः स्थानासत्रस्य दशमस्थामोजदशक्षिगुणधारको मवेत् । उकञ्च "दसहि ठाणेहिं संपन्ने भणगारे मरिहा भालोयणं परिच्छितए, तं जहा-आयार 1, मवहारवं 2, बवहाख 3, ओवीलए 4, पकुन्दए 5, अपरिस्साई 6, निग्जाबए 7, भवायदेसी 8, पियधम्मे 9, दतधम्मे 10 ॥ छाया-आधास्वान् 1, नवमास्वान् 2, पवहारवान् 3, अपनीडकः 4, प्रकुर्षक: 5, अपरिनावी का निर्यापकः 7, अपायदशी , प्रियधर्मा 7 छधर्मा 10 iti । Page #158 -------------------------------------------------------------------------- ________________ ramanmarrrroved ध्यवहारले व्याख्या-दशस्थानसंपन्नोऽनगारः मालोचकेन दीयमानामालोचनां ग्रहीतुमर्हति, कीदृशः स भवितुमईति ! 'तं जहा' तपथा-माचारवान्-ज्ञानाद्याचारवान् 1, अवधारवानवधारणावान् 2, व्यवहारखान्-आगमादिपश्चप्रकारव्यवहारवान् 3, मपीडका:--लज्जापनोदकः यथा परः मुखमालोचयति 5, प्रकुर्वक:-मालोचितेऽतिचारे शुद्धिकरणसामर्थ्यवान् 5, निर्यापका-निर्यापनकारकः तथा प्रायश्चित्तं ददाति यथा स निवौंदु शक्नोति 6, भपरित्रावीश्रुतालोचकदोषाणां न कस्मैचित्कथनशीलः 7, अपायदर्शी-आलोचकस्य पारलाकिकाऽपायद. शंकः 8, प्रियधर्मा-धर्मप्रियः 9, दृद्धधर्मा-आपपि धर्मेऽविचल 10 इति । तस्य, तथा ज्येष्ठत्य च समीपे मालोचना कर्तव्या । यदि तत्र दशविधगुणयुक्तो न भवेत्तदा पर्यायव्येश्ठस्य समीपे देवसिकं रात्रिक सामान्यमतिचारजातमालोचयेदिति । अथापवादमाह-मथ यदि-'नत्यि या इत्य के आलोयणारिहे' न सात-ने विद्यन्त पेदन चिदालाचाही निप्रैन्थाः 'एवं गई कप्पइ अन्नमग्नस्स अतिए आलोपत्तर' एवम्-एतादृश्यां परिस्थिती खल्लु कल्पतेऽन्योऽन्यस्याऽन्तिके-समीपे आलोचयितुम्-मालोचनां कर्तुमिति । अयं भाषः---मालोचना च न विपक्षे, सपक्षेऽपि नागीतार्थेषु भवितुमईति, तत्र गुमातिपारस्य प्रकटनायोग्यत्वात् । तत्र विपक्षः-संयसाः संयतीनाम्, संयत्यश्च संयतानामिति । सपक्षः संयताः संयवानाम् , संयत्यश्च संयतीनां भवति । यतः-विपक्षे आलोचनायां चतुर्थवतादिगुप्तातिचाराणा प्रकटने परस्परं भावमेदः संमवति, तस्माद् भगवता बन्योऽन्यालोचनाप्रतिपे. घकमिदं सूत्र प्रतिपादितम् । अपवादपक्षे गाढागाढकारणे समुत्पन्ने परस्परालोचनाविधिप्रतिपादक सूत्र प्रवर्तितम् । तत्रापि विवेकः प्रवर्चयितव्यः, यथा--आलोचको युवको वृद्धो वा मालोपनाहा निर्बन्धी वृद्धावस्यम्माविनी । माछोचिका युवतिद्धा वा भाकोचनाही निम्रन्थो वृद्धोअपश्यंभावी युज्यते, एवं परस्परालोचनाविधिप्रतिपादकं सूत्र प्रवर्तनीयमिति । मालोचना: कीदशैर्मवितम्मम् ? तबाह भाष्यकार:- गोयस्था' इत्यादि । गाथा-"गीयत्था करकरणा, पोढा परिणामिया य गंभीरा । चिरदिक्खिया य वुड्दा, जपणो अलोयणाजोग्गा ॥ 1 ॥ " छाया-गीतार्थाः कृतकरणाः, प्रौदाः पारिणामिकाश्च गम्भीराः । विरदीक्षिताश्च शुद्धाः, यतय मालोचनायोग्याः ॥ 1 ॥ व्याख्या-गीयस्था' इति । गीतार्थाः-सूत्रार्थतदुभयनिष्णाताः, कृतकरणाः-भनेवारमालोचनादाने सहायीभूताः, प्रौढा:--समर्थाः सूत्रतोऽर्थतश्च प्रायश्चिचदाने पश्चास्कर्त्तमशक्याः, पारिणामिकाः-मालोचनायाः परिणामचिन्ताकुशलाः, गम्भीराः मालोचकस्य महति Page #159 -------------------------------------------------------------------------- ________________ माप्यम् i0 5 स 19-20 निर्ग्रन्थनिर्मन्थीनां स्वपक्षविपक्षे वैयास्यविधिः 144 दोषेऽपि श्रुते अपरिनाविणः न कस्मैचिदपि प्रकटनशीला इत्यर्थः, चिरदीक्षिताः-प्रभूतकालप्रमजिताः, वृद्धाः-श्रुतेन पर्यायेण वयसा च महान्तः, एवम्मूता यतयः- साधवः उपलक्षणात् साध्यक्ष बालोचनादानयोगाः आलोचनादाने समुचिता भवन्तीति ॥ 1 ॥ अत्राह भाष्यकार:'आलोयणाए' इत्यादि। . गाथा--"आलोयणाए जे दोसा, घेयावस्वेवि ते पुन्नो। तम्हा अन्नोन्नभाषेणं, वेयावच्च न कारए" ॥ 1 ॥ * छाया-मालोचनायां ये दोषा वैयावृस्येऽपि से पुनः । तस्माद् अन्योऽन्यभावेन वैयावृत्यं न कारयेत् ॥ 1 ॥ व्याल्या-ये च खलु-विपक्षे-आलोचनायां दोषाः कथिताः, ते सर्वेऽपि दोषाः वैयावरयेऽपि परस्परं वैयावृत्यकारणेऽपि भवन्ति तस्माद भन्योऽन्यभावेन विपक्षे वैयावृत्यं न कारयेदिति सूत्राक्षरार्थः । - अयं भावः-विपक्षात्-वैयावृत्त्यं शारीरिक हस्तपादादिसंवाहनरूपं कारयतः साधोः कदाचित् चञ्चलचित्तायाः साध्व्या विषये मनो विकृतं भवेत् तेन व्रतभङ्गदोष भापयेत, माहाराघानयनविषये च श्रमण्या समानीतमन्नादिकं भुञ्जतः साधोराज्ञामादिदोषाः, शक्षितादि दोषाश्च भवेयुः । उक्तश्चात्र-- समणीए आणीय, मुंजइ असणाह जत्थ समणो य । गच्छो नपुंसमो सो, एवं समणीण घम्मकहा ॥ 1 ॥ छाया श्रमण्या आनीतं भुङ्क्ते अशनादि यत्र श्रमणश्च । गच्छो नपुंसकः सः, एवं श्रमणीनां धर्मकथा ॥ 1 ॥ अयं भावः--यस्मिन् गच्छे श्रमण्या समानीतमशनादिकमकारणे श्रमणो भुङ्क्ते स गच्छो नपुंसको विज्ञेयः । एवं श्रमणानां सदावे श्रमण्या धर्म कथाऽपि बोध्या । श्रमणसत्तायां श्रमणी यदि पट्टोपर्युपविश्य परिषदि धर्मकयां करोति यस्मिन् गछे स गच्छोऽपि नपुंसक एवेति ॥ 1 ॥ पुनश्च-आहारानयने-'अन्यन्मनसि-अन्यचसि' इत्यादिदुष्टलक्षणलक्षिता संयती कदाचिद मनेषणीयमम्यशनादिकमानीय समर्पयति, इत्यादि दोपबाहुल्यात् कथमपि किमपि संयतेन संयत्राभिः किमपि वैयावृत्त्यं न कारयितव्यमिति । एवं संयस्याः संयतेयावत्यकारणे दोषाः Page #160 -------------------------------------------------------------------------- ________________ समुन्नेमाः । सपवादे गाळासाकारणे विवेकः कर्चन्य इति । विशेषत मालोचनादोषा वैयदोषाच स्थानाशसूत्राजातल्याः ॥ सू. 19 ॥ पूर्व विपक्षेऽन्योऽविमावृत्यकरणं निषिसम्, गादकारणे पाशा प्रतिपादिता, साम्प्रतं स्थविरकल्पिकजिनकल्पिकयोरपवादोत्सर्गौ प्रतिपादयन्नाह-'णिग्गथं च णं' इत्यादि । सूत्रम्-णिग्यं च गं रामओ का मिलाखे ना दीहाहो वा सेज्जा इल्यी वा पुरिसस्स ओमावेजा पुरिलोमा इत्थीर मोमावेना, एवं से कप्पइ एवं से चिट्ठर परिहारं च नो पाउणै एस कप्पे थेरकप्पियाणं । एवं से नो कप्पर्3a एवं से नो चिट्ठा परिहारं च नो पाउणै एस कप जिणकपिपाणं ति बेमि । / sU0 21 ॥ ववहारस्स पंचमी उसो समत्तो ॥ 5 ॥ छाया-मिन्च खलु रात्रौ वा विकाले ला दीर्घपृष्ठो लूपयेत् स्त्री या पुरुपस्यापमायेत् पुरुषो वा स्त्रिया अपमार्जयेत्, पथं तस्य कल्पते एवं तस्य तिष्ठति परिहारं च नो प्राप्नोति पर कल्पः स्थपिरकरिपकानाम् । पवं तस्य मो कापसे एवं तस्थ नो तिष्ठति परिहारं च नो प्राप्नोति पपः कल्पो मिनकल्पिकामाम, इति प्रवीमि sU0 20 ॥ व्यवहारस्य पष्चम उद्देशः समाप्तः ॥ 5 ॥ भाच्यम्-'णि च ' निम्रन्थं श्रमणम् चकारात्-निन्धिई च खलु 'राओ वा वियाले वा' रात्रौ वा विकाले-सायंकाले प्रातःकाले तदन्यकाले वा यदि-दीडपट्टो वा लूसेज्जा' दीर्घपृष्ठः सर्पः लूपयेत्-दशेत् तत्र-'इत्थी वा पुरिसस्स ओमावेज्जा' स्त्री भ्रमणी पुरुषस्य साधोः स्वहस्तेन तं विषमपमार्जयेत् मन्त्रोक्लादिना निवारयेत् पुरिलो इत्थीए ओमावेज्जा' पुरुषः साधुः खियाः अमण्याः स्वहस्तेन विषमपमार्जमेज् । यदि-साधुः साया या सर्पदष्टा भवेत् तत्राऽसति व्यक्त्यन्तरे साधुः श्रमण्याः विर्ष हस्तेन प्रमार्जयेत् , श्रमणी वा श्रमणस्य विष हस्तेनाऽपसारयेदिति भावः । एवं से कपई' एवम् एतादृश्यां परिस्थितौ तस्य स्थविरकल्पिकस्य कल्पते, 'एवं से विवई' एक्म्-अनेन प्रकारेण अपवादमासेवमानस्य तस्य स्थविरकल्पिकस्य तिष्ठति पर्यायः न तु सः स्थविरकल्पिकत्वात् पर्यायपरिभ्रष्टो भवति मत एव 'परिहार च से नो पाउणई' परिहारं च तपः स स्थविरकल्पिकः प्रायश्चित्तरूपेण न प्राप्नोति परिहारनामकं प्रायश्चित्तं च तस्य न भवति 'एस कप्पे थेरकप्पियाण' एकः-सूत्रोक्तः कल्पः-आचारः स्थविरकल्पिकानां कथितः । सम्प्रति जिनकल्पिकमधिकृत्य उत्सर्गमार्ग प्रदर्शयितुमाह-'एवं से नो' इत्यादि, 'पूर्व से नो कप्पई' एवम्-उकाप्रकारेण सरक्षेण विपक्षेण वा वैचाहत्यकारमं से' तस्य जिनकाल्पिकस्य नो नैव कामपि कल्पते, 'एवं से नो चिहा' एवम्-कानेन प्रकारेण अपवादपदसेवनेच तरुण जिनकल्पिकस्य जिनपर्यायो न सिष्यति, जिनकल्पिकलात् पतिको भवतोय Page #161 -------------------------------------------------------------------------- ________________ माध्यम् 10 5 sU0 20 पञ्चमोद्देशकसमाप्तिः 145 'परिहारं च से नो पाउणई' परिहारं च-परिहारनामकं तपोविशेषं स न प्राप्नोति अपवादानासेवित्वात्, 'एस कप्पे जिमकप्पियाण' एष कल्पः-प्रकारो जिनकल्पिकानामुक्तः । 'त्तिव bemi'sudharmA स्वामी जम्बूस्वामिनं कथयति-हे शिष्य ! इति-उक्तप्रकारेण अहं तीर्थकरमुखाद् यथा यत् श्रतम तत्तथा तुम्यं प्रबोमि-कथयामि, इति । / sU0 20 ॥ इति श्री-विश्वविख्यात-जगहल्लभ प्रसिद्धवाचक-पञ्चदहाभापाकलितललितकलापालापकप्रविशुद्धगयपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त "जैनाचार्य" पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालबतिविरचित्तायां व्यवहारसूत्रस्य' भाष्यरूपायां व्याख्यायां पञ्चम उदेशकः समाप्तः ॥ 5 ॥ सरस्वति म. 19 Page #162 -------------------------------------------------------------------------- ________________ अम शोदेशका प्रारभ्यते-- अथ पञ्चमोरेशकस्य चरमसूत्रेणास्य षष्ट्रोदेशकस्यादिसूत्रेण सह का सम्बन्धः । इति सम्बन्ध प्रदर्शयन्नाह भाष्यकार:-'पंचम' इत्यादि । गाथा-'पंचमौद्देसते, गिलाणभावो पर्दसिमी मुणिणो । सो इच्छइ नायविहि, संबंधो एस नायन्यो" ॥ 1 ॥ छाया-पध्यमोहेशकान्ते ग्लानभावः प्रदर्शितो मुनेः । स इच्छति शातषिधि, सम्बन्ध पप बातव्यः ॥ 1 / / व्याख्या--'पंचमौद्देसते'-पश्चमोद्देशकस्यान्ते चरमसूत्रे 'मुणिणों' मुनेः-निम्रन्थस्य 'गिलाणभावो' ग्लानभावः-सर्पदंशेन मनोदौर्बल्यरूपः 'पदंसिओ' prdrshitH। 'सो' स:-मरणाशतादिना खिन्नः सन् 'णायविहिं ज्ञातविधि, तत्र-ज्ञाता:-मातापित्रादयः तत्संबन्धीभूता वा, तेषां विधि - ज्ञातसम्बन्धमाश्रित्य तत्तत्संबन्धीभूतं जातभेदम् अन्यस्वजनान् वा 'इच्छइ' इति तेषां समीपे गन्तुमिच्छेदित्यर्थः । अथवा स्वजना ग्लाना मरणासन्ना वा भवेयुस्तैषां दर्शनदानाद्यर्थ वा गन्तुमिच्छेदिति षष्ठोदेशकस्यादौ ज्ञातविधिः प्रदस्यते, एष सम्बन्धः पूर्वापरोदेशकयोतिव्य इति ॥ 1 ॥ तत्रादिम सूत्रमाह-"भिक्खू य इच्छेज्जा' इत्यादि । सूत्रम्-भिक्ख् य इच्छेज्जा नायविहि ettara, no se kappai there अणापुच्छित्ता नापविहि एत्तए, कप्पह से येरे आपुच्छित्ता नायविहि एत्तए, घेरा य से वियरेज्जा एवं से कप्पइ नायविहि पत्तए, मेरा य से नो वियरे जा, एवं से नो कप्पइ नायविहि एत्तए, जं तस्य थेरेहि अविणणे नायविहि एई, से संतरा छेए वा परिहारे का । / suu01॥ छाया--भिक्षुपच इच्छेत् शाविधिं नो तस्य कल्पते स्थविराननापृच्छय भात. विधिमेतुम् , कल्पते तस्य स्थविरान् भापृच्छय झातविधिमेतुम् , स्थविराश्च तस्य वितरेयुः, एवं तस्य कल्पते हातविधिमेनुम् , स्थविराश्य तस्य भो वितरेयुः, एवं तस्य नो कल्पते शातविधिमैतुम् , यत्तत्र स्थविरैः अधितीणों शातविधिमेति तस्य सान्तरात् छेदो SA परिहारो था । / sU0 1 ॥ भाष्यम्--'भिक्खु य इच्छेज्जा' भिक्षुः-श्रमणः च-शब्दात् श्रमणी च इच्छेत् , किमिच्छेत्तत्राह-'नायविहि' इत्यादि, 'णायविईइ एत्तए' ज्ञातविधि स्वजनभेदम् , ज्ञाता-मातापित्रादयः, Page #163 -------------------------------------------------------------------------- ________________ भाग्यम् u0 6 sU01-5. भिक्षोः स्वजनमिलनार्थममन विधिः 147 अथवा पूर्वसंस्तुता मातापित्रादयः, पश्चात्संस्तुताः श्वश्वश्वशुरझ्यालकादयः, तन्निमित्तेन यः सम्बन्धः स ज्ञातदिधिरुभ्यते, माताप्रितश्वश्रूश्वशुरादिविषयेऽनेके भेदा भवन्ति, मतो विधिशब्दोऽत्र मैदवाचको भातव्यः, तेषां गृहे दर्शनदानाथर्थम् एतुं-प्राप्तुं गन्तुमित्यर्थः तदा-'नो से कप्पड येरे भगापुच्छिता नायविहिं एनए' 'नो'-न कथमपि 'से' तस्य-श्रमणस्य कल्पते स्थविरान् गच्छनायकान् अनापृष्ठ्य स्थविराज्ञामन्तरेणेत्यर्थः ज्ञातविधिमेतुम् मात्मनः स्वजनगेहे गन्तुम् । 'कप्पड se pere आपुच्छित्ता नायविहिं एत्तए' कल्पते तस्य स्थविरान् गच्छनायकान् पृच्छय गच्छनायकस्याऽऽज्ञा लब्ध्वा इत्यर्थः ज्ञातविधिमेतु-स्वजनगृहे गन्तुमिति । प्रच्छने यदि-'पेराय से वियरेना' स्थविरारच 'से' तस्य वितरेयुः-गमनायाऽऽज्ञां दधः 'एवं से कप्पइ नायविईइ एसए' एवं गच्छनायकस्याऽज्ञासप्राप्त्यनन्तरम् 'से तस्य श्रमणस्य कल्पते ज्ञातविधिमेतुम् 'थेरा य सेनो वियरेन्जा' यदि स्थविरा च तस्य स्वजनगृहे गन्तुमा नो वितरेयुः नो दयुः 'एवं से नो फप्पइ नायविहि एत्तर' एवम्-माज्ञावितरणाभावे तस्य नो कल्पते ज्ञातविधिमेतुम् । जितस्य थेरेहिं अविण्णे नायविहिं पड' यत् यदि श्रमणस्तत्र स्थविऔरवितीर्णोऽननजातः ज्ञातविधिमेति प्राप्नोति स्थविराज्ञामन्तरेण यदि कश्चित् श्रमणः स्वजनगृहं याति गछति से संतरा छेए वा परिहारे पा' 'से' तस्य-श्रमणस्याज्ञामन्तरेण ज्ञातविधि कुर्वतः सान्तरात् स्वकृताद् मन्तरात् भाज्ञोल्लछनरूपाऽपराधात् छेदो या परिहारो वा, गल्छनायकाज्ञामुल्लंध्य ज्ञातविधिकरणे श्रमणस्य छेदनामक परिहारनामकं वा प्रायश्चित्तं भवति, इति भावः । / सू. 1 ॥ शासविधिमेतुं कस्य न करूपते ? तत्राह-'नो से कप्पइ' इत्यादि । सूत्रम् -नो से कप्पर अप्पमुयस्स अप्पागमस्स एगाणियस्स नायविहिं एसप ॥ 602 ॥ छाया-नो तस्य कल्पते मस्गश्रुतस्य अध्यागमस्य पकाकिनो क्षातविधिमेतुम् ॥suu02॥ भाष्यम्--'नो से कप्पा' नो-न कल्पते कथर्माप 'से' तस्य श्रमणस्य, kIdRzasyetyAha'appamayassa' मल्पश्रुतस्याऽगीतार्थस्य, 'अप्पागमस्स' अल्पागमस्य-आगमज्ञानविकलस्य लौकिकशास्त्रेष्वतिपरिचितस्य स्वशास्त्र विषयकज्ञानवश्चितस्य, पुनरन् गीतार्थे साप 'एगाणियस्स' एकाकिनः सहायकरहितस्याद्वितीयस्य 'णायविईइ एत्तए' ज्ञातविधिमेतुम्-माप्तुम्, अल्पश्रुतेनापागमेन एकाकिनाऽगीतार्थेन श्रमणेन स्वजनगृहे गमनं न कर्तव्यमित्यर्थः । / सू. 2 ॥ ज्ञातविधिमेतुं कस्य कल्पते । इति तविधिमाह---'ऋप्पर्3a से जे तत्थ' इत्यादि । सूत्रम्-कप्पर्3a से जे तत्थ बहुस्मुए वभागमे तेण सद्धिं नायविहिं एत्तए । 03 ॥ छाया कल्पते तस्य यस्तत्र बहुश्रुतो वागमः तेन साहातविधिमेतुम् । / sU0 3 / / Page #164 -------------------------------------------------------------------------- ________________ 148 व्यवहार भाष्यम्-'कप्पइ से जे तत्व बहुस्सुए बहागमे' कल्पते 'से' तस्य श्रम णस्य यस्तत्र-गन्छे बहुश्रुतः सूत्रापेक्षया, ब्रह्मागमः अर्थापेक्षया 'तेण सद्धिं नायविहिं एसए' तेन बहुश्रुतेन बहागमेन साध ज्ञातविधिमैतुम्-स्वजनगृहं गन्तुं कल्पते इति संबन्धः, नैकाकिना श्रमणेन स्वजनगृहे गन्तुं शक्यते किन्तु - तस्मिन् गच्छे यो बहुश्रुतो वहागमः तेन साकं मिलित्या गन्तुं शक्यते इति भावः । / sU0 3 / / स्वजनगृहे गते सति तत्राहारग्रहणविधिमाह-'तत्थ से' इत्यादि । सूत्रम्-- तत्थ से पृब्वागमणेणं पुन्चाउत्ते चाउकोदणे, पच्छाउते भिलिंगसू वे कप्पर्3a से चाउलोदणेपडिग्गादिचए नो से कप्पड भिलिंगसूदे पडिग्गाहित्सए । 50 4 ॥ - छाया-तत्र तस्य पूर्वागमनास् पूर्वायुक्त सन्तुलौदनः पश्वाचायुक्तः भिलिकसूपः कल्पते तस्य तन्तुलौदनः प्रतिग्रहीतुम् , नो तस्य करपते मिलिमपः प्रतिग्रहीतुम् । / suu04॥ भाष्यम् - 'सत्य से' इति तत्र-गृहस्थगृहे तस्य -भिक्षार्थमागतस्य साघोः 'पुच्चागमणेणं सूत्रे पञ्चम्पर्थे तृतीया आर्थत्वात् तेन आगमनापूर्व साधोरागमनात्प्रागेव 'पुब्बाउसे' पूर्वायुक्तः पूर्व रन्धनका एवं मायुक्तः रध्यमानः गृहस्थैः स्वनिमित्तं पक्तुमारब्धः 'चाउलोदणे' तन्दुलोदनः वसंत पच्छाउते मिलिंगसवे' पश्चादायुक्तः साघोरागमनानन्तरं रध्यमानः 'भिलिंगस्वे' इति मसूर दालिर्भवेत् उपलक्षणमेतत् सर्वदालीनाम् , तत्र तयोर्मध्ये 'कप्पर्3a से' कल्पते तस्य साधोः 'चाउलोदणे' तन्दुलौदनः 'पडिग्गाछित्तए' प्रतिग्रहीतुम् तन्दुलौदनस्य पूर्वायुक्तस्वात् , किन्तु 'नो से कप्पई' नो-नैव-तस्य - सापोः कल्पते 'भिलिंगस्वे' मसूरसूपः 'पडिग्गासिए' प्रतिग्रहीतुं तस्य पश्चादायुक्तस्यात् ॥ सू. 1 ॥ पुनरेवाह---'तत्य पुवागमणेणं' इत्यादि । सूत्रम्-तत्य पुब्बागमणेणं पुयाउत्ते मिलिंगवे, पच्छाउत्ते चाउलोदणे, कप्पर्3a से भिलिंगस्वे पडिग्गाहित्तए, नो से कप्पइ चाउलोदणे पडिग्गाहिचए । / 50 5 ॥ छाया-तत्र पूर्वागमनेन पूर्वायुक्तो भिलिकसूपः पश्चायुक्तस्तन्धुलोदनः कल्पते तस्थ भिलिस्पः प्रतिग्रहीतुम्, नो तस्य करूपते तन्दुलौवनः प्रतिमहोतुम् । / sU0 5 ॥ भाष्यम्-- अस्मिन् सूत्रे मिलिङ्गसूपः साधोः प्रतिग्रहीतु कल्पते पूर्वायुक्तत्वात् किन्तु वन्दुलोदनो न कल्पते तस्य प बादायुक्तत्यादिति सूत्रभावः ॥ sU0 5 / / सूत्रम्-तत्थ से पूवागमणेणं दोवि पुवाउने कप्पइ से दोवि पडिग्गाहिसए ॥ suu06॥ Page #165 -------------------------------------------------------------------------- ________________ भाग्यम् u06 206-11 तम्दुलौदनभिलिगसूपयो ग्रहणविधिः 140 छाया-तत्र तस्य पूर्वागमनेन शावपि पूर्वायुक्तो कल्पते तस्य द्वापि प्रति प्रहीतुम् ॥ khU0 6 ॥ भाष्यम्-अस्मिन् सूत्रे तन्दुलोदनो मिलिङ्गसूपश्चेसि द्वावपि प्रतिग्रहीतुं कल्पते तयोईयोरपि पूर्वायुकत्वात् । / sU0 6 ॥ सूत्रम्--तत्य से पूज्वागमणेणं दोवि पच्छाउत्ते नो से कप्पड दोरि पडिगाहित्तए । 07 ॥ छायात तस्य पूर्वागमनेम द्वापपि पश्चादायुक्तौ नो तस्य कल्पते द्वापि प्रतिप्रहीतुम् । khu0 7 ॥ भाष्यम्--अस्मिन् मूत्रे मिलिङ्गसूपस्तन्दुलौदनाच द्वापि नो फल्पते द्वयोरपि पश्चादायुतत्वात् । / sU0 7 ॥ मत्र कल्पने कारणं प्रदर्शयति-जे से तत्थ' इत्यादि । सूत्रम्-जे से तत्थ पुवागमणेण पुवाउत्ते, से कप्पर पडिग्गाहितए ॥ 08 ॥ छाया- यः सः तत्र पूर्वागमनेन पूर्षायुक्तः स कल्पते प्रतिग्रहीतुम् । / sU0 8 / / भाष्यम् -- यः सः कोऽपि पदार्थो गृहस्मगृहे साधुप्रायोग्यः अशनादिः स सर्वोऽपि साधोरागमनापूर्वमायुक्तः-सम्पन्नः स कल्पते प्रतिग्रहीतुमिति तास्पाः । / sU0 8 ॥ अथाऽकल्पने कारणमाह--'जे से इत्यादि । सूत्रम्--जे से वस्थ पुण्यागमणेणं पच्छाउत्ते, नो से कप्पइ पडिग्गाहितए । / 09 / / छाया-पास तक पूर्वागमनेन पश्चापायुक्तो नो तस्य कल्पते प्रतिग्रहीतुम् ॥suu09॥ भाष्यम्-यः स कोऽपि पदार्थः सापोर्महणयोग्योऽशनादिगृहस्थगृहे साधोरागमनास्पश्चादायुक्तः-सम्पन्नः स कोऽपि पदार्थः साधो कल्पते इति भावः । / sU0 9 ॥ पूर्व बहुश्रुतबद्भागमस्य ज्ञातविभिगमने विधिः प्रदर्शितः । ज्ञातविधि कृत्वा ततः प्रत्याववं उपाश्रये आगच्छति तत्र पादप्रस्फोटनादि चावश्यं करोतीति तद्विषये भाचार्योपाध्यायस्य पश्वातिशेषान् दर्शयति-'आयरियौवझायस्स' इत्यादि । / सूत्रम्-आयरिय उवज्झायस्य गर्णसि पंच ऐसेसा पन्नत्ता, तं नहा आयरियउक्झाए अंतो उपस्सयस्स पाए निगिनिमय निगिझिय पप्फोडेमाणे वा पमनमाणे वा नो ऐक्कमै ॥ 50 10 ॥ Page #166 -------------------------------------------------------------------------- ________________ 150 यवहारले छाया -आचार्योपाध्यस्य गणे पञ्च अतिशेषाः प्राप्ताः तद्यथा-श्राचार्योपाध्यायः अन्त उपाश्रयस्य पादौ निगृह्य निगृह्य प्रस्फोटयन् वा प्रमार्जयन् घागो अतिक्रामति ॥suu010॥ भाष्यम्-'आयरियौवझायस्स' पाचार्योपाध्यायस्य आचार्यश्चउपाध्याय चेत्याचायोपाध्यायः आचार्यरूप उपाध्यायः यद्वा आचार्येण सहित उपाध्यायः आचार्योपाध्यायः, तस्याचार्योपाध्यायस्य गणसि' गणे-गन्छमध्ये इत्यर्थः 'पंच ऐसेसा पन्नत्ता' पञ्च-पञ्चसंख्यका अतिशेषाः- अतिशयाः सामान्यसाघोरनाचरणीयत्वात् प्रज्ञता:-कथिताः । तानेव पञ्चातिशयान् दर्शयितुमाह-तं जहा' इत्यादि, 'तं जहा' तवथा-'आयरिय उव झाए' आचार्योपाध्यायः, आचार्य श्चोपाध्यायम्चेत्यर्थः, 'अंतो उवस्सयस्स' अन्तः उपाश्रयस्य वसर्भध्ये इत्यर्थः, 'पाए' पादौ स्वकीयचरणौ 'निगिनिय निगिझिय' निगृह्य निगृह्य-भूमो यतनया-आस्फास्यास्फाल्य 'पष्फोढमाणे वा' प्रस्फोटयन्-तद्गतधूल्यादिमपनयन् 'पमज्जमाणे वा' प्रमार्जयन वा वस्त्रादिना प्रोग्यन् वा 'नो aikkamAi'no भतिकामति-तीर्थकराज्ञा नोछहयति, बाह्यत आगतस्य साधोः पादप्रमार्जनमुपाश्रयावहिरव करणीयं भवेत् किन्तु आचायोपाध्यायस्य तदतिशयरवेन प्रतिपादनान्न दोषः, यत पाचार्योपाध्याया न किमपि कारण विना एवं कुर्वन्ति, बहिगृहस्थानामुपस्थिती एवं करणे शासनोडाहो भवति, यदेते असभ्या जैनसाघवः ये उपस्थितजने धूलिमुखापयन्तीत्यादि कारणवशात्ते एवं कुर्वन्ति ततो न तेषामाज्ञाभलादि दोषः समापयेत तेषामतिशयत्वेन भगवता प्रतिपादितत्वात् । एषः एकोऽतिशयः ॥suu010॥ अथ द्वितीयमाह-'आयरिय' इत्यादि । सूत्रम्-आयरियौवज्झाए अन्वो उपस्सयस्स उच्चारपासवणं विगिचमाणे वा विसोहेमाणे वा नो भैक्कमै । / sU0 11 ॥ छाया---आचार्योपाध्यायः अन्त उपाश्रयस्य उच्चारप्रसवणं विगिश्चयन् पा विशोधयन् वा नो अतिकामति ॥ sU0 11 ॥ भाष्यम् -'आयरियौवज्झाए' प्राचार्योपाध्यायः 'अंतो उबस्सयसस' मन्तःमध्ये उपाश्रयस्य 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'विगिंचमाणे वा' विगिञ्चयन्-ज्युत्सृजन् वा, 'विसोहेमाणे वा' भूमि विशोधयन् वा 'नो ऐक्कमै' नो अतिक्रामति, उपाश्रयमध्ये उच्चारप्रवण कुर्वन् माचार्यः तस्य यत् पुरीषादिकं विशोधयन् उच्चारादिपरिष्ठा. पकोऽपि नातिकामति । भाचायोपाध्यायस्य यदि प्रनवणादिवेगो भवेत् , सदा स उपाश्रयमध्य एव तत् कुर्यात् , यदन्यः कश्चिद् उच्चारादि परिष्ठापको भवेत्तहि-आचार्यः, Page #167 -------------------------------------------------------------------------- ________________ सरस्वतिबहेन मणीलाल शाह भाग्पम् u0 6 0 12-16 ___ भाचार्योपाध्यायस्यातिशयनिरूपम् 151 द्वितीयवारं तृतीयवारं वा उपाश्रयादहिरुच्चारार्थ गन्तुं न शक्नुयात् , यतो हि-मुहुर्मुहुर्वहिर्गमने श्रावरि वारं विमयादिकं कत्तू न पार्यंत, इत्यवज्ञया शासनस्य लघुता स्यात् , अत एव द्वितीयादिवारं याचारादिशक्का भवेत् तदा तत्रैव तत् तेन कर्तव्यम् , तस्य बहिर्गमने तदनुपस्थितौ यदि कोऽपि भन्यतैथिको वादी सामायाति कस्तं निवारयेत् , इत्यादिशा वात, तस्य विशोलि शिग्यो विशुद्धि कुर्वन तीर्थकराज्ञां नातिकामति प्रत्युत महानिर्जरां करोतीति भावः । इति द्वितीयोऽतिशयः 2 / / sU0 11 ॥ अथ तृतीयमतिशयमाह---'पायरियउबज्झाए' इत्यादि । मूत्रम्-आपरियौवझाए पभू वेयावडियं इच्छा करेजा इच्छा नो करेज्जा ॥ sU0 12 ॥ छाया-भाचार्योपाध्यायः प्रभुः षैयावृत्त्यम् इच्छा . कुर्यात् इच्छा नो कुर्यात् ॥ sU0 12 ॥ भाष्यम्---'आरियौनझाए पय्' आचार्योपाध्यायः प्रभुः समर्थः शरीरसामर्थ्यवानपि 'वेयावडियं इच्छा करेज्जा' वैयावृत्यम् अन्यसाधुम्यो भक्तपानादीनामानयनादिकम् इच्छा कुर्यात् यदीच्छा भवेत्तदा कुर्यात् कर्तुं शक्नोति, 'इच्छा नो करेजा' इच्छा नो कुर्यात्, यदीच्छा न भवेत्तदा न कुर्यात् , आचार्योपाध्यायस्य सामध्येऽपि वैयावृत्यकरणप्रतिबन्धाभावात् , यदीच्छेत् तस्येच्छा भवेत् तदा वैयावृत्त्यं कुर्यात् यदि नेम्छा भवेत् , तदा न कुर्या तस्यातिशयवत्त्वात् । एष तृतीयोऽतिशयः 3 ॥ sU0 12 ॥ अथ चतुर्थमतिशयमाह-'आयरियौवमाए इत्यादि । सूत्रम्-'आवरियौपज्झाए अंतो उबस्सयस्स एगरायं वा दुराय वा वसमाणे नो ऐक्कमै ॥ sU0 13 / / छाया--आचार्योपाध्यायः अन्तः उपाश्रययस्थ पकरा या द्विरा था बसन् नो मतिकामति ॥ sU0 13 ॥ भाष्यम् -'आयरियौवमाए अंतो उवस्सयस्स' आचार्योपाध्यायः अन्तः-मध्ये उपाश्रयस्य वसतेः 'एगरायं वा दुरायं चा वसमाणे' एकरात्रं वा द्विरात्रं का एकाकी वसन् 'नो अरक्कमई' नातिक्राति कथमपि तीर्थराज्ञां नोल्लयति, तस्योपाश्रयमध्ये एकाकिवासोऽपि कल्पते अतिशयवत्वात् । एषश्चतुर्थोऽविशयः 4 ॥ sU0 13 / / Page #168 -------------------------------------------------------------------------- ________________ 152 व्यवहारसूरे अथ पञ्चममतिशयमाह--'आयरिपउवमाए' इयादि । / मूत्रम् -आयरियौवज्झाए बाहि उवस्सयस्स एगरायं वा दुराय वा वसमाणे नो ऐक्कमै ॥ sU0 14 ॥ छाया--आचार्योपाध्यायो बल्पिआययस्य पकरात्र या द्विरा पा पसन् नो भतिकामति ॥ सू. 14 ॥ भाष्यम्-'आयरियौवज्झाए' आचार्योपाध्यायः 'बाहिं उवस्सयस्स' यहिपाश्रयस्य वसतेर्बहिर्भागे ऽएगराय वा दुरायं वा बसमाणे नो ऐक्कमै, एकरात्रं वा द्विरात्रं वा कारणवशाद' एकाकी क्सन् नो अतिक्रामति न कथमपि अतिचारादिक प्राप्नोति कारणिकज्ञानवत्त्वात् । इति पञ्चमोऽतिशयः । 5 / इत्येते पञ्चातिशया आचार्योपाध्यायानामेव भवन्ति तेषामागमकुशलत्वेन मौचित्यतो वर्त्तनशीलत्वात् । / sU0 14 ॥ उक्ता भाचार्योपाध्यायस्य पञ्चातिशयाः, सम्प्रति गणावच्छेदकस्यातिशयद्वयं भवेदिति प्रदर्शयन्नाह-मणावपस्स' स्यादि । सूत्रम्-गणावच्छेययस्स गं गणंसि दो ऐसेसा पन्नचा ते जहा-गणावच्छेछेयए अंतो उस्सपस्स पगराय वा दुरायं वा बसमाणे नो ऐक्क्म्ह्॥ sU0 15 ॥ गणावच्छेयए चाहि उवस्सयस्स एगरायं वा दुराय वा वसमाणे नो ऐक्कमै । / suu016॥ छाया-गणावच्छेदकस्य स्खलु गणे छापतिशेषौ प्रशप्तौ तबथा-गणापच्छेदका अन्त. पाश्रयस्थ पकरात्रं या द्विरात्रं वा वसन् नो अतिक्रामति ॥ sU0 15 ॥ गणावच्छेदको यहिरुपाश्रयस्य पकरावा द्विरात्र वा वसन् नो अतिक्रामति ॥ 2016 / / भाष्यम् -'गणारच्छेययस्स' गणावच्छेदकस्य 'गणसि' गणे स्वगणमध्ये 'दो ऐसेसा पन्नत्ता' दो-द्विसंख्यको अतिशेषो. अतिशयो प्रज्ञप्ती, नतु साधारणतः आचार्योपाध्यायवदस्य पश्चातिशया भवन्ति । तदेवातिशयद्वयं प्रदर्शयति-तं जहा' इत्यादि । 'तं जहा' तद्यथा-'गणारच्छेयए अंतो उवस्सयस्स' गणावण्ठेदकोऽन्तः-मध्ये उपाश्रयस्य 'एगराय था दुरायं वा' एकरात्रम्-एकरात्रिपर्यन्तं वा, द्विरात्रं वा रात्रिद्वयं वा 'वसमाणे वसन् निवासं कुर्वन् , 'नो ऐक्कमई' नो अतिक्रामति-अतिचारभाग न भवति, इति प्रथमोऽतिशयः 1 / / sU0 15 ॥ द्वितीयमाह-'गणावच्छेयए' गणायच्छेदकः 'बाहि उबस्सयस्स बहिबर्बाधभागे उपाश्रयस्यवसते:, 'एगरायं वा दुरायं वा बसमाणे एकरात्रम्-एकरानिपर्यन्तं वा, द्विरात्रं रात्रिद्वयं वा Page #169 -------------------------------------------------------------------------- ________________ भाष्यम् u0 6 0 17 अगोतार्थानामेकपाकारादिवसतिवासविधिः 153 वसन निवासं कुर्वन् 'नो ऐक्कमई' नो कथमपि पतिकामति अतिचारवान् न भवति, कारणाकारण. ज्ञानकुशलवात् । एतौ द्वादपि सूत्रोक्तावतिशयौ तस्यैव गणावच्छेदकस्य भवतः, यो हि गणावच्छेदको नियमतः आचार्यों भविता भविष्यति वा । यः पुनर्गणावच्छेदको गणावच्छेदकत्वे वर्तमान आचार्यपदानहः वस्य रामेही अतिशयो न भवतः । / सु. 16 ॥ उक्ता आचार्योपाध्यायगणावच्छेदकानामतिशयाः, सम्प्रति वसतिकासप्रसङ्गात् अगीवार्थानामे कप्राकारादियुक्तवसती वासनिषेधमाइ-'से गामंसि वा' इत्यादि । सूत्रम् - से गामंसिया जाव रायहाणिसि वा एगवगडाए एगदुवाराए एगनि. स्वमणप्पसाए नो कप्पर्3a बहण अगडमुयाणं एगयो बथए, अस्थि य इत्थई केइ आयारपकप्पधरे नस्थि य इत्थ I केइ छेए वा परिहारे वा, नस्थि य इत्य एई केइ आयारपकप्पधरे से संतरा छेए वा परिहारे वा ॥ sU017 ॥ छाया-अथ प्रामे घा यावदाजधान्यां वा एकवगडायां पा एकद्वारायां वा एकनिष्कमणप्रवेशायां वा नो फरपते बहूनाम्-अकृतयुतानामेकतो वस्तुम् , अस्ति पाच खलु कश्चिदाचारप्रकल्पधरः नास्ति मात्र खलु कश्चित् छेदो वा-परिहारो वा नास्ति चात्र कश्चिद् आचारप्रकल्पधरा तेषां सान्तरात् छेदो या परिहारो वा । / sU0 17 ॥ भाष्यम् - 'से गामसि वा' मन्त्र 'से'-शब्दोऽयशब्दार्थवाचकः, ततच 'से' मथ प्रामे, 'जाव रायहाणिसि था' यावद् राजधान्यां वा, मन्त्र यावत्पदेन-'नगरंसि वा खेडसिचा कब्बडंसि वा मडंबंसि वा दोणमुहंसि वा पट्टणंसिवा णिगमंसिवा आसमंसि वा संवाहं सिवा संनिससि वा' इति संग्राह्यम् । नगरे वा खेडे वा कर्बटे वा मरम्ने वा द्रोणमुखे वा par3अने का (पत्तने वा) आश्रमे वा संवाहे वा संनिवेशे वा, इतिस्स्त्थाया। तत्र ग्रामः-वृत्तिवेष्टितः, आकर:-सुवर्णस्नाघुत्पत्तिस्थानम् , नगरम् -अष्टादशकरवर्जितं जननिवासस्थानम्, खे-धूलिप्राकारपरिन्तिप्तम्, कटम्कुत्सितनगरम् , महम्बे -सार्धकोशवग्रान्तमामान्तररहितम्, द्रोणमुख-जलस्थलपथोपेतो जननिवासः, पत्तनं-समस्तवस्तुप्रासिस्थानम् तद् द्विविधं भवति जलपत्तनं स्थलपत्तनं चेति, नौभिर्यत्र गम्यते तज्जलपत्तनम् , यत्र च शकटादिभिर्गम्यते सत् स्थलपत्तनम् , यद्वा शकादिभिनभिर्वा यगम्यं तत् पत्तनम् , यत् केवलं नौभिरेव गम्य तत् पट्टनम् , उक्तश्च - "पत्तनं शकटैगम्य, घोटकनीभिरेव च । नौभिरेव तु यद्गम्यं, पट्टनं तत् प्रचक्षते" ॥ 1 ॥ Page #170 -------------------------------------------------------------------------- ________________ 154 व्यवहारसूत्रे निगमः-प्रभूततरवणिग्जननिवासः, आश्रमः-तापसैरावासितः, पश्चादपरोऽपि लोकस्तत्रागत्य वसति, संवाह:-कृषीवलइआन्यरक्षार्थ निर्मितं दुर्गभूमिस्थानम् पर्वतशिखरस्थितजननिवासः, समागतप्रभूतपथिकजननिवासो दा, संनिवेश:-समागतसार्थवाहादिनिवासस्थानम् । एषु प्रामादिषु, 'एगवगडाए' एफवगडायाम् एका वगडा परिक्षेपः प्राकारः प्रकोटा इति लोकप्रसिद्धो यस्यां सा-एकवगडा, तस्यामेकवगडायाम् । तथा-'एगदुवाराए' एकद्वारायाम् एकं द्वारं यस्थाः सा एकद्वारा तस्याम्, तथा 'एगनिक्खमणपयेसाए' एकनिष्क्रमणप्रवेशायाम् , एक निष्क्रमणं-बहिनिगमनमार्गः, एकः प्रवेशः-प्रवेशमार्गों यस्याः सा एकनिष्कमणप्रवेशा तस्याम् पतादृश्यां वसतौ इति शेषः, 'नो कप्पइ' नो फल्पते-न युज्यते । केपामेतादृशवसती वासो न कल्पते ? तत्राह--'बणं' इत्यादि, 'बणं अगरयाणं' यहनाम्-अनेकेषाम् अकृतश्रुतानाम्-अनधिगताचाराङ्गनिशीथादिसूत्राणाम् भगोतार्थानामशिवादिकारणवशादेकत्र संप्राप्तानाम् 'एगयो' एकतः- एकत्र एकस्थाने मिलित्वा वस्तुं-वास कर्तम् ऋतुबद्धकाल वर्षाकाले या न कल्पते इति पूर्वेण सम्बन्धः । यतः मगीतार्थसंगस्य दोपबाहुल्यात् तेषाम् ऋतुबद्धकाले वसतां मासलघु, वर्षाकाले चतुर्लघुकं प्रायश्चित्तं भवतीति । अपवादमाह-अस्थि य इत्य NI केई आयारपकप्पघरे' मन्त्र 'ई' शब्दो वाक्यालकारे, अस्ति चात्र यथोक्तविशेषणविशिष्टायां वसतौ कश्चित् माचारप्रकल्पधरः-आचाराग-निशीथादिसूत्रधारकः एकोऽपि यदि भवेत् तदा तादृशवसतो ऋतुबद्धकाले वर्षाकाले वा निवासकरणेऽपि, 'नत्यि य इत्य I केइ छेए वा परिहारे वा' मास्ति-न भवति अत्र वसतो वासेऽपि तेषां वसतां कश्चित् छेदो वा परिहारो वा, माचारप्रकल्प धराधिष्ठितयथोक्तवसतो बहूनामकृतश्रुताना वर्षाकाले अतुयद्धकाले वा निवसतां छेदनामकं परिहारनाम कमन्यता प्रायश्चित्तं न भवतीति भावः । गीतार्थेन सह वसतां केन कारणेन प्रायश्चित्तं न भवति, यतो हि-गीतार्भस्तेषां मार्गदेशको भवति, यथा केचित्पुरुषा अव्या मार्गभ्रष्टा भवन्ति तत्र कश्चिन्मार्गदेशकस्तान मार्ग प्रदर्श नगर प्रवेशयति, एवं गीतार्थोऽपि मोक्षपथपरिभ्रष्टानां मोक्षपथप्रदर्शको मवति तेन सह वसतां न किमपि प्रायश्चित्तं भवति, न तथा अगीतार्थ इति । 'नत्यि य इत्थ हं केइ आयारपकप्पधरे' नास्ति-न विद्यते चात्र यथोक्तवसतौ खल्छ कश्चिदाचारप्रकल्पधरः -आचारानिशीथादिसूत्रार्थज्ञाता, तदा तादृशवसतौ वासकरणे 'से संतरा छेए या परिहारे वा' तेषां सान्तरात् यावतो दिवसान् तत्र स्थितास्तावत्प्रमाणरूपात् स्वकृतात् अपराधात् छेदो वा परिहारो वा, आचारप्रकल्पाऽनधिष्ठितवसतौ वासकरणात् तेषां छेदनामकं परिहारनामकमन्यद्वा यथाशास्त्रं यथाकालं च प्रायश्चित्तं भवतीति भावः ॥ सू. 17 ॥ Page #171 -------------------------------------------------------------------------- ________________ भाष्यम् u0 6 0 18 गोतार्थानां पृथक्प्राकारादिवस तिवासविधिः 155 पूर्वसूत्रे अगीतार्थाना से कप्राकारैकद्वारा दिविशिष्टवसतिमधिकृत्य निमेषः कृतः, सम्प्रति अनेकद्वारानेकप्रकार विशिष्टवसतौ गीतार्थनिश्रिता ये वसन्ति तानधिकृत्य प्रदर्शयितुमाह-'से गामंसि वा' इत्यादि । सूत्रम् -- से गामंसि वा जाव रायहाणिसि वा अभिनिव्वगडाए अभिनिदुवाराए अभिनिवखमणपसाए नो कप्पर बहुपि अगडनुयाणं एगयओ वत्थए, अस्थिय इत्थ of अ आयारपकप्पधरे, जे तैयं स्यणि संवसर, नत्यि य इत्य के छेए वा परिहारे वा नत्थि य इत्य के आगारपकप्पधरे जे तैयं रयणि संवसइ सब्बेसि तेसिं तप्पत्तियं छेए वा परिहारे वा ॥ 0 18 ॥ छाया -- अथ ग्रामे वा यावद्द् राजधान्यां वा अभिनिवगडायाम् अभिनिद्वारायाम् अभिनिष्क्रमणप्रवेशायाम् मो कल्पते बहूनामपि प्रकृतश्रुतानाम् एकतो वस्तुम् अस्ति अर्र् कश्चिद् आधारप्रकल्पधरो यस्तृतीयां रजनीं संवसति, नास्ति चात्र कश्चित् छेदो या परिहारो वा नाति आय कश्विद् मायरो वस्तुतीयां रजनीं संघसति, शेषां सर्वेषां सत्प्रत्ययं छेदो वा परिहारो वा ॥ sU0 18 ॥ } भाष्यम् ' से गामंसि वा जाव रायहाणिसि वा' अथाऽनन्तरं प्रामे वा अत्र यावत्पदेन नगरे वा खेटे वा, कर्बटे वा, मडम्बे वा, द्रोणमुखे वा, पट्टने वा ( पचने वा) निगमे वा भाश्रमे वा, संबादेवा, संनिवेशे वा इति संग्राम् ग्रामादिराजधानीपर्यन्तेषु जननिवासस्थानेषु 'अभिणिव्वगडाए' अभिनिवगडायाम्, तत्राऽभि - प्रत्येकं पृथक् पृथक् नियता वडा परिक्षेपो यस्यां सा अभिनिवगडा तस्यां पृथक् पृथक् परिक्षेपक्त्यां वसतौ 'अभिनिदुवाराए' अभिनिद्वारायाम् प्रत्येकं पृथक् पृथग नियतद्वारवत्याम् 'अभिणिक्खमगपवेसाए' अभिनिष्कमणप्रवेशायाम्, तत्राऽभि - प्रत्येकं पृथक् पृथग् निष्क्रमणं बहिर्गमनं प्रवेशोऽन्तर्गमनं निष्कमणप्रवेशमार्गों यस्यां सा - अभिनिष्क्रमणप्रवेशा तस्यां वसती 'नो कप्पर्3a' नो कल्पते, 'बहूत्रि अगडसुयाणं' बहूनामनेकेषामपि अकृतश्रुतानाम्, न कृतानि - नाधीतानि श्रुतानि - आवाराङ्ग निशोथादिसूत्र जातानि यैस्से-8 - अकृतश्रुताः मनधीतसूत्रार्थाः - अगीतार्था इत्यर्थः तेषामक्कृतश्रुतानामनेकेषामपि 'पगयओ टेरे' एक एकत्र वस्तुं निवास कर्त्तुं न कल्पते इति किं सर्वथैवाऽकृतश्रुतानाम् एकत्र वसतौ निवासो न कल्पते ? इति न, यदि तत्र तन्मध्ये कोऽपि - आचारप्रकल्पधरो विद्यते, तदा तेषां तत्र गीतार्थस्य निश्रया एकत्र बासः कल्पते, Page #172 -------------------------------------------------------------------------- ________________ 156 व्यवहारसूत्र तदेव दर्शयति-'अत्यि' इत्यादि, 'अस्थि य इत्य केइ आयारपकप्पधरे' अस्ति-विधते चाऽत्र कश्चिद भाचारप्रकल्पधरः-आचाराङ्गनिशीयाहिस्त्रार्थयोर्शाता गीतार्थः, 'जे सइयं रयणि संवसइ 4 आचारप्रकल्पवरः तृतमा जना रानि तवापरात्रौ इत्यर्थः अकृतश्रुतसंवा. सानन्तरं रात्रिद्वयं मुक्त्वा तृतीयस्यां रजन्यामागन्य तैरनेकैरकृतश्रुतैः सह संबसेत् तैः सह मिलिया तत्र निवासं कुर्यात् , यदि-एतादृशः कश्चिदाचारप्रकल्पबरो भवेत् यस्तृतीयदिवसे तैः सह मिळेत् तदा-'नस्थि य इत्य केह छेए वा परिहारे वा नास्ति चात्र कश्चित् छेदो वा परिहासे वा, मकृतश्रुतसहवासनितं छेदनामकं परिहारनामकमन्यद्वाऽपि प्रायश्चित्तं न भवति, तेषां गीतार्थनित्राप्राप्तस्वात् । अथ च 'नत्यि य इत्थ केइ आयारपकप्पधरे' नास्ति चात्र कश्चिदाचारप्रकल्पधरः 'जे तैय रपणि संवसई' य माचारप्रकल्पधरस्तुतीयां रजनीरात्रिं संवासानन्तरं तृतीयस्यां रजन्यामित्यर्थः तैः सह संवसति, यदि-तत्र कश्चिदाचारप्रकल्प. धरस्तृतीयस्यां रात्रावपि समागत्य तत्र न वसेत्, यो हि तैः सह तृतीयदिवसेऽपि समिलितो न मवेत् तदा-'सन्वेसि तेर्सि तप्पत्तियं छेए वा परिहारे वा' सर्वेषां तेषां तत्र वसतां निर्ग्रन्थानां तत्प्रत्ययम्-अगीतार्थसहवासनिमित्तक छेदो वा परिहारो वा, यदि तत्र कश्चिद गीतार्थो न भवेत् तदा-तत्र क्सतां सर्वेषामपि भातश्रुतानां छेदनामकं--परिहारनामकमन्यदपि देशकालोचितं प्रायश्चितं भवत्येवेति । / sU0 18 / / पूर्वमकृतश्रुतानामकृप्तश्रुतसंबन्धन एकाकिन गौतार्थसहवासमन्तरेण वस्तुं न कल्पते इति प्रोकम् , एकाकिग्रसङ्गादत्र पृथक् पृथग द्वारा दियुक्तायां वसतो बहुश्रुतयहागमस्य भिक्षुकस्यैकाकिनो वस्तुं न कल्पते इति प्रदर्शयन्नाह-'से गार्मसि वा' इत्यादि । सूत्रम्---से गामंसि धा भाव रायहाणिसि या अभिनिगडाए अभिनिदुवाराए अभिनिवखमणपवेसाए नो कप्पह बहुस्सुयस्स घन्भागमस्स भिक्खुयस्स वत्थर, किमंग पुण अप्पागमस्स अप्पसुयस्स ॥ सू. 19 ॥ छाया-अथ प्रामे का याषद् राजधाग्यां या अभिनिवगडायाम् अभिनिद्वारायाम अभिनिष्क्रमणप्रवेणयाम् नो कल्पते बहुश्रुतस्य बहागमस्य भिक्षुकस्य वस्तुम् किमत पुनरल्पागमस्थाऽपश्रुतस्य । / sU0 19 ॥ भाष्यम्- 'से गामसि वा जाब रायमाणिसि वा' अथ प्रामे या यावद् राजघान्यां या 'अभिनिन्वगडाए' अभिनिवगडायाम्-अनेकनाकारपरिक्षितायाम् 'अभिनिवाराए' अमिनिद्वारायाम्-- अनेकद्वारवायाम्, 'अभिनिरखमणपवेसाए' अभिनिष्क्रमणप्रवेशायाम् Page #173 -------------------------------------------------------------------------- ________________ भाष्यम् u0 6 0 19-21 .....बहुश्रुतस्यैकप्राकारादियुक्तयसतिवासानुक्षा 157 यत्राऽनेको निष्क्रमणस्य प्रवेशस्य च मागों मवति तस्यामनेकनिष्क्रमणप्रवेशमार्गाया वसतो 'नो कप्पइ' नो कल्पते कमुस्सुयस यता सूमोऽधीतासस्य 'बभागमस्स' बह्वागमस्य -अर्थतो ज्ञाताऽनेकागमस्य, य आवश्यकदशकालिकोत्तराध्ययनज्ञानवान् स बबागम आख्यायते, यः पुनर्द्वित्रिसूत्रज्ञानवान् सोऽल्पश्रुतः, यस्तु मूत्राणि अने. कानि जानाति, अर्थ तु द्विवाणामेव सोऽपाऽऽगमस्तस्य 'भिक्खुयस्स' भिक्षुकस्य साधोरे. काकिनः 'वत्थए' वस्तुं--निवासं कर्तुं न कल्पते 'किमंग पुण अप्पागमस्स अप्पमुयस्स' किमङ्ग पुनः -किमुत अल्पश्रुतस्याऊपागमस्य एकाकिनः सामान्यभिक्षुकस्य पृथग निवासः फल्पते तस्य मुचरामेव न कल्पते- इति तात्पर्यम् । यदा-बहुश्रुतस्य बढागमस्यै काकिनो निवासो न कल्पते तदा--मन्पश्रुतस्यापागमस्यैकाकिनस्तु कथमपि न कल्पते इति भावः । / mU0 19 ॥ . पूर्वमेकाकिना बसतेरन्तर्बहिर्वा न वस्तव्यमित्यधिकृत्य कथितम्, सम्प्रति-बहुश्रुतस्योभयकालं भिक्षुमावप्राप्तस्यैकाकिनोऽपि एकवगडादियुक्तायां वसतो वासः कल्पते, इत्यधिकृत्य सूत्रमाह-- 'से गामसि या' इत्यादि । सूत्रम्- से गामंसि वा नगरंसि वा जाव रायहाणिसि वा एगवगडाए एगदुवाराए एगनिकायमणपवेसाए कप्पइ बहुस्मुयस्स वभागमस्स एगाणियस्स भिक्खुस्स वस्थए, दुइओ कालं भिक्खुभावं पडिजागरमाणस्स ॥ mU0 20 ॥ छाया-अथ प्रामे वा नगरे घा यावद् राजधान्यां वा एकवगडायाम् एकद्वारायाम् एकनिष्क्रमणप्रवेशायाम् कल्पते बहुभुतस्य यहागमस्य एकाकिनो भिक्षोर्षस्तुम् , उभ. यकालं मिश्चमाचं प्रतिजाप्रतः ॥ 90 20 ॥ भाष्यम् -'से गामंसि वा नगरंसि वा जाव रायहाणिसि वा' अथ ग्रामे वा नगरे वा यावद राजधान्यां वा 'एगवगडाए' एकवगडायां वा-एकनाकारविशिष्टायां वसतो, 'एकदुवाराएं एकद्वारायां एकमेव द्वारं यत्र तस्याम् , 'पगनिश्वमणपवेसाए' पक निष्क्रमणप्रवेशायाम् यत्र एक एव निष्कमणमार्गः प्रवेशमार्गश्च तथाविधायां वसतो, 'कप्पई' कल्पते ऽबहुस्सुयस्स पहुश्रुतस्य --सूत्रापेक्षयाऽनेकशाजकुशलस्य 'बभागमस्स' बट्मागमस्य- अपक्षयाऽनेकागमज्ञानवतः, 'एगाणियस्स' एकाकिनः सहायकरहितस्येत्यर्थः, 'भिक्खुस्स' भिक्षोः-श्रम. णस्य वत्थर' वस्तुं-वास कर्तुम् । कथमेकाकिनः कल्पते तत्राह-'दुइओ' इत्यादि, "दहभो कालं' उभयकालम् उपलक्षणादहोरात्रम् , 'भिक्खुभावं' भिक्षुभावम्-भावभिक्षुतां निरतिचारचारित्रमित्यर्थः 'पडिजागरमाणस्स' प्रतिजाग्रतः-दत्तावधानेन परिपालयतः, चारित्राराधनार्थ या सामाचारी तो कुतः, चारित्रे दोषलेशो नापतेति, तत्र अहर्निश यतनां कुर्वतः पवम्भूनस्य एकवगडादिविशेषणविशिष्टायां वसतो वस्तुमेकाकिनोऽपि कारणे कल्पते नान्यस्येति मावः । Page #174 -------------------------------------------------------------------------- ________________ ध्यवहार __ अष्टगुणवान् भिरेका कविहारप्रतिमाप्रतिपन्नो भवितुमर्हति उक्तञ्च-स्थानाङ्गे दशमे. स्थाने--'अद्वदि ठाणेहि अणगारे अरिहै एगल्लविहारपहिमं उवसंपस्जिताणं विहरित्तए तंजहा-सहढी पुरिसजाए 1, सच्चे पुरिसजाए 2, मेहाची पुरिसजाए 3, बहुस्सुए पुरिसजाए 4, सत्तिमं 5, अप्पाहिगरणे 6, घीयं 7, बीरियसंपन्ने 8, छाया-श्रद्दी पुरुषजातम् (पुरुष प्रकारः) 1, सत्यः पुरुषजातम् 2, मेधावी पुरुषजातम् 3, बहुश्रुतः पुरुषजातम् 4, शक्तिमान् 5, अल्पाधिकरणः 6, धृतिमान् 7, वीर्यसंपन्नः 8 ॥ इति sU0 20 ॥ पूर्व बहुश्रुतबहागमस्याऽइर्निशं भिक्षुभावं प्रतिजामत एकाकिवासः प्रतिपादितः, एवं तर्हि एकवगडादियुक्तवसतो सामान्यत्रमणत्यकाक्रियासे को दोषः । इति श्रमणस्यैकाकिवासे दोषान् प्रदर्शयन्नाह-'जत्थ एए वहवे' इत्यादि । सूत्रम् -जस्थ एए बहवे इत्थीओ पुरिसा य पण्हाति वस्थ से समणे निग्गंपे अन्नयरंसि अचित्तसि सोयंसि सुकपोग्गले णिग्यायमाणे हत्थकम्मपडिसेवणपत्ते आवज्जइ मासिय परिहारहाण अणुन्धाइयं ॥ sU0 21 ॥ छाया -यत्र एते बहवः खियः पुरुषाश्च प्रश्नुवन्ति तत्र स घमणो निर्ग्रन्थोऽन्यः तरस्मिन् अचित स्रोतसि शुक्रपुद्रलान् निर्घातयन् हस्तकर्मप्रतिसेवनप्राप्तः मापद्यते मासिकं परिहारस्थानमनुद्घातिकम् । / 20 21 / / भाष्यम् -'जत्य एए यहवे' यत्र-यस्याम् एकवगडादिविशेषणविशिष्टायां वसतो एते प्रत्यक्षतः परिदृश्यमानाः बहवोऽनेके 'इत्योभो पुरिसा य' जियः पुरुषाश्च 'पण्हावंति' प्रश्नुदन्ति-प्रस्पन्दन्ते-एकान्तस्थानत्वेन तत्र संमील्य मैथुन सेवितुमारभन्ते 'तत्थ से समणे निगये' तत्र तस्मिन् प्रदेशे यत्र प्रदेशे बहवः श्रीपुरुषाः मैथुनं प्रारभमाणास्तिपन्ति ताशक्षेत्रविशेपे तेषां मैथुनकर्म चक्षुषाऽवलोक्य य एकाकी स्थितः स श्रमणो निग्रन्थः तत उदीर्णवेदः सन् 'कोन मां पश्यत्ति' इति कृत्वा 'अन्नयरंसि अचिचंसि सोयंसि' अन्यतरस्मिन् अचिसे स्रोतसि, तत्रान्यतरस्मिन्-हस्तकर्माधुचिते युगनालिकादिछिदे 'सुक्कपोग्गले णिग्यायमाणे' हस्तकर्ममावनया शुकपुद्गलान् निर्घातयन्-निष्कासयन् 'इत्थकम्मपडि सेवणयत्ते' हस्तकर्मप्रतिसेवनप्रातः-हस्तकर्मभावनया तत्रालकत्वात् हस्तकमेप्रतिसेवनादोषं प्राप्तः सन् 'आवज्जई' आपैते - प्राप्नोति 'मासियं' मासिकम् 'परिहारहाणं अणुग्याइय' परिहारस्थानम् अनुद्घातिकम्, गुरुचातुर्मासिकमनुद्घातिकं परिहारनामकं प्रायश्चित्तं प्राप्नोतीति भावः, तस्मात् श्रमणेन एकाकिना एकान्तस्याने न स्थातव्यमिति सूत्राशयः । / sU0 21 ॥ पूर्व इस्तफर्मप्रत्ययिक प्रायश्चित्तसूत्रमुक्तम् , सम्प्रति मैथुनप्रत्ययिकप्रायश्चित्साभिधायक सूत्रमाह-'जत्थ एए बहवे' इत्यादि। Page #175 -------------------------------------------------------------------------- ________________ भाष्यम् u0 6 10 22-23 निन्यस्य हस्तकर्मादिप्रत्ययिकमायश्चित्तविधिः 159 सूत्रम् - जत्य एए बहवे इत्थीभो पुरिसा य पण्डावेंति तस्थ से समणे णिग्गये अनयरंसि अचित्तसि मोयंसि मुकपोग्गले णिग्यायमाणे मेहणपडिसेवणपत्चे आवज्जर चाउम्मासियं परिहारहाणं अणुन्धाइयं । / sU0 22 / / छाया -"यौते बहवः स्त्रियः पुरुषाच प्रश्नुवन्ति तत्र स प्रमणो निर्ग्रन्योऽचिते स्रोतसि शुक्रपुललान् निर्घातयन् मैथुमसेवनाप्राप्तः भापद्यते चातुर्मासिकं परिवारस्थान मनुपातिकम् ॥ sU0 22 ॥ भाष्यम् -'जस्थ' यत्रप्रदेशे 'एए' एते-प्रत्यक्षत उपलभ्यमानाः 'इत्थीभो पुरिसाय' नियः पुरुषाच 'पण्हावेति प्रश्नुवन्ति मैथुनाख्यमब्रह्मकर्म समाचरन्ति 'तत्य से समणे णिमा तत्र-तस्मिन् प्रदेशे मैथुनकर्म दृष्ट्या उदीर्णमोहः-संयमा चलितमनाः स श्रमणो निर्मन्धः 'अन्नयरसि' अन्यतरस्मिन् 'अचित्तसि सोयंसि' अचित्ते- मैथुनाधुचिते स्रोतसि युगनालिकालिन्दे 'मुक्कपोगले णिग्यायमाणे' शुक्रपुद्गलान् निर्घातयन् 'मेहुणपडिसेवणपत्ते' मैथुनप्रतिसेवनप्राप्त: मैथुनकर्मप्रतिसेवनभावनया प्रसक्तो भवति, स च तथा प्रसक्तः 'आवज्ञई मापछते-प्राप्नोति, 'चाउम्मासियं परिहारहाणं अणुग्याइयं' गुरुचातुर्मासिकं परिहारस्थानं परिहारनामकं प्रायश्चित्तस्थानम् अनुदवातिकम् 1 इदं सूत्रद्वयं निर्ग्रन्थीविषयेऽपि अनुसन्धातव्यमिति ॥ mR0 22 / / पूर्वमभिनिवगडादिका वसतिरुक्ता, तत्र वसतो निम्रन्थस्य प्रायश्चित्तविधिः प्रतिपादितः, सम्प्रति-ताशवसतो निर्गन्थ्योऽपि संवसन्ति, तत्र तासां मध्ये काचिन्निर्मन्थी वसतिदोषेण उदीर्णप्रबलवेदा दोषबहुला सामाचारीप्रमादपरा सती गणादपकामेत् , तया सह निम्रन्थ-निम्रन्धीभिः कथं वर्जितव्यमिति तद्विधिसूत्रमाह--'नो कप्पइ' इत्यादि । सूत्रम् - नो कप्पइ णिग्गंथाण वा णिमाथीण वा निगयि अभगणाश्रो आगयं सुयायारं सबलायारं भिन्नायारं संकिलिहायारचरितं तस्स हाणस्स अणालोयावेता अपडिक्कमावत्ता अनिंदावेशा अगरिडावेत्ता अविउहावेत्ता अविसोहावेत्ता अकरणाए अणन्मुवावेत्ता अहारिई पायच्छितं तबोकम्मं अपडिबम्जावेत्ता उहावेनए दा संभुजित्तए वा संवसिएत्त वा तीसे इत्तरियं दिसं वा अशुदिसं वा उधिसित्तए वा धारित्तए वा । suu023॥ छाया--नो करपते निग्रन्थानां वा निर्ग्रन्थीनां पा निर्ग्रन्थीम् अन्यगणादागतां क्षतामारां शबलाचारी भिम्नाचारां संक्लिआचारचारियों तस्थ स्थानस्य अमालोच्य अप्रतिकाम्य अनिन्दयित्वा अगर्हयित्वा अधिकुटय अविशोध्य मकरणाय अनम्युत्थाप्य Page #176 -------------------------------------------------------------------------- ________________ AnnnnnnnnwwwMAnwar Mund म्यवहारसूर्य एमाई प्राधिस तपःकर्म अप्रतिपाद्य उपस्थापयितुं पा संभोक्तु वा संवस्तुं वा तस्या इत्वरिकां दिशं वा अनुदिशे SA उद्देष्टु वा धारयितुं पा॥ sU0 23 ॥ भाष्यम्-'नो कप्पई' नो कल्पते ऽणिगंयाण वा निग्गयीण वा निग्रन्थानां श्रमणानां पुनश्च निम्रन्थीनां श्रमणोनाम् "णिग्गंथि निर्मन्थी-श्रमाणीम् 'अन्नगणाओ आगये' भन्यगणात् गणान्तराद आगताम् पापस्थानसेवने प्रायश्चित्तग्रहणभयात् आगताम्, कोदमित्याह-खुयायार' क्षताचाराम्-क्षतो विनिष्ट आचारो-ज्ञानाधाऽऽचारो यस्याः सा क्षताचारा वाम् । 'सबलायार' शबलाचाराम् शबलः-कर्बुरः पितः आचारो विनयादिरूपः साध्वाचारो यस्याः सा शवयाचारा दूषिसाचारा ताम् । 'मिन्नायारे' भिन्नाऽऽचाराम्-भिन्नः-मेदमापन्न आचारो यस्याः सा भिन्नाचारा ताम् । 'संकिलिहायारचरिच' संक्लिष्टाऽऽचारचारित्राम् संक्लिष्टं क्रोधादिना मलिनम् आचारविशिष्टं चारित्रं यस्याः सा तथा ताम्, पुनश्च-'तस्स टागस्स' तस्य स्थानस्य यस्मिन् स्थाने प्रतिसेविते सति क्षताचारादिविशिष्टा जाता तस्य स्थानस्य 'अणालोएत्ता वा' अनालोच्य--तस्य पापस्थानस्याऽऽलोचनामकारयित्वा 'अपडिक्कमावेत्ता' अप्रतिक्रम्य तस्मापापस्थानादपरावर्त्य 'अनिंदावता अनिन्दयित्वा तस्य पापस्थानस्याऽऽमसाक्षिकी निन्दामकारयित्वा अगरिहावेत्ता' अगह यित्वा-गुरुसाक्षिकी गर्हामकारयित्वा 'अविउहावेत्ता' अवि कुटच-अतिचारसम्बन्धमविच्छेद्य अतिचारात पृथग् अकृत्येत्यर्थः 'अविसोहावेता' अवि. शोध्य सस्य पापस्थानस्य शोधनमकारयित्वा 'अकरणाए अणमुटावेत्ता' तस्य पापस्थानस्य पुनरकरणाय मनभ्युत्थाम्य 'अहारिहं पायच्छित्त' तबोकम्मं अपडिवज्जावेत्ता' यथाहै -यथायोग्य प्रायश्चित्तं तपःकर्म अप्रतिपाय-अस्वीकार्य तां निम्रन्थीम 'उवद्यावेत्तर वा पुनर्महारतेषु उपस्थापयितुम् , 'संभंजित्तए वा संभोक्तं वा तया अकृतप्रायश्चित या सह एकमण्डले माहारादि कर्तुम् , 'संवसित्तए वा संवस्तुं वा तया सह वसतौ स्थातुं या, पुनश्च-तीसे' तस्याः 'इनरियं दिसं वा' इस्वरिकां दिशं वा अल्पकालिकों प्रवर्तिन्यादिपदवीम् 'अणुदिसं वा' अनुदिर्श वा याच जोविकां चा प्रवर्तिन्यादिपदवीम् 'उदिसित्तए वा' उद्देष्टुं-दातुं न कल्पते एकम् 'धारित्तए वा' धारयितुं वा तस्याः स्वस्याः पदवी धर्नु वा न कल्पते, पूर्वोक्तविशेषणविशिष्टया निर्ग्रन्थ्या सह किमपि प्रकारक परिचयजातं निम्र या निम्रन्थस्य न कल्पते, यथा कुथितनागवल्लीदलसंपर्कण भकुथितान्यपि दलानि कुथितानि जायन्ते तथैव क्षताचारादिविशेषणविशिष्टाया निम्न्याः सहवासादन्या भपि निन्थ्यस्ताहयो भवन्ति । अत्राशयते कोऽपि--'पमापरहिया जा u, सा कई सवला भवे' प्रमादराहता या तु सा कथं शयला भवेत् ! उत्तरमाह-'संवासमाइदोसेणाऽसबला सवला भवे' संत्रासादिदोपेण अशबला शबला भवेत् , इति ॥ 1 ॥ तस्मातादृश्या निर्मन्ध्याः सहवासो वर्जनीय इति । एवं पूर्वोक्तविशेषाणविशिष्टस्य निर्ग्रन्थस्य विषयेऽपि सूत्रमनुसंधातव्यमिति ॥ sU0 23 ॥ Page #177 -------------------------------------------------------------------------- ________________ सरस्वतिबहेन मणीलाल शाह RE भाष्यम् u0 690 24 अन्यगणागतनिधीग्रहणविधिः 111 पूर्व क्षताचारादिविशेषणविशिष्टाया निर्घन्ध्याः सहवासो निषिद्धः, साम्प्रतं तद्विपर्यये सूत्रमाह-कप्पई' इत्यादि । सूत्रम्-कप्पइ णिग्गंधाण वा णिगंथीण वा णिग्गथि अन्नगणामो आगय खुपायार सवलायार भिन्नायारं संकिलिढायारचरितं तस्स ठाणस्स आलोपावेत्ता पडिक्कमावेचा निंदावेत्ता गरिहावेत्ता विउद्यादेत्ता विसोहावेत्ता अकरणाए अन्सुहावेसा अहारिहं पायच्छित तदोकम्म पडिवज्जावेत्ता उबवावेत्तए वा संभुजित्तए वा संवसित्तए वा, तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारिनए वा । / sU0 24 ॥ ॥ व्यवहारे छटो उद्देसो समत्तो ॥ 6 ॥ छाया कल्पते निग्रंन्धानां वा निर्ग्रन्धीनां चा निधीम् अन्यगणादागतां सताबारां शालाचारां भिन्नावारां संक्लिष्टाचारचरित्रां तस्य स्थानस्याऽऽलोच्य प्रतिकाम्य निम्दायित्वा गई यित्वा विकुटय, विशोध्य अकरणाय अभ्युत्थाप्य ययाई प्रायश्चित्तं तपःकर्म प्रतिपाद्य उपस्थापयितुं वा संभोर्नु वा संवस्तुं वा, तस्या इत्वरिकां दिशं या मनुदिर्श वा उद्देष्टुं वा धारयितुं वा । / सू. 24 ॥ व्यवहारे पष्ठ उद्देशकः स्माप्त्ः॥6॥ भाष्यम् -'कप्पई' कल्पते ऽणिग्गंथाण वा णिम्गयीण वा निग्रन्थानां वा निमन्धीनां वा 'णिग्गंथि अन्नगपाओ आगयं' निम्रन्थी-श्रमणीम् अन्यगणात् - परकीयगच्छादागताम् 'खुयाया' क्षताचाराम्-बिनष्टाचारवतीम् , इत आरभ्य संक्लिष्टाचारचरित्रामितिपर्यन्तानां व्याख्या पूर्वसूत्रे गता, 'तस्स हाणस्स आलोयावेत्ता' तस्य स्थानस्य यस्मिन् स्थाने प्रतिसेवनां कृतवती तस्य पापस्थानस्य आलोच्यमलोचना कारयित्वा 'पडिक्कमावेत्ता' प्रतिक्राम्य-पापस्थानात् परावर्त्य 'निंदावेत्ता' निंदायित्वा-आत्मसाक्षिकी निन्दा कारयित्वा 'गरिहावेत्ता' गर्हयित्या गुरुसाक्षिकी निन्दा कारयित्वा 'विउट्टावेत्ता' विकुट्य-चारित्रं निर्मलं कारगिल्या 'चिसोहावेत्ता' विशोध्य-पापस्य विशोधि कारयित्वा 'अकरणार अब्भुटावेना' अकरणाय भविष्यति पुनरकरणाय अभ्युत्थाप्य पुनर्ने करिष्यामीति प्रतिज्ञाम कारयित्वा 'अहारिहं पायच्छिचं तबोकम्म' यथाहै यथायोग्यम् यस्य पापस्थानस्य यादृशं प्रायश्चित्तं शास्त्रे कथितम् तादृशं प्रायश्चित्तं तपःकर्म 'पडिवज्जावेत्ता' प्रतिपाद्य प्राप्य दरवेत्यर्थः "उवहावेत्तए वा' उपस्थापयितुं वा--महानतेषु पुनः स्थापयितुम् 'संभंजित्तए वा संभोक्तु वा एकमहल्यामाहारादि कनु वा 'संवमित्तए वा' संवस्तुं वा तया सह एकत्र वसती निवासं कर्तुं वा, तथा व्य. 21 Page #178 -------------------------------------------------------------------------- ________________ 162 व्यवहारसूत्रे 'ती से इत्तरियं दिसं ना' तस्याः प्रायम्बित्तदानेन विशुद्धाय निर्ग्रन्थ्याः इत्वरिकां दिशम् - कालिक पदवी 'अणुदिसं वा' मनुदिशं वा यावत्कालिकी प्रवर्त्तिन्यादिपदवीं वा 'उहि सिसए वा' उद्देष्टुमनुज्ञातुं वा 'धारितए वा' धारयितुं वा दातुं वा कल्पते इति । अनेन निर्मन्थीकथितप्रकारेण निर्मन्थस्य अन्यगणादागतस्य क्षताचारादिमतोऽपि विधिर्ज्ञातव्यः ॥ sU0 24 ॥ इति श्री विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषा कलितललित कलापाळापकप्रविशुद्ध गद्यपद्यनैकप्रन्यनिर्मापक - वादिमानमर्दक- श्रीशाहू छत्रपति कोल्हापुर राजप्रदत " जैनाचार्य " - पद भूषित - कोल्हापुरराजगुरु - बालबाचारि - जैनाचार्य - जैनधर्म - दिवाकर पूज्यश्री- घासीलालब्रति - विरचितायां व्यवहारसूत्रस्य" माध्यरूपायां व्याख्यायां षष्ठ उद्देशकः समाप्तः ॥ 16 ॥ Page #179 -------------------------------------------------------------------------- ________________ || अथ सप्तमोद्देशकः ॥ गतः षष्ठ उद्देशः, साम्प्रतं सप्तमो व्याख्यायते पूर्वोदेशेनास्य कः सम्बन्धस्तत्राह गाथा - द्वयं भाष्यकारः -'सामन्नओ' इत्यादि । गाथा -- सामन्नाओ याणं णिमयी भागया आलोयगं कराविय, कप्पर तीए य खुयायारा । संभोगो ॥ 1 ॥ ई वृत्तं पुत्रं इद्द, निधीए न कप्पर एवं । निथमणापुच्छिय, संबंधो एत्थ विन्नेओ ॥ 2 ॥ छाया - सामान्यतो इयानां निर्धन्थी भागता क्षताचारा । आलोचनां कारयित्वा कम्पते तया व संभोगः ॥ 1 ॥ पवम् । विशेषः ॥ 2 | इत्युक्त पूर्वमिह निर्धन्ध्या न कल्पते निर्ग्रन्थमनापृच्छप, सम्बन्धोऽथ C व्याख्या--सामान्यतः समुच्चयेन हयानां निर्मन्थानां निर्मन्थीनां च या काचिद निर्मन्थी जागता-अन्यगणात् समागता कीदृशीव्याह- 'खुयायारा' क्षताचारा उपलक्षणात् शबळाचारादिविशेषणविशिष्टा भवेत्तदा 'आलोयर्ण कराविय' आलोचनाम् उपलक्षणात् प्रतिक्रमणादिकं कारयित्वा कल्पते तया सह संभोगो नान्यथेति ॥ 1 ॥ 1 'ई बुतं' इत्यादि इति एवं प्रकारेण पूर्वं षष्ठोदेशकस्य चरमसूत्रे कम्, -- अस्मिन् सप्तमोदेशकस्यादिसूत्रे निर्भन्ध्याः केवलं निर्मन्थ्याः निर्ग्रन्थम् अत्र जातावेकवचनं तेन निर्ग्रन्थान् साम्भोगकान् आचार्यादिकान् अनादृष्ठ्य मनुष्ठा एवम् पूर्वोकप्रकारेण अनालोचितपापस्थानया निर्मन्ध्या सह संभोगः कर्त्तुं न कल्पते स यथा मादिशेत् तथा कुर्यादिति भावः, एषोऽत्र सम्बन्धो विज्ञेय इति ॥ 2 ॥ अनेन सम्बन्धेनायातस्यास्य सप्तमोदेशकस्य इदमादिर्भ सूत्रम् - "जे णिग्गंथा य इत्यादि । सूत्रम्- जे णिमांथा यणिमयीओ य संभोइया सिया नो कप्पर्3a णिग्गंचीणं णिग्गंये अणापुच्छित्ता णिग्य अन्नगणाओं आगयं खुयापारं सचलायारं भिन्नायारं किलिहायारचरित्र तहस ठाणस्स अणालोयावेसा जाव अहारिहं पायच्छित्तं तत्रोक अपडिवज्जावेत्ता पुच्छित्तर वा वात्तर वा उबट्टावेत्तए वा संजित्तए वा संदसिंवा, तीसे इत्तरियं दिसं वा अणुदिसं वा उरित्तिए वा धारित वा ॥ 0 1 1 Page #180 -------------------------------------------------------------------------- ________________ ध्यपहारसूत्र छाया ये निर्धन्याश्च निर्ग्रन्थ्यश्च साम्भोगिकाः स्युः नो कल्पते निर्घन्धीनां मिर्मन्यामनापृच्छय निर्ग्रन्थीमन्यगणादागतां क्षताबारां शबलाचारां भिन्नाचारां संक्लिष्टाचारपरित्रा तस्य स्थानस्य अनालोच्य याच यथाई प्रायश्चित्तं तपःकर्म अप्रतिपाद्य प्रष्टुं वा पाचयितुं वा उपस्थापयितुं वा संभोक्तुं वा संवस्तुं वा, तस्या इत्वरिकां दिशं वा अनुविशं या उद्देष्टुं दा धारियतुं वा । s0 1 ॥ भाधम- गिमाया यजिग्गयीओ य' ये निर्ग्रन्थाः श्रमणाः तथा निर्मन्ध्यः श्रमभ्यश्च, 'संभोइया सिपा" साम्भोगिकाः स्युः द्वादशप्रकारकसम्भोगयुक्ता एकत्र प्रामादिषु भवेयु:तिष्ठेयुः, उपलक्षणात् कल्पानुसारेण सार्द्धकोशद्वयपरिमिते दूरेऽपि वा तिष्ठेयुः, तेषां मध्ये 'नो कप्पइ णिग्गंधीणं णिग्गये अणाधुच्छित्ता' नो न कथमपि कल्पते निर्गन्धीनां निन्यान् साम्भोगिकान् माचार्यादिकान् अनामय तेषामाजामन्तरेणेत्यर्थः । किं न कल्पते : तत्राह-णिगंयि' इत्यादि, 'णिग्गंथि अन्नगणाओ आगर्य' निम्रन्थी भ्रमणीमन्यगणाद - अन्यगन्छाद मागतांसमागताम्, कथम्भूतामन्यगणादागतां श्रमणीम् ! तत्राइ 'खुयायारं' इत्यादि, 'खुयायारं क्षताचाराम् शबलाचाराम् भिन्नाचाराम् संक्लिष्टाचारचरित्राम्, पषां पदानां व्याख्या षष्ठोदेशके यो. ' विशतितमसूत्रे गता, एतादृशक्षताचारादिविशेषणयुक्तामन्यगणादागतां श्रमणीम् , 'तस्स ठाणस्स अणालोयावेत्ता' तस्य पापस्थानस्यानालोच्य येनापराधेन सा मलिना जाता तादृशापराधस्थानस्य मालोचनामकारयिस्वा tatpApasthAnamaprakarayisvetyarthaH'jAva अहारिह पायच्छित्तं तबोकर्म अपडिवज्जावेत्ता' थावद यथाई प्रायश्चित्तं तपःकर्म अप्रतिपाव-मदत्त्वा, अत्र यावत्पदेन 'अपडिक्कमा वेत्ता अनिंदावेत्ता अगरिहावेसा अविउहावेत्ता अविसोहावेत्ता अकरणाए अणभुटावेचा' इत्येतेषां विशेषणानां सङ्ग्रहो भवति, एषां पदानामपि व्याया षष्ठोदेशकस्य त्रयोविंशतितमे सूत्रे गता, येन पापस्थानेन सा दूषिता तादृशपापस्थानस्य प्रतिक्रमणादिकमकारयित्वेत्यर्थः, यथार्ह-यथायोग्य शाखोक्तं प्रायश्चितं तपःकर्म अप्रतिपाय तस्य पापस्थानस्य यथायोग्यं प्रायश्चित्तरूपेण तपःकर्मा'. दरवेत्यर्थः 'पुच्छिराए वा पाएत्तए वा प्रष्टुं वा वाचयितुं वा, यदि पूर्वोक्तक्षताचारादियुक्ता भन्यगणात् काचित् श्रमणी समागच्छेत् तां गणनायकस्याऽऽजामन्तरेण सुखशातादिकं प्रष्टुं न कल्पते, तथा तस्यै वाचनामपि दातुं न कल्पते श्रमणीनामित्यर्थः, तथा-'उवहावेत्तए वा' उपस्थापयितुं वा महावतेषु भारोपयितुं न कल्पते, तस्या छेदोपस्थापनीय चारित्रमपि न देयम् , 'संजिराए वा सवसित्तए चा' संभोक्तुं वा संवस्तुं वा एतादृशपूर्वोक्तदूषणविशिष्टश्रमण्या सह एकमण्डल्या नाऽऽहारादिव्यवहारः करणीयः, तथा तया सह एकस्मिन्नुपाश्रयादौ निवासोऽपि न फरणीय इति, 'तीसे इचरिय दिस या अणुदिसं वा उदिसित्तए का पारित्तए पा' तस्याः इवरिको दिशं वा मनुदिर्श वा उद्देष्टु' वा धारयितुं वा, एतादृशदोषोपेताये श्रमण्ये इत्वरिकां दिशम् अल्पकालिकी प्रवर्तिन्यादिपदवीम् , अनुदिशम् यावज्जीवनकालिको वा पदवीम्, उद्दष्टुम्-अनुज्ञातुम् धारयितु पदवी दातुं वा न कल्पते ॥ sU0 1 ॥ Page #181 -------------------------------------------------------------------------- ________________ माध्यम् 70 7 02-3 अन्यगणागनिम्रन्थीग्रहणविधिः 165 पूर्वमन्यगणादागताया मनालोचितपापस्थानायाः साम्भोगिकनिन्थाज्ञामन्तरण मुखशासामध्छनादि निर्यन्थीनां न कल्पते इति प्रोक्तम् , सम्प्रति सविपर्यये मूत्रमाह- 'जे णिग्गंया य णिग्गंधीयो य' इत्यादि । सूत्रम्-जे णिग्गंथा य णिग्गंधीओ य संभोइया सिया कपर्3a णिगयीणं णिगंये आपुच्छित्ता णिग्गथि अन्नगणाओ आगय खुपायारं सबलायारं भिन्नायारं संकिलिट्ठायारचरितं तस्स ठाणस्स आलोयावेत्ता जाव हारिहं पायच्छित्तं तबोकम्म पडिबज्जावेता पुच्छिचए वा बाएचए वा उवहावेत्तए वा संभुंजित्तए वा संबसित्तए वा, वीसे इसरिय दिसं वा अणुदिसं वा उद्दिसित्तए या धारित्तए वा ॥ sU0 2 ॥ छाया- ये निर्ग्रन्याश्च निर्भन्ध्यभ्य सांभोगिकाः स्युः कल्पते निधीनां निर्म: म्यानाऽऽपृष्छय निग्नेन्थीमन्यगणादागतां क्षताचारां शबलाचारां भिन्नाचार्रा संक्लिप्टाचारचरित्री सस्य स्थानस्थालव्य यायद यथाई प्रायश्चित्तं तपःकर्म प्रतिपाय प्रष्टुं वा वाचयितुं वा उपस्थापयितु वा संभोक्तुं वा संवस्तु वा तस्या इन्वरिकां दिश वा अनुदिशं SA उद्देष्टुं पा धारयितु था । / sU0 2 ॥ भाष्यम् --जे णिग्गंथा य' ये निमंन्धाश्च श्रमणाः, 'णिगंधीमो य' निबन्ध्यः श्रमण्यश्च 'संमोहया सिया' साम्भोगिकाः स्युः तन्मध्यात् 'कप्पई' कल्पते 'णिगंथीणं' निम्रन्थीनां श्रमणीनाम् 'णिगंगे आपुरिछत्ता' निर्ग्रन्थान् साम्भोगिकाचार्यान् भाष्य -पृष्ट्वा तदाज्ञामादायेत्यर्थः, किमित्याह-'णिग्गर्थि' इत्यादि, 'णिग्गंथि अन्नगणाओ आगयं' निम्रन्थीमन्यगणात्- गच्छान्तरात् भागताम् 'खुयाया' क्षताचाराम् शबलाचाराम् भिन्नाचाराम् संक्लिष्टाचारचरित्रामित्येषां पदानां व्याख्या षष्ठोद्देशकस्य चतुर्विशतितमसूत्रे विलोकनीयेति, 'तस्स ठाणस्स' तस्य स्था. नस्य यस्याऽपराधस्थानस्य संसेवनेन क्षताचारादिका जाता तस्यापरापस्थानस्य 'आलोयावेत्ता' माछोभ्य-आलोचना कारयित्वा 'जाव' यावत्, अत्र यावत्पदेन 'पडिक्कमाचेचा निंदावेत्ता गरिहावेता विउहावेता विसोहावेसा अकरणाए अन्हावेता' एतेषां पदानां संग्रहः, व्याख्या च षष्ठोदेशकस्य चतुर्विशतितमे सूत्रेऽवलोकनीयेति, 'अहारिहं पायच्छित्तं तवोकम्म पडिचज्जावेत्ता' तस्य पापस्थानस्य यथार्ह-यथायोग्य प्रायश्चित्तं तपःकर्म प्रतिपाद्य पापस्थानोचितं प्रायश्चिरूपेण सपो दरवेत्यर्थः, तदनेन क्रमेण तपःकर्मणा सम्यक् ता विशुद्धीकृत्य ततः पश्चात् 'पुनिछत्तए वा' सुखशातादि प्रष्टुं वा, 'वाएत्तए वा' वाचयितुं वा वाचनां दातुं वा 'उबहावेत्तए का' उपस्थापयितुं वा पुनर्महावसेषु समारोपयितुं वा, 'संभुंजित्तर वा संभोक्तुं वा तया सह एकमण्डल्यामाहारादिकं कृतं वा 'संवसित्तए वा' संवस्तुं वा एकत्र मिलित्वा वासं कुत्ते या 'तीसे इसरिय दिसंवा तस्या उपयुक्तप्रकारेग प्रायश्चित्तादिना विशुद्धायाः कृते इत्वरिकाम् अल्पकालिकों प्रत्तिन्यादिपदवीम् , 'अणुदिर्स वा अनुदिशं वा यावजीवनकालिकों प्रवर्तिन्यादिपदवीं वा 'उहिसित्तए वा' उद्देष्टुं वा मनुज्ञातुं वा, धारित्तए वा' धारयितुं वा-तादृशपदव्याः धारण कारयितुं वा कल्पते ॥ sU0 2 / / Page #182 -------------------------------------------------------------------------- ________________ पपदारहने पूर्व निर्ग्रन्थीमधिकृत्यान्यगणादागतक्षताचारादिदोषवत्याः स्वगणे स्थापने विषिरुक्तः, सम्प्रति निम्रन्थमधिकृत्य तद्विधिमाह-'जे णिगया य' इत्यादि । सूत्रम्-जे णिग्गंथा यणिमांथीभो य संमोइया सिया, कप्पइ णिगंथाणं णिगयीओ आपुच्छित्ता वा अणापुच्छित्सा वा णिग्गंथि अनगणाओ आगये खुयायारं सबलायारं भिन्नापार संकिलिद्वायारचरितं तस्स ठाणस्स आलोयावेत्ता जाव अहारिहं पायच्छि तवोकम्म पडिवज्जावेत्ता पुच्छित्तए वा वाएत्तप वा उपहावतए वा संमुंजित्तए वा संवसिसए बा, तीसे इत्तरियं दिसं वा अणुदिसं वा उदिसिसए वा धारित्तए वा, तं च णिग्गंधी भो नो इच्छेज्जा सेवमेव नियं ठाणं ॥ 0 3 ॥ छाया-ये निन्याश्च निन्ध्याच साम्भोगिकाः स्युः, फल्पते निर्घन्धानां निर्मन्धीः मापृच्छय या अनापृच्छय घा निर्घन्धीमम्यगणादागतां शनाचारां शबलाचारा भिन्नाचारां सीपलटाचारचरित्रां तस्य स्थानस्याऽऽलोच्य यावत् यथाई प्रायश्चित्तं तपःकर्म प्रतिपाच प्रष्टुपा पाचयितुं वा उपस्थापयितुं वासभोक्तुं वा संवस्तुं घा, तस्या स्वरिका दिशं वा अनुदिश वा उद्देष्टुषा धारयितुं वा, तो च निर्घन्ध्यो नो इच्छेयुः सेवेत एव निर्ज स्थानम् । / suu03॥ भाष्यम्--'जे णिग्गंथा य णिगंथीओ य संभोइया सिया' ये निम्रन्थाश्च निर्ग्रन्थ्यश्च दयेऽपि साम्भोगिका एकस्मिन् प्रामादौ स्युः, तत्र 'कप्पद णिग्गंथाणं' कल्पते निर्ग्रन्थानाम् 'णिगंथीयो आपुच्छित्ता वा अणापुच्छित्ता वा' निम्रन्थीः श्रमणोः आपृच्छच वा अनाय वा, निम्रन्थोः पृथ्छेयुर्न वेति स्वेच्छा श्रमणानाम् "णिग्गथि अन्नगणाओ आगयं' निम्रन्थीमन्यगणादागताम् 'खुयाया' क्षताचाराम् 'सबलाया' शबलाचाराम् 'मिन्नायार' मिन्नाचाराम् 'संकिलिहायारचरित' संक्लिष्टाचारचरित्राम् , व्याख्या पूर्ववत् 'तस्स ठाणस्स' सस्य स्थानस्य यासप्रतिसेवनाजनितेन मलिना जाता तस्य पापस्थानस्य 'आलोपावेत्ता' आलोन्यआलोचना कारयित्वा 'भार' यावत् यावापदेन प्रतिकाम्यादिपदानां संग्रहोऽर्थश्च पूर्ववदेव 'अहारिहं पायपिछत्तं तवोफम्म पडिवाजावेत्ता' यथाई तरय पापस्थानस्य यथायोग्य प्रायश्चित्तं तपःकर्म प्रतिपाद्य. तदनन्तरम्-'पुच्छितए या' प्रष्टुं वा सुखशातादिकं प्रष्टुं कल्पते 'वाएत्तए वा' वाचयितुं वा-सूत्रादिवाचनां दातुं वा, 'उबढावेत्तर वा' उपस्थापयितुं वा-महाबतेषु समारोपयितुं वा, 'संजित्तए वा' संभोक्तुं वा-एकमण्डले भोजनादिव्यवहारं श्रमणीमिः सह कारयितुमित्यर्थः, 'संवसित्तर वा' संवस्तुं वा एकत्र श्रमणाभिः सह निवाम कारयितुमित्यर्थः कल्पते, 'तीसे इत्तरिय दिसं वा तस्याः कृतप्रायश्चित्तायाः श्रमण्याः इत्वरिकाम्-अल्पकालिका दिशम् प्रवर्तियादिपदवीम् 'अशुदिसं वा' यावस्कथिको प्रवत्तिन्यादिपदवीम् 'उदिसित्तए वा' Page #183 -------------------------------------------------------------------------- ________________ भाष्यम् u0 7 0 5 भोगिकस्य विसाम्भोगिककरणे विधिः 167 उद्देष्टुमनुज्ञातुं वा 'धारित का' धारयितुं वा तस्याः प्रवर्त्तितीपदं दातुं कल्पते 'तं च णिग्गंथीओनो इच्छेज्जा' तां च निर्मन्थ्यो नेच्छेयुः यदि कदाचित् श्रमणेन प्रायश्चित्तदानादिना कृतशुद्वामपि अन्यगणादागतां तां श्रमणों ताः साम्भोगिका निर्मन्ध्यः अनापृच्छादि कारणवशात् स्वगणे स्थापयितुं नेच्छेयुः तदा 'सेवमेव नियं ठाणं' सेवेत एवं निजं स्थानम्, तत्र स्थानमलभमाना सा स्वकीयं यत्स्थान - स्वकीयगच्छरूपं तदेव सेवेत सत्रैव पुनः परावृत्य गच्छेदिति भावः । तासां तस्याः निर्मन्थ्याः स्वसमीपे आश्रयादाने इमानि कारणानि संभवन्ति-प्रथमं तु कारणं निर्मन्थीरतापृष्ठ्य तस्याः शुद्धिः कृतेति नेच्छेयुः पुनश्च यस्याः सा शिष्या तया सह तासां eer as an at real अस्माकमुपरि कोपं करिष्यतीति मन्दा तां नेच्छेयुः अथवा सा कर्मानुभावेन स्वभावतः प्रायः सर्वजनस्याऽपि द्वेष्येति तां नेच्छेयुः । यदि वा पूर्व भावानुभावतः प्रवर्त्तिन्या अप्रियेति अथवा सा प्रवर्त्तिनी शुद्धिकर्तॄणां साम्भो निकानां विषये केनापि कारणेन परम्परातः कुपिता वर्त्तते । यदि वा गच्छस्योपरि कुपिता वर्त्तते, अथवा संयत्या यो निर्ग्रन्थीसमुदायस्तस्य तद्विषये प्रवर्त्तिन्याः प्रतिस्पर्द्धा भवेत् यदियं न कस्या मपि शिष्या कर्त्तव्येति, अथवा ताः सर्वा अपि संयत्यः शृङ्खलाबद्राः परस्परं गृहावस्थासम्बन्धिन्यस्ततः 'नूतनेपाऽस्माकमपमानं करिष्यति, नास्माकं यादृच्छिकमाहारविहारादिकं भविव्यति' इत्यादिकारणैर्यदि तामुद्यतामपि नेच्छेयुस्तदा स्वगच्छे एव तथा प्रसन्नचेतसा प्रत्यावर्त्तितव्यं तदेव तस्याः श्रेय इति । उपलक्षणादिदं सूत्रत्रयं निर्मन्थविषयेऽपि अनुसन्धातत्र्यम् ॥ sU0 3 ॥ पूर्वमन्यगणादागतां निर्ग्रन्थीम आलोचनादिना विशोध्य तया सह सम्भोगः कल्पते इति प्रतिपादितम् साम्प्रतम् निर्मन्थानुसन्धानात् साम्भोगिक निर्ब्रन्थस्यासाम्भोगिककरणे विधि प्रदर्शयन्नाइ - 'जे णिगंथा य' इत्यादि । सूत्रम् -- जे पिगंधा य णिग्गंधीओ य संभोइया सिया, नो वह कप्पर्3a परोक्खं पाडिएक्कं संभोइयं विसंभोइयं करिए, कप्पर्3a ण्डं पचक्खं पाढिएक्कं संभोइयं विसं भोइयं करिए, जत्थेव अन्नमन्नं पासेज्जा तत्थेव एवं बज्जा - अहं णं अज्जी ! तुमाए सद्धिं इर्ममि कारणमि पच्चवखं संभोइयं विसंभोइयं करेमि । से य पडितप्येज्जा एवं से नो कप्पर्3a पच्च पाडिएककं संभोइयं विसंभोइथं करिए से य नो पडितप्पेज्जा एवं से कप्पर्3a पच्चक्खं पाडिएक्कं संभोइयं विभोइयं करितए । sU0 4 ॥ छाया - ये निर्मन्थाश्च निर्मन्थ्यश्च साम्भोगिकाः स्युः, नो खलु कल्पते परोक्षे प्रत्येकं साम्भोगिकं विसाम्भोगिकं कर्णम् । कल्पते खलु प्रत्यक्ष प्रत्येकं सांभोगिकं विसाम्भोगिकं कम् । यत्रैवाऽन्योऽन्यं पश्येत् तत्रैव पत्रं वदेत्-महं खलु आर्य ! त्वया सार्द्धमस्मिन् कारणे Page #184 -------------------------------------------------------------------------- ________________ 118 - - - म्यवहार प्रत्यक्षं साम्भोगिकं विसाम्भोगिकं करोमि, स च प्रतितपेत् एवं तस्य नो कल्पते प्रत्यक्ष प्रत्येकं साम्भोगिकं विसाम्भोगिर्फ कर्तुम् , सच नो प्रतिवपत् पर्व नस्य कल्पते प्रत्यक्ष प्रत्येकं साम्भोगिकं विसाम्भोगिकं कर्तुम् ॥सू. 4 ॥ भाष्यम् - 'जे जिग्गंथा य णिग्गंधीओ य' ये निम्रन्धाश्च निर्मन्थ्यच 'समोरया सिया' सम्भोगिकाः द्वादशप्रकारकसंभोगवन्तो भवेयुः, तेषां निम्रन्थानां निन्थीनां दयाना मध्ये निम्रन्थानां निर्मन्थपदस्य पूर्व प्रयुक्तत्वात् , 'नो हं कप्पई परोक्वं' अत्र 'ई' शब्दो वाक्यास्लङ्कारे नो कल्पते खलु परोक्षे अनुपस्थिती यदा स उपस्थितो न भवेचदेत्यर्थः 'पाडिएक्क' प्रत्येकम् , मत्र निम्रन्थमुद्दिश्य सूत्रप्रवृत्तेः कमपि निम्रन्थम् 'संभोइयं विसंभोइयं करेसए' साम्भोगिक-सम्भोगयोग्यमपि श्रमणं विसाम्भोगिकं-भक्तपानादिसम्भोगरहितं कत्त न कल्पते इति पूर्वेणान्वयः । तहि कथं कल्पते । तत्राइ - यदि विसम्भोगविषयं किमपि कारणमुत्पयते तदा-'कप्पा गं पच्चक्खं पाडिएक्कं संभोइयं विसंभोइयं करित्तए' कल्पते स्खल प्रत्यक्षं तदुपस्थितौ तत्समुखमित्यर्थः प्रत्येक निर्गन्ध-निम्र थी-साम्भोगिकेति त्रयाणां मध्ये एकैकस्य साम्भोगिकं विसाम्भोगिकं कर्तुम् । कया रीत्या कल्पते । तत्राह --'जस्थेव' इत्यादि, 'जत्थेव अन्नमन्नं पासेज्जा' यत्रैव स्थलविशेषेऽन्य एकः, भन्यमपरं पश्येत् 'तत्येव एवं वएज्जा' तत्रैव स्थले एवं-वक्ष्यमाणाकारण वदेत्-कथयेत , किं वदेत् तत्राह--'अहं गं अज्जो ! मह स्खलु हे आर्य ! 'तुमाए सद्धि इमंमि कारणंमि पच्चकखं संभोइयं विसंभोइयं करेमि' अद्यानन्तरं त्वया सार्द्धम् अस्मिन् कारणे-अतिचारादिकारणे- अतिचारादिकारणविशेषमासाद्य 'पच्चक्खं' प्रत्यक्ष वसंमुखमेव 'समो. इयं विसभोइयं करेमि' साम्भोगिर्क त्वां विसाम्भोगिक-संभोगरहितं करोमि भतिरादिकारणवि. शेषमासाथ त्वया सहाऽऽहारादिव्यवहारं पृथक्करोमीत्यर्थः । 'से य पडितप्पेज्जा' कारणे कथिते सति स श्रोता साम्भोगिकः श्रमणो यदि परितपेत्... परितापं कुर्यात् यथा 'मया नेदं सुष्टु कृतं येनेदानी परित्यक्तो भवामि, नाच प्रभृति एवं करिष्यामि, कृतस्य चाऽशुभकर्मणो मिथ्यादुष्कृतं ददामि न पुनरेतादृशं दुष्ट कर्म करिष्यामी'-ति पश्चात्तापं कुर्यादिति भावः 'एवं से नो कप्पर्3a पच्चक्वं पाडिएक्कं संभोऽयं विसंभोइयं करित्तए' e-मिथ्यादुष्कृतादिदाने 'से' तस्य विसांभोगिकं कत्तुं प्रवृत्तस्य न कल्पते प्रत्यक्ष प्रत्येक त्रयाणां मध्ये एकस्य साम्भोगिक विसाम्भोगिक कर्सम् । यदि प्रतिपन्नपापस्थानः श्रमणः पश्चात्तापं कुर्यात् मिथ्यादुष्कृतं दधात् प्रायश्चितं च स्वीकुर्यात् सदा साम्गोगिक विसाम्भोगिक कनुन कल्पते श्रमणानां श्रमणीनां वेति भावः । यदि प्रत्यक्षं पूर्वोक्तप्रकारेण कथिनेऽपि 'से य नो पडितप्पेज्जा' स च यदि नो परितपेत्यदि कदाचित् कृतकर्मणो निमित्तं पश्चात्तापं पूर्वोत्करूपेण न कुर्यात् , स्वकृतातिबारस्याऽऽलोचनया प्रतिक्रमणेन तदुभाभ्याम् , ब्युसर्गेण, तपसा एवं प्रकारेण यावत् पाराश्चितेन प्रायश्चित्तेन विशोधि न कुर्यात् 'एवं से कप्पर्3a पच्नकार्य पाडिएक्क संभोइयं विसंमोइयं करित्तए' एवं तदा 'से' तस्य विसाम्भोगिककर्तः कल्पते प्रत्यक्षं प्रत्येकं साम्भोगिक विसाम्भोगिकं कर्रामिति ॥ sU0 4 ॥ Page #185 -------------------------------------------------------------------------- ________________ भाग्यम् u07 sU05 साम्भोगिकस्याऽसाम्भोगिककरणे विधिः 11 पूर्व निम्रन्थमधिकृत्य सांभोगिकस्य प्रत्यक्षं तत्समुखं विसांभोगिककरणे विधिरुतः, सम्प्रति निम्रन्थीमुद्दिश्य सांभोगिकायाः परोक्षम्-तस्या अनुपस्थिती विसांभोगिककरणे विधिमाह-'जाओ णिमांयीभो वा' इत्यादि । सूत्रम-- जाओ णिग्गंधीओ का णिगंथा या संमोइया सिया, नो पहं कप्पइ पञ्चक्र पाडिएक्कं समोइयं विसंभोइयं करित्तए, कप्पइ हं पारोक्वं, पाडिएकं संभोइयं विसंभोइयं करित्तए, जत्थेव ताओ अप्पणो आयरियउबझाए पासेज्जा तत्व एवं वएज्जाअहं णं भंते ! अमुगीए अज्जाए सर्टि इममि कारणमि पारोक्खं पाडिएक्कं संभोडर्य विसंभोइयं करेमि । सा य से पडितप्पेज्जा एवं से नो कप्पर्3a पारोक्खं पाडिएक्क संभोइयं विसंभोइयं करित्तए, सा य से नो पडितप्पेज्जा, एवं से कप्पइ पारोक्खं पाडि एक्कं संभोइयं विसंभोइयं करिलए । suu05॥ छाया-या निम्रन्थ्यो वा निप्रथा चा सांभोगिकाः स्युः, नो खलु कल्पते प्रत्यक्षं प्रत्येक साम्मोगिकी घिसंभोगिकों कर्तुम् , कल्पते बलु परोक्ष प्रत्येक साम्भोगिकी विसांभोगिकी कर्तुम् , यत्रेय ता यात्मनः--आचार्योपाध्यायान् पश्येयुः तष एवं वदेत् मई बलु भदन्त ! मुक्था आर्यया सार्द्धम् अस्मिन् कारणे परोक्षं प्रत्येक सांभोगिकी विसामोगिकी करोमि । सा च तस्याः प्रतितपेत् , पवं तस्थाः नी करूपते परोक्ष प्रत्येकं सांभोगिकी विसांभोगिकी कत्तम् । सा च तस्याः नो प्रतितपेत् । पर्व तस्याः कल्पते परोक्ष प्रत्येक साम्भोगिकी विसांभोगिकी कर्तुम् । / sU0 5 ॥ भाष्यम् - 'जाभो णिग्गंधीओ वा णिग्गया वा' याः काश्चन निर्मन्ध्यः श्रमण्यः निम्रन्थाः श्रमणा वा 'संभोइया सिया' साम्भोगिकाः स्युः-भवेयुः, तेषां स्यानां मध्ये निर्मन्धीनाम्, अत्र निरन्थीपदस्य पूर्व प्रयुक्तत्वात् , 'नो NI कप्पइ पञ्चक्खं पडिएकं संभोइयं विसं. भोइयं करित्तए' नो खलु कल्पते प्रत्यक्षं प्रत्येक साम्भोगिकी विसांभोगिकी कर्तुम् । ताप्सां श्रमणीना नो कथमपि कल्पते प्रत्यक्ष तस्याः संमुखमित्यर्थः प्रत्येकम् एकैकस्याः संयत्याः प्रत्यक्षरूपेण सांभोगिकी -- भक्तपानादिव्यवहारवती श्नमणी विसांभौगिकी संभोगदिनां परित्याजितभोजनादिव्यवहारां कर्तुम् । तर्हि कथं कल्पते ! इत्याह-'कप्पइ पई पारोक्ख पाडिएक्कं संमोइयं विसभोइयं करित्तए' कल्पते खलु परोक्ष प्रत्येकं साम्भोगिकी विसांभोगिकी कर्तुम् . कल्पते परोक्षं-परोक्षरूपेण तदनुपस्थिती प्रत्येक सांभोगिकी विमांभोगिकी कतम् । तद्विधिमाझ्--'जत्येव तायो अप्पणो आयरियौवज्झाए पासेन्जा' अथ यत्रैव स्थल नाः आत्मनः स्वसंघाटकस्य माचारोंपाध्यायान् -आचायांन् -गच्छनायकान् उपाध्यायान् वा पश्येयुः 'तत्व एवं वएज्जा' तवैव स्थले तासु मध्ये एका एवम् वदयमाणप्रकारेण वदेत् । किं वदेदिस्याह-'अहंगं' इत्यादि । 12 / Page #186 -------------------------------------------------------------------------- ________________ 170 व्यवहारसूत्रे ? 'अहं णं ते!" महं खलु भदन्त ! 'अमुगीए अजाप सर्द्धि इमंमि कारणमि' अमुक्या - निर्दिष्टनान्या आर्यया सार्द्धम् अस्मिन् कारणे अतिचारादिरूपे ऽपारोक्खं पडिए संभो इयं विसंभोइयं करेमि परोक्षं परोक्षरूपेण तदनुपस्थितौ भवत्पार्श्वे, न तु तत्संमुखं, प्रत्येकम् एककेत्यर्थः सांभोगिकी विसांभोगिकीं करोमि । मथ साध्वीनाम् एवं प्रकारकं वचनं श्रुत्वा आचार्योपाध्यायास्तदुक्तं तस्याः कथयन्ति कथिते सति यदि 'साय से पडितप्पेज्जा' सा च संप्राप्तदोषा 'से' तस्याः कथने प्रतितपेत् सत्प्रदत्तदोषविषये परितापं कुर्यात् पश्चा तापवतौ भवेदित्यर्थः 'सत्यं दुष्ठु मया कृतं नैवं मम कर्त्तुं युज्यते' इत्येवं यदि मिथ्यादुष्कृत दानेन पश्चातापं कुर्यात् । यदि पापस्थानं न सेवितं भवेत्सदा असप्तदाख्यानमित्युक्त्वा प्रत्याख्यायेत् तत्कथनं निराकुर्यात् माचार्योपाध्यायेभ्यस्तदकरणे विश्वास कारयेदित्यर्थः ' एवं से नो कपर पारोक्वं पाडि एक्कं संभोइयं विसंभोश्यं करिसए' एवं सति 'से' तासां समुदा यस्य नो कल्पते परोक्षं प्रत्येकं सांयोगिकीं विसांयोगिकी कर्तुम् । 'सा य से नो पडित पेज्जा' सा च तासां कथने नो परितमेत् अथ यदि सा श्रमणी तत्कथने मिध्यादुष्कृतदानादि न समाचरेत् एवं से कप्पर पारोवस्त्रं पाडिएक्कं संभोइयं विसंभो करितए' एवं स्थितौ तासां कल्पते परोक्ष प्रत्येकं सांयोगिकी विसांयोगिकी कर्त्तुं कल्पते इति पूर्वेण सम्बन्धः, एवं रीत्या करणे आचार्योपाध्यायास्ताभ्यो न कमपि उपालम्भं प्रयच्छन्ति ॥ छात्र परोक्षप्रत्यक्षविषये शङ्कापूर्वकं समाधत्ते भाष्याकरः - 'णिग्गंथाण य' इत्यादि । गाथा - " निर्माआण य पच्चक्खं परोक्खं संजईण किं । P णिग्गंथा सहणं कुज्जा, असर्3A सा य भंडप ॥ 1 ॥ छाया - निर्भग्थानां च प्रत्यक्ष परोक्षं संयतीनां किम् । निर्मन्थाः सहनं कुर्यात् व्यसहा सा का भण्डयेत् ॥ 1 ॥ अयं मायः - - मत्राशङ्कते - संयत संयतीनां विषये विपर्ययेण कथने किं प्रयोजनम् ! | उत्तरमाह-संयताः सहनशीला भवन्ति परिशीलितशास्त्रत्वात् संयत्यश्व न तथा सहनशीला भवन्ति स्त्रीस्वाभान्यात्, ततस्ताः कुपिताः सत्यः भण्डयेयुः धर्मस्य, संयत संयतीनां च भण्डनां कुर्युरतोऽत्र विपर्ययेण प्रोक्तमिति ॥ 05 ॥ पूर्व निर्मन्थीनां सांभोगिकीनां विसाम्भोगिककरणे विधिः प्रदर्शितः, अथ निर्मन्थानां स्वशिष्याकरणनिमित्तं निर्मन्ध्याः प्रब्राजननिपेधमाह - 'नो कप्पर्3a' इत्यादि । सूत्रम् - नो कष्पद नियाण निधि अप्पणो अद्वार पन्यावेत्तए वा, मुंडावेच या सेहावेत्तए वा, उवडावेतए वा, संभुंजितए वा संवसित्तए वा, तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दितिए वा धारितए वा ॥ sU0 6 ॥ Page #187 -------------------------------------------------------------------------- ________________ माष्यम् u07sU0 6-10 निग्रन्थनिन्थ्योः प्रधाजनषिधिः 17 छाया--नो कल्पते निम्रन्थानां निग्रन्थीमात्मनोऽर्धाय प्रमाजयितुं वा मुण्डाययितुं पा उपस्थाययितु या संभोक्तु घा संवस्तुं वा, तस्या इस्वरिकां दिशं था अनुविश या उद्देष्टुं वा धारयितुं वा ॥ सू. 6 ॥ भाष्यम् -'नो कप्पइ णिग्गंयाणं' नो कल्पते निम्रन्थानाम् 'निगर्थि' निर्मन्थीम् 'अप्पणो अढाए' आत्मनोऽर्थाय-स्वस्य शिष्याकरणाय 'इयं मम शिष्या भविष्यतो'-तिबुद्धचा 'पन्यावेत्तए वा प्रमानयितुं बा--सामायिकारोपणेन प्रवज्या दातुवा, 'मुंडावेसए वा' मुण्डापरितं या-लोचादिकरणेन मुण्डितां कत्तुं वा, 'सेहावेचए वा' शिक्षयितुं वा-ग्रहणासेवनशिक्षा दातुवा, 'उवद्यावेत्तए वा' उपस्थापयितुं वा-छेदोपस्थापनचारित्रे आरोपयितुं वा 'संसुजिताए वा' संभोक्तु वा द्वादशविधसंभोगानां मध्येऽन्यतमं संभोगमाचरितु या भकपानाचादानप्रदानरूपं व्यवहारं कर्तुमित्यर्थः, 'संवसित्तए वा' संवस्तु वान्तया सह वास कर्त्तम्-एकत्र स्थात न कल्पते । तथा-'तीसे इत्तरिय दिसं वा' तस्याः संयत्या इत्वरिकाम्-अल्पकालिका दिश प्रवतियादिपदवीम् 'अणुदिसं वा' अनुदिशं वा-यावज्जीविका पदवी वा 'उहिसिचा वा धारित्तए वा' उद्देष्टुम्-अनुज्ञातुं वा धारयितुं वा न कल्पते ॥ suu06॥ पूर्व निर्ग्रन्थानां स्पनिमें तं नियिआ प्रवासनादिमियः कवितः, सम्प्रति अन्यप्रवत्तिन्यादिनिमित्तं तत्कल्पते, इति विपर्यये सूत्रमाइ-'कपइ णिग्गंथाणं' इत्यादि । सूत्रम्-कप्पा णिग्गंयाणं णिमाथि अन्नासिं अट्ठाए पन्वायत्तए वा, डावेना वा, सेहावेत्त वा, उपहावेत्तए वा, संजित्तए वा, संवसित्तए चा, तीसे इत्तरियं दिसं वा, अणुदिसं वा, उदिसित्तए वा, धारित्तर वा ॥ 07 ॥ छाया-कल्पते निर्मन्थानां निग्रन्थीम् अन्यासामर्याय प्रवाजयितु वा, मुण्डारवित वा, शिक्षयितुषा, उपस्थापयितु वा संभोक्तु SA, संषस्तु SA, तस्या इस्वरिकां विशं वा, अनुदिशं SA उद्देष्टु वा धारयितु SA । / 0 7 ॥ भाष्यम् -'कप्पइ णिग्गंधाणं' कल्पते निर्ग्रन्थानाम् 'णिग्गयि' निम्रन्थीम् 'अन्नासि अहाप' अन्यासामर्थाय, तत्र अन्यासाम् प्रवर्तिन्यादीनाम् माय-प्रयोजनाय. एता एलस्पा उपमहं करिष्यन्ती - त्यभिप्रायेण, न तु स्वात्महितायेत्यर्थः, 'पवावेत्तप वा' इत्यादि सर्व पूर्ववदेव व्याख्येयम् । / sU0 7 ॥ निम्रन्थानां निम्रन्थीविषये प्रवाजनादिविधिरुक्तः, सम्प्रति निर्गन्थीनां निर्मविषये अन्तिपेषमाह-'नो कप्पई' इत्यादि । सूत्रम् -नो कप्पर जिग्गथीण णिगय अप्पणो अढाए पञ्चावेत्तए वा मुंडावेत्तए वा, सेहावेत्तए चा, उवहावेत्तए वा, संभ्रुजित्तए वा, संबसिचए वा, तस्स इतरियं दिसंवा, अणुदिसं वा, उपिसित्तए वा, धारित्तए वा । / 90 8 ॥ Page #188 -------------------------------------------------------------------------- ________________ व्यवहारसूत्रे छाया -नो कल्पते निर्मन्थीनां निर्प्रन्थमात्मनोऽर्थाय प्रव्राजयितु' वा. मुण्डापवितु वा, शिक्षयितु वा स्थापयितुं यकी का संवस्तु पावस्था इत्यरिकां दिशं वा अनुदिशं वा, उद्देष्टुं या धारयितुं वा ॥ sU0 8 ॥ भाष्यम् - "नो कप्पर्3a णिग्गंथों" नो कल्पते निर्मन्थीताम् णिग्गंध' निर्ग्रन्धम् 'अप्पणो अट्टाए' आत्मनोऽर्थाय - आत्मनः - स्वस्थाः प्रयोजनाय 'पञ्चावेत्तम् वा' प्रवानयितुं वा इत्यादि सर्वं पूर्ववदेव व्याख्येयम् ॥ sU0 8 ॥ पूर्व निर्मन्थीनां स्वनिमित्तं निर्प्रन्थस्य प्रव्राजनादि न कल्पते इति प्रोक्तम् सम्प्रति परनिमित्तम्-आचार्यादिनिमित्तं कल्पते इति तद्विपर्यये सूत्रमाह-- ' कप्पर णिग्गंधीणं' इत्यादि । सूत्रम् -- कप्पणिग्गंथीणं णिमर्थ निर्माआणं अद्वाए पचास बा, मुंडादेर् वा, सेहावेत वा उवद्यावेत्तए था, संजित्तए वा, संवत्तिए वा तहस इचरियं दिलं वा, अणुदिसं वा, उद्दित्तिए वा, धारितए वा ॥ 09 / / 172 छाया--कम्पते मिर्धन्थीनां निर्भन्धं निबंन्धानामर्थाय प्रन्नाशयितु SA, मुण्डापयितु वा. शिक्षयितु या उपस्थापयितुं SA. संभोक्तुं वा संवस्तुं वा तस्य इत्वरिकां दिशं वा भनुदिशं SA, उद्देष्टुं वा धारयितुं वा ॥ sU0 9 / / भाष्यम् - कप्पर निम्गंथीणं' कल्पते निर्मन्थोनाम् 'णिग्गंध' निर्मन्थम् णिग्गंथाणं अहाए' निर्ग्रन्थानां श्रमणांनामाचार्योपाध्यायादीनामर्थाय प्रयोजनाय 'पण्यावेत्तर' वा प्राजयितुं वा, इत्यादि सर्वं पूर्ववत् व्याख्येयम् ॥ sU0 9 ॥ पूर्व स्वनिमित्तं दीक्षादानं निषिध्य अन्यार्थ दीक्षादानमुक्तम्, अन्यार्थे दीक्षादानं दत्वा च यन्निश्रामधिकृत्य दीक्षा दत्ता तदाचार्यादिसमीपे प्रेषणार्थं नियमात्तस्य विहारः कारयितव्यः, इति प्रथमं निर्मन्थोमधिकृत्य बिहार विधिमाह - 'नो कप्पा' इत्यादि । सूत्रम्-नो कप्पर णिर्माण वीकिट्टिय दिसं वा, अणुदिसं वा, उद्दिसित्तर बाधारित वा ॥ 0 10 ॥ छाया - नो कल्पते निर्मन्थोनां व्यतिष्टां दिर्श था, अनुदिशं था. उद्देष्टुं या, धारयितुं वा ॥ sU0 10 ॥ 3 भाध्यम् - "नो कप्पर्3a णिग्गीण" नो कल्पते निर्मन्थीनाम् "वीकिट्टियं दिसं बा अनुदिसं चा" व्यतिष्टां दूरस्थां दिशं वा अनुदिशं वा तत्र व्यक्तिकृष्टाम् व्यतिकृष्ट दिग् द्विविधा भवति क्षेत्रतो भावतच तत्र क्षेत्रतः क्षेत्रमाश्रित्य दूरदेशरूपा, भावतो दूरसम्बन्धगताचादिरूपा, तत्र संयतस्य- आचार्योपाध्यायरूपा द्विविधा । संयत्याश्च आचार्योपाध्यायप्रवर्त्तिनीरूपा त्रिविधा दिग्भवति, वां क्षेत्रतो भारतश्च विप्रकृष्टां दूरस्थां दिशम् 'अणुदिसं वा' अनुदिशम-विशेषतो विप्रकृष्टां दिशम् " उहिसित्तए वा" उदेदुम् अन्यमन्यां वाऽनुज्ञातुं वादशदिग्ग Page #189 -------------------------------------------------------------------------- ________________ भाष्यम् 107 sU011-15 व्यतिपदिग्गमनाधिकरणस्यवशमनविधिः 173 मनाज्ञा दातुवा, "धारितए वा" धारायितु स्वस्य गमनं स्वीकत स्वस्य गन्तुमित्यर्थः न कल्यते इति पूर्वेण सम्बन्धः । क्षेत्रतो विप्रकृष्टा दिग्-दूरदेशरूपा, तत्र गरछन्तीनां संयतीनां स्त्रीशरीरत्वाद् ब्रहयो दोषा आत्मसंयमविराघनादयो भवन्ति । भावतो विप्रकृष्टा--अन्यगच्छीयाचार्यादिरूपा तत्राधिकरणादिसंभवादिति ॥ sU0 10 ॥ सम्प्रति निर्मन्यमधिकृत्य विहारविधिमाह-'कप्पइ' इत्यादि । सूत्रम्-कप्पइ णिगंथाणं वीगिद्वियं दिसं वा अणुदिसं वा उधिसित्तए वा धारित्तए वा ॥ 9011 ॥ छाया- कल्पते निर्ग्रन्थानां व्यतिकृष्ट दिशं वा अनुविशे या उद्देष्टु वा धारयितुं वा ॥ sU0 11 ॥ - भाष्यम्- 'कप्पई' करुपते 'णिगंयाणं' निम्रन्थानाम् 'वीगिद्वियं दिसं वा' व्यतिकृष्टां दिशं वा-व्यतिकृष्टाम् क्षेत्रतो भावतश्च विपरीता, क्षेत्रतो दूरस्थाम्, भावतोऽन्यगच्छीयाचार्यादिरूपाम् 'अणुदिसं वा' अनुदिशं वा-अतिविपरीताम् 'उधिसित्तए वा धारित्तए वा' उद्देष्टुमनुज्ञातुम् धारयितु-स्वयं गन्तुं वा । / sU0 11 ॥ पूर्व निर्ग्रन्थानां विप्रकृष्टदिग्गमने विधिः प्रोक्तः, सम्प्रति, विप्रकृष्टप्रसाद विप्रकृष्टाधिकरणजन्यापराधक्षमापने निम्रन्थमधिकृत्य सूत्रमाह-'नो कप्पद णिगंथाणं' इत्यादि । सूत्रम् -नो कप्पा निगगंधाणं वीगिहाई पाहुडाई विओसवित्तए ॥ 012 ॥ छाया-मो कल्पते मिर्ग्रन्यानां व्यतिकष्टागि प्राभृतानि व्यवशयितुम् । / 10 12 ॥ भाष्यम्-'नो कप्पई' न कल्पते 'णिगंयाणं' निम्रन्थानाम् 'विगिहाई' व्यतिकृष्टानि-दूरदेशकृतानि 'पाहुडाई प्रामृतानि कठोरवचनादिनिताधिकरणानि । विओ. सविचए' व्यवशयितुम् तत्रस्थानामेव उपशमयितुम् , किन्तु-यत्रैव स्थानविशेषेऽधिकरण समु. स्पन्नं तत्रैवोपशयितुं कल्पते, क्लेशमुस्पाय नान्यत्र गमनं युक्तियुक्तमिति भावः । अत्रापि व्यतिकृष्टाधिकरणक्षमापनं द्विविधम्-क्षेत्रतो भावतश्च, एषः क्षेत्रतो व्यतिकृष्टाधिकरणक्षमापनविधिकक्तः । मावतस्तु अन्येन श्रमणेन सार्द्धं कृताधिकरणस्याऽन्यसमीपे क्षमापनम् , एवमपि कर्नु न कल्पते इति सूत्राशयः ॥ sU0 12 ॥ . सम्प्रति निम्रन्थीमविक्रय व्यतिकष्टाधिकरणक्षमाएनविधिमाह-'कप्पई णिगयीण' इत्यादि । सूत्रम्-कप्पर जिग्गथीणं विदगिहाई पाहुडाई विभोसवित्तप । / sU0 13 ॥ छाया-कल्पते निर्भन्धीनां व्यतिकष्टानि प्राभूतानि व्यवशमयितुम ॥ सू. 13 ॥ भाष्यम्--'कप्पइ' कल्पते "णिपंथीगं' निर्गन्धीनाम् 'वीगिहाई व्यतिकष्टानि क्षेत्रतो भावतच दूरदेशकतानि 'पाहुडाई' प्राभूतानि- अधिकरणानि तस्थिताया एष vio Page #190 -------------------------------------------------------------------------- ________________ t wromrnmnmannews ध्यपहार सवित्त व्यवशमथितुम्-उपशमयितुं क्षमापयितुमित्यर्थः, निर्घन्यौनां दूरदेशगमने खौशरीरत्वात् संयमात्मविराधनादिवहुदोषसंभवादिति ॥ 0 13 ॥ पूर्व निर्मन्थनिर्ग्रन्थीनां व्यतिकृष्टाऽधिकरणक्षमापनविधिः प्रदर्शितः, सम्प्रति निम्रन्थमधिकृत्य व्यत्तिकृष्टकाले स्वाध्यायनिषेधमाह - 'नो कप्पइ निग्गंथाणं' इत्यादि । सूत्रम्-नो कप्पा णिग्गंथाणं वीगिट्टे काले सज्झायं करित्तए ॥ suu014॥ छाया-नो कल्पते निम्थानां व्यतिकृण्टे काले स्वाध्यायं कर्तुम् ॥s. 14 / / माध्यम्-नो कप्पइ' नो कल्पते 'णिग्गंथाणं' निम्रन्थानाम् 'वीगिटे काले' व्यतिकृष्टे काले विकृते विपरीते काले अस्वाध्यायकाले यस्य स्वाध्यायस्य यः कालविशेषो निर्णतः शास्त्रे तदतिरिक्ते काळे, विकृत कालो द्विविधः-कालिक उत्कालिकश्चेति । तत्र कालिकः प्रथमपौरुण्या अनन्तरं चतुर्थपौरुषीतः पूर्वो यः कालः सः । विकतोत्कालिकः-सूर्योदयसूर्यास्तयोः सन्धिकालः मर्द्धरात्रिश्चेति । एवम्भूते विकृते काले 'सज्झाय' स्वाध्यायम्-माचारानिशीमसूत्रप्रमृतीनां मूलपाठस्याऽध्ययनम् 'करित्तए वा' कर्तुम् ॥ sU0 14 / / निम्रन्थीनां व्यतिकृष्टे काळे स्वाध्यायं कर्तुं कल्पते इति तद्विधिमाह-'कप्पर्3a णिग्गथीम्' इत्यादि । सूत्रम्-कप्पाणिग्गयीणं वीगिटे काले सज्मायं करिसए हिमांथनिस्साए ॥ 15 ॥ छाया-कल्पते मिर्ग्रन्थीनां व्यतिकृष्टे काले स्वाध्यायं कर्तुं निप्रधनिश्रया ॥ 15 ॥ भाष्यम्- 'कप्पई' कल्पते "णिग्गंधीण' निम्रन्थीनाम् 'वीगिट्टे काले' व्यतिकृष्टे काले-विकालेऽपीत्यर्थः 'सज्झायं करितप' स्वाध्यायं आचाराङ्ग-निशीथसूत्राणामध्ययनं कर्त्तम् । ननु पूर्वसूत्रे व्यतिकृष्टकाल निर्ग्रन्थानां स्वाध्यायस्य निषेधः कृतः, प्रकृतसूत्रेण श्रमण्याः कृते स्वाध्यायस्य विधानं कियते अस्वाध्यायकालस्तु सर्वेषां समान एव भवतीति न्यायस्य समानत्वात् कथमस्वाध्यायकाले निम्रन्थीनां स्वाध्यायस्य विधानं कृतम् ? तत्राह-कारणिकमिदं सूत्रम् , यथा काचिनवदीक्षिता सूत्रावृति करोति स्त्रीस्वभावत्वाद् विस्मरणशीला च सा, संपत्ति स्वाध्यायाकरणेऽस्याः सूत्रं विस्मृतं भविष्यतीत्यादिकारणमादाय निम्रन्थ आज्ञा ददाति तदा तदाज्ञया तस्याः कृते व्यतिकृष्टकालेऽपि स्वाध्यायस्य विधानं कृतमिति नात्र दोषापत्तिरत आह-'णिग्गंध' इत्यादि, 'णिग्गंथनिस्साए' निन्थनिश्रया-श्रमणस्याज्ञया श्रमण्या सूर्योदयसूर्यास्तसन्धिकालार्द्धरात्ररूपास्वाध्यायेऽपि काळे स्वाध्यायः फल्पते, निषेधोऽत्र स्वातन्त्र्येण संयस्याः विकृतकाले स्वाध्यायकरणविषयको विझेय इति ॥ su0 15 ॥ Page #191 -------------------------------------------------------------------------- ________________ माध्यम् u070 16-20 स्वाध्यायास्वाध्यायविधिनिषेधनि0 175 सम्प्रति समुच्चयेन खाध्यायनिषेधमाह-'णो कप्पइ' इत्यादि । मृत्रम्- णो कप्पइ णिग्गंधाण वा णिग्गंधीण वा असज्माइए सज्झायं करिराए ॥ sU0 16 ॥ छाया-नो कल्पते निग्रंथानां वा निन्धीनां पा भस्वाध्यायिक स्वाध्याय कर्तुम् ॥ सू. 16 ॥ भाष्यम्-'नो कप्पई' नो कल्पते 'णिगंथाण वा णिग्गयीण घा' निर्मन्यानां वा निर्मन्थीनां वा 'असमाइए' अस्वाध्यायिके स्वाध्यायेन निर्वृत्तं स्वाध्यायिक, न स्वाध्याथिकम् अस्वाथ्यायिकम् , तस्मिन्- यदा यत्र वा मरवाध्यायसम्बन्धि किमपि कारण भवेत् तत्समये तत्स्थाने या 'सज्झायं करित्तए' स्वाध्यायं कर्तुम्, यः खलुः अस्वाध्यायिकः कालस्तस्मिन् काले स्वाध्यायं कर्तुं संयतानां संयतीनां वा न फल्पते । अस्वाध्यायिकप्रकरणं सविस्तरमुत्तराध्ययनसूत्रस्यैकोन त्रिंशत्तमेऽव्ययने मस्कृतायां प्रियदर्शनीत्र्यात्यायामालोकनीयम् । / mU0 16 ॥ अथ स्वाध्यायकाले स्वाध्यायोऽवश्यं कर्तव्य इति स्वाध्यायसूत्रमाह-'कप्पइ' इत्यादि । सूत्रम् - कप्पइ णिग्गंथाण घा णिगंथीण वा सज्शाइए सज्झायं करित्तए ॥ 17 ॥ छाया- कल्पसे निम्रन्थानां वा निर्घन्धीनां वा स्वाध्यायिक स्वाध्यायं कर्तुम् ॥ 17 ॥ भाच्यम् -'कप्पई' कल्पते 'निग्गंथाण वा' निम्रन्थानां वा 'निम्गयीण या' निर्मन्धीनां वा 'सज्झाइए' स्वाध्यायिके-स्वाध्यायकाले 'सज्झाय' स्वाध्यायम् 'करित्तए' फर्तुम् कल्पते, स्वाध्यायकाले निर्मन्थनिन्धीभिरवश्यं स्वाध्यायः कर्तव्यः, नाऽत्र प्रमादः कार्य इति भावः । कस्य सूत्रस्य कः स्वाध्यायकालः ! कस्य सूत्रस्य कोऽस्वाध्यायकालः ! इत्यादि सर्व नन्दीसूत्रे द्रष्टव्यम् ॥ suu017॥ अस्वाध्यायिक द्विविधं भवति-आत्मसमुत्थं परसमुत्थं च, तत्रामसमुत्थमस्वाध्यायिकमाइ-'नो कप्पइ' इत्यादि । सूत्रम्-नो कप्पइ णिग्गंधाण वा णिगंधीण वा अप्पणो असजमाइए सज्माय करित्तए, कप्पइ गई अण्णमण्णस्स वायणं दलैत्तए ॥ suu018॥ छाया- नो कल्पते निर्ग्रन्थानां वा निफ्रन्थीनां वा यात्मनोऽस्वाभ्यायिके स्वा यायं कर्षम् , कल्पते मलु अम्योऽभ्यस्य वाचनां दातुम् । / सू. 18 ॥ भाष्यम्-'नो कप्पई' नो कल्पते ऽणिग्गंधाण वा णिमाथीण वा निग्रन्थानां वा निन्थीनां वा, 'अप्पणो' आत्मनः स्वसंबन्धिनि स्वस्मादुस्थिते इत्यर्थः 'असमाइए' अस्वा. Page #192 -------------------------------------------------------------------------- ________________ आ 176 व्यवहार ध्यायिके समायं करिसए' स्वाध्याय कत्तुं न कल्पते इति सम्बन्धः, किन्तु 'कपर्3a गई अन्नमन्नस्स' कल्पते खस भन्योऽन्यस्य-परस्परस्य 'वायणं दलैत्तए' वाचनां दातुम् अन्यत्र मन्यस्थाने अन्यद्वारा वा । तत्रात्मसमुत्थमस्वाभ्यायिक श्रमणस्यैकं भवति रोगजम्, अमण्याश्च द्विविधम् -रोगजम् ऋतुजं च, तत्र रोगजम् अर्शीमगन्दरवणादिविषयम् , ऋतुजं च ऋतुविषयम् । तत्र श्रमणस्य रकस्यादिदर्शनं यावत् , श्रमणीनां च रक्तपूरजोदर्शनं यावद् अस्वाभ्यायिक भवति, तस्मिन काले निर्ग्रन्थनिग्रन्थीनां स्वाम्यायं कर्त न कल्पते, किन्तु रणादिस्थानमष्टपुटवस्त्रेणाच्छाधाऽन्योऽन्यस्य-परस्परस्य वाचनां अर्थरूपां दातुं श्रोतुं वा कल्पते ॥ mU018 ॥ पूर्वमस्वाच्यायिके स्वाध्यायनिषेधः, स्वाध्यायिके स्वाध्यायविधिश्च प्रदर्शितः, सम्प्रति स्वाथ्यायिक नित्यस्वाध्यायकारकः श्रमण: पदवीयोग्यो भवति, स चाऽल्पपर्यायोऽपि बहुपर्यायवल्याः श्रमण्या उपाध्यायतया आचार्यतया च उद्देष्टुं कल्पते इति सूत्रदयेनाह-'तिमास0' इत्यादि। मूत्रम्-तिबासपरियाए समणे णिग्गंथे तीसंवासपरियायाए समणीए णिम्थीए कप्पा उवझायनाए उहिसित्तए ॥ 2019 ॥ छाया-विवपर्यायः भ्रमणो निर्ग्रन्थः त्रिंशद्वर्षपर्यायायाः श्रमण्याः निम्रन्थ्याः कल्पते उपाध्यायतया उद्देष्टुम् ॥ sU0 19 ॥ भाष्यम् ---'तिवासपरियार' समणे णिग्गंथे' त्रिवर्षपर्यायः श्रमणो निम्न्यः, त्रिवर्ष-वर्षत्रय यथा स्यात् पर्यायो--दीक्षाग्रहणसमयो विद्यते यस्य स त्रिवर्षपर्यायः श्रमणो निम्रन्थो भवेत्तदा सः 'तीसंवासपरियाए' त्रिंशद्वर्षपर्यायायाः--त्रिंशद्वर्षदीक्षापर्यायवत्याः 'समणीए णिग्गयीए' श्रमण्या निम्रन्थ्याः 'कप्पइ उवझायचाए उदिसित्तए' कल्पते उपाध्यायतया उद्देष्टुं. स्वीकर्तुम्, त्रिंशद्वर्षपर्यायवत्याः श्रमण्याः त्रिवर्षपयायः श्रमणः उपाध्यायो भवितुमईतीति भावः ॥ 19 ॥ पुनराह--'पंचवासपरिवाए' इत्यादि । सूत्रम् -पंचवासपरियाए समणे निगये सहिवासपरियायाए समणीए निगयीए कप्पड आयरियत्ताए उद्दिसित्तए ॥ sU020 ॥ छाया-पञ्चवर्षपर्यायः श्रमणो निर्ग्रन्थः पष्टिवर्षपर्यायायाः श्रमण्या निम्याः कल्पते आचार्यतया उद्देष्टुं । sU0 20 ॥ भाष्यम्-'पंचवासपरियाए' पञ्चवर्षपर्यायः-पञ्चवर्षदीक्षापर्यायः 'समणे निग्गंधे' श्रमणो निर्मन्थो यदि भवेत्तदा सः 'सद्रिवासयरियायाए' षष्टिवपंपर्यायायाः षष्टिवर्षदीक्षापर्यायवस्याः 'समणीए निग्गंथोए' श्रमण्या निर्मन्ध्याः 'कप्पई' कल्पते, 'आयरियचाए' प्राचार्यतवा Page #193 -------------------------------------------------------------------------- ________________ भाग्यम् 107 20 21-22 मिक्षोभृतहपरिष्ठापनविधिः 177 आचार्यरूपेण 'उदिसित्तए' उद्देष्टु- स्वोकर्तुम्, पञ्चवर्षपर्यायः श्रमणः षष्टिवर्षपर्यायवत्याः श्रमण्याः आचार्यों भवितुमर्हतीति भावः । भत्र विषये अस्यैव व्यवहारसूत्रस्य तृतीयोदेशकस्य तृतीयसूत्रे त्रिवर्षपर्यायस्य श्रमणनिग्रन्थस्योपाध्यायत्वम् , पश्चमे सूत्रे च पञ्चवर्षपर्यायस्य श्रमणनिर्मन्थस्य च आचायोपाध्यायस्वं कल्पते इति प्रोक्कमित्युभयोर्भेदः । ननु त्रिंशद्वर्षपर्यायायास्त्रिवर्षपर्याय उपाध्यायः, पञ्चवर्षपर्यायश्च षष्टिवर्षपर्यायाया आचार्यश्च भवेत्तदाऽधिकपर्यायवती श्रमणी अल्पपर्यायस्य श्रमणस्य कथं वन्दनादिव्यवहारं कुर्यात , एतदनुचितं प्रतिभाति ? तत्राह-नैवं शङ्कनीयम् जिनशासने पुरुषग्रोष्य धर्मस्य नीर्थकरैः एनिमादितत्वादिति. किं बहुना--श्रमण एकदिवसपर्यायोऽपि शतवर्षपर्यायायाः श्रमण्या वन्दनीयो भवतीति शास्त्रसंमतम् । sU0 20 ॥ पूर्वं पर्यायमाश्रित्य पदवीदानविधिः प्रदर्शितः, सम्प्रति-मृतश्रमणदेवस्य pariSThApanavidhimAha'gAmANugAma' इत्यादि । सूत्रम्-गामाणुगामं दइज्जमाणे भिक्ख य आहच्च वीसंभेजा तं च सरीरगं केइ साइम्मिए पासेज्जा कप्पइ से तं सरीरगं न सागारियमिति कह्ह अंडिले बहु. फासए पडिलेहिता पमज्जित्ता परिदृवेत्तए, अस्थि य इत्य केइ साहम्मियसंतिए उवगरणजाए परिहरणारिहे कप्पर्3a से सागारकडं गहाय दोन्चपि ओग्गहे अणुग्णवेचा परिहारं परिहरित्तए । 90 21 ॥ छाया-प्रामानुप्रामं द्रवन् भिक्षुश्चाहत्य विश्वग्भवेत्, तं च शरीरक कश्चित्साध. मिकः पश्येत् कल्पते तस्य तच्छरीरकं न सागारिकमिति कृत्वा स्थण्डिले बहुमासुके प्रतिलेख्य प्रमाय' परिस्थापयितुम् । यास्ति चात्र किचित् सार्मिकसकमुपकरणजातं परिहरणाईम्, करपते तस्य सागारकृतं गृहीत्वा द्वितीयमपि अवग्रह मनुशाप्य परिहार परिबईम् ॥ sU0 21 ॥ भाष्यम्--'गामाणुगाम' प्रामानुग्रामम्-एकस्माद् प्रामाद प्रामान्तरम् 'दइज्जमाणे द्रवन्-विहारवृत्या गच्छन् , 'मिक्खू य' भिक्षुश्व श्रमणः 'आहच्च' भाहत्य-कदा. चित् 'वीसंमेज्जा' विश्वग्भवेत्-शरीराद् विष्वक्-पृथा मवत्-नियेत-कालगती भवेदित्यर्थ: 'तं च सरीरंग केइ साहम्मिया पासेज्जा' तच्च शरीरकं कश्चित् साधर्मिकः-सहगनः श्रमणः पश्येत्-अयं मृत इति जानीयाप्तदा 'कप्पई' कल्पते 'से' तस्य साघर्मिकस्य भिक्षोः 'तं सरीरगं' तन्मृतशरीरम् 'न सागरियमिति कटु' न सागारिक-सागारसंबन्धि - गृहस्थसंबन्धि मा भवतु गृहस्था इदं मृतकशरीरं मा स्पृशन्तु 'इति कट्टु' इति कृत्वा-इति वुद्ध्या mya, 23 Page #194 -------------------------------------------------------------------------- ________________ 178 व्यवहार 'थंडिले' स्थण्डिले - एकान्तभूमिरूपे, कीदृशे ! इत्याह- 'बहुफानुए' बहुप्रासुके- दीन्द्रियादिजीवविवर्जिते 'पडिले हिंसा' तत्स्थधिटुलं प्रतिलेख्य-प्रत्युपेत्य होन्द्रियादिप्राणिवर्जितं सम्यगवलोक्य ततः 'पमज्जित्ता' प्रमार्ग्य प्रमार्जनं कृत्वा तत्स्थानात् द्वीन्द्रियादिकं पृथक् कृत्वा, 'परि बित्त' परिस्थापयितुम् साधूनां साधर्मिकस्य मृतस्य संयतस्य शरीरं गृहस्था मा स्पृशन्तु इलि बुद्धचा द्वन्द्रियादिजीवविवर्जितप्रदेशे प्रतिलेखनप्रमार्जनं कृत्वा तत् शरीरं परिष्ठापयितुं कल्पते इत्यर्थः । परिष्ठापनानन्तरम् 'अस्थि य इत्य ker3a साहम्मिय संतिए उबगरणजाए परिहरणारिहे' अस्ति चात्र किञ्चित् सावमिंक सत्कमुपकरणजातं परिहरणाईम् मस्ति - वियते चात्र मृतसाधुशरीरमा किञ्चित् साधर्मिक संयत सबन्धि - उपकरणजातं भण्डोपकरणादिकं परिहरणा - परिभोगार्हम् उपभोगयोग्यं भवेत्तदा 'कप्पर्3a से सागारकडे गहाथ' कल्पते 'से' तस्य सागारकृतं गृहीत्वा तत्र सागारकृतं नाम नात्मना स्वीकरोति किन्तु आचार्य सम्बन्धि एतत् आचार्य एव तस्य ज्ञायका, एवमत्रमहपूर्वकं गृहीत्वाऽचार्याणां समर्पयेत्, आचार्यो यदि यस्मै कस्मैचिदद्यात् तदा स मत्थपण वन्दामि तहचि इति बुवाणः आचार्यवचः स्वीकुर्यात् गृहीते सति 'दोच्चपि ओग्गहं : अणुण्णवेत्ता' द्वितीयमपि बारम् अवग्रहम् - आज्ञां भण्डोपकरणाद्युपभोगार्थमनुज्ञाप्य - गृहीत्वा 'परिहारं परिहरिनए' परिहारं परिहर्तुम् - आचार्यानुज्ञापनानन्तरमुपभोगयोग्यं वस्तु आचार्य प्रदत्तमुपभोक्तुं कल्पते परीर्तुमिति त्यागानुज्ञायां त्यक्तुं कल्पते, अन्यस्मै दातुं परिष्ठापयितुं वा कल्पते । / sU0 21 ॥ अवक्रयविक्रयविषयमधिकृत्य शय्यातरविधि प्रदर्शयितुमाह सम्प्रति उपाश्रयस्य 'सामारिए' इत्यादि । सूत्रम् - सागारिए उनस्लयं वकपणं परंजेज्जा, से य बक्कैयं वज्जा इमम्मिय इमम्मिय ओवासे समणा णिगंधा परिवर्तति से सागारिए परिहारिए से य नो वज्जा करे वज्जा से सागारिए परिहारिए, दोत्रि ते वज्जा दोवि सामारिया परिहारिया ॥ sU0 22 ॥ छाया - सागारिका उपाश्रयमवक्रयेण प्रयुञ्जीतः स बाऽवकयिकं वदेत्-भरिमध afare रकाशे श्रमणा निर्मन्थाः परिवसन्ति स सागारिकः परिद्वार्थः स च नो वदेत् afyako वदेत् स सागारिकः परिहार्यः, द्वापि तौ वदेयाताम् द्वावपि सागारिकौ परिहाय्य ॥ su0 22 ॥ भाष्यम् - ' सागारिए' सागारिकः उपाश्रयस्वामी 'उवस्तयं' उपाश्रयम् - वसतिम् 'अरज्' अवकयेण, कियत्कालमव कण - माटकप्रदानेन 'परंजेज्जा' प्रयुञ्जीत - व्यापारयेत्, Page #195 -------------------------------------------------------------------------- ________________ माध्यम् saM0 7 0 22-23 शध्यातराशय्यातरपरिमानविधिः 172 श्रावको भाटकप्रदानपूर्वकमन्यस्मै उपाश्रयं दथात् इत्यर्थः, 'से य चक्कैयं वएज्जा' सच सागारिकः, अवकयिक भास्केनोपाश्रयप्रतिग्राहिणं वदेत् उपाश्रय ग्रहणसमये कथयेत् । कि वदेत् । तत्राइ-'इमम्मि' इत्यादि, 'इममि य इममि य ओवासे समणा णिमाथा परिवसति' मस्मिञ्च अस्मिच अवकाशे-उपाश्रयस्याऽमुकामुकप्रदेशे श्रमणा निर्मन्थाः परिवसन्ति-निवासं कुर्वन्ति, स सागारिकः यस्मै भाटफग्रहणाय उपाश्रयं ददाति, तं प्रति उपाश्रयप्रदानसमये एवं वदेत्-यदहं तुभ्यं भाटकप्रदानपूर्वकमुपाश्रयं ददामि किन्तु उपाश्रयस्याऽमुकप्रदेशे साघवो वसन्ति अतस्तं प्रदेश विहायोपाश्रयं ददामीति । तस्मात् साधुस्थितिकमुपाश्रयस्य प्रदेश विहायाऽवशिष्ट एबोपात्रयस्य प्रदेशो माटकप्रदानपूर्वकं त्वया ग्रहीतव्य: 'से सागारिए परिहारिए' एवमुळे स सागारिकः परिहार्यः-परिहर्तव्यः । उपाश्रयं भाटकप्रदानपूर्वकं ददतः शय्यातरस्य गृहात् साधुभिर्भकपानादिकं न प्रहीतव्यमित्यर्थः । 'से य नो वएज्जा यक्कइए वपज्जा' कदाचित् स चोपाश्रयस्वामी नो वदेत् अवयिक एव-भाटकेनोपाश्रयग्रहीतैव वदेत् , यथा-अस्मिंश्च अस्मिश्चावकाशे श्रमणा निवासं कुर्वन्तु, 'से सागारिए परिहारिए' स सागारिकः-सोऽवयिकः सागारिकः शय्यातर इति परिहार्थः -परिहर्त्तव्यः, तद्गृहादपि भक्तपानादिकं साधुभिर्न ग्रहोतामति । 'दोवि ते वएज्जा दोषि सापारिया परिहारिया' द्वावपि तो वदेयाताम्, द्वावपि सागारिको परिहार्यो । अथ दावपि भाटकदाता भाटकेन प्रतिग्रहीता च पदेयाताम् प्रथममुपाश्रयस्वामी वदेत्-एतावति उपाश्रयस्याऽवकाशे श्रमणा निर्ग्रन्थाः स्थास्वन्तीति, पश्चादवकयिको यात्-एतावति प्रदेशे श्रमणा निम्रन्यास्तिष्ठन्तु न मे काऽपि हानिः, एवं यदि तो द्वावपि वदेयाताम् तदा तो द्वावपि सागारिको शव्यातरौ इति शवपि परिहाय्यौ, तयोर्द्वयोरपि गृहारसाधुभिर्भक्तपानादिकं न महीतव्यमिति । यदि-शय्यातरो भाटकेनोपाश्रयं कस्मैचिद्ददाति तथा प्रदान समये कधयेत्-यामहं ददामि वसतिम् , तस्या वसतेरमुकाऽमुकप्रदेशे श्रमणा निम्रन्थाः पग्विसन्ति, अतस्तौत्प्रदेशं परित्यज्योपाश्रयस्य प्रदेशान्तरमेव त्वया ग्रहीतव्यम् , इत्थं कथयतः शय्यातरस्य भक्तपानादिक श्रमणैन ग्रहीतव्यम् । यदि शल्यातरः सम्पूर्णमेवीपाश्रयं भाटकेन दद्यात् अतोऽमुकप्रदेशे श्रमणा स्तिष्ठन्तीति वक्तुं न पारयेत्-कथयितुं न शक्नुयात् , किन्तु-यो भाटकेन गृह्णाति स एब वदेत्- यदमुकाऽमुकप्रदेशे अमणा निर्धन्यास्तिष्ठन्तु. तदा स भाटकेन उपाश्रयप्रतिग्रहीता शय्यातर इति तस्याऽपि भक्तपानादिक प्रहीतुं साधूनां न करते । यदि उपाश्रयस्याधिपतिः भाटकेन ग्रहीता च उभावपि वदेयाताम् तत्र प्रथमो वदेत्-अमुरूप्रदेश भ्रमणा निग्रन्थाः स्थास्यन्तीति, उपाश्रयग्रहोताऽपि वदेत्-यदुपाश्रयस्याऽमुम्मिन् अवकाशे Page #196 -------------------------------------------------------------------------- ________________ 180 ध्यपहारसूत्र श्रमणा निम्रन्थास्तिष्ठन्तु तदोभावपि शय्यातरौ हति द्वयोरपि तयोर्भक्तपानादिकं साधुभिर्न प्रहीतव्यमिति भावः ॥ सू. 22 ॥ सूत्रम्-सागारिए उवस्सय विक्किणिज्जा से य कैयं वएज्जा इममि य इममि य ओवासे समणा णिग्गंथा परिवसंति, से य सागारिए परिहारिए, से य नो वएज्जा कइए वएज्जा से सागारिए परिहारिए, दोवि ते वएज्जा दोवि सागारिया परिहारिया ॥ 90 23 ॥ छाया- सागारिक उपाअयं धिक्रीणीत. स व क्रयिकं वदेत्-अस्मिन मस्मिथ अवकाशे श्रमणा निर्मन्याः परिवसन्ति, स च सागारिका परिहार्य, स च नो यदेत, अवक्रयिको पवेत् स सागारिकः परिहार्यः, द्वापि तो वदेयाताम् द्वापि सागारिको परिहार्यो । sU0 23 / / भाष्यम् -- 'सागारिए' सागारिकः-शय्यातरः 'उवस्सयं' उपाश्रय-वसतिम् 'विक्किणिज्जा' विक्रीणीत-उपाश्रयाय विक्रय कुपात मूतना वयादित्यर्थ. तस्वीपाश्रयस्य यावन्मूल्यं तद् गृहीत्वा तमुपाशयं मूल्यदाने दद्यात् , 'से य कैयं वएज्जा' स च ऋयिकं वदेत् स चोपाश्रयस्य विक्रेता सागारिकः यो मूल्यं दत्वा उपाश्रय गृहाति तं प्रति वदेत्-'इमंमि य इममि य ओवासे समणा णिग्गंथा परिवति' स्वया मूल्येन गृहीतस्यास्योपाश्रयस्य अस्मिंश्चास्मिश्च अवकाशे श्रमणा निम्रन्थाः परिवसन्ति-अस्योपाश्रयस्यामुकप्रदेशे साधवस्तिष्ठन्ति, अतस्तादृशं देशं परित्यज्योपाश्रयं भवते ददामि, 'से य सागारिए परिहारिए' स च सागारिकः शय्यातरः इति शय्यातरस्कात् स परिहार्य:-परिहर्तव्यः भकपानादिकं गृहविः तस्य प्रतिषेधः कार्यः । 'से य नो वएज्जा' स च-पूर्वस्वामी यदि किचिदपि न वदेत् किन्तु 'कैप वएज्जा' ऋयिकः-यो मूल्यं दवा उपाश्रयं गृह्णाति स एव वदेत्-यथा-अस्योपाश्रयस्याऽमुकप्रदेशे मक्रीतेऽपि श्रमणा निर्मन्थाः यथामुखें तिष्ठन्तु, तदा -'से सागारिए परिहारिए' स च क्रेता सागारिकः शय्यातर इति कृत्वा परिहार्य:--परिहत्तव्यः, तद्गृहं भक्तपानार्थ परिवर्जनीयमिति । 'दोवि ते वएज्जा दोवि सागारिया परिहारिया' अथवा द्वावपि तौ पूर्वप्रकारेण वदेयाताम् तदा द्वावपि सागारिको शाम्यातरी परिहार्यो-परिहर्तव्यौ । अथ यदि द्वावपि वदेयाताम् यथा पूर्वस्वामिना kathitam'etAvatyekadeze श्रमणा निर्मन्थास्तिष्ठन्तु' परन्तु तावति प्रदेशे श्रमणानां समावेशमदृष्ट्वा मूल्येन ग्रहीता वदेत् एतावति मदीयेऽपि प्रदेशे तिष्ठन्तु श्रमणा निग्रन्थाः, तदा द्वावपि सागारिकोशय्यातरौ इति तो द्वावपि परिहार्यों-परिहर्तव्यो, सद्गृहेभ्यो भक्तपानादिकं कदाचिदपि न प्रायम् । sU023 ॥ Page #197 -------------------------------------------------------------------------- ________________ माध्यम् 0 7 sU0 25-26 वसतिवासावग्रहानुशापनाधिषिः 181 पूर्वमुपाश्रयमधिकृत्य शय्यातरविधिः प्रदर्शितः, sAmpratamupAzrayasyA'vamahavidhimAha'vizvadhUyA' इत्यादि । सूत्रम्-विवधूया नायकुलबासिणी सावि यावि ओग्गई अणुन्नवेयब्वा किमंग ! पुण पिया वा भाया वा पुत्ते वा सेवि यावि ओग्गई ओगिण्डियन्वे ॥ sU0 24 ॥ छाया-विधवदुहिता मातकुलवासिनी साऽपि धापि अषप्रहमनुहापयितव्या किमा? पुनः पिता था भ्राता वा पुत्रोधा सोऽपि चापि अवप्रहमघग्रहीसव्यः । / sU024 ॥ 'भाज्यम्-'विश्वध्या' विषवदुहिता तत्र विगतः धवः-पतिर्यस्याः सा विधवापतिरहिता, दुहिता-उपाश्रयस्वामिनः कन्या, कीदृशीत्याह-'नायकुलवासिणी' ज्ञातकुलबासिनीपतिपक्षरहितत्वेन पितृगृहवासिनी पितृपक्षवासिनी पितृपितामहादिगृहवासिनी दा 'सावि यावि ओग्गई अणुन्नवेयन्वा' साऽपि चापि-साऽपि चावग्रहमनुज्ञापयितव्या-अवग्रहम्-माज्ञां प्रति अनुज्ञापयितव्या--आशाग्रहणयोग्या भवति, साधुभिर्वासाय एषाऽपि प्रष्टव्येत्यर्थः, एतस्या अनुज्ञामादाय उपाश्रये वास: करणीयो न स्वाशानन्तरेण निबसेदितिभावः । यदि पितृगृहस्थिता विधवाऽपि माज्ञाप्रणार्थ योग्या भवति तर्हि--किमंग ! पुण पिया वा भाया वा पुने वा किमत पुनः पिता वा भ्राता वा पुत्रो वा, 'सेचि यावि सोऽपि च मुतराम् 'ओग्गई ओगेण्डियन्वे' अव्म्ह्म्व्ग्र्हीत्व्य्ः। यदि विषवा दुहिता स्थानार्थमनुज्ञापयितव्या भवेत्तदा का कया पितृभ्रातूपुत्रा दीनाम्, अतस्ते सर्वेऽपि निवासार्थमनुज्ञापयितव्याः । तत्र पुत्रादयो द्विप्रकारकाः प्रज्ञप्ताः प्रभवः सत्ताधारिणः, अप्रभवः- सत्तावर्जिताः, तत्राऽप्रभव रते-गृहीतभागः पृथग्भूतो भ्राता 1, पुत्रो वा 2, प्राधूर्णकः 3, दासः 4, भूतकः 5, जामात्रे दवा पितृपक्षद्विष्टा कन्या च 6, एते निस्सत्ताका अप्रभवो नानुज्ञापनीयाः, एतेषामुपाश्रयाज्ञा न महीतल्या श्रमणैरिति भाव्ः। अथ च-अप्रभूणामनुज्ञापने सम्भवन्त्येते दोषाः, तथाहि- अप्रभूननुज्ञाप्य यदि कुत्रचित् उपाश्रये गृहे वा श्रमणः स्थास्यति तदा--यदा गृहस्वामी आगमिष्यति, अथ यदि तस्य साधुनिवासो नानुमतो भवेत् तदा स गृहस्वामी दिवा रात्रौ वा उपाश्रयात् श्रमणान्निष्कासयेत् । तत्र-निष्काशने लोके महती निन्दा स्यात् , कथयिष्यन्ति च लोकाः-चत् इमे साघवो दुष्टाः अशुभकर्मकारिणः सन्तीति प्रतिभाति, अत एव अमुकेन श्रावकेन स्वोपाश्रयान्निष्का-- सिता इति, कदाचित् स्थानान्तरमलभमानानामकिञ्चनानामिव यत्र तत्र परिभ्रमण स्यात्, इत्यादिबहवो दोषाः स्ण्भ्वेयुः। तथा-अदत्तादानदोषोऽपि स्यात, तेनाऽऽज्ञाभङ्गादयो दोषा अपि समापतेयुः, तस्मात् गृहस्वामिनो या तन्निर्दिष्टाद्वा वसतेराज्ञा ग्रहीतव्येति भावः । / sU0 24 ॥ Page #198 -------------------------------------------------------------------------- ________________ 185 व्यवहार पूर्व चतुर्विशतितमसूत्रे नगरे वसता अमणेनाऽवग्रहयाचना कर्त्तव्येति कथितम् स च श्रमणो यथानगरे तिष्ठति तथा विहारं कुर्वन् श्रमणः कदाचिदटव्यामपि वसेदिति बनेऽपि तिष्ठता श्रमणेन तत्रापि अवग्रहयाचना कर्त्तव्येति दर्शयितुं पञ्चविंशतितम सूत्र व्याख्यातुमाह-'पहेवि ओम्गाई इत्यादि । सूत्रम्-पहेवि ओग्गहं अणुन्नवेयवे ॥ pU0 25 ॥ छाया--पथि अपि अवप्रहमनुशापयितव्यः । / sU0 25 / / भाष्यम्-पथि गपि, तत्र पथि-मार्गे अपिशब्दाद पृशाधषः भटव्यादौ च 'भोगमई' अवग्रहम्-निवासार्थमात्मनो निवासविषयकं याचनं प्रति कोऽपि वृक्षादिस्वामी भवेत् सः 'अणुन्नरयन्' अनुज्ञापयितव्यः, तत्सकाशान्निवासविषयाज्ञा ग्रहीतव्येति भावः । मार्गे यत्र वृक्षादौ छायायां विश्राम्यन्तो ये यत्र पथिकाः प्रथमं स्थितास्तिष्टन्ति तानपि पृष्ट्वा तत्र श्रमणस्तिष्ठेन्, अपृष्ट्वा तु तत्रापि न स्थातव्यम् । यत्र ते सागारिका वसेयुर्वक्षादिमूले ते तु सुतरामेव अनुज्ञापयितव्याः, ततो भवन्ति ते शय्यातराः । यत्र वृक्षस्याऽवस्तात् अन्यत्र वा एकस्य परिग्रहे अनेकेषां वा परिप्रहे साध्वो रात्री वसन्ति ताई यदिसंस्तरेयुस्तदा सर्वानेव तान् शय्यातरान् कुयुः अथाहाराबलाभेन न संस्तरेयुस्तदा तन्मध्ये एक एच शय्यातरत्वेन स्थापयिसव्यः, इत्येषा शेषेषु सागारिकेषु भजनेति । / sU0 25 / / पूर्व शय्यातरावग्रहानुज्ञापनाविधिरुतः, सम्प्रति राजपरावर्तेऽवग्रहानुज्ञापनाविधिमाह-'से रस्परिपपट्टेस' इत्यादि । सूत्रम्-से रज्जपरिपट्टेर संथडेमु अन्धोगडेसु अमोच्छिन्नेसु अपरपरिग्गडिएस सच्चेव प्रोग्गहस्स पुन्वाणुन्नवणा चिट्ठइ अहालंदमवि ओग्गडे ॥ sU0 26 ॥ छाया-तस्य राजपरावर्सेषु संस्कृतेषु मध्याकृतेषु अव्यवछिन्नेषु अपरपरिगृहीतेषु सइयाऽवग्रहस्य पूर्वानुशापना यथालन्दनमपि अयग्रहः । / सू. 26 / / / भाष्यम्-'से रज्जपरिपट्टेसु' 'से' तस्य श्रमणस्य राजपरावर्तेषु राज्ञः परावर्तने जाते सति, तत्र-राजपरावो नाम पूर्व यो राजा शासनं कुर्वन्नासीत् स राजा कालगतोऽभूत् नवीनच राजा तस्मिन् स्थानेऽभिषिक्तः, तेषु राजपरावर्तेपु । पुनः कथम्भूतेषु ! तबाह 'संघटेर संस्तृतेपु-सम्यगरूकोण समर्थेषु-न कोऽपि प्रत्यन्तरराजा तदीयराज्य विलुम्पितुं शक्नोति तारशेषु सामर्थ्यवरम् 1 पुनः कथम्भूतेषु राजपरावर्तेषु ! 'अब्बोगडेम' भन्याकृतेषु -व्याकृतरहितेषु येषां दायादानां तदाण्यसामान्य सायादैरविभक्तेषु दायादभागवर्जितेषु । पुनः कथम्भू तेषु राजपरावर्तेषु ! तबाह-'भवोच्छिन्नेमुअव्यवछिन्नेषु-वंशपरम्परागतं तदाग्यमघावधि न Page #199 -------------------------------------------------------------------------- ________________ माम्यम् 0 7 sU0 27 rAjyagarAdha'yaprAnukApanAvidhiH 183 ग्यवछिन्न परम्परागतमेव वर्नते तादृशेषु, अत एव 'अपरपरिमाहिएम' अपरपरिगृहीतेयु-न परेण केनापि राज्ञा परिगृहीतेषु राजपरावर्तेषु 'सच्चेव ओग्गहस्स पुव्यणुन्नरणा' सा एवं पूर्वावग्रहस्याऽनुज्ञापना या पूर्वराज्ञः सकाशाद् गृहीता-अनुज्ञापना कृता सैवाऽवग्रहस्याऽनुज्ञापना तिष्ठति । कियन्तं कालं सैव पूर्वाऽनुज्ञापना तिष्ठति ? तत्राह-'अहालंदवि ओम्गहे' यथालन्दमप्यवग्रहः, लन्दशब्दोऽत्र कालवाचकस्तेन यावन्तं कालं स राजबंशोऽनुवर्तते तावन्तं कालम् , अथवा यावत्काल श्रमणस्तत्र तिष्ठेत तावत् कालपर्यन्तमपि अवहे पूर्वराजाऽवग्रहे सैव पूर्याऽनुज्ञापना वर्तते, न पुनरस्मिन् राज्ञि सिंहासने उशवेष्टे स भूयोऽपि अवग्रहं प्रति अनुज्ञापयितव्यः । साधुः साध्वी वा पूर्वराजा कालगतः, द्वितीयो राज्येऽभिषिक्तः अनेन प्रकारेण राज्ये परिवर्तनं जातम् परन्तु सम्प्रति-तस्मिन् देशे प्रथमस्य राज्ञ आज्ञा न गता, दायादेषु विभागो न जातः, वंशपरम्परागतस्य राज्ञो. विच्छेदो न जातः, वंशपरम्परागत एवं तत्राभिषिकः, प्रत्यन्तरराजन्येन कगापि राज्य र परिशीलम् तावत्यालरी: पूज्ञ एवं स्वाहानुज्ञपनया स्थातव्यं श्रमगैरिति भावार्थः ॥ sU0 26 ॥ मथ पूर्वोक्तस्य विपर्यये सूत्रमाह--'से रज्जपरियहेमु' हयादि । सूत्रम्-से रज्जपरियट्टेस असंथडेमु बोगडेनु बोच्छिन्नेसू परपरिम्गहिएसु मिक्खुभावस्स अट्ठाए दोच्चंपि ओग्गहे अणुभवेयवे सिया ॥ mU0 27 ॥ ॥ ववहारे सत्तमो उद्देसो ॥ 7 ॥ छाया-तस्य राजपरावपु असंस्कृतेषु व्याशतेषु व्यवच्छिन्नेषु परपरिगृहीतेषु भिक्षुभाषस्याऽधाय द्वितीयमपि भवप्रहोऽनुशापयितव्यः स्यात् । / सू. 27 ॥ ॥ध्य्व्हारे सप्तम उद्देशः ॥ भाष्यम्-'से रजपरियझेसु' 'से' तस्य श्रमणस्य राजपरावर्तेषु यत्र पूर्वराज्ञः परिवर्तनं जातम् पूर्वराज्ञि कालंगते सति तत्रापरो राजाऽभिषिक्तस्तदेशेषु 'असंघहेसु' असंस्तृतेषु असमर्थेषु - अपरराजाऽऽकमणनिवारणार्थमशक्तेषु, कोऽप्यन्यो राजा तत्रागत्य तद्राज्यं विलपितुं शक्नोति तादृशेषु त्रुटितपूर्वराज्यसंस्थितिष्वित्यर्थः 'वोगहेमु' व्याकृतेषु-विकृति प्राप्तेषु मन्यवंशीयेयादैवा विभज्य स्वायत्तीकृतेषु वोच्छिन्नेमु' व्यवच्छिन्नेषु-ज्यपगतेषु पूर्ववंशीयराजशासनेपु, अतएव 'परपरिग्गहिएम' परपरिगृहीतेषु, परेण प्रत्यन्तरराज्ञा स्वा. घीनीकृतेषु 'भिक्खुभावस्स अट्टाए' भिक्षुभावस्याऽर्थाय, तत्र भिक्षो:-श्रमणस्य मावः-ज्ञानदर्शन-चारित्ररूपः, तस्याऽर्थाय प्रयोजनायय थाऽवस्थितभिक्षुभावसंपादनायेत्यर्थः 'मम भिक्षुभावो मा खण्डितो भूयात् परिपूणों भवतु तदर्थ मिति, अथवा भिक्षुभावोऽचौर्याल्यं तृतीयं व्रतं तस्याऽर्थायाचौर्यबतपरिरक्षायै 'दोच्चपि' द्वितीयमपि वारम् , एकवारं पूर्वराजसमीपे अवग्रहस्याऽनुज्ञापना Page #200 -------------------------------------------------------------------------- ________________ कृताऽऽसीत् , राजपरावर्ते जाते द्वितीयमपि वारम्-तसिंहासनासीनराजसमापे 'ओग्गहे अणुन्नवेयवे सिया' अवग्रह:-अनुज्ञापयितव्यः स्यात् , तादृशपरिस्थितिसद्धाये द्वितीयमपि वारमवनहस्याऽनुज्ञापना कर्तव्येति भावः । यत्र प्रदेशे पूर्वराजा कालं गतः तस्य पूर्वावस्थितस्य राज्ञो राज्यस्थितिरपि परावृत्ता दायादैविभागोऽपि कृतः, अन्यन वा केचित् राक्षा तदासनं समासादितं तादृशेषु राजपरावर्तेषु द्वितीयमपि वारं श्रमणैः स्वकीयभावस्य ज्ञान-दर्शन-चरित्ररूपस्याऽचौर्यत्रतस्य च रक्षार्थमवग्रहोऽनुज्ञापयितव्यः, अन्यथा अदनादानदोषः समापोतेति भावार्थः । एवं द्वितीयमपि वारम् अनुग्रहाऽननुज्ञापनायामात्मविराधना संयमविराधना च संभवति, यथा-स नूतनो राजा निर्विषयत्वं कुर्यात् , जीवनस्य भेदं वा कुर्यादित्याद्यात्मविराघनासंभवः, संयमविराधना चाज्ञाभङ्गादिरूपेति तस्मात् यत्र स्थिरो जातः स एव पुनरनुज्ञापयितव्यः । sU0 27 ॥ इति श्री-विश्वविख्यात-जगदालभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगएपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहछत्रपतिकोल्हापुरराजप्रदत "जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालबह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालवति-viracitAyAM"vyavahArasUtrasya" भाष्यरूपायां व्याख्यायां सप्तम उद्देशः समाप्तः ॥ 7 ॥ Page #201 -------------------------------------------------------------------------- ________________ सरस्वतिओंन लाल शाह + ऋ AWALL ॥ अथ अष्टमोद्देशकः ॥ न्याख्यातः सप्तमोदेशकः, अथाष्टमः प्रारम्यते, अस्य सप्तमोद्देशकेन सह का सम्बन्धः! इति सम्बन्धप्रतिपादनार्थमाह भाष्यकार:-'पुन्छ चरमे' इत्यादि । गाथा-पुन्वं चरमे रणो, oggaha'NuNAvaNA तो पच्छा । संथारग कायचं, किसह ई वणणं तस्स । / 1 / / छाया-पूर्व चरमे राशः अवमहानुश्चापना ततः पश्चात् । संस्तारकं कर्तव्यम्, क्रियते व वर्णनं तस्य ॥ 1 ॥ व्याख्या-"पुच्वं' इति । पूर्व सप्तमोदेशके चरमे-चरमसः सप्तमोदेशकस्याऽन्तिमे सूत्रे 'रण्णो' राज्ञः अवग्रहानुज्ञापना-वसतिवासार्थमाज्ञामार्गणा कथितेति शेषः 'तो पच्छा' ततः पश्चात् तदनन्तरं 'संथारग' लुप्तविभक्तिमिदंपदं तेन संस्तारकं पदेकदेशे पदसमुदायोपचारात् शय्यासंस्तारकं शग्या च संस्तारकश्चेति समाहारे तत् कर्तव्यं भवेदिति । इह-अस्मिन् मष्टमोदेशकस्यादिसूत्रे तस्य शय्यासंस्तारकस्य वर्णन क्रियते, इत्यनेन सम्बन्धेनायातस्याऽस्याटमोदेशकस्येदमादिम सूत्रम् -'गाहा' इत्यादि । सूत्रम् -- गाहा उ पज्जोसविए ताए गाआए ताप परसाए ताए ओवासंतराए जमिणं जमिण सेज्मासंथारगं लभेज्जा तमिणं तमिण ममेव सिया, थेरा य से अणुजाणेज्जा तस्सेव सिया, येरा य से नो अणुजाणेज्जा एवं से कप्पइ अहारायणियार सेज्जासंथारगं पडिगाहेत्तए ॥ suu01॥ छाया-गाथायाम् ऋतौ पर्युषितः तस्यां गाथायां तस्मिन् प्रदेश, तस्मिन् अबकाशान्तरे यविदं यदिदं शय्यासंस्तारकं लभेत तदिदं तदिदं ममैव स्यात् । स्थविराम्च तस्याऽनुजामीयुः तस्यैव स्थात् . स्थधिराश्च तस्य नो अनुजानीयुः पवं तस्य कल्पते यथारास्निकतया शय्याखस्तारकं परिग्रहीतुम् ॥ suu01॥ भाष्यम्-'गाडा' गाथा, गाथाशब्दोऽत्र गृद्ववाचकः 'गाथापति:- गृहपति रिति सर्वत्र लभ्यमानत्वात् , तेन गाथा--गृहं यदवप्रहेण प्राप्तम् , गृहस्य त्रिविघोऽचमहो भवति, तथाहि-ऋतुबद्धसाधर्मिकावग्रहः 1, वर्षावाससामिकावग्रहः 2, वृद्धावाससार्मिकावग्रहश्च 3 इनि । तत्र 'ऊ' ऋतौ ऋतुबद्ध काले, वर्षावासातिरिक्त हेमन्त ग्रीष्मरूपे, उपलक्षणाद् वर्षाकाले वृद्धावासे वा 'पज्जोसिए' पर्युषितः-निसित इति गाथायाम् ऋतौ पर्युषितः 'ताए गाडाए तस्यां गाथायां vya. 25 Page #202 -------------------------------------------------------------------------- ________________ Anmannel 186 . म्यवाहार यस्मिन् गृहे ऋतुबद्धेकाले निवसति तस्मिन् गृहे 'ताए परसाए' तस्मिन् प्रदेशे यस्मिन् गृहप्रदेशे तिष्ठति तस्मिन् प्रदेशे-अन्तर्बहिरादिलक्षणे 'ताप भोपासंतराए' तस्मिन् अवकाशान्तरे-द्वयोर्मध्यभागलक्षणे 'जमिणं जमिण सेज्जासंथारगं लभेज्जा' यदिदं यदिदं शय्यासंस्तारकम्-शय्या च संस्तारक चेति समाहारे शय्यासंस्तारकम् यद् यत् शयनोपयोगि स्थान मदभिलषितं लभेत-प्राप्नुयात् 'तमिणं तमिणं ममेव सिया' तदिदं तदिदं सर्वं ममैव स्यात्भवतु, इति ब्रूते श्रमणस्तदा यदि 'पेरा य से अणुजाणेज्जा' स्थविराश्च गच्छनायका आचार्याः तस्याशटभावम् अवगम्य, अशठभावो नाम-मम लेष्मा प्रस्पन्दते स्वपतो मम श्लेष्माधिक्यं जायते अतो निर्वातस्थानमनुजानीत, मथवा अमुकं साधुमहं सदैव प्रतिपृच्छामि तत एतत्पा मम शय्यासंस्तारकर्मि यूयमनुजानीत, इत्यादिविषये तस्य ऋजुभावं ज्ञात्वा 'अणुजाणेज्जा' अनुजानीयुः-भाज्ञां दधुः, यथा-'यदिदं यदिदं त्वया लब्धं तत्सर्व शय्यासंस्तारकं तवैव भवतु' तदा तत्सर्व शय्यासंस्तारकम् 'तस्सेव सिया' तस्यैव-यो हि श्रमण एवं ब्रूते-ममेदं सर्वं तस्यैव तत् शय्यासस्तारकं स्यात् भवेत् । अथ यदि कदाचित् याचकस्य श्रमणस्य पूर्वोक्तविषये शठभाको लक्ष्यते तदा 'येरा य से णो अणुजाणेज्जा' स्थविराश्च तस्य श्रमणस्य शठभावेन कथनात् नो अनुजानीयु:-नाशां दधुः तदा 'एवं से कप्पह अहारायणियाए' एवम् स्थविराज्ञाया अभावे तस्य कल्पते यथारास्निकतया .रत्नाधिकमर्यादया यल्लम्यते तत् 'सेज्जासंथारगं पडिग्गाहितए' शय्यासंस्तारकं प्रतिग्रहीतुम्-स्वीकत कल्पते, न ततस्ततः कर्तव्यमिति भावः । ऋतुबद्ध काले वर्षाकाले वा गृहे वसन् साधुः तत्र गुहे तत्प्रदेशे तदवकाशान्तरे वा यत् यत् शय्यासंस्तारक समते तत्तत् सर्व स्थविरानुज्ञयैव लघुज्येष्ठादिमर्यादया प्रतिग्रहीतुं कल्पते न तु स्वेच्छयेति तात्पर्यम् । / सू. 1 / / पूर्व शय्यासंस्तारकस्थानविधिरुक्तः, सम्प्रति शम्यासंस्तारकगवेषणविधिमाह-से य' इत्यादि । सूत्रम्-से य अहालहुस्सगं सज्जासंथारगं गयेसेज्जा जं चक्फिया एगेणं हत्थेणं ओगिज्म जाव एगाई वा दुयाई वा तियाई वा परिवहित्सए एस में हेमंतगिम्हामु भविस्सइ । / suu02॥ छाया - स स यथालघुस्यक शय्यासस्तारकं गवेषयेत् यत् शक्नुयात् एकेन इस्तेनाऽवगृश्य यावदेकाई वा पछ वा त्र्यहं वा अध्यानं परिवोदुम् , एतन्मे हेमन्त-- प्रीष्मेषु भविष्यति ॥ 2 ॥ Page #203 -------------------------------------------------------------------------- ________________ भाष्यम् 0 8 sU0 2-5 अस्पभारशय्यासंस्तारक ग्रहणविधिः 187 भाग्यम्- 'सेय' स च भिक्षुः 'अहाल हुस्सगं' यथालघुस्वकम् - एकान्ततो लघुकमिति यथालघुस्वकम् अत्यन्ताऽल्पभारमित्यर्थः 'सेज्जासंथागं' शय्यासंस्तारकम् तत्र शय्या शरीरप्रमाणा संस्तारकः सार्धतृतीयहस्तप्रमाणकः उभयोः समाहारे शय्यासंस्तारकं तत् 'गवे - सेज्जा' गवेषयेत् कीदृशं यथालघुस्वकम् -'जं चक्किया एगेण हत्थेण ओगिक्स' यत्-याशं शभ्यासंस्तारकं शक्नुयात् - समर्थों भवेत् एकेन हस्तेनाऽवगृह्य - गृहीत्वा 'जाव एगाई मा दुयाई वा तिषाई वा' यावदेकाहम् - एकविश्रामपर्यन्तम्, इयहम् - द्विविश्रामम् व्यहम् - त्रिविश्रामं यावत् 'अद्धाणं परिवहित्तए' अध्यानम् - मार्ग परिवोढुं शक्नुयात् । 'ahan'zabdo'tra विश्रामवाचकः आहारशय्य । संस्तारकादेः कोशद्वयादुपरि नयनस्य शास्त्रे प्रतिष्ठिद्धत्वादिति । किमर्थमेवं कुर्यात् तत्राह - 'एस मे हेमंतगिम्बा भविस्सर' एतन्मे शन्यासंस्तारकं हेमन्तग्रीष्मेषु -हेमन्तग्रीष्ममासेषु उपयोगि भविष्यति । / sU0 2 ॥ 1 एतदेव वर्षावासमधिकृत्यास्स्स् ' से य' इत्यादि । सूत्रम् - सेय अहालहुस्सगं सेज्जासंथारगं गवेसेज्जा जं चक्किया एगेण इत्येण ओगिज्झ जाव प्रगाह वा दुयाह वा तियाई वा भद्धाणं परिवचिए, एस में वासावासासु भविस्स6 ॥ 0 3 ॥ 7 छाया स च यथालघुस्वकं शय्यासंस्तारकं गवेषयेत् यत् शक्नुयात् पफेन.इस्तेनाऽवश्य यावत् एकाई वा इदं वा त्र्यहं घा मध्वानं परिबोदुम् परान्मे वर्षावासेषु भविष्यति । / sU0 3 ॥ - भाष्यम् - 'सेय' स च भिक्षुः 'अहालहुस्सगं' यथालघुस्वकम् एकान्ततो लघुकम, इत्यादि सर्व पूर्वसूत्रवदेव व्यादयेयम् नवरम् अयं विशेष:- 'एस मे वासावासासृ भविस्सर' एतद् शय्यासंस्तारकं मे - मम वर्षावासेषु वर्षाकालिकमासेषु उपयोगि भविष्यतीति ॥ sU0 3 ॥ एतदेव पुनः वृद्धावासमधिकृत्यास्स्स् - 'से य' इत्यादि । सूत्रम् - सेय अहालहुस्सगं सेज्जासंथारगं गवेसेज्जा जं चक्किया एमेण इत्येणं ओभिज्क्ष जाव एगा वा दुयाह वा तियाई वा चडया वा पंचा वा दूरमात्र अद्धाणं परिवहितए, एस मे बुड्ढावासेसु भविस्सइ ॥ sU0 4 ॥ छाया - स च यथालघुस्वकं शय्यासंस्तारकं गवेषयेत् यत् शक्नुयात् एकेन इस्तेन अवगृह्य यावदेकाई घा इथई वा त्र्यहं वा चतुराई वा पञ्चाहं वा दूरमपि मध्वानं परिवहुम्, पष मे वृद्धावासेषु भविष्यति ॥ sU0 4 ॥ Page #204 -------------------------------------------------------------------------- ________________ व्यवहारसूत्रे " 1 भाष्यम् - 'सेय' स च श्रमण: 'अहालहस्सगं यथालघुस्वकम् इत्यादि सर्व द्वितीय सूत्रवदेव व्याख्येम् विशेषोऽत्रायम् - यत्पूर्वसूत्रद्वये व्यहं यावद वहनं प्रतिपादितम् अत्र तु - 'एगाई वा दुयाई वा तियाई वा चउयाह का पंचाई वा' इति एकदिवसादारभ्य पञ्चदिवसान् यावत्, पञ्च विश्रामान् यावत् इति कथितम्, पुनश्चायं विशेष:- 'दूरमवि अद्धाणं परिवहितए ' पञ्चविश्रामपर्यन्तं दूरमपि अध्वानं परिवोद्धुं शक्नोति चेत् तं गवेषयेदिति । अयं भावः - वृद्धत्वेन पञ्चविश्रामान् कृत्वा नेतुं कल्पते किन्तु ते पञ्च विश्रामा अपि कोशद्वये एव भवितुमर्हन्ति न तु तदुपरि नेतुं कल्पते, अथवा शरीरदौर्बध्याद् द्वित्रादिदिवसानपि मार्गे स्थित्वा स्थित्वा गम्यते किन्तु तेन मार्गेण कोशद्वयपरिमितेनैव भाव्यम् एषा शास्त्रमर्यादेति । kimarthamityAha'esa मे वृदावासे भविस्सर' एतत् शय्यासंस्तारकं मे वृद्धावासेषु उपयोगि भविष्यतीति ॥ su0 4 ॥ ढ 3 पूर्वं शय्या संस्तारकस्य मार्गवहनसूत्रं प्रोक्तम् मार्गवहनप्रसङ्गात् स्थविरभावेनाऽसहायानां स्थविराणां दण्डकादि कल्पते इति मिक्षाचर्यायां तद्द्मणस्थापनविधिमाह-- 'पेराणं' इत्यादि । F सूत्रम् - येराण र भूमिपत्ताणं कप्पइ दंडए वा भंडए वा छत्तए वा मत्त वा लट्ठियं vA bhise vA cele vA velacilimili vA camme vA cammakose vA चम्मपलिछेण वा अविरहिए ओवासे ठवेत्ता गाहावैकुलं भचाए वा पाणाए वा पचित्तिए वा निक्खमित वा, कप्पर वह संनियहचाराणं दोच्वंपि ओमाई अणुन्नवेत्ता परिहारं परिहरिए ॥ sU0 5 ॥ छाया - स्थविराणां स्थविरभूमिप्राप्तानां कल्पते दण्डकं था भाण्डकं या छत्रर्क वा मात्रकं वा यष्टिकां वा भिसं वा चेलं वा वेलचिलिमिलीं वा चर्म वा धर्मको या चर्मपरिच्छेदकं या अधिरहिते अवकाशे स्थापयित्वा गाथापतिकुलं भक्ताय वा पानाथ वा प्रवेष्टुं SA निष्क्रमितुं वा करपते खलु संमिवृत्तचाराणां द्वितीयमपि मषप्रदमनुश्राव्य परिहारं परिहर्तुम् ॥ sU0 5 ॥ - भाष्यम् - 'पेरा' स्थविराणां वृद्धानाम् - जाव लक्षीणानाम् जरसा बीर्णानाम् 'थेर भूमिपत्ताणं' स्थविरभूमिप्राप्तानाम् दीक्षा श्रुत-वयोभिर्बुद्धानां ज्वरादिकारणेन गन्तुमशक्नुवतां वा 'कप्पर्3a' कल्पते 'दंडए चा' दण्डकं रजोहरणदण्ड वा 'भंडए वा' भाण्डक वा अनेक विघ सुपकरणजात मृत्पात्रं वा 'छत्तए ना' छत्रकं वा मस्तकाच्छादनकं वस्त्रम् नतु लोकप्रसिद्धं छत्र तस्याऽनाचीर्णरूपत्वेन दशवैकालिके निषेधात् 'मत्तर बा' मात्रकं वा तत्र मात्रकमुन्चार प्रस्रवण 1 Page #205 -------------------------------------------------------------------------- ________________ मान्यम् 308सून 5-5 स्थविराणामुपकरणप्रकारविधि 11 खेलसम्बन्धिपात्रम् लट्ठियं वा यष्टिका-सौद्विहस्तप्रमाणा यदालम्बनेन गम्यते ताम् 'भिसे वा' 'मिस' इति मुनीनामुपवेशनपत्रिका,या माश्रित्योपविशति ताम्, 'चेले वा' चेलं वा-चेल-देहाच्छादनवस्त्रं 'पछेवही' 'चादर' इति प्रसिद्धम् ,'चेलविलिमिलि वा' वस्त्रनिर्मितां जवनिकां, 'चम्मेवा' चर्म वा तत्र चर्भ-चिकया वस्त्रसन्धानसमये अंगुलौरक्षाथ मंनिर्मितालीमकं , 'चम्मकोसे वा' चर्मकोपं चमकुन्थलिका या कण्टकोद्धरणकण्टकरक्षणार्थ धियते ताम् , 'चम्मपरिच्छेपणए वा' चर्मपरिच्छेदनकं वा चर्मवेष्टनकम् , एतानि वस्तूनि 'अविरहिए ओवासे' मविरहितेऽवकाशे स्थापयित्वा तत्र अविरहिते-जनविरहवर्जिसे मत्र जना गृहपतिर्वा वर्तते तत्र निरापदि अवकाशे प्रदेशे 'ठवेना' स्थापयित्वा 'गाहानाकुल' गाथापतिकुलं गृहस्यगृहम् 'भत्तार वा पाणाए वा' भक्ताय वा पानाय बा-भक्तपानादिप्राप्तये ऽपविसिपए का प्रवेण्टुं वा-गाथापतिगृहे प्रवेश कर्तुम् 'निक्खमित्तए वा निष्कमितुं वा-प्रविष्टानां प्रत्यावर्तितुं वा कल्पते इति पूर्वेण सम्बन्धः । स्थविरादिकारणेन फल्यस्वेन प्रतिपादितानि दण्डादिवस्तुनि प्रशन्ये गृहादी स्थापयित्वा भिक्षाचर्यार्थ गृहस्पगृहे गमनं कल्पते न तु तानि गृहीत्वेत्यर्थः । भिक्षातः पूर्व यद् यद् वस्तु दण्डादिकं गृहस्थगृहे स्थापितं तत् पुनर्गृहस्थाज्ञामादायैव उपभोक्तुं कल्पते इत्याङ्-'कप्पई' इत्यादि, 'कप्पइ पहु~' कल्पते खलु 'संनियहवाराण' संनिवृत्त चाराणाम्-संनिवृत्तः-प्रतिनिवृत्तः चार:-चरण-श्रमणे येषां ते संनिवृत्तचारास्तेषाम्-भिक्षाचर्यात: प्रत्यागतानामित्यर्थः स्थविराणाम् 'दोच्चपि' प्रथमं तु माज्ञया गृहीतान्येवेति प्रथमतः 'दोच्चपि' इति कथितम् , द्वितीयमपि वारम् 'योग्ग' भवग्रहम् , 'अणुनवेसा' अनुज्ञाप्यानुजामादायेत्यर्थः 'परिहार' परिहारम्-उपभोग्य वस्तुजातम् 'परिदरित्तए' परिहर्तुम्धारणेन परिभोगेन चोपभोक्तुं कल्पते, स्वस्य स्थापितस्यापि वस्तुनः पुनर्महणसमये श्मणइ हस्थाशा अनुज्ञातव्येति भावः । / sU0 5 ॥ पूर्व स्थविरानधिकृत्योपकरणग्रहणस्थापनविधिरुक्तः, साम्प्रतमुपाश्रयस्थितशय्यासंस्तारफस्यान्यत्र नयने निषेधमाह--'नो कप्पह णिगंयाण वा' इत्यादि । सूत्रम्-नो कप्पइ जिग्गंथाण का णिग्गयीण वा पाडिहारियं वा सागारियसंवियं पा सेज्मासंथारग दोच्चपि ओग्गई अणशुन्नवेत्ता चहिया नीइरित्तए ॥ 50 6 ॥ छाया--मो कल्पते निर्भन्धानां वा निर्गन्धीनां पा प्रातिहारिकं पा सागारिकसत्कं वा शय्यासंस्तारकं द्वितीयमपि वारमननुज्ञाप्य बहिनिईम् ॥ suu06॥ भाष्यम्-'नो कप्पई' नो फल्पते 'गिमगथाण वा णिग्गंधीण वा' निम्रन्थानां वा निर्ग्रन्थीनां वा 'पाडिआरियं वा' तिहारिकं वा मल्पकालायोपभोगार्थ गृहस्थगृहादा Page #206 -------------------------------------------------------------------------- ________________ 190 व्यवहारसूत्रे नीतम्, 'सागारियसंतियं वा सागारिकसरकं वा - शय्यातरसम्बन्धि वा यदुपाश्रये स्थितं यद् अन्यसत्कं वा तस्य शय्यात्तरस्य तदन्यस्य वा संबन्धि यत् 'सेज्जासंधारगं' शम्मासंस्तारकम् पीठफलका दिकमुपकरणजातं तद यदि पूर्णे मासे बहिरन्यत्र गन्तुकामो मुनिर्यत् शय्यात्तरादिदत्तं शय्यातरा दिसंबन्धि वा तत्र पूर्वोपाश्रये स्थितं शय्यातरा दिसंस्तारकमन्यत्राऽलामसंभवे बहिनेतुमितदा पूर्वमवमोऽनुज्ञापितोऽपि 'दोघचंपि' द्वितीयमपि वारं पुनरपीत्यर्थः ' ओग्गह' अणणुभवेत्ता' अवग्रहमननुज्ञाप्य पीठफलकादिस्वामिन आज्ञां न गृहीत्वा 'बहिया नोहरिए' बहिश्रमान्तरादौ पोठफलकादि निर्हर्तुम् - नेतुं न कल्पते इति सम्बन्धः । अयं भावः कोऽपि साधुः साध्वी वा पूर्णे मासेऽन्यत्र गन्तुमिच्छेतदा- अन्यत्र तदलाभसम्भवे तस्य तस्या वा शय्यातराऽन्यश्रावकसम्बन्धिपीठफलकादेः पूर्वमाज्ञा गृहीताऽपि बहिर्नयनसमये पुनर्द्वितीयवारमपि पीठफकादिस्वामिन आज्ञामन्तरेण वसते बेहिस्ता हशमुपकरणजातं नोत्वा गन्तुं न कल्पते इति ॥ sU05 ॥ पूर्वं पूर्वगृहीतशय्या संस्तारकस्याऽऽज्ञामन्तरेणाऽन्यत्र नयनं निषिद्धम् सम्प्रति अन्यत्र तदला मे किं कर्त्तव्यमिति तद्विधिमाह - 'कप्पर्3a' इत्यादि । # सूत्रम् - कप्पर्3a णिमथाण वा निथीण वा पाडिहारियं वा सागारियसंतियं वा सेज्जासंधारण दोच्चपि ओग्गदं अणुन्नवेत्ता बहिया नीहरिए ॥ sU0 7 ॥ छाया - कल्पते निर्मन्धानां वा निर्मन्थीनां वा मातिहारिकं वा सामारिकसत्कं वा शय्यास्तारकं द्वितीयमपि श्रवमहमनुब्राप्य बहिनिम् ॥ sU0 7 ॥ भाष्यम् - मत्रास्मिन् सूत्रे पूर्वोक्तं शय्यासंस्तारकमाज्ञामादाय बहिर्नेतुं कल्पते, एतावानेव विशेषः शेषं पूर्ववदेव ॥ sU0 7 ॥ शय्यासंस्तारकस्य समर्पणानन्तरं तस्य पुनर्महणे निषेधमाह - 'नो कप्पर्3a' इत्यादि । सूत्रम् - नो कपर्3a णिग्गंथाण वा णिसांचीण वा पाडिहारियं वा सागारियसंतियं वा सेज्जासंथारगं सव्वपणा अधिपत्ता दोरुचंपि ओग्गहं अणणुन्नवेचा अद्वित्तए, कप्पर्3a अशुभवेत्ता ॥ 0 8 ॥ छाया --तो कल्पते निर्मन्थानां वा निर्मन्थोनां वा प्रातिदारिकं वा सागारिक सत्कथा शय्यासंस्तारकं सर्वात्मना अर्धयित्वा द्वितीयमपि वारम् अघमहम ननुष्ठाप्याऽधिठातुम्, कल्पतेऽनुज्ञाप्य ॥ sU0 8 ॥ Page #207 -------------------------------------------------------------------------- ________________ r oran AAAAAA AAAAAA माण्यम् u08 208-21 शग्यासंस्तारकावमहानुपापनाविधिः 195 भाष्यम्-'नो कप्पइ' नो कल्पते 'णिग्गथाण वा' निर्मन्थानां का 'गिरगयीण वा' निम्रन्थीनां या, 'पाडिहारियं वा प्रातिहारिकं वा-कार्यानन्तरं प्रत्यावर्तनीयम् 'सागारियसंतिय वा सागारिकत्सकं वा-शय्यातरसम्बन्धि वा 'सेज्जासंथारगं' शय्यासंस्तारकम्-पौठफलकादिकम् 'सन्चप्पणा अषिणित्ता' सर्वात्मना सर्वस्वत्वनिवृत्तिपूर्वकं यथा स्यात् तथा वस्तुस्वापिने समय की दोपहरणय पुनरप्यावश्यकता भवेत् तदा 'दोच्चपि द्वितीयमशि वारम् 'ओग्गइं अणणुन्नवेत्ता' अवग्रहमननुज्ञाप्य-पुनरपि माज्ञामनादाय 'अहिहिचए' अधिष्ठातुम् पुनस्तस्योपकरणस्योपभोगं कर्तुं न कल्पते । तहिं कथं कल्पते ! तनाइ-'करपई इत्यादि, 'कप्पइ अणुन्नचेचा' कल्पतेऽनुज्ञाप्य-आज्ञामादाय उपभोक्तुं कल्पते इति मावः ॥ sU0 8 ॥ पूर्वमुत्रे पीठफलकादिकमाश्रित्य विधिनिपेधौ कथितो, सम्प्रति-उपाश्रयमाश्रित्य महणाग्रहणयोविधिनिषेधौ कथयितुमाह-'नो कप्पई' इत्यादि । सूत्रम् - नो कप्पइ निग्गथाण वा निम्गंधीण वा पुनामेव ओगई ओगिण्डित्ता तो पच्छा अणुन्नवेत्तए । / sU0 9 ॥ छाया--नो कल्पते निग्रन्थानां पा निम्रन्थीनां वा पूर्वमेव अवग्रहमवगृष्ण तता पश्चात् मनुशापयितुम् । sU0 9 ॥ भाष्यम् --'नो कप्पई' नो कल्पते 'णिगंधाण वा' निर्मन्धानां वा 'णिग्गंधीण वा' निम्रन्थीनां वा 'पुवामेव' पूर्वमेव आज्ञामहणापूर्वकाल एव 'ओगई ओगिडित्ता' मवग्रहमरगृह्य-पीठफलकादिकं गृहीत्वा 'तो पच्छा' ततः पश्चात्-तदनन्तरम् 'अणुन्नवेत्तर' अनुज्ञापयितुम् आज्ञा ग्रहीतुं न कल्पते । अयं भावः -पूर्व वस्तुस्वामिसकाशात् पीठफलकादि प्राप्त्यर्थम् अनुज्ञा महोत्तव्या । आज्ञा विनैव किमपि वस्तुजातं गृहीत्वा तदनन्तरं तद्विषये आज्ञा गृहीयात्तन्न कल्पते, अदत्तादान दोषापत्रः, एवं करणे श्रावकसंयतयोः कलहसग्भवोऽपि । / suu09॥ पूर्व वस्तु स्वायत्तीकृत्य पश्चादनुज्ञापन निषिद्धम् , सम्प्रति तद्रिपर्यये सूत्रमाह-'कप्पाऽइत्यादि । मूत्रम्- कप्पइ णिग्याण वा णिग्गयीण वा पुवामेव गोग्ग अणुन्नवेत्ता तओ पच्छा ओगिहित्तए ॥ sU0 10 ॥ छाया-रूपते निर्घन्धानां वा निर्मन्योनां पा पूर्वमेषाध्यप्रहमनुशाप्य ततः पाचा अवमहोतुम् । / sU0 10 ॥ Page #208 -------------------------------------------------------------------------- ________________ भाष्यम् - 'कप्पइ' कल्पते- "णिग्गयाण या' निर्ग्रन्थानां वा 'णिम्गयीण वा' निर्मन्थीनां वा 'पुण्यामेव ओग्गई अणुन्नवेत्ता पूर्व प्रथमम् वस्तुग्रहणात् प्रागेव भवग्रहम् अनुज्ञाप्य-श्रावकेभ्यः पीठफलकादिमहणविषयिणीमाज्ञामादाय 'तो पच्छा' ततः पश्चात्-मनुज्ञापनानन्तरम् , 'ओगिहिचए अवमहोतुम्-पीठफलकादि ग्रहीतुं कापसे इसि । / sU0 10 ॥ पूर्वमाज्ञामादाय पश्चात् पीठफलकादि महोतव्यमित्युक्तम् , सम्प्रति पीठफलकादीनामन्यपाला किं कर्तव्यमिति तद्विधिमाह-"a6 पुण' इत्यादि । सूत्रम्-अह पुण एवं भाणेज्जा इह खलु णिग्गथाण वा णिग्गयीण वा णो मूलभे पाडिहारिए सेज्जासंथारप-त्ति कटु एवं हकप्पइ पुन्यामेव ओग्गह भोगिण्डित्ता तो पज्छा अणुन्नवेसए, मा दुहमओ अज्जो ! वह अणुलोमेण अणुलोमियवे सिपा ॥ sU0 11 ॥ छाया--अथ पुनरेवं जानीयात् ह खलु निर्ग्रन्धानां पा मिग्रन्थीनां घा नो सुलभं प्रातिहारिक शय्यासंस्तारकम् , पति छत्वा खलु करपते पूर्वमेव अवमहमवगृष्ण ततः पश्चात् अनुशापयितुम्, मा द्विधात आर्याः ! पदत अनुलोमेन अनुलोमयितथ्यः स्यात् । / sU0 11 ॥ भाग्यम्-'अह पुण एवं जाणेज्जा' अथ यदि कदाचित् पुनः एवमेतज्जानीयात् , किं जानीयात्तत्राह-इत्यादि, 'इह खलु' इह-अत्र प्रामादौ खलु "णिग्गयाण बा' निर्ग्रन्थानां वा, 'णिग्गयीण वा' निम्रन्थीनां वा, 'नो मुलभे नो सुलभः-न सुखेन लभ्यः-सरलतया न प्राप्तव्यः 'पाडिहारिप सेज्जासंथारए' प्रातिहारिक शय्यासंस्तारकं पीठफलकादिकमुएकरणजातम् ऋतुबद्धकालमा वर्षाकालग्राह्य वा, 'त्ति कटु' इति कृत्वा-इति विज्ञाय एवं कप्पइ' एवम् भनेन कारणेन खलु कप्पई' कल्पते, 'पुन्नामेव ओग्गई ओगिंण्डित्ता' पूर्व. मेवाऽनुज्ञापनतः प्रथममेव भवग्रह-पीठफलकस्थानकादिकमवगृह्य-गृहीत्वा 'तो पच्छा' ततः पश्चात् अवग्रहग्रहणानन्तरम् 'अणुन्नवेत्तए अनुज्ञापयितुम्-अनुज्ञा ग्रहीतुम् । प्रथममवनैग्रहणं कर्त्तव्यम् तदनन्तरमनुश्2आपना कर्तव्येत्यर्थः, एवं करणे यदि तददाने साधुसंयतानां विवादो भवेसदा आचार्याः श्रमणान् प्रति बुवते-'मा दुइ ओ अज्जो वै' मा हे मार्याः 1 द्विधासो वदत, एकं तु-अस्य शय्यासंस्तारकं वसतिं वा गृह्णीय द्वितीयं परपाणि भापञ्चे, हे आर्याः ! मयं गृहस्वामी एतदाशयैव वस्तुजातं ग्रहीतव्यम् इति परम्पराप्राप्तो मुनीनां व्यवहारस्तस्मात् क्षमध्वम् , इत्यादिना 'अणुलोमेण' अनुलोमेन- मनुकूलेन वचसा, यदि भवद्भिः कारणवशाद गृहस्वामिन अज्ञामन्तरेण वसस्यादिवस्तुजालस्य प्रहणं कृतम् तदाऽनेन गृहस्वा मिना सह Page #209 -------------------------------------------------------------------------- ________________ मान्यम् 108sU0 12 पतितोपलम्योपकरणविषयो विधा 19 ॥ विवादो न विधातव्यः, किन्तु शमतां पुरस्कृत्यैव आज्ञा याचध्वम् , एवं प्रकारेणाऽनुकूलेन वचसा स वस्तुस्वामी 'अणुलोभेयचे सिया' अनुलोमयितव्योऽनुकूलयितव्यः स्यात् मनुकूलवचोभिः सागारिकसंयतानां कलहः समूलमुपशमयितन्यो भवेत् , तमनुकूलेन वचसाऽनुकूलयित्वा तत्र तिष्ठेयुः संस्तारकं वा गृह्णीयुरिति ॥ mU0 11 / / उपर्युक्तसूत्रे वसतिमाश्रित्य कथितम् , सम्प्रति यदि कश्चिद् भक्तपानादिकमानेतुं श्रावकगृहं गतो भिक्षार्थं हिण्डन वा यदि कस्यचिसाधोः किमप्युपकरणजातं तत्र पतितं पश्येत्तदा कि फर्तव्यमिति तद्विधि दर्शयितुमाह-"णिग्गयस्स गं गाहावैकुलं' इत्यादि । सत्रम्-णिग्गथम्स णं गाहाइकुलं पिंडयायपडियाए अणुपविट्ठस्स अहालाहुस्सए उपगरणजाए परिभ सिया तं च केइ साहम्मिए पासेज्मा कप्पर्3a से सागारकर गहाय जत्थेव अन्नमन्नं पासेज्जा तस्थेव एवं वएज्जा-इमे भो अज्जो ! कि परिन्नाए ? से व वएज्जा-परिन्नाए तसेच पडिणि वायवे सिपा, सेयवरमापरिन्नाए तं नो अपणा परिभुजेज्जा नो अन्नमन्नस्स दावए एगते बहुफामुए यहिले परिबेयवे सिया । / mU0 12 ॥ छाया--निर्झन्थस्य मालु गाथापतिकुलं पिण्डपातप्रतिक्षया अनुपषिएस्य यथा लघुस्वकमुपकरणजातं परिभ्रष्टं स्यात् तच्च कश्चित् सार्मिकः पश्येत् फापते तस्य सागारकृतं गृहीत्वा यत्रैव अन्यमन्यं पश्येत् तत्रय पचं वदेर- इदं भो मार्य ! कि परिक्षातम् ? सच पदेस्-परिक्षातम् तस्यैव प्रतिनिर्यातव्यं स्यात् । स च पदेव-नो परिक्षातम् तन्नो मात्मना परिभुजीत नो अम्पस्थाऽन्यस्य दद्यात् पकान्ते पापामुके स्थण्डिके परिष्ठापयितव्यं स्यात् । / sU0 12 ॥ भाष्यम्-णिगथस्स ' निर्ग्रन्थस्य खल्ल 'गाहावैकुर्ल' गाथापतिकुलम्-गृहस्थगृहम् 'पिंडवायपडियाए' पिण्डपातप्रतिज्ञया, तत्र-पिण्डम्-भक्तं पानं वा, तस्य पातप्रतिज्ञया ग्रहणेन्छया 'अणुपन्धिहस्स' अनुप्रविष्टस्य-भक्तं पानं वा माने यामीत्याकारखुश gRhapatigRI प्रविष्टस्य भिक्षाची हिण्डतो वा यस्य कस्यचित् श्रमणस्य 'बहालहस्सए' यथालघुस्वकम्-एकान्तलघुकै निधन्यं मध्यम चा 'उवगरणजाए' उपकरणजातम्-उपकरणविशेषः लघुपात्रादिक वा 'परिमटे सिया' परिभ्राट - गृहस्थगृहे मार्गे वा पतितं स्यात् । अथ च यस्य कस्यचिदुपकरणजातं पतितं तस्य मदीयमुपकरणं पतितमेवंकारिका स्मृतिरपि अपगता भवेतदा 'तं च केइ साहम्मिए पासेज्जा' तच्च पतितं श्रावकगृहेऽन्यत्र वा उपकरण । यहा~ पूर्वाचार्यभाध्यगा0 155 से 152 में साधुभाषा के विरुण भाचरण लिया hai। Page #210 -------------------------------------------------------------------------- ________________ itd व्यवहारसूत्रे जासं कश्चिदन्यो मुनिर्भिक्षापानार्थ हिण्डन् तत्र गतो वा साधर्मिकः श्रमणः पश्येत् तथा हृदसुपकरणं न गृहस्थस्य, किन्तु कस्यचित्साधोरेव इत्येवंलक्षण परिज्ञानेन जानीयात् तदा 'कप्पर्3a से सागारकडं गहाय' कल्पते 'से' तस्य उपकरणजातदर्शकस्य साधर्मिकस्य साधोः सागारकृतम् अगारसहितम् यथा-यस्येदमुपकरणजातमस्ति स यदि मिलिष्यति तदा तस्मै दास्यामीति बुद्ध्या गृहीत्वा तदनन्तरम् ' जत्थेव अन्नमन्नं पासेज्जा तत्येव एवं एज्जा' यत्रैव स्थानेऽन्यमन्यम् अपरास्परं श्रमणं पश्येत् तत्रैव स्थाने एवम् वक्ष्यमाणप्रकारेण वदेत् यं यं पश्येत् श्रमर्ण तं तमेव पृच्छेदित्यर्थः । किं पृच्छेत्तत्राह - 'इमे भो अनो ! परिन्नाए' इदमुपकरणजातम् आर्य ! परिज्ञातम् ? उपलब्धमुपकरणजातं निष्काश्य साधर्मिकान्तरं दर्शयित्वा पृच्छेत् यद् भो आर्य ! परिज्ञातं - स्वसकाशात्पतितमुपकरणजातं त्वया स्मृतं किम् ? जानासि किम् इदमुपकरणजातं मम : इत्येवं तं श्रमणं पृच्छेदित्यर्थः एवं पृथे सति 'से य वएज्जा' स च वदेत् 'परिन्नाए ' परिज्ञातम् - अहं जानामि एतदुपकरणजातं मदीयं पतितम् इत्येवं वदेत् तदा 'तसेच पडिणिज्जायचे सिया' तस्यैव एवं वदतः प्रतिनिर्यातव्यम् तस्मै समर्पयितव्यं स्यात् यो वदेद मदीयमेतदुपकरणम् तत्तस्मै तदा दातव्यमिति भावः । 9 अथ यदि 'सेप एज्जा' स च वदेत् पृष्टः सन् कथयेत्, 'नो परिम्नाए' नो परिज्ञातम् यस्योपकरणविषये भवान् पृच्छति तदहं कस्येति न जानामि, तदा तत्तस्मै न समर्पणीयम् । तहिं किं कर्त्तव्यमित्याह- 'तं नो' इत्यादि 'तं नो अध्यणा परिभुंजेज्जा' तदुपकरणजातं नो आत्मना स्वयं परिभुञ्जीत न व्यवहियात्, 'नो अन्नमन्नस्स दावए' न वा अन्यान्यस्य - अन्यान्यस्मै दद्यात् तद् उपकरणजातं न वाऽन्यस्मै दातव्यमित्यर्थः । अथ यदि उपलब्धं तदुपकरणम् अधिकारिणे न दद्यात् न वा स्वयमुपभुञ्जीत तदा किं karttavyamityAha'egaMte' इत्यादि, 'एते बहुफानुए थंडिले परिवेयन्वे सिया' एकान्ते बहुप्रालुके स्थण्डिले परिष्ठापयितव्यं स्यात् तत्रैकान्ते विजने - जनसंचरणरहितप्रदेशे बहुप्रासुके- द्वीन्द्रियादिजीवपरिवर्जिते स्थण्डिले - भूभागे परिष्ठापयितव्यमिति । sU0 12 ॥ 2 + पूर्व भिक्षाचर्यायां गतस्य साधोः पतितलब्धोपकरणविषये विधिरुक्तः सम्प्रति विचारभूमि विहारभूमिं वा गतस्य पतितोपकरणाविषये विधिमाह - 'णिमथरस णं वडिया' इत्यादि । सूत्रम् - णिग्गंधस्स णं बहिया बियारभूमि वा विहारभूमिं वा निक्खं तस्स अद्दालहुम्सए उबगरणजाए परिन्भट्ठे सिया तं च केइ साइम्मिए पासेज्जा कप्पर्3a से सागारकडे गहाय जत्थेव अन्नमन्नं पासेज्जा-वत्थेव एवं वपज्जा - हमे भो अज्जो ! Page #211 -------------------------------------------------------------------------- ________________ माध्यम u0 8 sU013-15 पतितोपलब्धोपकरणविषयो विधिः 195 कि परिन्नाए ? से य वएज्जा-परिन्नाए वस्त्र पडिणिज्जायन्चे सिया, से य एज्जा नो परिन्नाए तं नो अप्पणा परि जेज्जा नो अन्नमन्नस्स दावए एगते बहुफामुए थंडिले परिवेयव्ये सिया" ॥ sU013 / / छाया -- निर्ग्रन्थस्य स्खलु यहिविधारभूमि वा विहारभूमि वा निकान्तस्य यथालघुस्पकमुपकरणमातं परिभ्र स्यात् तच्च कश्चित् साधार्मिकः पश्येत् , कारपते तस्य सागारकृतं गृहीत्वा यत्रैवाऽन्यमन्य पश्येत् तत्रैव एवं वदेत्-इदं भो आर्य ! किं परिबातम् , स च षदेत् परिक्षातम् , तस्यैव प्रतिनिर्यातव्यं स्यात् । स च षदेत् नो परिक्षातम् सत् नो आत्मना परिमुञ्जीत, नो अन्यस्याऽन्यस्य दद्यात् एकान्ते बहुप्रासुफे स्थण्डिले परिष्ठापयितव्यं स्यात् । / sU0 13 ॥ भाष्यम् -'णिगंथस्स णं' निर्मन्थस्य-श्रमणस्य खल 'रियारभूमि वा विचारभूमि वा रायभूमिम् उच्चारप्रस्रवणभूमिम् , अथवा 'विहारभूमि वा विद्यारभूमि वा स्वाध्यायादिभूमि प्रति णिक्खंतस्स' निष्कान्तस्य विचाराधर्थ रहिर्गतस्य श्रमणस्य, अवशिष्ट सई पूर्ववद् व्याख्येयम् ॥ sU0 13 ॥ पूर्व विचारभूमि विहारभूमि वा गतस्य साघोः परिभ्रष्टोपलधोपकरणजातविषये विधिरुक्तः, सम्प्रति ग्रामानुग्राम विहरतस्तद्विधिमाह-'णिग्गयस्स णं गामाणुगाम' इत्यादि । सूत्रम् - णिर्गयस्स पं गामाणुगाम दाजमाणस्स अन्नयरे उरगरण नाए परिन्भटे सिया तं च केइ साइम्मिए पासेज्जा कप्पइ से सागारकडं गहाय दूरमेव अद्धाणं परिवहित्तप, जत्थेद अन्नमन्नं पासेज्जा तस्थेच एवं वएज्जा-इमे में अज्जो ! किं परिन्नाए?, से य ऐज्जा परिन्नाए तस्सेव पडिणिज्ञायव्ये सिया, से य वएग्जा-नो परिभाए तं नो अप्पणा परिमुंजेज्जा नो अन्नमन्मस्स दावए, एगंते बहुफामुए पंडिले परिहवेयने सिया । / khU0 14 ॥ छाया-निन्धस्य स्खलु प्रामानुग्राम द्रवतोऽन्यतरद् उपकरणजातं परिभ्रष्टं स्यात् तत् कश्चित् साधर्मिकः पश्येत् कल्पते तस्य सागारकृतं गृहीत्वा दूरमेयाध्यान परिवोदुम् , यौवाऽभ्यमन्यं पश्येत् तत्रैव एवं वदेत्-इदं भो आर्य । कि परिक्षातम् ? स च घदेत् परिक्षातम् तस्यैव प्रतिनिर्यानव्यं स्यात् , स च वदेत् नो परिक्षातम् तत् नो मात्मना परिभुजीत नो अन्यस्याऽभ्यस्थ वद्यात् , पकान्ते बहुपासृके स्थण्डिले परिष्ठापयितव्यं स्यात् । / sU0 14 ॥ भाष्यम् -णमांधस्स गं' निम्रन्थस्य सल 'गामाणुगाम दुइज्जमाणस्स' ग्रामानुप्राम द्रवतः-एकरमाद् प्रामाद् प्रामान्तरं प्रति विहारं कुर्वतः, अन्नयरे उवगरणजाए' अन्यतरत्-यत् Page #212 -------------------------------------------------------------------------- ________________ 196 व्यवहारसूत्रे किमपि प्रकारकमुपकरणजात-वरुपायादिकम् 'परिम सिया' परिभ्रष्टं पतितं विस्मृतं वा स्यात् 'तं च केइ साइम्मिए पासेज्जा' तच्च पतितमुपकरणजातं यः कोऽपि साधर्मिकः श्रमणः पश्येत् तदा 'कप्पर्3a से सागारकडे गहाय' कल्पते तस्य सागारकृतं गृहीत्वा 'दुरमेव अद्धाणं परिवत्तिए' दूरमेवाध्वानं परिवोढुम् दूरमार्गपर्यन्तं तस्योपकरणस्य वहनं कर्तुम्, तदनन्तरम् ' जत्थेव अन्नमन्नं पासेज्जा' यत्रैव मार्गेऽन्यमन्यं - साधर्मिकान्तरं पश्येत्, इत्यादि सर्व द्वादशसूत्रवद व्याख्येयम् । / sU0 14 ॥ पूर्व प्रामानुधामं विहरतो मुनेः परिभ्रष्टोपलब्धोपकरणजातविषये विधिरुक्तः, सम्प्रति निर्मन्थनिर्मन्थी भिरन्योऽन्यस्य गृहीताधिकपात्रादि यमुद्दिश्य गृहीतं तस्याऽऽज्ञामन्तरेणाऽन्यस्मै न दातव्यमिति तद्विधिमाह - 'कप्पर णिग्गंथाण वा' इत्यादि । सूत्रम् - कप्पर्3a गिम्याण वा, णिग्गंथीण वा ऐरेगं पडिग्गई अन्नमन्नस्स अद्वा दूरमवि श्रद्धाणं परिवहित्तर वा धारितए वा परिगाहित्तए वा सो वाणं धारेएर्स् अहं वाणं धारेस्सामि अन्नो वा णं धारेस्सइ, नो से कप्पर्3a तं अणाच्छिय अणामंतिय अन्नमन्नेसिं दाउ~ ना, अणुप्पदाडं वा, कप्पर्3a से तं आपुच्छिय आमंतिय अन्नमन्नेसिं दाउ वा अणुप्पदा वा ॥ sU0 15 ॥ छाया - कल्पते निर्मन्यानां वा निर्मन्थीनां या अतिरेकं प्रतिग्रहम् ( पतद्ग्रहम् ) अन्योन्यस्यार्थाय दूरमध्यध्यानं परिषोढुं वा धारयितुं वा परिग्रहीतुं वा, स वा तद् घारविष्यति, अहं वा तद् धारयिष्यामि मन्यो वा तद् धारयिष्यति, नो तस्य कल्पते तमनापृच्छय, अनामन्त्र्य अन्यान्येषां दातुं वा अनुप्रदातुं था, कल्पते तमापृच्छ्य आमन्त्र्य अम्याम्येषां दातुं वा अनुप्रदातुं वा ॥ सु. 15 / / भाष्यम् - 'कप्पर्3a' कल्पते 'निम्माथार्ण वा' निर्मन्थानां वा 'णिग्गंधीण वा निर्मन्थीनां वा 'ऐरेग' पडिग्गाह" अतिरेकं प्रतिग्रहं - पतदहं वा उपलक्षणाद् वस्त्रादिकं वा तत्रातिरेकं नाम यावत्प्रमाणकं यत्र पात्राद्युपकरणं शास्त्रसंमतं ततोऽधिकं यत् तद् अतिरेकं प्रतिग्रहम्, 'अन्नमन्नस्स अट्ठाए' मन्यान्यस्य अर्थाय प्रयोजनाय तत्राऽन्यस्याऽन्यस्यामुकामुकस्य श्रमणाऽन्तरस्य प्रयोजनमुद्दिश्य तत्र - अन्यस्याऽर्थाय इदमविशेषितं सामान्यवचनम्, तेनान्यस्यान्यस्येति अमुकस्याऽमुकस्य साधर्मिकस्याऽर्थाय प्रयोजनाय गृहीत न तु समुच्चयरूपेण गृहीतमित्यर्थो बोध्यः, तत् 'दूरमवि अद्धाणं परिवहित्तए' दूरमपि अध्वानं मार्ग परिवोढुम्गृहीत्वा दूरमपि मार्ग गन्तुम्, 'धारेतर वा परिग्गहित्तए वा' धारयितुं वा परिमदीतुं वा, कल्पते अन्यस्य श्रमणस्य मन्यस्याः श्रमण्या वा कृते प्रमाणादधिकमपि वस्त्रपात्रादिकं परिवोदुम् Page #213 -------------------------------------------------------------------------- ________________ भाष्यम् u0 8 sU0 16 अधिक पात्रादिवहनतद्दानविधिः 197 3 , धारयितुं परिग्रहीतुं वा कल्पते त्यर्थः यदुद्दिश्य गृहीतं तत्प्रकारं प्रदर्शयति- 'सोवा णं धारेस्सइ' सवामुको निर्मन्थो यन्मया गृहीतं तद् घारयिष्यति महोभ्यति, 'अ' या णं धारेस्सामि' अहं या तद् धारयिष्यामि, 'अन्नो वा धारेस्सइ' मन्यो वाइमुको गणी वाचक उपाध्यायो वा वद् धारयिष्यति, स वा धारयिष्यति, इत्यादि विशेषितवचनम् नामुको गणी वाचकोऽन्यो वा श्रमणः स्यात्तस्येदं भविष्यतीति भावः अहं वा धारयिष्यामि ममैव भविष्यतीत्यर्थः, स वा धारयिष्यति, इत्येवंप्रकारेण गृहीतं वस्त्रपात्रादिकम् 'नो से कैइ तं अणापुच्छ्रिय अणामंतिय' नो-नैव तस्य पात्रादिवाहकस्य कल्पते तं यदर्थे गृहीतं तं श्रमणं - वाचकं गणिनमुपाध्यायं वा अनापृच्छय - तस्य पृथ्ठामन्तरेण, अनामन्त्र्य - यथा - गृह्णातु भो इदं वस्त्रपात्रादिकं यन्मम समर्पितम् इत्येवं समकथयित्वा 'अन्नमन्नेसिं दाउ~ वा अणुष्पयाउं चा' अन्येषामन्येषां दातुं वा एकवारम्, अनुप्रदातुं वा वारं वारम्, यदर्थमतिरेकं पात्रादिकमुपकरणं गृहीत धारितं तं व्यक्तिविशेषमनापृच्छ्यानामन्त्र्य अन्यस्मै दातुमनुप्रदातुं वा न कल्पते ऽकप्पर्3a से तं आच्छिय आमंतिय अभ्रमन्नेसिं दाउ~ वा अणुष्पदा उं चा कल्पते तस्य पात्रादिवाहफस्य तमापृच्छय आमन्त्र्य अन्येषामन्येषां द अनुप्रासुं कमी व्यक शेषमुद्दिश्याऽतिरेकं वस्त्रपात्रादिकं गृहीतवान् तं व्यक्तिविशेषं गणिनं वाचकमुपाध्यायं वा पृ आमन्त्र्य - सम्यकू कथयित्वा ततो यस्मै कस्मैचिन्निर्मन्थाय निर्मन्ध्या वा तदुपकरणं दातु कल्पते इत्यर्थः । / sU0 15 ॥ " पूर्वमुपधेरतिरेकविषये सूत्रमुक्तम् सम्प्रति उपधेरतिरेकवदाहारातिरेको मुनिना न कर्त्तव्यः, यतः साधोर्द्वात्रिंशत्कवलपारमित आहार: प्रमाणप्राप्तः कथ्यते, ततो न्यूनाहारे साधुररूपाहारादिविशेषणविशिष्टो भवतीति तत् प्रकारं प्रदर्शयन्नाह - 'अट्ठकुक्कुडिअंड0' इत्यादि । सूत्रम् - अटकुक्कुडिअंडरपमाणमेते कवळे आहारं आहारंमाणे णिग्गये अप्पाहारे, दुबालसकुक्कुडिअंडप्पमाणमेते कवळे आहारं आहारंमाणे जिग्ये अड्ढीमोयरिए सोलसकुत्रकुडिअडप्पमाणमेसे कवले आहारं आहारेमाणे णिमांचे दुभागपत्ते, चवी संकुक्कुडिअडप्यमाणमेते कवले आडारं आहारेमाणे णिग्गंथे विभागप सिया ओमारिए, एगती संकुक्कुडि अंडप्यमाणमेत्ते कवळे आहारं आहारेमाणे णिमांये किंचूणोमोयरिए, बत्तीसं कुक्कुडिअंडय्यमाणमेचे कवले आहारं आहारेमाणे निगा ये प्रमाणपत्ते । एत्तो एगेणवि कचलेणं कणग आहारं आहारेमाणे समणे णिग्ग ये नो पकाममोति बचव्वं सिया ॥ 0 16 ॥ / / नवहारे अठ्ठमो उद्देसो समतो ॥8॥ Page #214 -------------------------------------------------------------------------- ________________ व्यवहारसूत्रे ---- ----------armiummar r r-www--- -r arian छाया-अकुपकुटाण्डप्रमाणमात्रान् कयलान् बाहारमाहरनु निन्धोऽल्पाहारः, द्वादशकुक्कुटाण्डप्रमाणमात्रान् कघलान् थाहारमावरन् निर्ग्रन्थोपार्धाऽवमौदर्यः, पोडशकुक्कुटाण्डमाणमात्रान कपलान् आहारमाहरन् निर्मन्थो द्विभागमाप्तः, चतुषिशतिकुक्कुटाण्डप्रमाणमात्रान् कपलान् माहारमाहरन् निर्ग्रन्थस्त्रिभागप्राप्तः स्यादव भौद्यः, पत्रिंशत्कुक्कुठाण्डप्रमाणमात्रान् कवलान् आहारमाहरन निर्घन्धः किञ्चिचूनाऽवमौदर्यः, द्वाधिशस्कुफ्फुटाण्डप्रमाणमात्रान् पलान् आहारमाहरन् निर्गन्धः प्रमाणप्राप्तः । इत पकेनाऽपि फवलेन उसकमाहारमाहरन् श्रमणो निर्मम्धो मो प्रकामा मोजी-ति धक्तव्य स्थात् ॥ 0 16 ॥ ॥ व्यवहारे अष्टम उद्देशकः समासः ॥ 8 ॥ भाज्यम्-अकृपकुडियमाणमेस कंवले मकुमकुटाण्डप्रमाणमात्रान्- कुक्कुटाण्डप्रमाणान् , यः पुरुषस्य मुखे क्षिप्तः सन् मुखेन चर्यते तथा गला तराळे अविलग्न एवं गले प्रविशति एतावत्प्रमाणमेव कवलमनीयादित्येताचप्रमाण: कवलः कुक्कुटाण्डशब्देनोपमीयते यतः कुक्कुट्या मण्डकमाकारप्रमाणेन सदा सर्वदा समानमेव भवति न न्यून नाधिकमिति तत्प्रमाणेन गृहीतम् , अन्यत्रापि चान्द्रायणबतादो कवलोऽनेनैव शब्देनोपमित्रो लभ्यते उपमामात्रमेवेति । यस्य प्रमाणात माहारो यावत्परिमितो भवेत्तस्य द्वात्रिंशत्तमो भागः कवनशब्देन गृहाते ततस्तादृशान् मष्टो कवलान् 'आहारं आहारेमाणे प्रमाणप्राप्ताहाराच्चतुर्थाशरूपम् आहरन्-माहारं कुर्वन् 'णिग्गथे' निन्धः श्रमणः 'अप्पाहारे अल्पाहारो भण्यते । 'दुवालसकुक्कुडिअंडपमाणमेने कवले पाहारं आहारे माणे कुक्कुटाण्डप्रमाणमात्रान् द्वादश कवलान् आहार-प्रमाणप्राप्ताहारचतुर्थांशतः किञ्चिदधिकं द्वादशकवलप्रमितम् आइरन् 'णिग्गंधे निम्रन्थः 'अबड्डोमोयरिप' अपाविमोदर्यः कथ्यते । 'सोलसकुक्कुडिअंडप्पमाणमेले काले आशारं आहारेमाणे घोडशकुक्कुटाण्डप्रमाणमात्रान् कक्लानाहारं-प्रमाणमातादर्धम् भाइरन्-बाहारं कुर्वन् "णिग्गथे' निर्ग्रन्थः 'दुभागपने विभागप्राप्तः-द्विभागेन अगोदरः कथ्यते । 'चौधीसंकुक्कुडिअन्डपमाणमेत्ते कवले" चतुर्विशतिकुक्कुटाण्डप्रमाणमात्रान् कवलान् 'आहारं आहारेमाणे णिगंपे' आहारमाहरन् कुर्वन् निम्रन्थः 'तिभागपत्ते सिया ओमोयरिए' त्रिभागप्राप्तः स्यात् अवमौदर्य इति कथ्यते । "एगतीसंकुक्कुडिअंइप्पमाण मेत्ते कवले आहा आहारमाणे एकत्रिंशत् कुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाइरन् 'णिगाये' निम्रन्थः "किंचूणोमोयरिए किविनाऽत्रमौदर्यः कश्यसे । 'वतीसंकुक्कुडि भंडप्पमाणमेले काले आहारं आहारेमाणे' द्वात्रिंशत्कुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् 'णिमा' निम्रन्थः 'प्रमाणपत्ते' प्रमाणप्राप्तः कथ्यतेः । एत्तो एगेणवि कालेणं ऊगगं आहारं' इतः-द्वात्रिंशकुक्कु Page #215 -------------------------------------------------------------------------- ________________ भाष्यम् उद्देशपरिसमाप्तिः 199 टाण्डप्रमाणात् एकेनापि कवलेन ऊनक- हीनम् माहारम् अहरन् कुर्वन् 'समणे णिश्रमणो fafe अत् मेरते कामभोजति वक्तव्यं स्यात्, ततोऽधिकभोश्2I- प्रकामभोजी कथ्यतेऽतः साधुना नैवं भाग्यमिति भावः । su0 16 ॥ इति श्री विश्वविख्यात - जगद्वल्लभ प्रसिद्धवाचक - पञ्चदशमा पाकलितललितकला पालापकप्रविशुद्ध गद्यपद्यनैकप्रन्थनिर्मापक - वादिमानमर्दक- श्री शाहू छत्रपतिकोल्हापुरराजप्रदत्त "जैनाचार्य " - पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि- जैनाचार्य - जैनधर्म - दिवाकर---पूज्यश्री- घासीलालवति - विरचितायां व्यवहार सूत्रस्य " भाष्यरूपायां व्याख्यायामष्टम उद्देशः समाप्तः ॥8॥ Page #216 -------------------------------------------------------------------------- ________________ ||ndhmoddeshkH // व्याख्यातोऽग्टमोदेशकः, साम्प्रतं नवमः प्रारम्यते-तत्र अस्य नक्मोद्देशकस्यादिसूत्रेण सहाऽष्टमोदेशकस्य चरमसूत्रेण सह का सम्बन्धः ? इति संबन्धप्रतिपादनार्थमाइ भाष्यकार:'बुचो आहारो' इत्यादि । गाथा-बुसो आहारो अह, आएसो तं च तत्थ जै झुंजइ । साहूणं तन्गहणे, कप्पाकप्पस्स पत्थ विही ॥ 1 ॥ छाया- उक्त आहारः अथ आदेशस्तं व तत्र यदि मुख्यते । साधूनां सङ्ग्रहणे, कल्प्याकल्प्यस्य मन्त्र विधिः ॥ 1 ॥ व्याख्या--'युत्तो' इति । अष्टमोदेशकस्य चरमसूत्रे 'भाहारो वृत्तो' आहार उक्तः, आहारप्रमाणे प्रतिपादितम् , तं चाहारम् आदेशः आदिश्पते-सत्कारपुरस्सरम् आहूयते यः स आदेश:--प्रावूर्णकः, ज्ञातकः, स्वजनः, मित्र, कुलगुर्वादिप्रभुः, परतीथिको वा 'तत्थ' इति-तत्र सागारिकगृहे मुङ्क्ते तदा 'तग्गहणे' तद्ग्रहणे- तस्य तन्निमित्तं कृतस्य ग्रहणे 'साहणं' साधुनाम् 'कप्पा-कप्पस्स एस्थ विही कल्प्याऽकल्प्यस्य 'एत्य' अत्र-नवमोद्देशकस्यादिसूत्रे विधिः प्रोभ्यते ॥ 1 ॥ एष एव सम्बन्धः, अनेन सम्बन्धेन आयातस्य नवमोदेशकस्येदमादिमं sUtram'sAgAriyassa' इत्यादि। मूत्रम्-सागारियस्य आएसे अन्तो वगडाए मुंजइ निद्विए निसिद्विप पाडिहारिए तम्हा दावए नो से कप्पइ पडिग्गाहित्तए । / sU0 1 ॥ छाया-सागारिकस्य आदेशः अन्तर्यगडाघां भुक्ते निष्ठितान् मिसृष्टान् प्रातिहारिकान् तस्माद् ददाति नो तस्य करपते प्रतिग्रहीतुम् ॥ 1 ॥ भाष्यम्- 'सागारियस्स' इति । 'सागारिपस्स' सागारिकस्य-शल्यातरस्य, ये उपाश्रयस्याऽऽज्ञां ददाति स सागारिक: कध्यते, तस्य 'आएसे' भादेशः यः सत्कारपुरस्सरमादिष्ट:-आहूतः स मादेशः कथ्यते, आवेशोवा-य आविशति-भोजनार्थ गृहे प्रविशति स मावेशः भोजनार्थ गृहमागतः, स च प्राघूर्णकादिः 'अंतो वगडाए' अन्तर्वगडायाम्, तत्र धगडानाम-परिक्षेपः गृहमित्यर्थः, तस्य अन्तर्मध्ये-गृहमध्ये 'भुजई' भुङ्क्ते पदार्थान् मोदनादीन् , किविशिष्टान ओदनादीन् भुङ्क्ते ? तत्राह-'निटिप' निष्ठितान्-निष्ठां नीतान् प्रापूर्णकावर्थ निष्पादिनान् इत्यर्थः 'निसिद्विप' निसृष्टान्-प्राधूणिकादिभ्यो दत्तान , निष्ठितनिसृष्टयोरयं भेदः यत् प्रथम रन्धनक्रियायाम , द्वितीयं तु-दानकियायाम , प्राघूर्णकायर्थ पाचित्तवान् , तदर्थ दत्तान्, प्रातिहारिकान्-शय्यात्तरेण प्रातिहारिकरूपेण दत्तान् , शय्यातरः प्रापूर्णकादौन् वक्ति Page #217 -------------------------------------------------------------------------- ________________ मान्यम् u0 9 sU02-6 सागरिकमाघूर्णकादेराहारग्रहणाप्रइणविधिः 201 यथारुचि भुण्यतो शेप ममेत्येवं रूपेण दत्तान् भुक्ते ऽतम्हा दावए तस्मात् परिनिष्ठितादिविशेषणविशिष्टौदमादिमध्यात् निष्कास्य याद् ददाति साधये 'नो से कप्पइ पडिग्गाहित्तए' नो-न तस्थ- श्रमणस्य कल्पते प्रतिग्रहीतुं-स्वीकर्तुम् अस्यक्तसत्ताकत्वेन शप्यातरपिण्डत्वात् , मयं माव:-शय्यातरस्य प्रार्णकादिहेभुक्ते, 5 शय्यातरः प्रापूर्णकाप कृत्वा प्राधूर्णकाय अवशिष्टग्रहणप्रतिज्ञया प्रयच्छति तं प्राचूर्णको भुङ्क्ते, तदभुक्तावशिष्टाहारमध्यादाहारं यव्यानरः साधये यदि ददाति तदा तादृश आहारो न कल्पते सारनाम् । यतः स माहारः शय्यातरण प्रापूर्णकादिभ्यः प्रातिहारिको दचोऽतः स शप्यातरख. त्वेन शय्यातरपिण्ड इति । s0 1 ॥ पूर्व गृहान्त जिप्राघूर्णकादिसंबन्धिशथ्यातरस्वत्वयुक्ताहारस्य निषेधः प्रोक्तः, साम्प्रतं शय्यातरस्वत्वरहिततादृशाहारस्य महणविधिमाह-'सागारियस्स' इत्यादि । / सूत्रम्-सागारियस्स आपस अंतो पाडार भुभ मिट्टिए निमित अपाडि हारिए तम्हा दावए एवं से कप्पइ पडिगाहेत्तए । / 02 / लाया-सागारिकस्य आदेशः अन्तर्यगटायां भुरुक्ते निष्ठितान निसष्टान् ममातिहारिकान् , तस्मात् ददाति एवं नस्य कल्पते प्रतिग्रहीतुम ॥ sU0 2 / / भाष्यम्-'सागारियस्स' सागारिकस्य' इत्यादि पूर्वसूत्रबद् व्याख्येयम्, विशेषस्वयम्सागारिकस्य गृहे प्राघूर्णकादिर्यान् पदार्थान् भुङ्क्ते तान् पदार्थान् शय्यातरो यदि स्वस्वत्वनिवृत्तिपूर्वकं प्रापूर्णकादिन्यो दद्यात् तदा साधोः प्रतिग्रहीतुं कल्पते तदेवाह--- अप्पडिहारिए' इत्यादि, 'अप्पडिहारिए' भप्रातिहारिकान् अपुनर्गहणप्रतिज्ञया दत्तान् स प्राघूर्णकादिर्भुङ्क्ते 'तम्हा दावए' तस्मात् परिनिष्ठितादिविशिष्टौदना दिभोजन जातमध्यात् साघवे दयात् , 'एवं से कप्पइ पडिगाहितए' एवम् मनेन प्रकारेण कल्पते तस्य साधोस्तादृशमाहारजातं प्रतिग्रहीतुम् । शल्यातरस्य प्राघूर्णकादिस्तस्य गृहे आहारजातं भुङ्क्ते तुत् गृहपतिना तदर्थ निप्पादितं ताशमाहारजातं गृहपतिभोक्तुं प्राघूर्णकादिभ्यो दत्त्वा कथयेत्-भोजनानन्तरं अदवशिष्टं भवेत्रत् त्वदीयमेवेति, तत् प्राघूर्णकेन न पुनर्ग्रहपतये समर्पितं मवेत् , तदप्रातिहारिफमुध्यते तादृशमाहारजातं यदि प्राघूर्णकादिः साधः दद्यात् तदा तादृशमाहारजातं साधूनां प्रतिग्रहीतुं कल्पते इति भावः ॥ sU0 2 / / संप्रति शय्यातरस्य गृहबहिर्मोजिमापूर्णकादिसंबन्धिमोजनजातस्य शय्यातरस्वत्वास्वत्वविषये निषेध विधि च सूत्रद्वयेनाह-'सागारियस्स आएसे' इत्यादि । mya. 26 Page #218 -------------------------------------------------------------------------- ________________ 209 ज्यवार सूत्रम्-सागारियस्स आएसे बाहि गडाए भुजै निहिए निसिढे पाडिहारिए तम्हा दावए, नो से कप्पा पडिगाहित्तए । 50 3 / / सागारियस्स आएसे वाहि वगडाए निहिए निसिझे अपाडिहारिप, तम्हा दायए एवं से कप्पद पडिगाहित्तए । 04 ॥ छापा--काकायामको नगिनायां भुङ्यते निष्ठितान् निसृष्टान् प्रातिहारिकान् तस्मात् ददाति, नो तस्य कल्पते प्रतिग्रहीतुम् । / sU0 3 ॥ सागारिकस्य आदेशो पहिगर्3हायां मुक्ते निष्ठितान् निसृष्टान् अप्रातिहारिकान् तस्माद् पदाति, पवं कल्पसे प्रतिमहीतुम् । / सू॥ भाष्यम्-'सागारियस्स' सागारिकत्य-शय्यातरस्य 'आएसे' आदेश:-प्रार्णकादिः 'चाहिं धगडाए' बहिर्वगडायाम्-गृहस्य बहिर्भागे इत्यर्थः, शेष सर्व पूर्वसूत्रद्वयवदेव व्याख्येयम् । तात्पर्यमेतावदेव प्राघूर्णकादिदत्तमाहारं तृतीयसूत्रोक्तं प्रातिहारिकत्वान्न साधूनां कल्पते । / चतुर्थसूत्रोक्तं च कल्पते भग्नातिहारिकत्वात्तस्येति विज्ञेयम् ॥ sU0 3-4 ॥ पूर्व प्राघूर्णकादिभ्यो दत्तस्य शय्यातराहारस्य निषेधो विधिश्च प्रदर्शितः, सम्प्रति दासादिभ्यः प्रदत्ताहारविषये निषेधं विपिंच सूत्रद्वयेनाह-'सागारियस्स' इत्यादि । सूत्रम्-सागारियस्स दासेइ वा, पेसेइ वा, भयएइ वा, भइण्णएई वा अंनोवगर्3आए मुंजइ निहिए निसिट्टे पाडिहारिए सम्हा दावए नो से कप्पइ पडिगाहित्तए ॥ sU0 5 / / सागारियस्स दासेइ वा पेसेइ वा भयएइ भइण्णएइ वा अंतो बगडाए मुंजइ निहिर निसिटे अप्पाडिहारिए तम्हा दावए एवं से कप्पद पडिगाहित्तए । sU0 6 ॥ छाया-सागारिकस्य दास इति वा प्रेध्य इति वा भृत्य इति वा भृतक इति वा अन्तर्षगडाय भुङ्क्ते निष्ठितान् निसृष्टान् प्रातिहारिकान् तस्मान् ददाति नो तस्य कल्पते प्रतिग्रहीतुम् ॥ sU0 5 / / सागारिकस्य दास रति वा प्रेय इति चा भृत्य इति वा भृतक इति वा अन्तर्वगहायां भुते निष्टितान् निरसृष्टान् मप्रातिदारिकान् तस्माद् ददाति पधं तस्य करपते प्रतिग्रहीतुम् ॥ suu06॥ भाष्यम्-'सागारियस्स' सागारिकस्य-शय्यातरस्य दासेइ वा' दास इति वामाजन्ममरणावधि किङ्करः । 'पेसेइ चा' प्रेष्य इति वा, तत्र-प्रेभ्यो यो सामान्तरे प्रेषणार्थ किङ्करः प्रामान्तरसम्बन्धि कार्य करोतीत्यर्थः । 'भपएइ वा मृत्य इति वा-तत्र - मृत्यः कश्चित्कालं मूल्येन घृतः, "माइण्णाएइ वा भूतक इति वा प्रभूतकालार्थ क्रयकीतः । 'अंतो वगडाए' अन्तर्वगडायाम् Page #219 -------------------------------------------------------------------------- ________________ माम्यम् u0 9sU0 7-9 सागारिकवाखादेराहारप्रणाप्राणविधिः 203 गृहमध्ये 'भुजै' मुङ्क्ते, इत्यादि सबै पूर्ववद् व्याख्येयम् । विशेषस्त्वयम्-अस्मिन् पश्चमे सूत्रे शय्या तरेण प्रातिहारिकतया दत्तत्वात्तदाहारजातं साधनां न कल्पते तत्र शय्यातरस्वत्वत्वात् । / सू. 5 ॥ पष्टे सूत्रे च अप्रातिहारिकत्वेन दत्तत्वात्तदाहारजातं कल्पते इत्येतावदेवाऽन्तरं पञ्चमषष्ठसूत्रयोरिति ॥ suu06॥ पूर्व दासादिकमधिकृत्याऽन्तर्वगडासूत्रद्वयं प्रोऊम्, सम्प्रति bahigaDAstradvayamAha'sAgAriyassa' इत्यादि । सूत्रम्-सागारियस्स दासेइ वा, पेसेइ वा, भयएइ वा भइण्याएइ वा, वाहि वगडाए सुंजइ निहिए निसिहे पाडिदारिप, तम्हा दावए नो से फप्पइ पडिगाहिए ॥ 207 / / सागारियस्स दासेइ वा पेसेइ वा भयएइ वा भइण्णएइ वा चावगडाए भुजा निटिए निसिढे अप्पाडिहारिए तम्हा दावए एवं से कप्पइ पडिगाहित्तए ॥ 20 ॥ छाया-सागारिकस्य दास इति पाध्य इति घा मृत्य इति वा भूतक रतिया बहिर्वगडायांभु कते निष्ठित्तान् निसृष्टान् प्रातिद्वारिकान् तस्मात् ददाति नो तस्य कल्पते प्रतिग्रहीतुम् ॥ sU0 ॥ सागारिकस्य दास इति SA प्रेष्य इति या भुत्य इति वा-भृतक हात घा बहिगडायां मुश्ते निष्ठितान् निखप्नान् भप्रातिहारिकान् तस्माद् ददाति, पत्रं तस्य कल्पते प्रतिप्रदीतुम् । / sU0 8 ॥ भाष्यम्-'सागारियस्स' सागारिकस्य-शय्यातरस्य दासे इ वा दास इति वा, इत्पादि पूर्ववदेव वगडाया बहिर्दासादिभोजनग्रहणं सप्तमसूत्रे प्रातिहारिकत्वेन दत्तस्वान्न कल्पते ॥ suu07॥ अष्टमसूत्रे च अप्रातिहारिकत्येन दीयमानत्वात् कल्पते इति भावः ॥ sU0 8 ॥ अत्र सूधाष्टकस्यायं भाव:--अत्रादितश्चत्वारि सूत्राणि बगडाया अन्तर्वहिरादेशमधिकृत्य कथितानि 4 / चत्वारिं च वगडाया अन्तर्बहिदासादिकमधिकृत्य कथितानि 4 (8) / तत्र-यत्र यत्र प्रातिहारिकं तत्र तत्र शल्यातरस्वत्वत्वात् शय्यातरपिण्ड इति न कल्पते । यत्र यत्र पुनरमा तिहारिक तन्न तत्र शय्यातरस्वत्वरहितत्वान्न सशथ्यातरपिण्ड इति कल्पते साचूनां प्रतिग्रहीतुम् । यथा प्रथम-तृतीय-पचमसप्तमसूत्रेषु शय्यातरपिण्डग्रहणदोषापतेरकल्प्यमाहरजातम् । द्वितीय-चतुर्थ-षष्ठाऽष्टमसूत्रेषु शय्यातरस्वत्वरहितत्वान्न तत्र शय्यातरपिण्डरमिति तत् कल्यमिति ॥ अत्राऽऽशकते शिष्यः चत्वारि मूत्राणि आदेशविषयाणि, चत्वारि च दासादिविषयाणीति अष्टानां सूत्राणां पृथक् पृथक् कथनं निरर्थकम् , आदेशस्य चतुर्वेद सूत्रेषु तेन साढे दासादीनामपि समावेशसभवात् ? तबाह-शृगु आदेशः कश्चिदपि कदाचिदागच्छति ततस्तस्यानि Page #220 -------------------------------------------------------------------------- ________________ व्यवहारसूत्रे यतं दीयते, दासादी व सोपाटि दिदी आदेशाय सत्कारपुरस्सरें दीयते, न तथा दासादिकृते, तथा आदेशस्य भोजनविधिसंपादनाय महान् प्रयत्नः ससंभ्रमं विधीयते दासादीनांतुन तादृशः प्रयत्नः क्रियते इत्यत आदेशस्य दासादेश्व सूत्राणां पृथक्करण सुचितमेवेति बोध्यम् ॥ sU0 78 ॥ 204 उपर्युक्तसूत्राष्टके मादेशादिविषयमधिकृत्य कथितम् सम्प्रति ज्ञातक्रमधिकृत्यैकगृहविषयं सूत्रचतुष्टयमाः-'सागारियस' इत्यादि । सूत्रम् - सागारियस्स नायए सिया सागारियस्स एगबगडाए अंतो एगपयाए सागारियं चोवजीवस् तम्हा दावए नो से कप्पर पडिगाहित्तए ॥ sU0 9 ॥ छाया - सागारिकस्य ज्ञातकः स्यात् सागारिकस्य पकच गडा यामन्तः पकप्रजायां सागारिकं चोपजीवति तस्माद् दधात् नो तस्थ कल्पते प्रतिग्रहीतुम् ॥ 0 9 ॥ 'भाष्यम् - 'सागारियरस' सागारिकस्य - शय्यातरस्य, 'नायए सिया' ज्ञातकः - सागारिकस्थजनः स्यात्, तत्र - ज्ञातको नाम स्वजनः पूर्वसंस्तुतः 1 यदि वा पश्चात्संस्तुतः 2, यदि वा उभयसंस्तुतः स्वजनः 3 तत्र पूर्वसंस्तुतः - मातापितृपक्षवर्ती 1, पश्चात्संस्तुतः कलत्रपक्षगतः 2, उभयसंस्तुतः उभयपक्षवर्ती 3 भवेत्, 'सागारियरस' सागारिकस्य - शय्यातरस्य 'एगवगडाए' एकबगडायाम् - एकस्मिन् गृहे तस्य गृहस्य 'अंतो' अन्तः मध्ये 'एग पयार' एकप्रजायाम्, तत्र प्रजानाम चुल्ली, तदर्थस्तु प्रकर्षेण जायते पाकनिष्पत्तिरस्यामिति प्रजाचुल्दी, तस्याम्, अथवा 'एगपयाए' इत्यस्य एकपचायामिति च्छाया, तत्र पध्यते भोदनादिर्यत्र सा पचा चुल्हीत्यर्थः एका पत्रा एकपचा तस्याम्, 'सागारियं चोपजीवै' सागारिकं चोपजीवति, सागारिकमाश्रियैव जीवनयात्रां निर्वहति सागारिकस्य काष्ठळवणगोरसमुद्रादिसूपोदकालशाकफलादिग्रहणपूर्वकमुपजीवति 'तम्हा दावए' तस्मात् तादृशात् सागारिकसंबन्धिस्वजनाशनमध्याद् अशनादिकं दधात् 'नो से कप्पर पडिगाहिए' नो तस्य - साधस्तत कल्पते प्रतिप्रहीतुम्, शय्यातरस्वजनपिण्डस्यापि शय्यातरवस्तुसंयोगात् शय्या तर पिण्डत्वदोष सद्भावात् । मनु[यतरस्य तज्ज्ञातकस्य च किमर्थमेका चुल्हो भवति ! तत्राह---यतस्तत्र चुहीक राज्ये गृह्णाति या या पृथक् चुल्हीं भवति तस्यास्तम्याः करमपि पृथग् गृह्णातीति तत्रत्यराज्यनियमात् करभीता लोका एकस्यामेव चुल्हिकायां पाकक्रियां कृत्वा स्वस्वभागं सर्वे गृहान्ति सतस्तत्र शय्यात्तरवस्तु संमिश्रणप्रसङ्गात्स आहारोऽपि शय्यातर पिण्डदोषदूषितो भवेदिति न करुपते ॥ sU0 9 ॥ Page #221 -------------------------------------------------------------------------- ________________ नमन्नाहने माध्यम् u0 9 sU0 10-15 सागारिकशातकाहारग्रहणाग्रहणविधिः 205 सूत्रम्-सागारियस्स नायए सिया सागारियस्स एगवगर्3हाए अन्तो सागारिपस्स अभिनिप्पयाए सागारियं चोपजीवै तम्हा दावए नो से कप्पइ परिगादिचए |suu0 10 ॥ सहाया--नागरिकार वानमः स्याद् लागारिकस्यैकरगडायाम् अम्तः सागारि. कस्याभिनिमझायो सागारिक खोपजीवति तस्माद् पद्यात् नो तस्य कल्पते प्रतिपादीतुम् ॥ 10 ॥ भाष्यम् - 'सागारियस्स नायए सिया' सागारिकस्य-शय्यातरस्य ज्ञातकः-पूर्वोक्तस्वरूपः स्यात् स च 'सागारियरस एगवगर्3आए अन्तो' सागारिकस्य-शप्यातरस्य-एकवगडायाम्-एकस्मिन् गृहे तदन्तःप्रदेशे एव निवसति, तथा-'सागास्पिस्स अभिनिपयार' मभिनिप्र नायां तत्र-अमि-प्रत्येक नि-नियता विविक्ता प्रजा ममिनिप्रजा पृथक्चुल्होत्यर्थः, तस्याम्, सागारिकादभिनिप्रजायाम्, सूत्रे पञ्चम्यर्थे पष्ठी मात्वात् ततः सागरिकात् शय्यावरात् पृथक्चुलिहकायां धनादिकं करोति किन्तु-'सागारियं चोवजीवई' सागारिकमाश्रित्य चोपजीवति, शय्यातरस्यैव काष्ठलवणादिक व्यवहरति । 'तम्हा दावए' तस्मात-सागारिकगृहस्थितपृथक्चुल्लिकासंपादितभकपानादिकर्तस्वजनात् अन्नादिक साधये दयात् 'नो से कपर्3a par3इगाहिचए' तदप्याहारजातं नो-कथमपि न 'से' तस्य-श्रमणस्य कल्पते प्रतिग्रहीतुम् । यद्यपि-शय्यातरगृहे विद्यमानः स्वजनः पृथक् चुल्हिकायां धनादिकं संपादयति तथापि शय्यातरस्य काण्ठादिक व्यवहरतस्तस्य भक्कादिकमपि शल्यातरपिण्डावात् कथमपि साधुभिर्न प्रहीतव्यमिति भावः ॥ sU0 10 ॥ सूत्रम् - सागारियस्स नायए सिया सागारियल्स एगवगर्3आए बाहिं सागारियस्स एगपयाए सागारियं चोपजीवै, तम्हा दावए नो से कपइ pAr3इगाहित्तए । sU0 11 ॥ छाया-सागारिकस्य शातकः स्यात् सागारिकस्य एकवगहायां दिः सागारि. कस्यैकमजायां सागारिकं चोपजीवति तस्माद् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् । / sU0 ॥ भाष्यम्-'सागारियरस' सागारिकस्य-शष्यातरस्य, 'नायए सिया' ज्ञातकः स्यात्, स च 'सागारियस्स एगवगर्3आए' सागारिकस्य-शयातरस्य एकगर्3आयाम्-एकस्मिन्-गृहे बहिःप्रदेशे 'सागारियस्स एगपयाए' सागारिकस्य-शग्यातरस्य-एकप्रजायाम्-एकस्यामेव चुलीकायाम् भोजनादिकं निष्पादयति 'सागारियं चोवजीवई' सागारिकमुपजीवति- शय्यातरप्रदत्तकाष्ठजलादिभिराहारं निष्पादयति 'तम्हा दावए' तस्मात् सागारिकोपजीविस्वजन Page #222 -------------------------------------------------------------------------- ________________ व्यवहारी सम्बन्धिभक्तादितो दद्यात् 'नो से कप्पर्3a पडिगाडित्तर' ना तादृशमन्नम् ' से' तस्य श्रमणस्य कल्पते प्रतिग्रहीतुं शय्यातरपिण्डत्वात् ॥ su0 11 ॥ 206 सूत्रम् - सागादिस्सर सिया सामारिक्स एगवगर्3आए बाहि सांगारियस्स अभिणिपया सागारियं चोवजीवर तम्हा दाअर् नो से कप्पर par3इगाहित्तप ॥ 0 12 ॥ छाया - सागारिकस्य शातकः स्यात् सागारिकस्य पकषगडायां वहिः सागारिकस्य अभिनिप्रज्ञायां सागारिकं त्रोपजीवति तस्मात् दधात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ sU0 12 ॥ भाग्यम्- 'सागारियरस' सागारिकस्य 'नायर सिया' ज्ञातकः स्यात् 'सागारि ree eargar3Ae चाहिं सागारिकस्य शय्यातरस्य गृहपतेः एकवगर्3A यामेकस्मिन् गृहे बहिः सागारिकस्य गृहाद्धिर्भागे 'सागारियस्ल अभिनिपयाए' सागारिकस्य अभिनिप्रजायां पृथक चुल्हिकायां न्धनादिकं करोति शेषं सर्वे पूर्ववद व्याख्येयम् ॥ ." अयं भावः - शय्यात्तरस्य कश्चित् स्वजनो भवेत् स च शय्यातरस्य यद् गृहम् तस्य पृथक् पृथक् चुल्हिकायां भोजनादिकं संपादयति, परन्तु शय्यातरस्य जललवणादिना संपादितस्वजनकाद यदि साधने भदनादिकं समर्पयति, तादृशमोदनादिकं प्रतिग्रहीतुं श्रमणस्य न कल्पते, तादृशोदनादेरपि शय्यात्तरपिण्डत्वात् ॥ sU0 12 ॥ पूर्व सागारिकस्य प्रकरणेन एकं गृहमाश्रित्याऽऽहारस्याऽनादेयत्वं कथितम् सम्प्रतिपृथक् पृथग् गृहमाश्रित्य शय्यातर पिण्डस्य मनादेयतां कथयितुमाह-'सागारियस्स इत्यादि । सूत्रम् - - सागारियस नायए सिया सागारियस अभिणिध्वगर्3आए एगदुवाराए एगनिकखमणपवेसाए अन्तो सागारियस्स एगपयाए सागारियं चोवजीवै तम्हा dAar no se kappar3a पडिगातिए । 0 13 ॥ छाया - सागारिकस्य शातकः स्यात् सागारिकस्य अभिनिबगर्3आयामेकद्वारायाम् कनिष्क्रमणप्रवेशायाम् अन्तः सागारिकस्यैकप्रज्ञायाम्, लागारिकं चोपजीवति तस्माद् दधात् नो तस्य कल्पसे प्रतिग्रहीतुम् । sU0 13 ॥ भाष्यम् - 'सागारियरस' सागारिकस्य गृहपतेः 'नायए सिया' ज्ञातकः स्यात् । 'सामारियस अभिणिवगर्3आए ' सागारिकस्य - शय्यातरस्य अभिनिवगडायाम्, तत्र - अभि-प्रत्येकं नि-नियता विविका - पृथग्भूता वगर्3A-गृहम् इति - अभिनिवगडा, तस्याम् - शय्यातर Page #223 -------------------------------------------------------------------------- ________________ भाग्यम् a0 10 15-16 सागारिकहासकाहाराणाप्राविधिः 207 गृहात् पृथग्गृहे इत्यर्थः किन्तु 'एगदुवाराए' एकद्वारायाम् एकमेव द्वारं यस्यां सा एकद्वारा तस्यामेकद्वारायामभिनिवगडायाम, पुनश्च 'एगनिक्खमणपवेसाए' एकनिष्क्रमणप्रवेशायाम् एक एव निष्क्रमणेति निष्क्रमणमार्गः प्रवेशेति प्रवेशमार्गश्च यत्र तथाभूतायाम् ममिनिवगर्3आयाम् 'अन्तो' अन्तर्मन्ये--एतादृशगृहस्याऽभ्यन्तरे 'सागारियस्स पगपयाए' सागारिकस्य एकप्रजायाम् पकस्यामेव प्रजायां--पुहिकायाम् पत्र बुहिकायाम् सामाकि पति तत्रैव तस्य स्वजनोऽपि रन्धनादिकं करोतीत्यर्थः, 'सागारियं चोवजीवई' सागारिक--शयातरमाश्रित्य उपजीवति - जीवन यापयति । शेष सर्व पूर्वव्याख्यातवदेव बोध्यम् । / sU0 13 ॥ सूत्रम्--सागारियस्स नायए सिया सागारियस्स भमिनिवगर्3आए एगदुवाराए एगनिक्खमणपवेसाए अंतो सागारियस्स अभिणिपयाए सागारियं च उत्रजीवै तम्हा दारए नो से कपइ पडिगाहितए ॥ 14 ॥ छाया-सागारिकस्य शातकः स्यात् सामारिकस्य अभिनिषगर्3आयाम् एकद्वारायाम् पकनिष्क्रणप्रवेशायाम् अन्तः सागारिकस्य अभिनिप्रजायाम् सागारिक खोपजीवति तस्माद् दद्यात् नो तस्य कल्पते प्रतिग्रहोतुम् ॥ suu014॥ भाष्यम्- 'सागारियस्स' सागारिकस्य 'नायए सिया' ज्ञातफः स्यात् स च स्वजनः 'सागारिपस्स अभिनिव्वगडाए' सामारिकस्य अभिनिवगहायाम् पृथग्गृहे इत्यर्थः किन्तु 'एगदुवाराप' एकद्वारायाम्-एकद्वारयुक्तायाम् , 'एगनिक्खमणपदेसाए' एकनिष्कमणप्रवेशायाम्, एक एव निष्कमणस्य प्रवेशस्य च मार्गो यत्र तादृश्यामेकवार्3आयाम् । 'अन्तो' अन्तर्मध्ये ऽसागारियस्स अभिनिपयाएं सागारिकस्य अभिनिप्रजायाम्-पृथग्भूतायां चुल्हिकायाम्, रधनादिकं करोति, इत्यादि सर्व पूर्ववदेव व्याख्येयम् ॥ sU0 14 ॥ सूत्रम्-सागारियस्स नायए सिया सागारियस अभिनिव्वगडाए पगदुवाराए एगनिकायमणपवेसाए बाहिं सागारियम्स एगपयाए सागारियं चोवजीवै तम्हा दावए नो से कप्पइ पडिगादित्तए । mU0 15 ॥ छाया-सागारिकस्य शातक: स्यात् सामारिकस्य अभिनिषगहाथाम् एकद्वारायाम् पकनिष्क्रमणप्रवेशायाम् बहिः सागारिकस्य पकमजायाम् सागारिक चोएजीवति तस्मात् दद्यात् नो तस्य कल्पते प्रतिप्रहीतुम् ॥ suu015॥ भाष्यम् - 'सागारियस्स' सागारिकस्य-शय्यातरस्य 'नायए सिया' ज्ञातकः स्यात् स च 'सागारियस्स' सागारिकस्य 'अभिनिवगडाए' अभिनिवगर्3आयाम्-पृथगमूनायां वसतौ पृथक् पृथग गृहे इति यावत् , किन्तु 'एगदुवाराए' एकद्वारायाम्, एगनिक्खमणपवेसाप' Page #224 -------------------------------------------------------------------------- ________________ व्यवहार -. - .. -... एकनिष्क्रमणप्रवेशायाम् 'बाईइ' बहिर्भाग इत्यर्थः 'सागारियस एगपयाए' सागारिकस्य एकप्रजायाम् एकस्यामपि चुल्हिकायामित्यादिशेषस्य सर्वस्यापि पूर्ववद् व्याख्यानं कर्तव्यमिति ॥ 15 ॥ सूत्रम्-सागारियस्स नायए सिया सागारियस्स अभिनिव्वगडाए एगदुवाराए पगनिक्खमणपवेसाए बाहि सागारियरस अभिनिप्पयाए सागारियं चौबजीवा तम्हा दावए नो से कप्पद पडिगाहित्तए' ॥ 50 16 ॥ छाया--"सागारिकस्य हातकः स्यात् सागारिकस्थ-अभिनिगमायाम् एकद्वारायाम् एकनिष्क्रमणप्रवेशायां पाहिः सापारिकस्य अमिनिप्रजायाम् सागारिकं चोपमीपति, तस्मात् दद्यात् नो सस्य कल्पते प्रतिग्रहीतुम् ॥ suu016॥ भाष्यम्--'सागारियस्स' सागारिकस्य 'नायए सिया' ज्ञातकः स्यात् स च सागारिकस्य स्वजन; 'सागारियस्स' सागारिकस्य शय्यातरस्य 'अभिनिव्वगडाए' अभिनिवगर्3आयाम्पृथगक्ससा किन्तु 'एगदुवाराए' एकद्वारायाम् 'एगनिक्खमणपवेसाए' एकनिष्क्रमणप्रवेशायाम् 'वाई' बहिःप्रदेशे 'अभिनिपयाए' अभिनिप्रजायाम् पृथक्चुल्हिकायाम् , शेष सर्व व्याख्यातपूर्वसूत्रवद् बोध्यम् । अत्र ज्ञातकमधिकृत्य नवमसूत्रादारभ्य षोडशसूत्रपर्यन्तानि आष्ट सूत्राणि सन्ति, तत्रादिमानि चत्वारि (9-12) सूत्राणि सागारिकस्यैकगृहविषयाणि सन्ति, तानि यथा 2 सूत्रद्वयं गृहान्तः एकचुल्हिकाविषयं, पृथक्चुल्हिकाविषयं चेति । 2-सूत्रद्वयं च गृहाइ हिरेकचुल्हिकाविषय, पृथक्चुन्हिकाविषयं चेति चत्वारि 4 / चरमाणि चत्वारि (13-16) सूत्राणि च-एकद्वारकनिष्क्रमणप्रवेशयुक्तपृथग्गृहविषयाणि सन्ति, तानि यथा-2 सूर्य ग्रहान्तः एकचुल्हिकाविषयं, पृथक्चुहिकाविषयं । 2 सूत्रद्वयं च प्रहादहिरेकचुल्हिकाविषयं पृथक्चुल्हिकाविषयं चेति चत्वारि 4 / एक्मष्ट सूत्राणि सन्ति, एषु चाष्ट स्वपि सूत्रेपु प्रदर्शितमशनादि साधूनां प्रतिग्रहीतुं न कल्पते, तत्र सर्वत्र सागारिकज्ञातयोः परस्परं काष्टळयणतकादिव्यवहारसम्बन्धेन इआल्यातरपिण्डदोषसंभवात् । ननु चतुर्यु प्रथम-तृतीय-पञ्चम-सप्तमरूपेषु सागारिकज्ञातकयोरेकचुल्होत्वेन तत्र निष्पादिताशनादौ सागारिकपिण्डदोषसम्भवः , किन्तु सागारिककाष्ठलवणादिन्यवहाररहितस्य तत्र निवासमात्रेण स्थितस्य ज्ञातकस्य पृथकचुल्हीनिष्पादितस्याऽशनादेब्रहणे को दोषः ! येन तदपि भग्राह्यत्वेन भगवता प्रतिपादितम् ! ववाह-तत्रापि भद्रकप्रसङ्गाधनेकदोषसम्मवः, भद्रक Page #225 -------------------------------------------------------------------------- ________________ भाष्यम् 40 9 sU0 17-18 चक्रिकाशा लागत वस्तुग्रहणाग्रहणविधिः 201 दोषा यथा-भद्रकः सागरिकचिन्वति यदि स मे भिक्षां न गृह्णन्ति तेनाई साधुप्रतिम्मना वश्चितो भवामीति विचार्य तं ज्ञातकं बूते-पते साधवः शय्यातरत्वेभ ममाशनादि ग्रहीतुं नेच्छन्ति तदस्त्वमेतेभ्यः प्रभूतमशनादिकं देहि, यत्वं दास्यति तदहं तब प्रतिदास्यामीति । ज्ञातकश्चैवं कुर्यात् । अथवा स स्वयं तस्याशनादौ स्वकीयाशनादेः प्रक्षेपणं कुर्यादिति प्रक्षेपादिरूपभद्रकदोषाः संभवन्ति । प्रसङ्गदोषा यथा-सागारिकगृहस्थितज्ञातकाशनादेर्ब्रहणे सागारिकगृहप्रसङ्गाल्लोके शय्यातर पिण्डग्रहणाशङ्काऽवश्यम्भाविनीति प्रसङ्गदोषसम्भवः, अतो भगवता - एक गृहपृथग्गहैकचुल्ही. पृथक्चुल्ही मिष्पादितं सर्वविधमपि अशनादिकं सागारिकगृहसम्बन्धात् साधुनामकल्पयत्वेन प्रतिपादितमित्यलं विस्तरेणेत्यष्टसूत्रीभावः ॥ sU0 9-16 ॥ पूर्वं सागारिकगृहस्थितिसंबन्धाचत्र निवसतस्तरस्वजनस्याऽपि अशनादि साधनां प्रतिग्रहीतुं न कल्पते इति प्रोक्रम्, साम्प्रतं पण्यशाला स्थितस्य साधुयोग्यवस्तुजातस्य ग्रहणे सागारिकसंबन्धासम्बन्धमधिकृत्य यथायोग विधिनिषेत्रं प्रदर्शयन् cakrikAzAlAdipoDazasUtrImAha'sAgAriyassa चक्कियासाला' इत्यादि । सूत्रम् - सागारियस्स चक्कियासाला साहारणवक्कयपत्ता तम्हा दात्रए नो से कप्पर्3a पडिगाहित्तए । sU0 17 ॥ छाया -- सागारिकस्य चक्रिकाद्याला साधारणावकयप्रयुक्ता तस्माद् दद्यात् नो तस्य कम्पते प्रतिप्रीतुम् ॥ sU0 17 ॥ भाष्यम् -'सागारियरस' सागारिकस्य - शय्यातरस्य ' चक्कियाशाला' चककाशाचा तैलविक्रयशाला, कीदृशीत्याह - 'साहारणवक्कयप उत्ता' साधारणावकयप्रमुखा, तंत्र- पायारिकस्य अन्यस्य भागिकस्य च द्वयोः साधारण:- पमानोऽवक्रयः विक्रयणं तेन प्रयुक्ता - नियोजिता, यत् तस्यां शालायां तिलादि प्रक्षिप्यते, यश्च तत्र लाभो भवेत् तत्सर्वं सागारिकेण मागिकेन च साधारण - समानं, तञ्जातलाभादेः समानो भागो न्यूनाधिको वा भागो भविष्यतीति नियमेन प्रयुक्ता चकिकाशाला भवेत्, 'तुम्हा दावए' तस्माद दधात् तस्मात् - पाधारणावक्रयशालागत वस्तुजातमध्यात् यद्वस्तु साघोर्योग्यं तैलादिकं तदन्यद्वा सावचे दद्यात् तदा तदस्तु 'मो से कप्पर पडिगाहिचप' नो-नैव 'से' तस्य भ्रमणस्य कल्पते प्रतिग्रहीतुम् । रूप. 25 Page #226 -------------------------------------------------------------------------- ________________ 210 व्यवहारसूत्रे __ अय भावः-कस्यचित् शय्यातरस्य तैलशाला विपते तस्य अन्य एकोऽनेकेवाऽधिकारिणो भवेयुः, शालातस्तैलादीनां विक्रयकरणेन यो लामो जायते स एकस्य न भवति, किन्तु-मनेकेषु विभव्यते, तत्र यो विक्रेता-स यदि साधने तैलादिकं किमपि दयात् तादृशं वस्तु-तैलादिक साधूनां ग्रहीतुं न कल्पते इति निषेधसूत्रम् ॥ sU0 17 ॥ मथ विधिसूत्रमाह-~'सागारिपस्स' इत्यादि । सूत्रम् - सागारिग्रस्स चक्कियासाला निस्साहारणवक्फयपौत्ता तम्हा दावए एवं से कप्पइ पडिगाहितए ॥ sU0 18 ॥ छाया-सागारिकस्य चक्रिकाशाला निस्साधारणाऽवक्रयप्रयुक्ता, तस्माद् दद्यात् एवं तस्य कल्पते प्रतिग्रहीतुम् ॥suu018॥ भाष्यम् --'सागारियस्स' सागारिकस्य-शयातस्य-गृहस्थस्य 'चक्कियासाला' चक्रिकाशाला-सैलविक्रयशाला वर्तते किन्तु सा 'निस्साहरणचक्कयपौत्ता' निःसाधारणाऽवक्रयप्रयुक्ता निस्साधारण:--सागारिकमागरहितोऽवक्रयो विक्रयणम् , अत्र यत्किञ्चित्तैलादि, तसंजातलाभश्च भविष्यति तत्सर्व तवैव न मम, इत्येवंरूपेण प्रयुक्ता-नियोजिता मवेत् , स्वतन्त्ररूपेण तस्यैव चक्रिकस्य न तु सागारिकस्य तत्र भागो विपते 'तम्हा दावए' तस्मात् तादृशनिःसाधारणचक्रिकाशालामध्यात् यत् साधूचित्तं सैलादिकमन्यद्वा वस्तु आपणस्थविक्रेता दशात् 'एवं से कप्पइ पडिगाहित्तर' एवंप्रकारेण दीयमानं तैयादिकम् 'से' तस्यश्रमणस्य कल्पते प्रतिमहोतुम् । ___ या खलु शाला साधारणा सागारिकभागयुक्ता भवेत् तन्मध्याद दीयमानं वस्तु साधूनां न कल्पते प्रतिग्रहीतुमिति सप्तदशसूत्रत्याशयः । या तु खल निस्साधारणा-सागारिकभागवर्जिता भाटकेन गृहीता, व्यापारमाश्रित्य चक्रिकस्य स्वतन्त्रा शाला भवेत्तन्मध्यान दीयमानं तैलादिकं वस्तु साधूनां कल्पते प्रतिग्रहीतुम् । इत्यष्टादशसूत्रस्याशयः, एवमनेऽपि गौडिकशालादिसूत्राणि बोध्यानीति । / सू. 18 ॥ Page #227 -------------------------------------------------------------------------- ________________ भाष्यम् u0 9 sU0 19-32 . गोटिकशालादिगतवस्तुप्रवणाग्रहणविधिः 215 अथ गौडिकशालादिचतुर्दशसूत्राण्याह-'सागारियस्स गोलियसाला' इत्यादि । सूत्रम्-सागारियस्स गोलियसाला साधारणदक्कयपौता तम्हा दावए नो से कप्पर पडिगाहितए । / 20 19 ॥ सागारियस्स गोलियसाला निस्साहारणवस्कयपौत्ता तम्हा दावए एवं से कप्पा पडिगाहित्तए । / 90 20 ॥ सागारियस्स पोधियसाला साहारणवक्कयपौत्ता तम्हा दावए नो से कप्पा पडिगादिचए ॥ sU0 21 ॥ ___ सागारियस्स बोधियसाला निस्साहारणववफयपउसा तम्हा दावए एवं से कप्पइ पडिगाहितए । sU0 22 ॥ सागारियस्स दोसियसाला साहारणवक्कयपौना तम्हा दावए नो से कप्पा पडिगाहितए ॥ sU0 23 ॥ सागारियस्स दोसियसाला निस्साहारणक्यपौत्ता वमा दावए एवं से कापड पडिगा हिचए । sU0 24 ॥ सागारियस्स सोसियसाला साहारणवक्कयपौत्ता तम्हा दावए नो से कप्पा पडिगाहितए । / sU0 25 ॥ छाया--सागारिकस्य गौडिकशाला साधारणाऽवक्रयमयुक्ता तस्मात् पद्यात् । नो तस्य कस्पते प्रतिप्रहीतुम् ॥ sU0 19 ॥ सागारिकस्य गौतिकशाला निसाधारणाऽवक्रयप्रयुक्ता, तस्मात् दद्यात् पर्व सस्य कल्पते प्रतिग्रहीतुम् । / सू. 20 ॥ सागारिकस्य वोधिकशाला साधारणावक्रयप्रयुक्ता तस्माद् बचात् पर्व तस्य कल्पते प्रसिग्रहीतुम् । sU0 21 ॥ सागारिकस्य घोधिकशाला निःसाधारणाऽवक्रयप्रयुस्ता तस्माद् दद्यात् पर्ष तस्य कल्पते प्रतिप्रहीतुम् । / sU0 22 / / ___ सागारिकस्य दौतिकशाला साधारणाऽवकयप्रयुक्ता तस्माद् दधात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सु. 23 ॥ सागारिकस्य दोषिकशाला निःसाधारणाऽययप्रयुक्ता तस्माद् स्यात् , एवं तस्य कल्पते प्रतिग्रहीतुम् । / sU0 24 / / सागारिकस्य सौनिकशाला साधारणाऽयक्रयप्रयुक्ता, तस्माद् दद्यात् , मो तस्य कल्पते प्रतिनिहीतुम् । / khu0 25 ॥ Page #228 -------------------------------------------------------------------------- ________________ .....................-.--ranimur marria.ruw rrammarwari व्यवहारपत्रे सागारियरस सोत्तियसाला निस्साहारणवक्कयपौत्ता तम्हा दायए एवं से कप्पइ पडिगाहित्तए । / mU0 26 ॥ सागारियस्त वौडयसाला साहारणवक्कयपौत्ता तम्हा दावए नो से कप्पर्3a पडिगाहित्तए । / sU0 27 ॥ सागारियस्स बोडपसाला निस्साहारणवक्फयपौत्ता तम्हा दावए एवं से कप्पा पडिगाहित्तए । / mU0 28 ॥ सागारियस्स गंधियसाला साहारणक्कयपौत्ता तम्हा दावए नो से कप्पइ पडिगाहित्तए ॥ sU0 29 ॥ सामारियस्स गंधियसाला निस्साहारणवक्फयपौत्ता तम्हा दायए एवं से कप्पा परिगाहित्तए । sa030 ॥ सागारियस्स सोडियसाला साहारणवक्क्रयपौत्ता सम्हा दावए नो से कप्पई पडिगाहित्सए । / sU0 31 ॥ सागारियस्त सोडियसाला निस्साहारणवक्कयपौत्ता तम्हा दावए एवं से कप्पइ पडिगाहित्तए । / sU0 32 / / छाया-सागारिकस्य सौधिकशाला निःसाधारणावक्रयप्रयुक्ता तस्मात् दधात , पघं तस्य करूपये प्रतिग्रहीतुम् ॥ sU0 26 ॥ सागारिकस्य चोडजशाला साधारणावाक्यप्रयुक्ता, तस्माद् यथात् नो तस्य रूपसे प्रतिग्रहीतुम् ॥ sU0 27 ॥ सागारिकस्य छोडजशाला निसाधारणापक्रयप्रयुक्ता तस्माद् दद्यात् एवं तस्य करपसे प्रतिग्रहीतुम् ॥ sU0 28 ॥ सागारिकस्य गाधिकशाला साधारणापक्रयायुक्ता तस्मात् वास् नो तस्य कल्पते प्रतिग्रहीतुम् । खू. 29 ॥ लागारिकस्य गान्धिकशाला निःसाधारणाऽवयमयुक्ता तस्मात् पचात् पर्व तस्य कापते प्रतिग्रहीतुम् ॥ sU0 20 ॥ सागरिकस्य शाजिकशाला साधारणाञ्चकयप्रयुका तस्मात् दद्यात् मो सस्य करपते प्रतिग्रहीतुम् ॥ sU0 31 / / सागारिकस्य शौण्डिकशाला निलाधारणावायप्रयुका तस्मादू दद्यात् पर्व तस्य फस्पते प्रतिग्रहीतुम् । / sU0 32 / / Page #229 -------------------------------------------------------------------------- ________________ भाष्यम् ja0 9 sU0 33-36 औषध्याघ्रफलप्रद्दणाप्रवणविधिः 313 भाष्यम्-'सागारियस्स गोलियसाठा' इत्यादीनि एकोनविंशतितममूत्रादारभ्य द्वात्रिंतमसूत्रपर्यन्तानि चतुर्दश सूत्राणि ckrikaashaalaayaa| प्रायः समान मात्रा के सात, सन विषमपदल्याख्या प्रतन्यते-'गोलियसाला' गोडिकशाला-गुडविक्रयशाला । / mU0 19 20 ॥ 'बोधियसाला' बोधिक शाला-सन्दुलादिक्रयाणविक्रयशाला ॥ sU0 21 / 22 // 'दोसियसाला' दौषिकशाला-वस्त्रविक्रयशाला ॥ sU0 23 / 24 // 'सोत्तियसाला' सौत्रिकशाखा-सुत्रविक्रयशाला ॥सू. 25 / 26 ॥ 'बोडयसाला' वोरजसाला-कसिविक्रयशाला ॥ sU0 27 / 28 // 'गंधियसाला' गान्धिकशाला-गन्धद्रव्यविक्रयशाला । sU0 29 ॥ 30 // 'सोडियसाला' शोण्डिकशाला-'सुखडी'-तिग्रसिद्धमिष्टान्नविक्रयशाला कान्दविकापण इत्यर्थः । / सू. 31 ॥ 32 ॥ तथाविधा अन्या मपि शाला भवेयुः, तासु सर्वासु शालामु मध्ये या या 'साहारणवस्कयपौत्ता' साधारणावक्रयप्रयुक्का-सागारिकभागयुक्ता भवेत्तन्मध्यादोयमानं किमपि गुष्ठादिवस्तुजातं साधूनां ग्रहीतुं नो कल्पते, तत्र सागारिकभागसस्नेन शय्यातरपिण्डदापसनावात् । तथा-या या च निस्साहारणवक्कयपौत्ता' निस्साधारणावक्रयप्रयुक्ता-सागारिक मागजिता स्वतन्त्रा गुडादिविकेतुरेव स्वाधीना न तु तत्र कस्याप्यन्यस्य सागारिकस्य वा आंशिकोऽपि भागो वर्तते, तस्या लामादिग्राही तदधिकारी च स एक एव भवेत् , अथवा सागारिकव्यतिरिक्ता बनेके का भागिनो भवेयुः किन्तु यत्र सागारिकभागो न भवेत्तादृश्याः शालाया मध्यादीयमानं गुडादिवस्तुजातं साधूनां प्रतिग्रहीतुं कल्पते, सत्र सागारिफमाग रहितवान्न तद्मणे दोषः । इत्येकोनविशतितममूत्रादारभ्य द्वात्रिंशत्तमसूत्रपर्यान्तानां चतुर्दशसूत्राणां तात्पर्यम् । / एषु चतुर्दशश्च सूत्रेषु मध्ये सप्तसु प्रथम-तृतीय-पञ्चम-सप्तम-नवमै-कादश-प्रयोदश-रूपेषु(19-2123-25-27-29-31) शयातरभागसत्त्वात्तत्तछालातो दीयमानं वस्तुजातं साधूनामकलयम् । तथा सप्तसु-दितीय--चतुर्थ--षष्ठा-'एम-दशम-द्वादश-चतुर्दशरूपेषु (20022-24-26. 28-30-32) शय्यालरभागराहित्येन तत्तच्छालातो दीयमानं वस्तुजातं साधूनां करप्यमिति चतुर्दशसूत्राशयः । / sU0 19-32 ॥ पूर्व सागारिकशालामधिकृत्य कल्ल्याकम्प्यविधिः प्रदर्शितः, साम्प्रतं सूपकाररसवस्या पध्यमाना औषधीरधिकृत्य सागारिकाऽसागारिकाद्वारे कप्याकम्प्यविधि सूत्रायेनाह-'सागारिपस्स भोसहीओ' इत्यादि । सूत्रम् - सागारियस्स ओसहीओ संघडामो तम्हा दावए नो से कप्पा पडिगाहित्तए ॥ sU0 33 ॥ सागारियरस ओसहीभो असंथगो तम्हा दावए एवं से कप्पद पडिगाहिसए । 034 ॥ Page #230 -------------------------------------------------------------------------- ________________ amanar व्यवहारसूत्र छाया-सामारिकस्य औषधयः संस्कृताः ताभ्यो बचात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ sU0 33 ॥ सागारिकस्य auSadhayo'stRitAH ताभ्यो पद्यात् पर्व तस्य कल्पसे प्रतिप्रहीतुम् ॥ suu034॥ भाष्यम्--'सागारियस्स' सागारिकस्य-शप्यातरस्य 'ओसहीओ' औषधयः--शालिवीहियोधूमादयः, तन्निष्पादितानि भोग्यजातान्यपि औषधिशब्देन व्यवर्3इयन्ते तेन शाल्मादिनिष्पादितानि भोज्यजातानि, तदन्या वा मोषधयः सुण्ठ्यादयो या भवन्ति 'संथडायो' संस्तृताः- सूपकाररसवत्या सर्वसाधारणतया संस्कृसाः पचिताः, साधारणा इति यत्राऽन्येषि स्ववान्नादिकं पाचयन्ति ततः सर्वेषां संमिलिता इत्यर्थः 'तम्हा दावए' तस्माद्-अओषधिसम्बन्धिभोजनजातात् सूपकारः श्रमणाय दशात् 'नो से कप्पर पडिगाहितए' ताश दीयमानमन्नादिक नो-नंद 'सं' तस्य-प्रमणस्य कल्पते प्रतिग्रहीतुम् । / सू. 33 ॥ मथ च या घोषधयः असंस्तृताः - असाधारणाः सागारिकमागरहिताः, विभज्य तन्मध्यात् शय्यातरभागो निष्कासितो भवेत्तादृशभोजनमध्याद यदि सूपकारो दधात्तदा कल्पते साधूनां प्रतिग्रहीतुम् । मयं भावः-सूपकारस्य पाकशालायां विवाहादिविविधमहोत्सवप्रसझे लोका विविधा औषधोः पाचयन्ति तत्र सागारिकोऽपि पाचयति, सा द्विप्रकारका भवन्ति संस्तृताः साधारणाः सर्वेषां भागयुक्ताः, संस्तृताः-असाधारणाः अन्यभागरहिता इति । तत्र या मोषधयः शय्यातरेण सह साधारणाः शय्यातरेणाऽविभक्तीकृताः, ता औषधयो दीयमाना अमि साधूनां न कल्पते प्रतिग्रहीतुम् , सागारिकभागाविमकरवेन तासां सागारिकपिण्डस्वस्यैव सद्भावात् । ता एव विमकीकृताः सागारिकपिण्डरूपा न भवन्ति उतश्च ताः प्रतिग्रहीतुं कल्पते साधूनामिति स्वयभावः ॥ sU0.31 ॥ पूर्वमोषघिविपयं फल्याकल्यसूत्रमुक्तम् , साम्प्रतमाम्रफलान्यधिकृस्य कायाकल्प्यविधि सूत्रद्वयेनाह- 'सागारियस्स' इत्यादि । सूत्रम्-सागारियस्स अंबफला संयडा तम्हा दावए नो से कप्पइ पडिगासिए । sU0 35 ॥ सागारियस्स अंबफला असंथडा तम्हा दावए एवं से कप्पइ पलिंगाहिचए ॥ sU0 36 ॥ छाया - सागारिकस्य--भानफलानि संस्तृतागि तेभ्यो दधात् नो तस्य कल्पते प्रतिमाहीतुम् । sU0 35 ॥ सागारिकस्य-आघ्रफलानि असंस्तृतानि तेभ्यो स्यात् पर्व तस्य कल्पते प्रतिपादीतुम् । / sU0 36 ॥ Page #231 -------------------------------------------------------------------------- ________________ भाष्यम् u0 sU0 37 सप्तसप्तकिका भिक्षुप्रतिमास्वरूपम् 215 भाष्यम् - 'सागारियन्स' सागारिकस्य 'अंचफला' आम्रफलानि शर्करा दिशस्त्र परिताम्रपलानीत्यर्थः सचितानामकल्प्यत्यात् 'संघडा' संस्कृतानि भविभक्तानि यथा - अन्यस्य यत्रा - विकारः सन्तत्यधिकारी 'तम्हा दादर' तेभ्यस्तादशेम्योऽचित्तफञ्चतुण्डेयः साधये दद्यात् वदा 'नो से कप्पर्3a पडिगाहित्तए' तादृशानि दीयमानानि आम्रखण्डानि न कथमपि 'से' तस्य श्रमणस्य प्रतिप्रहीतुं स्वीकर्तुं कल्पते ॥ sU0 35 ॥ अथ च यदि 'सागारियरस' सागारिकस्याऽचित्तानि माम्रफलखण्डानि 'असंथडा' असंस्तुतानि - सागारिक भागरहितानि भवेयुः तदा तन्मभ्यादीयमानानि तान्यान्रफलानि साधूनां कल्पते । / sU0 36 ॥ पूर्व शय्या तर पिण्डो न मास इति प्रोक्तम्, तस्याऽमहणेऽज्ञातभिश्चाश्रहणरूपोऽभिग्रहो जातः, प्रतिमाऽपि चाभिग्रह एवेत्यभिमप्रसङ्गात् प्रतिमा विधिमाह - 'सत्तस समिया णं' इत्यादि । सूत्रम् - सत्तसत्तमिया णं भिक्खुपडिमा पुगुणपन्नाए राईदिएहिं एगेण छन्नौपणं भिक्खासरणं अहासुतं अहाकप्पं अहामरगं अहासच्च सम्मकारणं फासिया पालिया सोहिया तीरिया किट्टिया आणार अणुपालिया भवै । / 0 37 ॥ छाया - सप्तसप्तकिका खलु भिक्षुप्रतिमा एकोनपञ्चाशता रात्रिंदियैरेकेन वण्णतेन भिक्षाशतेन यथासूत्रं यथाकल्पं यथामार्ग यथातथ्यं सम्यक्कायेन स्पर्शिता पालिता शोषिता तोरिता कीर्त्तिता माइया अनुपालिता भवति ॥ सु- 37 ॥ भाष्यम् -- 'सत्तसत्तमिया णं भिक्खुपडिमा सप्तसप्तकिका खल्लू भिक्षुप्रतिमा, तत्र - सप्त सप्तकानि विद्यन्ते यस्यां सा सप्तसप्तकिका, अथवा सप्तमिः सप्तकैरन्तः समाप्तियस्याः सा सप्तसप्तकिका, 'सत्तसत्तमिया' इत्यत्र ककारस्य मकारः प्राकृतत्वात् 'णं शब्दो' वाक्यालङ्कारे, सप्तसप्तकिका - सप्तसप्तकदिवसयुक्ता प्रतिमा (49) एकोनपञ्चाशदिवस संपाचा प्रतिमेस्यर्थः । तदेवाह - सा च प्रतिमा - अभिग्रह विशेषरूपा सप्तसप्तकिका प्रतिमा, 'एगूणपन्नाए राइंदिप हिं' एकोनपञ्चाशता रात्रिदिवैः सप्तानां सप्तभिर्गुणने जायन्ते एकोनपञ्चाशदात्रिन्दिवानि, तैः, तथा - 'एगेण छन्नउएणं भिक्खासएणं' एकेन षण्णवतेन भिक्षाशतेन, दिनानां सप्तसप्तके एकोनपञ्चाशद् दिवसा भवन्ति तत्र च पण्णवत्यधिकं मिक्षाशतं भवति । तथाहि - प्रथमसप्तके प्रतिदिनमेकैका दतिराहारस्य पानस्य च गृह्यते 7 / द्वितीये सप्तके द्वे द्वे दत्ती 14 / तृतीये सप्तके तिस्रस्तिस्रो दचयः 21 / चतुर्थे सप्तके चतुश्चतवो Page #232 -------------------------------------------------------------------------- ________________ 256 म्यवहारो दत्तयः 28 / पञ्चमे सप्तके पञ्च पञ्च दत्तयः 35, षष्ठे सप्तके षट् षट् दत्तयः 42 / सप्तमे सप्तके सप्त सप्त दत्तयो गृह्यन्ते 42 / इति सप्तभिः सप्तकोकोनपञ्चाशदिवसर्जायते पपणवत्यधिकमेकं शतम् (196) भिक्षादत्तीनामिति । / ॥ सप्तसप्तकिकाभिक्षुप्रतिमाकोष्टकम् । / संकलनम् 3 " दत्तिः दत्तिः दत्तिः दतिः दत्तिः दत्तिः दत्तिः 28. संकलनम् । 28 संकलनम् 28 । 28 । 28 | 28 / 28 | 28 | 196 एषा च सप्तसप्तकिका भिक्षुप्रतिमा 'अहामुत्त' यथासूत्रम्-सूत्रमनतिक्रम्य यत् भवतितत् , सूत्रोक्तप्रकारान् अनतिक्रम्येत्यर्थः । 'अहाकप्पं' यथाकल्प-कल्पमनतिक्रम्य साधुकम्पानुसारमित्यर्थः । 'हामग्गं' यथामार्गम् मार्ग:-ज्ञान -दर्शन-चारित्ररूपः, समनतिकम्य यद भति तत् , ज्ञान-दर्शन-चारित्राणामविराधनेनेत्यर्थः । 'आहातचं' यथातथ्यं , तथ्य-वास्तविकता, तद् अनतिक्रम्य-एकान्ततः सूत्रानुसारेण संपादितं सत्यतयेत्यर्थः । 'सम्मकाएण' सम्यग्यथार्थतया कायेन कायमणात् विविधेनापि मनोवाक्काययोगेन 'फासिया' स्पर्शिताविराधनारक्षणतः सेचिता, 'पालिया पालिता सम्यग्रूपेण परिपालनात् , अत एव 'सोडिया' शोधिता ईपदपि अतिचाराभावत् 'तीरिया' तारिता तीरं-पार नीता-प्राप्ता पर्यन्तं नीतेत्यर्थः, 'किहिया' कीर्तिता-आचार्माणां पुरतः कथिता यथा मया प्रतिमा समाति, 'आणाए अशुपा लिया. भवई' माज्ञया तीर्थकराज्ञया-तीर्थकराज्ञानुसारेण अनुपालिना-सम्यगूरूपेण प्रतिपाजिता भवति सा सप्तसप्तकिका भिक्षुप्रतिमा ॥ सु. 37 / / Page #233 -------------------------------------------------------------------------- ________________ mamrAAAAAMRA भाष्यम् u0 9 sU0 38-39 अयाटकिका-नपनवकिकामिनुप्रतिमानि0 27 अथाष्टाष्टकिका भिक्षुप्रतिमामाह--'आहमिया' इत्यादि । सूत्रम्-अभट्टमिया णं भिक्खुपडिमा चउसठ्ठीए राईदिएहि दोहि य अद्वासीपहि भिक्खासार्ह अहामुत्तं अहापं अहामगं अहातच्च सम्मकारणं फासिया पालिया सोहिया तीरिया किहिया आणाए अणुपालिया भवह । / mU0 38 ॥ _छाया- अष्टाधक्रिका बल्ल भिक्षुपतिमा चतुष्षष्ट्या प्रिन्दिः द्वाभ्यां नाष्टाशीताभ्यां भिक्षाशताभ्यां यथासूत्रम् यपाकल्पम् यथामार्गम् यथातथ्यम् सम्यक्सान स्पर्शिता पालिता शोधिता सीरिता कीर्तिता आयाऽनुपासिता भवति । / sU0 38 ॥ भाष्यम्- 'अट्ठाहमिपा गं भिक्खुपडिमा' अष्टाष्टकिका-मष्ट अष्टकानि दिनाना प्रमाण यस्यां सा भष्टाष्टकिका एतादृशी भिक्षुप्रतिमा 'चउसट्ठीए राइदिएहि' चतुष्पष्टया-चतुष्पष्टिकः-चतुध्वष्टिसंख्यकै रात्रिन्दिवैः-अहोरात्रैः, तथा 'दोहि य अठ्ठासीएहि भिक्खासदाभ्यामशशीताभ्यां मिक्षाशताभ्याम् , तथाहि-अष्ट अष्टकानीति अन अष्टभिर्गुणने चतुष्पष्टिरहोरात्राणि अस्याः सम्पन्नतायां भवन्ति । एषु चतुष्पष्टिसंख्यकेषु दिवसेषु प्रथमेऽष्टके एकैका दत्तिरिति भण्ट दसयः8, द्वितीयेऽन्टके द्वे द्वे दसी इति षोडश दत्तयः 16, तृतीयेऽष्टके तिवस्तिको दत्तय इति चतुर्विशतिर्दत्तयः 24, चतुर्थेऽष्टके चतन्नश्चतम इति द्वात्रिंशद् दत्तयः 32, पञ्चमेऽष्टके फञ्च पञ्चेति चत्वारिंशदत्तयः 40, षष्ठेऽष्टके पद पाइति अष्टचत्वारिंशदत्तयः 48, सप्तमेऽष्टके सप्त सत्तेति पट्पञ्चाशदत्तयः 56, अष्टमेऽष्टकेऽष्टाष्ट दत्तयो भिक्षाया इति चतुष्पष्टिदसयः 64] मासा सर्वसंकलने चतुष्पष्टिदिवस ते अष्टाशीत्यधिके । शते (288) भिक्षादत्तीनामिति । एतावद्भिक्षादत्तिभिरेषा मष्टाष्टकिका भिक्षप्रतिमा यावदाज्ञयाऽनुपालिता भवति । शेषं सर्व पूर्वसूत्रवदेव व्याख्येयम् । / sU0 38 ॥ ॥ अष्टाष्टकिकाभिक्षुप्रतिमाकोठकम् ॥ दत्तिः दत्तिः c दत्तिः दत्तिः 48 दाता * 101 2017 दर्शन 36 / 36 / 36 / 301 | 196 Page #234 -------------------------------------------------------------------------- ________________ waAAM 218 व्यवहारस मथ नवनवकिका भिक्षुप्रतिमामाइ-'नवनवमिया ग' इत्यादि । मन्त्रम्-'नवनवमिया गं भिक्खुपडिमा पगासीए राइंदिपईइ चौहि य पंचुत्तरेहि मिक्खासएहि अहासुतं अहाफप्प अडामग्गं अहातच्चं सम्मंकापणं फासिया पालिया सोहिया तीरिया किष्टिया आणाए अणुपालिया भवै । / sU0 39 ॥ .. छाया-नयनपकिका खलु भिक्षुप्रतिमा एकाशीत्या रात्रिन्दिवः चतुभिन्न पञ्चोसमिक्षाशतः यथासूत्रं यथाकप यथामार्ग यथातथ्यं सम्यपकायेन स्पर्शिता पालिता छोधिता सीरिता कीतिता मायाऽनुपालिता भवति ॥ sU0 35 ॥ यम्... मानवमिन I गिरखुखिया नवनवकिका नवेति नवसंख्यकानि नाकानि यस्यां सा नवनवकिका भिक्षुप्रतिमा 'एगासीए राइदिएकि एकाशीत्या रानिन्दिवः एकाशीतिसंक्ष्यकैरहोरात्ररित्यर्थः 'चउति य पंचुत्तरेहि भिक्खासएहि पञ्चोत्तरः पञ्चाधिक चतुर्मिश्च भिक्षाशतैः । तथाहि ----प्रथमे नक्के प्रतिदिनमेकैका दत्तिरिति नय 9, द्वितीये गवके द्वे द्वे दत्ती इति अष्टादश 18, तृतीये नवके तिम्रस्तिस इति सप्तविंशतिः 27, चतुर्थ नवके चतमश्चतस्र इति षट्त्रिंशत् 36, पञ्चमे नवके पञ्च पञ्चेत पञ्चचत्वारिंशत् 45, पष्ठे नबके घट पडिति चतुपञ्चाशत् 54, सप्तमे नक्के सप्त सप्तेति त्रिषष्टिः 63, अष्टमे नवके अष्ट्राष्टत्ति द्विसप्तति दतयः 72, नवमे नवके नव नषेति--पकाशीतिर्दत्तयः 81, भासां सर्वसंकलने प्रकाशीतिदिवसैः पञ्चोतराणि चत्वारि शतानि (405) भिक्षाया भवन्ति । एतावद्धिक्षादत्तिभिरेपा नवनवकिका भिक्षुप्रतिमा यावदाज्ञयाऽनुपालिता भवति । शेषं स सप्तसप्तकिकाभिक्षुप्रतिमासूत्रबद् व्याख्येयम् । / sU0 39 ॥ ॥ नवनवकिकाभिक्षुप्रतिमाकोष्टकम् । / दतिः दत्तिः दतिः दत्तिः दत्तिः दत्तिः 72 दत्तिः । सकचनम् । / 45 45 45 45 | 105 / Page #235 -------------------------------------------------------------------------- ________________ मध्यम् u0 sU0 40 दशदशकिकाभिक्षुप्रतिमा निरूपणम् 219 अथ दशदशकिकां निक्षुप्रतिमामाह - 'दसदसमिया णं' इत्यादि । मम् दसमिया मिडिया र राईदियसपूर्ण अद्धछट्टे हि य विस्वास अहामुतं अहाकप्पं अहामगं अहानच्च सम्मकारणं फासिया पालिया सोहिया तीरिया किट्टिया आगाए अणुवालिया भवै ॥ 0 40 / / छाया - दशदशकिका खलु भिक्षुप्रतिमा पकेन रात्रिविशतेन अर्द्ध भिक्षाशतैः यथासूत्रम् यथाकल्पम् यथामार्गम् यथातथ्यम् सम्यक्कायेन स्पर्शिता पालिता शोषिता सरिता कीर्त्तिता आशया अनुपालिता भवति ॥ sU0 40 ॥ भाष्यम्- 'दसदसमिया णं भिक्खुपडिमा दशदशकिका खलु भिक्षुप्रतिमा, तत्र दशदशकिका - दश दशकानि यस्यां सा दशदशकिका, एतादृशी भिक्षुप्रतिमा अभिग्रहविशेषः । सा च भिक्षुप्रतिमा 'एगेणं राईदियसरणं एकेन रात्रिन्दिवशलेन, दश दशभिर्गुणिताः भवति शतमेकं रात्रिन्दिवानामिति रात्रिदिवानामेकशतेन तथा शतसंख्यकदिवसेषु 'अद्धदेहि य भिक्खासरर्हि' अर्द्धषष्ठेश्च भिक्षाशतैः, अर्द्ध पर्छ शतं भिक्षाणां यत्र तानि षष्ठानि भिक्षाशतानिः, वैः पञ्चाशदधिकैः पञ्चभिः शतैरित्यर्थः (550), शतसंख्यकै रात्रिन्दिवैः, तत्संबन्धिभिः पञ्चाशदधिकपञ्चशत (150)संख्यकैः भिक्षाप्रमाणैरपा दशदशकिका भिक्षुप्रतिमा यथासूत्रं यथाकल्प नर यथातथ्यं सम्यक्कायेन स्पर्शिता पालिता शोषिता तीरिता कीर्त्तिता आज्ञया अनुपालिता भवति । आर् भिक्षुप्रतिमानां काळप्रमाणे भिक्षाप्रमाणं तत्प्रमाणानयनविविश्व प्रदर्श्यते, तथाहि-तत्र सप्तसप्तकिकायाः कालः एकोनपञ्चाशद् रात्रिन्दिवानि 49 / अष्टाष्टकिकायाः प्रतिमायाः कालः चतुष्पष्टी रात्रिन्दिवानि 64 / नवनवक्रिकाया एकाशीती रात्रिन्दियानि 81 / दशदशकिकायाः परिपूर्ण शतं रात्रिन्दिवानाम् 100 / सर्वप्रतिमानामधिकृत सूत्रचतुष्टयोपेतानां पृथक् पृथगेतावानेव भवति काल इति कालप्रमाणम् । सम्प्रति भिक्षापरिमाणमाह-सप्तसप्तकिकायां भिक्षापरिमाण पण्णवत्यधिकं शतम् (196) भिक्षाणां भवति । अष्टाष्टकिकायाम् अष्टाशीत्यधिके द्वे शते (288) भिक्षाणां भवतः । नवनवतिकायां पञ्चोत्तराणि चत्वारि शतानि (405) / दशदशकिकायां प्रतिमायामर्द्धपष्टानि पञ्च शतानीति पञ्चाशदधिकानि पञ्च शतानि ( 550 ) भिक्षाणां भवन्ति । भिक्षा प्रमाणानयनविधिः प्रदश्यते तथाहि - सप्तसप्तकवर्गदिवसाः एकोनपञ्चाशत् (49) ते मूलदिवसः सप्तभिर्युताः क्रियन्ते ततो जाताः षट् पश्चात (56) / तेऽर्धीक्रियते, ततो जाता अष्टाविंशतिः (28) | सा मूलेन सप्तकेन गुण्यते, तदा-भागलं पण्यवत्यधिकं शतम् (196) / सप्त सप्तकिका प्रतिमा भिक्षापरिमाणम् । Page #236 -------------------------------------------------------------------------- ________________ 220 यवहार तथा-अष्टाऽष्टकवर्गदिवसाः चतुःषष्टिः (64) / ते मुलदिवसैरष्टभिः संमिश्यन्ते ततो जाता द्वासप्ततिः (72) / तस्या अर्ध क्रियते, ततो जाताः पत्रिंशत् (36) / ते मूलेनाऽष्टकेन गुण्यन्ते जाते ये शतेऽशाशयुत्तरे-(288) अष्टाकिकाप्रतिमामिक्षापरिमाणम् । / एवं नवनवकिकायां दशदशकिकायां च मिथुप्रतिमायां क्योक्तं भिक्षापरिमाण झातव्यम् ॥ sU0 10 ॥ ॥ दशदशकिकाभिक्षुप्रतिमाकोष्टकम् ॥ दत्तिः । 1 । 1 । 1 । 1 | 1 | 1 | 1 | 1 | 1 | 1 | 10 दत्तिः । 2 । 2 । 2 । 2 | 2 | 2 | 2 | 2 | 2 | 2 | 20 दत्तिः दतिः दत्तिः दत्तिः दतिः 0 0 0 0 0 0 0 0 | दत्तिः । 88888888 80 / | दत्तिः । 9 9 9 । 9 । 9 | 9 | 9 | 9 9 9 90 | दत्तिः 10 10 10 10 10 10 10 10 10 10 100 / संकलनम् [55/55/55 | 55 55 55] 55 | 55/55 55 मय सप्तस-तकिकादिभिक्षुप्रतिमाचतुष्टयस्य कालभिक्षापरिमाणादिसंग्राहकं गाथापत्रकमाह-पडमाए' इत्यादि । गाथा-'पठमाए पडिमाए, कालो एगणपन्न दिवसाणं । बीयाए चउसही, एगासीई य तैयाए ॥ 1 ॥ पोस्थीए सयमेग, दिवसाणं होइ घौण्ड पडिमाण । भिक्खाणं परिमाणं, वोच्छ चउसुपि पडिमासु ॥ 2 ॥ बसी पहमे एगा, निच्चं वद्धिज्ज एवमिक्किक्कं । सत्त-5-नवम-दसम, सत्तगमाई च मिक्वाणं ॥ 3 / / Page #237 -------------------------------------------------------------------------- ________________ भाग्यम् 101 स. सप्तसप्तकिकाविपनिमानां कालभिक्षापरिमाणन0 21 छण्णौयं सयमेग, अट्ठासीई य दो सपा णेया । / पंचुसरा चउसया, paNNAsa'DiyA प पंच सया ॥ 4 ॥ पडिमासु चउमुंपि य, भिक्खापरिमाणमेत्थ पुन्युत्तं । कमसो एया सव्वा, आणाए पालिया होति" ॥ 5 ॥ इति । छाया- प्रथमायाः प्रतिमाषाः काल पकानपब्वाशदिवसाताम् । हितीयायाधतुष्पष्टिः, पकाशीतिश्च वतीयायाः ॥ 1 ॥ चतुयाः शतमेकं, दिषसानां भवति बनस्पतिमानाम् । भिक्षाणां परिमाण, वक्ष्ये चतसृष्वपि प्रतिमासु ॥ 2 ॥ पतिः प्रथमे पका,नित्यं पईयेद् पषमेकैकाम् । लप्तमा-म-नयम-नयम, सहकादि स भिक्षाणाम् ॥ 3 ॥ पण्णवतं शतकम, अण्टाशीतिमशेलेओये । पडनोत्तराणि चतुरशतानि, पञ्चाशद्धिकानि व पञ्स शतानि ॥ 4 ॥ प्रतिमासु सससवपि म, भिक्षापरिमाणमत्र पूर्वोक्तम् । कमश एताः सर्वाः, आगया पालिता भवन्ति । / 5 ॥ इति । व्याख्या-'पढमाए' इति । प्रथमायाः प्रतिमाया एकोनपञ्चाशदिवसाः (49) काला, एकोनपञ्चाशदिवसः प्रथमा सप्तसप्तकिका भिक्षुप्रतिमा संपद्यते 1 / एवं द्वितीया अण्टाइटकिका भिक्षुप्रतिमा चतुष्पष्टिसंख्यकैदिवसः (64) संपपते 2 / तृतीया नवनवकिका भिक्षुप्रतिमा एकाशीति दिवसः (81) संपद्यते 3 / gA0 1 ॥ चतुर्थो दशदशकिका भिक्षुप्रतिमा पसंख्यकैर्दिवः (100) संपधते । एतत्कास्ट्रपरिमाणं चतसृष्वपि भिक्षुप्रतिमासु भवति ॥ गा. 2 / / अथ भिक्षाया दत्तिग्रहणपरिमाणं प्रदर्श्यते-'दती' इति आस बतसवपि प्रतिमास प्रथमे सप्तकादिक इति प्रथमे सप्तके, प्रथमेऽटके, प्रथमे नबके, प्रथमे दशके एकैका दसिभोजनस्य एका पानस्य च गृह्यते । एवम् भनेन प्रकारेण नित्वं-सदा द्वितीयादिसप्तकादिषु एकैका दत्ति भिक्षाणां पईयेत् । कियपर्यन्तमित्याङ्-'सत्तह0' इस्वादि, सप्तमा-'ष्टम-नवम-दशमदशकं यावत् । भये भावः- सप्तसप्तकिकाया प्रतिमायर्या सप्तमं सप्तकं यावदिति सप्तमसतकपर्यन्स पईयेत् । अष्टाकिकायां प्रतिमायाम् अष्टमाष्टकपर्यन्त वर्द्धयेत् । नवनवकिकायां प्रतिमायो मवमनवकपर्यन्त पर्वयेत् । दशदशकिकायां प्रतिमायां दशमदशकपर्यन्तमेकका दत्ति वईयेदिति ॥ go03॥ अर्थ--भिक्षापरिमाणमाह --'छपणौय' इत्यादि । 'छण्णौयं सयमेगं' इति पण्णवनंपण्णवत्यधिकमक शस (196) सप्तसाकिकाप्रतिमायां भिक्षाणां मवति 1 / 'अट्टासीई य दो सपा' इति-अष्टाशीत्यधिकं शतद्वयम् (288) अष्टाष्टकिकाप्रतिमायां भिक्षाणा Page #238 -------------------------------------------------------------------------- ________________ व्यवहारसूत्र भवति 2 / 'पंचुत्तरा चौपया' इति-पञ्चोत्तराणि चत्वारि शतानि (405) नवनकिकाप्रतिमायां भिक्षाणां भवन्ति 3 / 'पण्णासहिया य पंच सया' इति-पञ्चाशदधिकानि पञ्च शतानि (550) दशदशकिकाप्रतिमायां भिक्षाणां भवन्ति 4 ॥ gA0 4 ॥ मत्र-चतसृष्वपि प्रतिमासु 'कमसो' क्रमश:--अनुक्रमेण पूर्वोक्तम्-अनुपदप्रदर्शितं भिक्षापरिमाणं भवति । उपसंहरन्नाह-'एया' इति-पताः सर्वाः चतम्रोऽपि सप्त सप्तकिकादयो भिक्षुप्रतिमाः 'पाणाए' माज्ञया तीर्थकराज्ञया 'पालिया' पालिता-अनुपालिता भवन्तं ति ॥ गा. 5 ॥ इति ॥ / भिक्षुप्रतिमानां दिवसपरिमाणभिक्षापरिमाणकोष्टकम् । / प्रतिमानामानि । दिवसपरिमाणम् भिक्षा परिमाणा सप्तमकिका 49 अष्टाष्टकिका 288 नवनवकिका दशदशकिका 550 ॥ इति भिक्षुप्रनिमापकरणं समाप्तम् ॥ sU0 40 ॥ पूर्व सप्तसमकिकाया आरम्य दशदशकिकापर्यन्तं भिक्षुप्रतिमाचतुष्कं प्रदर्शितम्, प्रतिमाप्रसङ्गात् साम्प्रतं मोकप्रतिमास्यं प्रदर्शयन्नाह -'दो पडिमाओ' इत्यादि । सूत्रम्-'दो पडिमाओ पन्नत्ताओ तंजहा--खुड्डिया वा मोयपडिमा' 1, महल्लिया वा मोयपडिमा 2|खुद्द्द्दिय्न्न्ण् मोयपडिमं पडिबन्नस्स अणगारस्स कप्पर पढमसरयकालसमपंसि वा चरमनिदाहकालसमयसि वा बहिया ठाविपचा गामस्स वा जाव रायहाणीए चा वर्णसि वा रणदुग्गंसि वा पब्वयंसि वा पन्जयदुग्गसि वा, भोच्चा आरुभै चउद्दसमेणं पारेइ, अमोच्चा आरुमा सोलसमेणं पारेइ, जाए जाए मोए आवियन्वे, दिया आगच्छद आधिपधे, राई आगच्छइ नो आवियन्वे, सपाणे मत्ते आगच्छइ मो आवियचे, अप्पाणे मत्ते भागच्छइ आवियव्ये, सीए मते आगच्छद नो आविषवे, अत्रीए मते आगच्छद आवि. यच्चे, ससणिद्धे मते आगच्छद नो आवियब्वे, असणिद्धे मत्ते आगच्छइ आवियब्बे, ससरक्खे मत आगच्छइ नो आचियव्वे, असरक्खे मत्ते आगच्छइ आपियन्वे । जाप जाए मोए आवियन्वे, तं नहा-अप्पे वा बहुए वा । एवं खल्ल एसा खुद्विया मोयपडिमा अहामुत्तं महाकप्पं अहामग्गं अहातच्चं सम्मकापणं फासिया पालिया सोहिया तोरिया किहिया आणाए अणुपालिया भवै 11 sU041 ॥ Page #239 -------------------------------------------------------------------------- ________________ माण्यम् u09 sU041 शुद्रिकामोकप्रतिमायालनविधिः 223 ___ छाया- प्रतिमे प्राप्ते, नद्यथा-शुद्रिका घा मोकप्रतिमा 1, महप्तिका वा मोकप्रतिमा 2 | शुद्रिकां खलु मोकप्रतिमा प्रतिपम्नस्य मनगारस्य कल्पते प्रथमशरस्कालसमये SA, धरमनिदाघकालसमये वा बहिः स्थायितध्या, प्रामस्य वा यावदाजधान्या वा घने वा वनदुर्गे वा पर्वते वा पर्वत hu~gai घा, भुकन्या भारोहति चतुर्दशेन पारयति, भभु. पत्वा मारोहति पोडशेन पारयति, जातं जातं मोकमापातव्यम् , दिया यागच्छति आपा तव्यम्, रात्रौ आगच्छति नो आपातव्यम् सप्राणं मात्रम् आगच्छति नो आपातव्यम्, अमाणे मात्रम् आगच्छति आपातव्यम् सपीज मात्रम् आगच्छति नो आपातम्यम्, अपीश्2a मात्रम् पागच्छति मापातव्यम् , सस्निग्धं मात्रम् आगच्छति नो आपातव्यम् अस्निग्धं मात्रम् मागच्छति आपातव्यम्, सरजस्क मात्रम् आगच्छति नो आपातव्यम्, अरजस्कं मात्रम् आगच्छत्ति आपातव्यम् । जातं जात मोक्रमापातव्यम् तद्यथा-अल्पं वा बहुक वा। पषं मलु पपाशुद्रिका मोकमसिमास्यासूत्र या.पा वधासम् पालाम् सम्यकायेन सर्शिता पालिता शोधिता वीरिता कीर्तिता आश्रया अनुपालिता भवति ॥suu04॥ भाष्यम् -'दो पडिमाओ पन्नत्ताओ द्वे-द्विनकारिक प्रतिमे प्रज्ञने कथिते, 'तंजा' तद्यथा-'खुड्डिया चा मोयपडिमा महाल्लया वा मोयपडिमा झुदिका वा मोकप्रतिमा महतिका वा मोकप्रतिमा । तत्र मोके कायिकी, तत्प्रधाना प्रतिमा मोकप्रतिमा, मोचयति पापकर्मभ्यः साधुमिचि मोकं तप्रधाना प्रतिमा मोकप्रतिमा, अस्यां प्रतिमायां सिद्धायां कश्चिन्मुनिः कालं कुर्वन् कर्मविमुक्तः सिद्धो भवति, देवो वा महद्धिको भवति, अथवा रोगाद्विमुच्यते शरीरेण कनकवणों जायते । उत्सर्गमार्गप्रधानेयं प्रतिमा, तां न कातरः पालयितुं शक्नोति । तत्र प्रथमं क्षुल्लिकामोकप्रतिमास्वरूप प्रदर्शयति-'खुर्3इयं पं मोयपडिम पडिबन्नस्स अणगारस्स' क्षुदिकां मोकप्रतिमा प्रतिपन्नस्य प्राप्तस्याऽनगारस्य साघोः 'फप्पई' कल्पते 'पहमसरयकालसमयसि बा' प्रथमशरस्कालसमये-शरत्कालस्य प्रथमसमये-मार्गशीर्षे ऽचरमनिदाइकालसमयसि वा चरमनिदाघकालसमये-उष्णकालस्य चरमसमये आपाढमासे ऽबहिया ठरावयन्ना बहिः स्थापयितव्या बहिर्गत्वा समाचरणीया, कस्य बहिरित्याइ-'गामस्स वा जाव रायहाणीए चा' प्रामस्य वा यावद्राजधान्या वा बहिः,यावत्पदेन-आकरनगरनिगमावट कर्बटम इम्बद्रोणमुखपत्तनाश्रमसंचाइसन्निदेशाना संग्रहस्तेन आकरनगरादिराजघानीपर्यन्तानो बहिरिति भावः । कुन स्थाने ? इत्याइ-'वर्णसि वा वणदुगंसि वा वने वा-एकजातीयवृक्षसमुदायरूपे, वनदुर्गे वा नानाजातीयसघनवृक्षसमुदायरूपे, 'पव्वए वा पचयदुग्गसि वा' पर्वते वा प्रसिद्धे, पर्वतदुर्गे वा अनेकपर्वतसमुदायरूपे गत्वेयं शुद्रिका मोकप्रतिमा समाचारणीया भवेत् । भोच्चा आरुभई' मुक्वा-भोजनं कृत्वा मारोहृत्ति, तथाहि-मोकप्रतिमाप्रतिपन्नो मुनिर्निषधां चोलपई कायिकीएरात्रकं च गृहीत्वा प्रामादेवहिर्गवा एकान्ते प्रतिमा प्रतिपद्यते । तत्र कायकोसमागमे तो मात्रके व्युत्सृज्यानापातेऽसंलोके दिशालोकं कृत्वा मापिबेत् । तां प्रतिमा यदि भोच्चा आरुभै भुक्त्वा स्वीकरोति तदा-'चउद्दसमेणं pArei'caturdazenaca-तुर्दशभकेन Page #240 -------------------------------------------------------------------------- ________________ 224 व्यवहारमा पभिरूपवासैः पारयति-पारणां करोति 'अमोच्चा आरुमा सोलसमेण पारेह' सथ मदि अभुक्त्वा. भोजनम कृत्वा भारोहति प्रतिमा प्रतिपद्यते तदा पोडशेन-पोडशभक्तेन सप्तभिरूपवास: पास्मति पारणां करोति । तत्र विधिमाह-प्रतिमासमाचरणकाले ऽजाए जाए मोए आवियम् जातं जातं मोकं मात्र प्रस्रवणमित्यर्थः आपातव्यम् , तत्रापि यत् 'दिया आगच्छइ आवियचे' दिवा-दिवसे भागच्छति मोकं तत आपातन्यम् 'राई आगच्छह नो आवियन्वे' यत् रात्रौ बागच्छति तद् नो आपातम्यम् रात्रौ वीर्यप्राणादेरदर्शनात् किन्तु परिधापयितव्यम्, एवमप्रेऽपि योज्यम् । मोक द्विविधं भवति-स्वाभाविक तदितरद्वा, तत्र स्वाभाविक प्राणादिवर्जितं, तदितरत् प्राणादिसंमिश्रम् , तत्र स्वाभाविकं पातव्यम्, अस्वाभाविक परिष्ठापनीयम्, तदेवाह-तत्रापि दिवसेऽपि यदि 'सपाणे मत्ते आगच्छद नो आवियध्वे' सप्राणं जीवविशिष्टं मात्रकम् मागच्छति तदा नो मापातव्यं न पातव्यम्, 'अपाणे मते आगच्छा आवियचे अप्राणम्-प्राणिविवर्जितं मात्रकमागच्छति तदा आपातव्यम् 1 सप्राणं मोकमेवं भवेत्-उदरे कृमयो भवेयुस्से चोष्णप्रकृत्या तापिताः सन्तो मोकेन साईमागच्छेयुः, ताश्च छायायां निःसृजेत्, 'सबीए मत्ते आगच्छद नो भाचियन्वे' सबीजं बीजमिति वीर्यम् वीर्यविशिष्ट मात्रफमागच्छति तदा नो आपातव्यम्, 'अधीए मचे आगच्छई आवियच्चे' यदि मनी भीमरहितं गावकमागछति तदा मापातव्यम् । 'ससणिद्ध मचे आगच्छइ नो आवियन्वे' सस्निग्धं स्नेहविशिष्ट चिक्कण मात्रकमागच्छति सदा नो आपातव्यम् , 'असणिद्ध मते आगच्छद्द आवियम्' अस्निग्धं चिकणतावर्जितं मात्रकम् मागच्छति तदा आपातव्यम् । शोकाः पुद्गला द्विविधा भवन्ति-चिकणा अचिक्कणाश्च, तत्र चिक्कणा बीयरहिता इत्यर्थः, चिक्कणाः सवीर्याः सस्निग्धा उच्यन्ते, ते उभयेऽपि देहस्य शैथिल्ये सपोजनितोष्ण्येन तापिताः सन्तो मोकेन सार्द्ध प्रपतन्तीति, 'ससाक्खे मत्ते आगच्छद नो आवियम्वे' सरजस्क रजोविशिष्टं प्रमेहरोगनन्यकणिकामिश्रितं मात्रकमागच्छति तदा न आपातव्यम् किन्तु परिष्ठापनीयम् 'असरक्खे मत्ते आगरछन आक्पि' अरजस्कं रजोरहितं मात्रकमागच्छति तदा आपातव्यम् । तन्मोकं कियपरिमित पातव्यम् अल्प वा सर्वे वा ! तबाह 'जाए जाए' इत्यादि, 'जाए जाए मोए आवियचे' जातं जातं मोकं मात्रकं सर्वमापातव्यम् । 'तंजहा' तयथा-'अप्पे वा बहुए वा अल्पं वा बहुकं वा, तत्सर्वे मोक पातव्यम् । अथोपसंहरनाह 'एवं खलु एसा खुडिया मोपपडिमा अहामुत्त' इत्यादि 'जाव अणुपालिया भनै' इत्यन्तम् , एवम् कभितप्रकारेण स्खलु एषा क्षुदिका मोकप्रतिमा यथासूत्र यथाकल्पं यथामार्ग यथातथ्यं सम्यक्कायेन स्पर्शिता पालिता शोधिता तीरिता कीर्तिता माझ्या तीर्थकराज्ञया भनुपालिता भवति, पतेषां पदानां व्याख्या पूर्वसूत्रे गता ॥ sU0 41 ॥ Page #241 -------------------------------------------------------------------------- ________________ माष्यम् 70 9 sU0 53 पात्रधारिसंख्यात्तिकभिक्षुकभिक्षाविधिः 225 पूर्व क्षुदिकामोकप्रतिमा प्रदर्शिता, साम्प्रतं मह्ता मोकप्रतिमा प्रदर्शयति-'महल्लियं' इत्यादि । सूत्रम्--महल्लियं णं मोयपडिम पडिवन्नरस अणगारस्स कप्पा से पहमसरयकालसमयसि वा चरम निदाइकालसमयसि वा बहिया ठावियच्या, गामस्स वा जाव रायहाणीए वा वर्णसि वा वणदुगंसि वा पब्धयंसि वा पञ्चयदुग्गंसि चा, भोच्चा आरुभै सोलसमेण पारेइ, अभोच्चा आरुभै अवारसमेण पारेइ, जाए जाए मोए आवियन्ये तह चेव जाव अणुपा लिया भवन । / sU0 12 ॥ छाया-महतों खल मोकप्रतिमा प्रतिपन्नस्य अनगारस्य कल्पते तस्य प्रथमशरत्कालसमये या चरमनिवाघकालसमये वा बहिः स्थापयितव्या ग्रामस्य वा यावदाजधान्या या पने धा बनढुंग वा पर्वते वा, पर्वतदुर्गे घा भुतन्या आरोहति पोडशेन पारयति, अभुक्त्वा आरोहति अष्टावशेन पारयति, जातं जातं मोकमारातव्यम् तव याषद् अनुपालिता भवति ॥ sU0 42 / / भाष्यम्-'महल्लियं मोयपडिम' महती खल मोकप्रतिमाम् 'पडियमस्स' प्रतिपन्नस्स-प्राप्तस्य 'अणगारस्स' अनगारस्य -श्रमणात्य 'कप्पई कल्पते 'से' तस्य श्रमणस्य 'पदमसरयकालसमयसि चा' प्रथमशरत्कालसमये-मार्गशीर्षमासे दा 'चरमनिदाइकालसमयसि वा' चरमनिदाधकालममये वा-आपादमासे वा 'बहिया टायन्या गामस्स वा जाव रायहाणीए वा बहिः स्थापयितव्या-चहिः समाचरणीया भवति, कस्येत्याह-प्रामस्य वा याबदाजधान्या वा 'वर्णसि वा वणदुग्गमित्रा' वने वा-वनविषये वा वनदुर्गे-वनदुर्गविषये वा, 'पच्चयसि वा पन्चयदुग्गसि वा' पर्वते वा पर्वतदुर्गे वा श्रमणस्य प्रतिमा प्रहीतुं कल्पते इति पूर्वेणान्वयः । अथ यदि श्रमणः 'मोच्चा आरुभै' भुक्त्वा यदि प्रतिमामारोहति-स्वीकरोति तदा 'सोलसमेण पारेइ' पोदशेन-घोडशभक्तेन-सप्तोपवासरूपेण पारयति पारणां करोति 'अभोच्चा आरुभै अट्ठारसमेणं पारेइ' अथ यदि अभुक्चा प्रतिमामारोहति-स्वीकरोति तदा-अष्टादर्शन भक्तेन भष्टोपदासरूपेण पारयति-पारणां करोति, अस्यां प्रतिमायाम् 'जाए जाए मोए आचियब्वे' जातं जातं मोकं कायिकीत्यर्थः, आपातव्यम् । 'नह चेत्र' तथैव क्षुद्रिकाप्रतिमावदेव सर्वोऽपि आलापकोऽत्र ग्रहीतव्यः, कियापर्यन्तमित्याह --'जाव आणाए अणुपालिया भवई' यावद माज्ञया अनुपालिता भवति. इनि पर्यन्तम् । अत्रस्थानां सर्वेपा पदानां व्याख्या क्षद्रिकामोकनतिमावत् कर्तव्या । एते । अपि प्रतिमे धृतिबलसंपन्नस्यैव भवति न तु कातरस्येति ॥suu0 42 ॥ म्स, 29 Page #242 -------------------------------------------------------------------------- ________________ ंमाआ 226 ज्यवहारपत्र पूर्व मोकप्रतिमाद्वयं प्रतिपादितम्, प्रतिमाघारी च दत्तिरूपेण भिक्षां गृह्णाति, तत्र कि नाम दत्तिरिति-दत्तिस्वरूप प्रदर्शयति- 'संखादत्तियस्स ' इत्यादि । सूत्रम्-संखादनियस्स गं भिक्खुस्स पडिग्गहधारिस्स गाहावैकुले पिंडवाय पडिवाए अणुप्पविदुस्स जावैयं केइ अन्तो पडिम्गहस्स उच्चित्ता दलएपना तावैयाओ दत्तीयो वत्तव्वं सिया, तत्थ से केइ छब्बएण वा दूसपण वा चालएण वा अंतो पडिमा. हस्स उच्चित्ता दलएज्जा सावि र्ण सा एगा दत्ती बत्तन्वं सिया, तत्थ बहवे झुंजमाणा sance te सयं सयं पिंडं साहणिय अंतो पडिगहस्स उच्चित्ता दलएज्जा सच्चा विणं सा एगा दत्ती वत्तव्य सिया ॥ sU0 43 / / __छाया-संख्यावत्तिकस्य खलु भिक्षोः पतिग्रहधारिणो गाथापतिकुलं पिण्डपात प्रतिश्या अनुपविष्टस्य यावत्फ कक्षित् अन्तः प्रतिग्राहस्य उच्चैः कृत्या दद्यात् तावत्यो इत्तयो घक्तव्यं स्यात्, तत्र सस्य कक्षित् छब्बकेण वा दूष्य केण वा बालकेण वा अन्तः प्रतिग्रहस्योच्चैः चारवाः दद्यास् सापि खलु सा एका दत्तिआ वक्तव्यं स्यात्, तत्र बहयो भुम्जानाः सधे ते स्वकं स्वकं पिण्डं संहत्य अन्तः प्रतिप्रहस्य उच्चैः कृत्वा दधात् सर्वाऽपि खलु सा एका दत्तिः घक्तव्यं स्यात् । / suu053॥ भाष्यम्-- 'संखादत्तियस्स गं' इति । संखादत्तियस्स णं' संख्यादतिकस्य खल संख्या एकद्विवादिपरिमाणरूपा, नामाश्रित्य दतिः भिक्षाया अव्यवछिन्नतया निपातनम् दत्तिरू. पाइन्नस्य पानस्य च भिक्षा यस्य स संख्यादत्तिकः, तस्य संख्यादत्तिकस्य 'भिक्खुम्स' भिक्षोःदत्तिरूपाभिग्नधारिश्रमणस्य, कोदशस्य--'पडिगधारिस्स' प्रतिग्रहधारिणः-पात्रसहितस्येत्यर्थः, 'गाहावैकुलं' गाथापतिकुल-गृहस्थगृहम् 'पिंर्3अवायपर्3इयाए' पिण्डपातप्रतिज्ञया-माहारग्रहणेच्छया 'अणुप्पविट्ठस्स' अनुप्रविष्टस्य--गृहस्थगृहे गतस्य 'जावैयं यावत्कं यावद्वारम् आछिद्य आछिद्य द्वित्रादिवारं कृत्वाऽन्न-पानं च 'अन्तो पडिग्गहस्स' अन्तः प्रतिमहस्य पात्रस्य मध्ये 'उच्चित्ता' उम्मः कृत्वा--उपरित उद्धृत्य 'दलपजा' दद्यात् 'तावैयाभो दत्तीओ' तावत्य एवं दत्तयो भवन्तीति 'वत्तन्वं सिया' वत्तव्यं स्यात् । अय भावः---एकस्यामपि भिक्षायामुपरि उत्पाटितायां यावतो वारान् आश्छ्यि-विच्छिद्य विरम्य विरम्य साधोः पात्रे अन्नं पानं च प्रक्षिपति तावत्यस्तत्र दत्तयो भवन्तीति । तन्त्र हस्तकेन पात्रकेण या उत्पाटिता सा भिक्षेति कथ्यते । दत्यः पुनस्तामेव भिक्षां यावतो वारान् अवच्छिष अवन्छिआ क्षिपति तावत्यो दत्तयो भवन्तीति तात्पर्यम् । / _ 'तत्य से कई तत्र 'से' तस्य-साधोः कश्चित् श्रावकः, 'छन्बएण वा' छब्बकेन वा वंशदलमयेन पात्रेण 'छाबर्3I' ति लोकप्रसिद्धन, "दसरण वा' दृष्येण-वस्त्रोग वा, 'चालपण वा' चालकेन वा-'चालना-ति लोकप्रसिद्धेन पात्रेण 'अंतो पडिग्गहस्स' अन्तः पतग्रहस्य पानमध्ये 'उच्चित्ता' उच्चैः कृत्वा भिक्षामुपयुत्पाटय 'दलएज्जा' दद्यात् 'सावि णं सा एगा Page #243 -------------------------------------------------------------------------- ________________ भाष्यम् u0 9. sU014 पाणिपात्रसंख्यादत्तिकभिक्षुभिक्षाविधिः 227 दत्ती बत्तन्वं सिया' साऽपि खलु सा-पका दत्तिरिति वक्तव्यं स्यात् । इदमेकजनमाश्रित्य कथितम्, सम्प्रति--अनेकजनानाश्रित्य कथयति- 'तत्थ से इधे' इत्यादि, 'त्य व व हवे झंजमाणा' तत्र-गृहस्थगृहे बहवोऽनेके मुजाना भोजनं कुर्वाणा भवेयुः 'sance te सयं सयं पिंड' सर्वे ते स्वकं स्व-स्वकीय स्वकीयं पिण्डमन्नादि 'साइणिय' संहत्य-एकत्रीकृत्य 'अंतो पडिग्गहस्स' अन्तः पतदग्रहस्य पात्रमध्ये 'उच्चित्ता' उच्चैः कृत्वा--उपरितः 'दलएज्जा' दयात् 'सञ्चावि णं सा एगा पत्ती वतव्य सिया' साऽपि खल्ल सा भिक्षा एका दत्तिरिति वक्तव्यं स्यात् । अयं भावः--मोदनादिकं ददानो गृहस्यो यावाकं भोजनजासमेकवारण पाने क्षिपेत् सा एकवारं पतिता भिक्षा दत्तिरुच्यते । पानकस्य च दाने यावद पानघारा त्रुप्यते तावदेकादत्तिः कथ्यते । आहारजाते एकवारण पात्रे पतिते--पानकद्रव्यस्य धाराविच्छेदे च यदि दाता पुननिक्षिपेत् तदा सा द्वितीया दतिर्भवेत् । एवं तृतीयचतुर्थादिवारेण तृतीयचतुर्थादितियिते । तथा-गृहस्थस्य गृहे पथिकाः कर्मकरा वा एकाङ्गणे पृथक पृथक् उपस्कृत्य भुजते, तेषामेकः परिषेषकः स्यात् , साधुश्च तत्र तत्समये भिक्षार्थमनुप्रविष्टो भवेत् ततः स परिवेषकः 'ददामी'-ति साधने निवेदयति तत्समये भुञ्जानास्ते सर्वे बदेयु:- यत् प्रत्येकमरमदीयभोजनमध्यादपि साधवे भिक्षां देहीति, ततस्तेन परिवेषकेग तेषां सर्वेषां भोजनमध्याद् गृहीत्वा गृहीत्वा एकत्रीकृत्य तद् भोजनजातं साधोः पात्रमध्येऽन्वच्छिन्न प्रक्षिपेत्तदा बहुजनभिक्षासद्भावेऽपि सा एकैव दत्तिर्भवेत् एकेनैव वारणाऽव्यवछिन्नतया पात्रे पतितस्वादिति । अत्र भिक्षा दति चेति पदद्वयमधिकृत्य द्विकसंयोगे चतुर्भशी भवति, तथाहि--एका भिक्षा--एका दत्तिः 1, एका मिक्षा. भनेका दत्तयः 2, भनेका भिक्षा--एका दत्तिः 3, अनेका भिक्षा अनेका दत्तयः 1, इति । पत्र प्रथमभङ्गे दायकेनाऽव्यवच्छिन्ना एकेनैव वारेण दततत एका भिक्षा-एका दत्तिः 1, द्वितीयमझे व्यवष्टिय व्यवच्छिय दति-एका भिक्षा-अनेका दत्तयः 2, तृतीयभने अनेका भिक्षा एका दत्तिः, अत्र दायकेन सर्वेषां भोजनजातमेकत्रीकृत्येकवारेण अव्यवछिन्नतया दत्ता, मत्र 'तस्थ बहवे मुंजमाणा' इति सूत्रस्य पूर्वोक्तो भावो घटते 3 / चतुर्थे भने अनेका बहुजनसत्का भिक्षा व्यवच्छिद्य व्यवछियाऽनेकवारेण दति-अनेका मिक्षा-अनेका दत्तयः 4, इति मनचतुष्ट यस्य स्पष्टीकरणम् । एवम्-एकानेकदायक-भिक्षा-दत्तीति पदत्रयमधिकृत्य निकस योगे चतुर्भङ्गी प्रदश्यते-एको दायकः एका भिक्षा एका दत्तिः, अत्र एको दायक एका मिशाभेकवारेणाऽव्यवच्छिन्नतया ददातीति प्रथमो भतः 1, पको दायका एका भिक्षा भनेका दसय, अन्न-एको दायक एकां भिक्षा बहुशो धारान् विच्छिध विच्छिय ददातीति द्वितीयो भङ्गः 2, एको दायकः मनेका भिक्षा एका दत्तिः, मन्त्र Page #244 -------------------------------------------------------------------------- ________________ 228 व्यवहारसूत्र एको दायकः भनेका भिक्षामेकोऋत्य एकरारेणाऽव्यवच्छिन्नतया ददातीति तृतीयो भङ्गः 3, एको दायकः मनेका भिक्षा भनेका दत्तयः, अत्र-एको दायकाऽनेका शिक्षा बहशो लागन विच्छिध विच्छिय ददातीति चतुर्थो भङ्गः 4, इति । / sU0 43 / / पूर्वोक्तं सूत्रं पतद्ग्रहमधिकृत्य दत्तिविषयकं कथितम् , सम्प्रति पाणिपतग्रह विषयकं sUtramAha'saMkhAdattiyassa णं इत्यादि । सूत्रम्-संखादत्तियस्स णं भिस्तुस्स पाणिपडिगा दियस्स गाहावहकुलं पिंडयायपडियाए अणुप्पविद्वस्स जावैयं केइ अंता पाणिस्त उच्चित्ता दलएज्जा तावैयामो दत्तीओ वचव्य सिपा, तत्थ से केइ छब्बएण चा दुसरण वा चालपण वा अतो पाणिस्स उच्चित्ता दलएज्जा साविण सा एगा दत्ती वत्तव्य सिया, उत्थ से वह झुंजमाणा सन्वे ते सयं सयं पिंडं समाइणिय अंतो पाणिस्स उच्चित्ता दलएज्जा सन्चावि ण सा एगा दत्ती वत्तन्वं सिया ॥ sU0 44 ॥ छाया-संख्याषसिकस्य स्खलु भिक्षोः पाणिपतयहिफस्य गाथापतिकुलं पिण्ड तिपातप्रनिझया मनुप्रविष्टस्य यावत्कं कश्चिद् अन्तः पाणेः उच्चैः कृत्वा दद्यात् तावत्यो दसयो वक्तव्यं स्यात् , तत्र तस्य कश्चित् छन्चकेन वा दूप्येण वा चालकेन वा अन्तः पाणे: उच्चैः कृत्वा दद्यात् सर्वाऽपि खलु सा एका वत्तिः वत्सव्यं स्यात् , तत्र तस्य बहयो भुजाना: सधे से स्वकं स्वकं पिगडं संहृत्य अन्तः पाणेः उच्चैः कृत्वा दद्यात् सर्वाऽपि खलु सा एका दतिः वक्तव्यं स्यात् । / sU0 45 ॥ भाष्यम्-'संखादत्तिपस्स गं भिक्षुस्स' संख्यादत्तिकस्य संख्यामाश्रित्य दतिरूपेण भिक्षाम्राहिणः खल्ल मिक्षोः, कोशस्य तस्य ! इत्याइ-'पाणिपडिग्रहियस्स' पाणिपतहिकस्य मिक्षोः पाणिरेव पतगृह-पात्रं यस्य सः पाणिपतग्रहः, स एव पाणिपतद्ग्रहिकः, यः पाणावेव करे एवान्नपानादिकं धृत्वा भुङ्क्ते तस्य 'गाहावैकुलं' गाथापतिकुलं-गृहस्थगृहम् "पिंडवायपडियाए' पिण्डपातप्रतिज्ञया- माहारप्रणेच्छया 'अणुप्पविद्वस्स अनुप्रविष्टस्य गृहस्थगृहे भिक्षार्थ गतस्य 'जावैयं' यावक-याबद्वारमाछियाछिय द्वित्रादिवारम् , इत्यादि शेष सर्व पूर्वोक्तपत्तद्ग्रहधारिसूत्रवद् व्याख्येयम् , विशेष एतावानेव - पूर्वसूत्रे 'अंतो पडिग्गहस्स' इत्यस्य स्थाने 'अंतो पाणिस्स' इति पठनीयम् , 'अंतो पाणिस्स' अन्तः पाणेः हस्तस्य मध्ये इति ब्याख्या कर्तव्येति ॥ sU044 पूर्व पतद्महधारिणः पाणिपतहिकस्य च दत्तिरूपो भिक्षाऽभिग्रहः प्रतिपादितः, साम्प्रतमभिग्रहप्रसङ्गाद उपहृतमेव गृहातोति- उपहृतस्वरूपमाह-'तिविहे उवहढे' इत्यादि । सूत्रम् --'तिविहे उखडे पन्नत्त, तंजहा-सुद्धोबहडे, फलिहोवहडे, संसहोवहहे ॥ 45 ॥ छाया-त्रिविधमुपहृतं प्राप्तम् , तद्यथा-शुद्धोपहतं फलिकोपहतं संसृष्टोपहतम् । / 2045 ॥ Page #245 -------------------------------------------------------------------------- ________________ भाष्यम् u0 र sU0 45-40 उपहृतादिभिक्षामिग्रहपारिस्वरूपम् 229 भाष्यम्-य उपहताभिग्रही स उपहृतं गृह्णाति तत् 'तिविह' त्रिविधं त्रिप्रकारकम् 'उबद्दढे पन्नते' उपहलं प्रज्ञप्तम् कथितम्, उप समीपे-मन्यस्य भोक्तुः समीपे परिवेषणार्थ इतम् गृहीतम् उपहतं कथ्यते, तत् विविध प्रज्ञतम् तंजहा'-तथथा 'सुद्धोवै शुद्धोपट्टतम् ?, 'फलिहोवहडे' फलिकोपट्टतम् 2, 'संसट्ठोषहडे' संसृष्टोपहृतम् 3, तत्र शुद्धोपहृतं यथा यदि व्यननरहितं केवलं तण्डुलादिकं गृहीत्वा दास्यति तदा प्रहीष्यामीति शुद्धोपहतम् 1 / फलिकोपहतं यथा फलिक कापात्रम्, यदि काष्ठपात्रे गृहीत्वा दास्यति तदा ग्रहीयामि इति फलिकोपहृतम् 2 / संसृष्टोपद्धतं यथा यदि 'शाकादिखरंडितपात्रे गृहीत्वा दास्यति तदा महीभ्यामीति संसृष्टोपहतम् 3 / एतस्त्रिविधमुपद्दतमुपहताभिप्रहधारी भिक्षारूपेण गृह्णातीति ॥ अथ शुद्धादिपदानामर्थमाइ-मत्र खलु यत् अलेपकृतं कानिकेन पानीयेन वा न सन्मिश्रीकृत तत्-शुद्धम् , अथवा व्यसनादिरहितं शुद्धोदनं शुद्धम् । तच्च नियमतोडलेपकृतम् । फलिक नाम यत् काष्ठपाने गृहीतम्, अथवा फलितमिति व्यञ्जनै नाप्रकारकै भोज्यवस्तुभिर्विरचितमिति 2 / संसृष्टं नाम-भोक्तुकामेन गृहोलम्, यत् स्थाले परिवेषितम् ततो ग्रहणाय हस्ते, क्षिप्तो नदु मुखे प्रक्षिपति, अत्रान्तर मिनार्थ कश्चित् साधुः समागतः पर शाकादिना लेपकतमलेपकृतं वा तत् संसृष्टमिति कथ्यते 3 / उपहृतं तु यत् भोक्तुकामेन गृहीत तदुपह्रतमित्युच्यते ॥ sU0 45 ॥ अथावग्रहिताभिमहस्वरूपमाह-'तिविहे' इत्यादि । सूत्रम्-तिविहे ओग्गहिए पणते, तं जहा-जं च मोगिण्डै जे च साहरह जं च आसगंसि पक्खिवै एगे एवमाइंस ॥ sU046 ॥ छाया-त्रिविधमवहितं प्रक्षप्तम्, तद्यथा-यदयगृहाति यच संहरति यञ्च भास्यक प्रक्षिपति, पके पषमाहुः ॥ सूब 46 ॥ भाष्यम्-'तिविहे' त्रिविधम्-त्रिप्रकारकम् , 'भोग्गहिए पण्णत्ते अश्वप्रहितम्, मवग्रहितं नाम अभिग्रहविशेषः प्रज्ञप्त-कथितम् 'तंजडा' तद्यथा-'जं च ओगिणी' यच्चाऽवगृह्णाति-मोजमार्थ गृह्णाति, 'जं च साहरई' यच्च संहरति, यच्च भोजन पात्रा निकामयात, 'जं च आसगंसि पक्खिवई' यच्चाऽऽस्यके मुखे प्रक्षिपति, एवमवाहित त्रिविधं भवति । 'एगे' एके केचन भाचार्या एवं पूर्वोकप्रकारेण त्रिविषमवाहितम् आहुः कथयन्तीति ॥ sU0 46 / / अन्नान्याचार्यमतमाह-'एमे पुण' इत्यादि । सूत्रम्-एगे पुण एवमाहंस-दुविहे ओग्गहिए पन्नते, तंजहाजं च ओगिण्डै अंच आसगसि पक्खिबै ॥ 47 ॥ Page #246 -------------------------------------------------------------------------- ________________ 220 व्यवहार छाया---पके पुनरेवमाहुः-विविधमयग्रहित प्रज्ञप्तम्, तद्यथा-बच्चाचगृवाति यच्चाऽऽस्यक प्रक्षिपति ॥ sU047 / / भाष्यम्- 'एगे पुण एवमाइंसु' एके पुनराचार्या अवग्रहितविषये एवं वक्ष्यमाणप्रकारेकाः kshaanti। ताहि -- "दुविन गाडिए पन्नते' द्विविधं द्विप्रकारकमवहितं प्रज्ञप्तं कथित भगवता, मवग्रहितं नाम अबग्रहविशेषः 'तं नहा' तथा 'जं च ओगिण्डै' यचा वगृहाति भोजनार्थ स्थापयति, 'जं च आसगंसि पक्खिवै' यच्चाऽऽस्यके मुख प्रक्षिपति तत् , एवं मवहितं द्विविधं भवतीति ॥ ___ ननु पूर्वमगावहितं यच्चावगृहाति, यच्च संहरति यच्चास्ये प्रक्षिपतीति त्रिविषमुक्त्वा पुनरत्र विविध प्रोक्तम् तत्कथं शास्त्रे वाक्यविश्यम् ? भत्राइ- अत्र :यद् वाक्यद्वैविध्यं तदादेशान्तरेण भवति । मादेशो नाम यद् बहुश्रुतैराचार्ग, न च तदन्ययुगप्रधानैर्वाधितं भवेत् स भवति नाम आदेश इत्येषः शास्त्रसंमतत्वाद् प्रायः ततो नात्र वाक्यद्वैविध्यं शङ्कनीयमिति । ___ पुनः शङ्कते अत्र यदुक्तम् 'जं च आसगंसि पक्खिवै' भस्यायमर्थः यद् भास्यके मुखे प्रक्षिपति तद् गृहातीति तदुन्छिष्टं भवेदिति लोके साधोरवहेलना भवेत् यदयं साधुरच्छिष्टं भुङ्क्ते इति तत् कथं तर गृह्यते ! अत्राह-मुखे इति स्वमुखे प्रक्षिपौति न, भोक्तुमुपविष्टानां दवा परिवेषकोऽवशिष्ट भोजनजातं मयो भोजनस्थापनपात्रस्य पिठरादेमुखे प्रक्षिपति, तपक्षिपन् साधचे दद्यात् तत् गृहातीत्य्र्थोऽब्सेय्ः। ततः पिठरादिमुखमधिकृत्येदं सूत्रं प्रवर्तितम् ॥ suu047॥ इति श्री विश्वविख्यात-जगदल्लभ -प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुधगयपानेकानिर्मापक-वादिमानमर्दक-श्रीशाहू chatrapatikolhApurarAnapradata"jainAcArya" पदभूषित--कोल्हापुरराजगुरु-बालबाचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालमति-विरचिताया व्यवहारवत्रस्य" भाष्यरूपायर्या व्याख्यायां नवमोदेशः समाप्तः ॥ 9 ॥ Page #247 -------------------------------------------------------------------------- ________________ // अथ dshmodeshkH॥ नदेव नवपमहेश व्याख्यान संप्रति-दशमोद्देशकः प्रारम्यते, अस्य दशमोद्देशकप्रथम . सूत्रस्य नवमोदेशकचरमसूत्रेण सह कः सम्बन्धः ! इत्याह भाष्यकार:-'पुच्वं भोग्यहियामिह' इत्यादि । गाहा--पुन्वं ओग्गहियाभिह, अभिग्गहो देसिओ चरमसुत्ते । __ पडिमा अभिग्गहो इह, बुच्चै पसेव संबंधो । bhA0 gA0 ॥ 1 // छाया-पर्वम् अवहितामिधः अभिग्रहो देशितश्चरमसूत्रे । प्रतिमाभिग्रह , प्रोच्यते पष पच सम्बन्धः । भा. गा. 1 ॥ व्याख्या---पूर्वमिति पूर्व नवमोद्देशकस्य चरमसूत्रे अवाहिताभिवः अवाहितनामकः अभिप्रहो देशितः कथितः । इह-दशमोदेशकस्य प्रथमसूत्रं प्रतिमाऽपि अभिग्रह एवेति कृत्वा प्रतिमाभिग्रहः यवमध्य-वनमध्य-चन्द्रप्रतिमाद्वयरूपोऽभिग्रहः प्रोन्यते तत एष एव संवन्धो नवमदशमोदेशकयोरिति ॥ bhA0 gaa01॥ भनेन संबन्धेनाऽऽयातस्यास्य दशमोद्देशकस्येदमादिम सूत्रम्--'दोपडिमाओं' इत्यादि । सूत्रम्-दो पडिमाओ पन्नत्ताओ तं जहा- जबममा य चन्दपडिमा वैरममा य चंदपहिमा । जवमझ णं चंडिमं पडिवन्नस्स अणगारस्स निच्च मासं बोसहकार चियसदेहे जे केइ परीसहोवसग्गा समुप्पज्जति दिन्ना वा मणुस्तमा वा तिरिक्खाजोणिया वा अणुलोमा वा पडिलोमा वा, तत्थ अणुलोमा नाव वंदेज्जा वा नमंसिज्जा वा सक्कारेज्जा वा सम्माणेज्जा वा कल्लाणं मंगलं देवयं चेइयं पज्जुपासेज्ञा, पडिलोमा तार भन्नयरेणं दंडेण वा अट्ठिणा वा जोत्तेण वा वेत्तेण वा कसेण वा फार आउटेज्जा ते सव्वे उप्पन्ने सम्म सहै खमै तितिक्खुइ अहियासेइ ॥ suu01॥ छाया-वे प्रतिमे प्रश्नप्ले तद्यथा-यवमध्यचन्द्रप्रतिमा च वनमध्यचन्द्रप्रतिमा च । यक्षमध्यां स्वल्लु चन्द्रमतिमा प्रतिपन्मस्थाऽनगारस्य नित्यं मास व्युत्सृष्टकाये त्यत्तदेहे ये केचित्परीषदोपसर्गाः समुत्पद्यन्ते दिव्या या मानुषका वा तैर्यग्योनिका वा-अनुलोमा वा प्रतिलोमा या, तत्राऽनुलोमा तावद् चन्देत वा नमस्येद् बा सरकारयेवा संमानयेद् वा कल्याणं मालं दैवतं चैन्यं पर्युपासेत, प्रतिलोमा तायम् अन्यतरेण दण्डेन का अस्था चा जोत्रेण वा वेत्रेण वा कशया SA कायम् माकुरयेत् तान् सर्वान् उत्पन्नान् सम्यक सहते क्षमते तितिक्षते अधिसहते ॥ sU0 1 ॥ भाष्यम्-'दो पडिमाओ पन्नचाओ-द्विप्रकारिक प्रतिमे प्रज्ञप्ते कथिते, तत्र प्रतिमाया वैविध्यं दर्शयितुमाह-'तं जहा' इत्यादि 'तं जहा' सद्यथा-'जयममा य चंदपडिमा वैरमज्झा य चंदपडिमा' यवमच्या च चन्द्रप्रतिमा बनमध्या च चन्द्रप्रतिमा, tatra-yavamaya Page #248 -------------------------------------------------------------------------- ________________ wwwwimarnama RAMAAAMANANARAMMMAA ज्यवहारको चन्द्रप्रतिमाया योनोषमा चन्द्रेण चोपमा, यवस्येव मध्यं पृथुलत्वेन यस्याः सा यवमभ्या चन्द्राकारा प्रतिमेति व्युत्पत्तेः । एवं वनमध्य चन्द्रप्रतिमायाः वज्रेण 'चन्द्रेण च सादृश्यम् वप्रवद् मध्यभागस्तनकावेन यस्याः सा यलमध्या चन्द्राकारा प्रतिमा बन्नमध्यचन्द्रप्रतिमा. इत्येवं द्विप्रकारिके प्रतिमे इति । तत्र-'जबमझं णं चंदपडिमं पडिबन्नस्स अणगारस्स' यवमध्यां खलु चन्द्राकारां प्रतिमा प्रतिपन्नस्य प्राप्तस्य-प्रतिपन्नयवमध्यचन्द्रप्रतिमस्याऽनगारस्य भिक्षोः 'निच्च मास' नित्यं-सदा दिवा रात्रौ मासम् एकमासं यावत् यावान् प्रतिमाकालस्वावत्कालपर्यन्तम् 'पोसटकाए' व्युत्सृष्टकाये व्युत्सृष्टः ममत्वाभावेन विसर्जितः एतादृशश्वासौ कायश्च अस्य्यादिचयात्मकत्वाकायः शरीरमिति व्युत्सृष्टकायस्तस्मिन् ममत्ववर्जिते शरीर इत्यर्थः । व्युत्सृष्टकायो विविधः-द्रव्यतो मावतश्च, तत्र व्यतो मलमलिनोऽप्यकृतस्नानः विभूमावर्जितः भूमिशायित्वादिरूपः, भावतो-युरसृष्टकायो यो बातिक- पैत्तिक-श्लैष्मिकरोगातकैः स्पृष्टोऽपि कायममत्वाभावान्न काश्चिदपि भोपधमैषज्यादिना कायविषयां परिचाणादिरूणं चिन्तां करोति यः, पनादशे ममत्ववर्जिते काये, यतो व्युत्सृष्टकायस्ततः चियत्तदेहे त्यक्तदेहे कायममत्वरहितरवेन त्यक्त इव स्यक्तश्चासौ देहश्च तस्मिन् स्यक्तदेहभावे परिणामभावे शरीरे । एतादृशं देई यदि कोऽपि हन्याद बनीयात, रुन्ध्यात्, ताडयेट्टा तथापि तं न निवारयत्ति प्रत्युत धृतनिर्जराभाव एवं विभावयति-'नेदं शरीरं मम, शरीरमन्यद अह चान्योऽतः को मां मारयितुं शक्नोति अजरामरोऽहम् एतेन वघबन्धमादिना मम कर्मनिर्जरा भवति' इति भावनया भावितस्यानगारस्य तादृशे देहे 'जे केइ परीसहोवसम्गा' ये केचित् परीषहोपसर्गाः पहीपदाश्च उपसश्चिति परीषहोपसर्गाः, तत्र परोपहा:-क्षुपिपासादयो द्वाविंशतिविधाः, उपसर्गा देवादिकृतास्त्रिविघाः 'समुप्पज्जति' समुपयन्ते उपस्थिता भवन्ति, के ते उपसर्गाः । इति उपसर्गान् प्रदर्शयति - 'दिव्या वा मणुस्सगा वा तिरिक्खजोणिया या दिव्या वा मानुष्य का वा तैयायोनिका वा, तत्र दिव्या-देवकृता मापनसंहरणादयः, मानुष्यका वधबन्धनादयः, तैर्यग्योनिकाः श्वापदादिकृताः, एते त्रिविधा अपि उपसर्गास्तस्मिन् त्यकममत्वे देहे समुत्पयन्ते । त इमे त्रयोऽपि परीषहोपसर्गाः प्रत्येक चतुर्धा भवन्ति, सर्वसङ्कलनया द्वादश, तत्र दिल्या उपसर्गाश्चत्वारः-हासात् प्रक्षेपात् विमर्शतो विमानातो वा । एवं मनुण्यकृता अपि चत्वारः-हासात् प्रद्वेषात् विमर्शात् कुशीलप्रतिसेवनात् । तैरश्चा मपि चतुर्विधाः-भयात् प्रद्वेषतः, आहारकारणाद् , अपत्यरक्षाकारणतश्चेति भवेयुः । ते पुनः 'अणुलोमा चा' अनुलोमाः-प्रीतिकरा उपसर्गाः, 'पडिलोमा' प्रतिकूला वा । 'तत्य अणुलोमा वाव' तत्राऽनुलोमप्रतिलोमोपसर्गयोमध्ये येऽनुलोमा देवादिकृताः तावत् कोऽपि देवादिः प्रतिमाभ्रंशकरणार्थ साधुम् 'वंदेज्जा' बन्देत बन्दन कुर्यात् 'नमंसिजा' नमस्येत्-नमस्कारं कुर्यात् 'सक्कारेज्जा' सत्कारयेत्-साधोः सत्कारं कुर्यात् 'संमाणेज्जा वा' सम्मानयेत्-संमानं वा कुर्यात् 'कल्याणं मंगलं देवयं चेइयं पज्जुपासेज्जा' कल्याण Page #249 -------------------------------------------------------------------------- ________________ माम्यम् 30 10 su0 2 यवमायचन्द्रप्रतिमास्वरूपम् 233 कल्याणकर, माल-मङ्गलस्वरूपं, दैवत--धर्मदेवस्वरूपं, चत्यं-ज्ञानस्वरूपं भवन्तं पर्युपासे' इत्युक्त्वा पर्युपासेत-समीपोपवेशनादिरूपामुपासनां कुर्यात् । मनु अनुलोमास्तु मनोगम्या भवन्ति तथाऽप्येते उपसर्गाः कथं भवेयुः, उपसर्गास्तु पीडोत्पादका मवन्तीत्यत्राह-प्रतिमाप्रतिपत्तितश्चलितफरणहेतुकत्वादास्मनो भावपीडोत्पादकत्वादेते उपसर्गशब्देन संबोधिता भगवतेति । 'पहिलोमा' प्रतिलोमाः-प्रतिकूला उपसर्गास्तावत् 'अन्नयरेण' अन्यतरेण ताइनसाघनानां मध्ये केनापि-अन्यतरेण एकेन, तथाहि -- 'दंढेण बा' दण्डेन वा--अकुटेन, 'अट्टिणा वा' मस्थ्ना वा अस्थिरूपतानसाधनेन, 'जोत्तेण वा' जोत्रेण वा--जोन्नमिति गोवळीवर्दादिबन्धक स्थूलदवारकारूपेण 'वेत्तेणा' वत्रण वा ईत' इति लोकप्रास न वा । 'कसण वा' कशया वा 'चाबुक' इति लोकप्रसिद्धेन वा, एतादृशेस्ताइनसाधनमूतः वस्तुभिः साधोः 'काएआउद्देज्जा' कायं--शरीरम्-आकुटयेत् tAr3अयेत् 'ते सब्वे उप्पन्ने तान् उपर्युक्तान् सर्वान् पव समुपस्थितान् 'सम्म सम्यग् मनोमालिन्यराहित्येन 'सैइ सहते सहन करोति 'खमई क्षमते सल्यामपि निवारणशक्तो क्षमा करोति 'तितिक्खेइ' तितिक्षते-निर्जराभावेन सैते 'अधियासेई' अधिसहते मधि-निश्चलभावेन वासीचन्दनवृक्षवत् सैते । उक्तञ्च यासीचंदणकप्पो, जद कवखो इय सुबहसमो u। रागडोसविमुक्को, सहै अणुलोम-पडिलोमे ॥ 1 ॥ इति । छाया-वासौचन्दनकल्पो, यथा वृक्ष इति सुखदुःखसमस्तु । रागद्वेषविमुक्तः, सहते अनुलोम-प्रतिलोमान् ॥ 1 ॥ इति । / sU0 1 ॥ अथ-यवमध्यचन्द्रप्रतिमायाः प्रतिपत्तिस्वरूपं प्रदर्शयति - 'जवमझं गं' इत्यादि । सूत्रम्-जवमझ णं चंदपडिम पडिवरप्तस्स अणगारस्स मुक्कपक्खस्स पाडिवए कपइ एगं दर्ति भोयणस्स पडिगाहित्तए एग पाणगस्स, सम्वेहि दुप्पयचउप्पयाइए आहारकंखीहि सत्तेहिं पडिनियत्तेहिं अन्नायउंछ मुद्धोवडड णिजहित्ता वहवे समण. माइण-ऐहि-किवण-वणीमगा, कप्पइ से एगस्स भुंजमाणस्त पडिगाद्वित्तए नो दोह नो तिणिं-नो चउणिं नो पंचण्ड नो गुच्चिणीए नो वालवच्छाए नो दारगं पेनमाणीए । नो से कप्पइ अंतो एलयस्म दोवि पाए साइटु दलमाणीए. नो वाहिं एलुयस्स दोवि पाए साह? दलमाणीप, अह पुण एवं जाणेना एगं पायं अंतो किरचा एगं पायं बाईइ किच्चा एलयं विकावंभइत्ता एयाए एसणाए. एसमाणे लभेजा आहारज्जा, पपाए एसणाए एसमाणे नो लभेजा नो आहारेज्जा वीजाए से कप्पइ दोणि दत्तीओ भोयणस्स पडिगाहिनए दोणि पाणगस्त, सम्वेहि कुप्पय. चउप्पयाइएहिं जाव नो आहारेज्जा । एवं तैयार तिणि जाव पण्णरसोए पणरस । Page #250 -------------------------------------------------------------------------- ________________ 264 म्यवहार बहुलपक्खस्स पाडिवए से कप्पइ चोइसदतीओ, घीयाए तेरस जाव चौदसीए एग दति भोपणस्स पगं पाणगस्स सन्देहि दुप्पयचउप्पयाइएहि जाव नो आहारेज्जा. अमावासाए से य अमत्तढे मवर्3a । एवं खल्ल एसा जवमशचंदपडिमा महामुत्तं अहाकप्पं अहामगं सम्मं कारणं फासिया-पालिया सोहिया सीरिया किट्टिया आणाए अणुपालिया भवै ॥ suu02॥ छामा... या घटु नशिलतिपन्नस्याऽमगारस्य शुक्लपक्षस्य प्रतिपाद कल्पते पकां सिं भोजनस्य प्रतिग्रहीतुम् पकां पानकस्य सर्वैद्विपदचतुष्पदादिभिराहारकांक्षिभिः सत्त्वैः प्रतिनिवृतैः अशाताई शुद्धोपाहतं निर्युव बाहुन् श्रमण-माहना-तिथि. रूपण-बनीपकान् , कल्पते तस्यैकस्य भुम्जानस्य प्रतिमहीनुम् नो योः नो प्रयाणाम् मो चतुर्णाम् नो पञ्चानाम् , नो गुचिण्याः नो बालवत्सायाः नो वारफं पाययन्त्याः, नो तस्य करपते, अस्तरेलुकस्य वावपि पादौ संहत्य ददत्याः, नो बहिरेलुकस्य द्वावपि पादौ संवत्य ददस्याः, अथ पुनरेवं जानीयात् एकं पाघमन्तः कृत्वा पकं पाई बहिः कृत्वा फ्लुक विष्कम्भपिरखा पतया एषणया पपयन् लमेत पाइरेत्. पतया पपणया पश्यन् नो लमेत नो आहरेत् । द्वितीयायां तस्य कल्पते दत्ती भोजनस्य प्रतिप्रहीतुम् वे पानकस्य सर्वे विपदचतुष्पदादिभिर्यावन्नो आहरेत् । पर्य तृतीयायां तिम्रो यावत् पञ्चदश्यां pnycdsh। बहुलपक्षस्य प्रतिपदि तस्य कल्पते चतुर्दश इत्ती, द्वितीयायां त्रयोदश यावच्चतुर्दश्यामेकां दत्ति भोजनस्य, एकां पानकस्य सद्विपदचतुष्पदादिभिर्यावत् नो बाहरेत्, अमावास्यायां स चाभक्ताओं भवति । पवं खलु पया यवमध्यचन्द्रप्रतिमा यथासूत्र यथाकल्प यथामार्ग सम्यक् कायेन स्पर्शिता पालिता शोधिता तीरिता कीर्तिता आशयाऽनुपालिता भवति ॥ suu02॥ __ भाष्यम्- 'जवमज्मं णं चंदपडिम' यवमध्यां खलु चन्द्रप्रतिमाम् , यवमध्यचन्द्रप्रतिमायाः यवेन चन्द्रेण चोपमा यववन्मध्यभागः-पृथुलो यस्या सा यवमध्या । तथा चन्द्राकारा प्रतिमा चन्द्रप्रतिमा- चन्द्रानुसारिणीत्यर्थः । अयं भाव:-शुक्लपक्षस्य प्रतिपत्तिथौ चन्द्रविमानस्य पञ्चदशभागीकृतस्य एव कला दृश्या भवति, द्वितीयायां तिथौ द्वे कले चन्द्रविमानस्य दृश्येते, तृतीयायां तिम्रः, एवं पूर्णिमायां परिपूर्णाः पञ्चदशाऽपि कलाः दृश्यन्ते । ततः कृष्णपक्षस्य प्रतिपदि एकया कलया होनो दृश्यते चन्द्रस्य चतुर्दश कला दृश्यन्ते इत्यर्थः । द्वितीयायां तिथौ त्रयोदश कला दृश्यन्ते, तृतीयायां द्वादशैव, याबदमावास्यायामेकाऽपि कला न दृश्यते । तदेवमयं मासः आदी ऊनः मध्ये संपूर्णः अन्ते पुनरपि परिदीनः । यदा-आदावन्ते च तनुको मध्ये त्रिपुलः । एवं भिक्षुकोऽपि शुक्लपक्षस्य प्रतिपदि तिथौ एका दत्ति भिक्षाया गृह्णाति, द्वितीयायां शुक्लपक्षस्य ट्रे गृह्णाति, तृतीयायां तिम्रो दत्तीः गृहाति यावत् पञ्चदन्यां पञ्चदश दत्ताहाति । कृष्णपक्षम्य प्रतिपदि पुनश्चतुर्दश दत्तीमुहाति, द्वितीयायां त्रयोदश, एवं क्रमेण यावद चतुर्दश्याभेकैकोनत्वेन एका दतिं गृहातीति तेन अमा. Page #251 -------------------------------------------------------------------------- ________________ भाष्यम् u0 10 sU02 यवमध्यचन्द्रप्रतिमास्वरूपम् 235 वास्यायां चोपोषितो भवति, चतुर्थभक्तं करोतीत्यर्थः । ततश्चचन्द्राकारतया चन्द्र प्रतिमा आदा. वन्ते च मिक्षायास्त नुल्लात् मध्ये विपुलत्वात् अवमध्योपमितमव्यभागा, एवम्भूतां यवमध्यचन्द्रप्रतिमाम् 'पडिबन्नस्स' प्रतिपन्नस्य 'अणगारस्स' अनगारस्य-साधोः स्वीकृत यवमध्यचन्द्रप्रतिमस्य भिक्षोः, 'मुक्कपरखस्स पाडिवए' शुक्लपक्षस्य प्रतिपत्तियो 'फप्पई' एग दति भोगणस्स par3इगाहित्तए' कल्पते एका दत्ति भोजनस्य प्रतिग्रहीतुम् , तथा-'एगं पाणगस्स' एकां दतिं पानकस्य प्रतिग्रहीतुं कल्पते । कदा कल्पते ? इत्याह-'सन्चेदि इत्यादि, 'सधेहि दुप्पयचउप्पयाइपहि हारकबीहिं सनेहि पडिणियसहि' सद्विपदचतुष्पदादिभिराहारफाक्षिभिः सत्वैः--प्राणिगिः आहारं कृत्वा प्रतिनिवृत्तः, अत्र सप्तम्यर्षे तृतीया प्राकृतत्वात् तेन सर्वेषु द्विपदचतुष्पदादिपु आहारकाक्षिषु सत्वेषु प्रतिनिवृत्तेषु सत्सु, इत्यर्थः । अयं भावः--तस्मिन् समये साधुभिक्षार्थ गच्छेत् यदा सर्वेऽति द्विषदचतुष्पदादयो जीवा आहारकांक्षिणः आहारं कृत्वा प्रतिनिवृत्ता भवेयुस्तदवसरे साधुर्भिक्षार्थ परिभ्रमेदिति । कोशमाहारं गृहोयात्तत्राइ-'अन्नायउंछे' भज्ञातोछम् , अज्ञातस्थ-अपरिचितकुलस्य उञ्छम्-अल्पमल्पं 'सुद्धोबहई' शुद्रोपहनम् निर्दोषमाहारं दातुमुस्थापितम् , यद्वा शुद्धन-सचित्तादिसंपर्कराहतेन गृहस्थेन उपहृतम्-दाणु हस्ते गृहीतं तत् मन्यस्मै दत्त्वा अवशिष्टं स्याद्भवेत् । 'निज्जूहित्ता बारे समण-माहण-ऐदि-फिवण वणीमगा' वहून् श्रमण-माहना 'तिथि-कृपण-वन पकान् । तत्रश्रमणः-शायभिक्षुः, माइनो भिक्षावृत्तिको ब्राह्मणः, मतिथिः - प्राघुर्णकादिः, कृपणः दीनः, वनीएकोयाचकः, इत्येतान् सर्वान् नियूह्य-भिक्षाग्रहणप्रवृत्तान् वर्जयित्वा, यदा ते भिक्षा गृहन्तो भवेयुस्तदा तत्र साधुना भिक्षार्थ न गन्तव्यमिति भावः । तत्समये तत्र गतस्य 'कप्पर्3a से एगस्स अजमाणस्स पहिगाहित्तए' कल्पते तस्य-गृहस्थगृहे प्रविष्टस्य, तत्र एकस्य भुञानस्य प्रतिग्रहीतुम्, एक एव पुरुषो यत्र भुङ्क्ते तस्य हस्तादेवान्नपानादिकं प्रतिग्रहीतुं कल्पते किन्तु-'नो दोहं नो तिणी नो द्वयोः पुरुषयोर्भुजानयोस्त्रयाणां वा भुञ्जानानाम् एकम्-'नो चउण्हं नो पंचणी' नो चतुर्णा नो वा पञ्चानां हस्ताद् भिक्षा प्रतिग्रहीतुं कल्पत्ते, एवम् 'नो गुब्बिणीप' नो गुर्विण्या गर्भवत्या हस्तात् 'नो वालवच्छाए' नो बालवत्सायाः यस्य बालोऽव्यक्तः, स न तस्या विरहे तिष्ठति एतादृश्या हस्तात , एवम् -'नो दारंग पेज्जमाणीएऽनो दारकं पाययन्त्याः- बालकं स्तन्यं धायन्याः, या स्त्री बालकं स्तन्थं पायर्यात तहस्तादपि भिक्षा ग्रहीतुं न कल्पते, पुनश्च 'नो से कप्पा अंतो पलुएस्स दोवि पाए साइदद दळमाणीए' न तस्य श्रमणस्य कल्पतेऽन्तर्मध्ये एलकस्य. गृहदेहल्याः द्वाचपि पादौ-चरणो संहत्य-स्थापयित्वा ददायाः, गृहद्वाराभ्यन्तर पादद्वयं संध्य या भिक्षा ददानि तहस्तादपि नो महोतुं कल्पते 'नो चाहि एलुयस्स दोवि पाए साहहु दलमाणीए' नो-न वा बहिः- बहिर्भागे पलकस्य-गृहद्वारस्य द्वावपि पादौ संहत्य भिक्षा ददायाः, गृहस्य बहिर्भागे चरणद्वय स्थापयित्वा या भिक्षां ददाति तद्धस्तादपि प्रहीतुं न कल्पते इति Page #252 -------------------------------------------------------------------------- ________________ 236 ग्यवहारसूत्रे पूर्वेण सम्बन्धः । तदा कथं कल्पते । इत्याइ-'अह पुण एवं जाणेज्जा' अथ पुनरेवं jAnIyAt'ega पायं अंता किच्चा' एकं पादमन्तरस्य कृत्वा, 'एग पायं चाहि किच्चा' एकं पादमेलुकस्य-द्वारस्य बहि:-बहिर्भागे कृत्वा 'एलुयं विक्खंभइत्ता' एलके-गृहद्वारं विष्कम्भयित्वा क्योश्वरणयोर्मध्ये कृत्वा ददल्या इस्तात्काल्पते, 'एयाए एसणाए पसमाणे लमेज्जा एतया एपणया एषयन् यदि लमेत, तदा 'आहारेजा' आहरेत्- आहारं कुर्यात् तादृशमन्नपानादिकं ग्रहीतुं कल्पते इति भावः 'एयाए एसणाए एसमाणे णो लभेज्जा णो आहारज्जा' एतया एषणया एपयन् यदि नो लमेत तदा नो आईरेत आहारं नो कुर्यात् । एषः प्रथमदिनभिक्षाग्रहणविधिरुक्तः, एवंरी - त्यैव द्वितीयादितिथिविषयेऽपि योजनीयमिति । एवम् 'वीयाए से कप्पइ दोणि दत्तीयो भोयणस्स पडिगाहितए दो पाणगस्स' द्वितीयायां तिथौ 'से' तस्य यवमध्यचन्द्रप्रतिमा प्रतिपन्नस्याऽनगारस्य कल्पसे वे दत्ती भोजनस्य-भक्तौदनादेः प्रतिग्रहीतुं तथा वे दत्ती पानकस्य प्रतिग्रहीतुम् । कदा-कल्पते । तत्राह--सम्वेहि दुप्पयचउप्पयाइपहिं आहारकखीहि सत्तेहि पडिनियत्तेहि' सर्वेषु द्विपदचतुष्पदादिषु आहारकाक्षिषु सत्त्येषु-प्राणिषु प्रतिनिवृत्तेपु अन्नायउंछं सुद्धोवैई जाव नो आहारज्जा' अज्ञातोछे शुद्धोपहतं यावत् नो आहरेत् , इत्यादि पदानि प्रतिपदालापकोक्तवद् व्याख्येयानि । ___'एवं तैयाए तिणि जाव पण्णरसीए पण्णरस' एवं तृतीयायां तिथी तिम्रो यावत् पञ्चदश्यां पञ्चदश, पूर्वोक्तकमेण एकैकां दत्ति वर्द्धयन् पञ्चदश्यां-पूर्णिमायां पञ्चदश दत्तीभोजनस्य, पञ्चदश पानकस्य प्रतिग्रहीतुं कल्पते । माप्तस्य शुक्लपक्षे दत्तीनां वर्द्धमानतामुपदर्य मासस्य कृष्णपक्षे दत्तीनां हासता दर्शयितुमाह -'बहुलपक्खस्स' इत्यादि, 'बहुलपक्खस्स पाडियए से कप्पा चोइस दत्तीओ' बहुलपक्षस्य-कृष्णपक्षस्य प्रतिपदि प्रथमदिवसे तस्य-यवमध्यचन्द्रप्रतिमां प्रतिपन्नस्याऽनगारस्य चतुर्दश दत्तोमोजनस्य तथा चतुर्दश दत्तीः पानकस्य प्रतिग्रहीतुं कल्पते इति भावः । एवम् 'बीयाए तेरस' द्वितीयायां त्रयोदश "जाव' यावत्, यावत्पदेन तृतीयायां द्वादश, चतुर्ध्यामेकादश, पञ्चम्याम् दश, एवं क्रमेण हापयन् 'चोइसीए एगं दत्ति भोयणस्स' चतुर्दश्यामेकां दत्ति भोजनस्य 'एगं दत्ति पाणगस्स' एफा दत्ति पानकस्य प्रतिग्रहीतुं कल्पते । कदा ! इत्याइ-'दुप्पयचउप्पयाइएहि' द्विपदचतुष्पदादिषु भोजनकाङ्क्षिपु सत्वेपु-प्राणिपु प्रतिनिवृत्तेषु, इत्यादि 'जाव नो आधारेज्जा' यावत् नो आहरेत्, एतया एषणया एषयन् लमेत भाइरेत, मुतया एषणया नो लभेत नो भाईरेदिति पूर्ववद च्यालयेयम्, ततः 'अमावासाए से प अभत भवई' अमावास्यायां-मासस्य चरमे दिवसे स च अभक्तार्थः, न मक्तममक्तं-भोजनराहित्य तदेव प्रयोजनं यस्य सोऽभत्तार्थः, उपोषितो भवतीति । 'एवं खल एसा जमजमचंदंपडिमा' एवमुपर्युक्तप्रकारण एषा-पूप्रदर्शिता यवमयचन्नप्रतिमा 'अहामृत्तं यथासूत्रम्-सूत्रानति Page #253 -------------------------------------------------------------------------- ________________ माप्यम् u0 10 guM0 3 ........................... घनमध्यचन्द्रप्रतिमास्वरूपम् 237 क्रमेण, 'अहाकप्पं यथाकल्पम्-सूत्रोक्तसाधुक्रल्यानतिकमेण, 'जाव अणुपालिया भवः' यःवद् मनुपालिता भवति, यावरपदेन यथामार्ग सम्यक्कायेन स्पर्शिता पालिता शाधिना तौरिता कीर्तिता आजया, इत्येतेषां महणं भवति । तत्र यथामार्ग ज्ञान-दर्शन-चारित्रानतिक्रमण, सम्यग् निरतिचार कायेन स्पर्शिता सेवनतः, पालिता जीवरक्षातः, शोधिता गुरुकथनानुसारतो निरतिचाराचरणतः, तीरिता. पर्यन्तं नीता, कीर्तिता आचार्याणामने 'मया प्रतिमा संपादिता' इति निवेदिता, तीर्थकराणामाज्ञया अनुपातिता भवतीति ॥ 02 ॥ यवमध्यचन्द्रप्रतिमाकोष्ठकम् शुक्लपक्षे प्रति. द्वि. तृ. च. पं. प. स. a. न. द. एका. द्वा. यो. चतु. पूर्णिमा । / / / / / / / / / / / / / 1 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15 कृष्णपक्षे प्रति. वि. तृ. च. पं. प. स. a. न. द. एका. द्वा. प्रयो. चतु. अमा. 14, 13, 12,11, 10, 9, 8, 5, 6, 5, 4, 3, 2, 1, . अभक्तार्थः पूर्व शुक्लपक्षमाश्रित्य कियमाणा यवमध्यचन्द्रप्रतिमा प्रदर्शिता, साम्प्रतं-बहुलपक्षादारभ्य क्रियमाणां वजमध्यचन्द्रप्रतिमा प्रदर्शयति- 'वैरमग्झं णं' इत्यादि । / सूत्रम्-'वडरमज्झं णं चंदपडिमं पडिबन्नस्स अणगारस णिच्च मासं वोसट्टकाप चियत्तदेहे जे केइ परिसहोवसग्गा समुप्पज्जति तंजहा-दिव्या वा माणुस्सगा वा तिरिक्खजोणिया वा अणुलोमा वा पडिलोमा वा । तत्थ अणुलोमा ताव वंदेज्जा वा नमसेज्जा वा सक्कारेजना वा संमाणेज्जा वा कल्याण मंगलं देवयं चेइयं पज्जुवासेज्जा । पडिलोमा अन्नररेणं दंडेण वा अद्विणा वा जोनेण या वेनेण वा कसेण वा काए आउद्देज्जा ते सव्वे उप्पन्ने सम्मं सहेजा खमेमा तितिकखेज्ञा अडियासेज्जा । / mU0 3 ॥ छाया-धज्रमध्यां जलु चन्द्रप्रतिमा प्रतिपन्नस्याऽनगारस्य मित्यं मास व्युत्सृष्ट काये त्यक्ती ये केचित् परीषदोपसर्गाः समुपचन्ते तद्यथा-दिव्या या मानुषका वा तिर्थयोनिका वा अनुलोमा वा प्रतिलोमा था, सत्राऽनुलोमा नाष घन्देत नमस्येत् सत्कारयेत् संमानयेत् कल्याणं मङ्गलं दैवतं चैत्य पर्युपासेत । प्रतिलोमा अन्यतरेण वण्डेन Page #254 -------------------------------------------------------------------------- ________________ व्यवहारसूत्रे 238 वा अस्थमा वा जोत्रेण वा वेत्रेण वा कशया वा फायमाकुट्यैत, तान् सर्वान् समुत्पन्नान् सम्यक सदेत क्षमेत तितिक्षेत मधिसहेत ॥ sU0 3 ॥ भाष्यम् - इरमज्यं णं चंदपडिमं' वज्रमध्यां खलु चन्द्रप्रतिमाम्, तत्र वज्रस्येव मध्यं यस्याः सावत्रमध्या चन्द्राकारा - चन्द्रतुल्या प्रतिमा- यन्त्रमध्यचन्द्रप्रतिमा, वजवद मादौ मन्ते स्थूला मध्ये तनुकेत्यर्थः । कृष्णपक्षचन्द्राऽनुसारित्वात् चन्द्रानुसारिणी भवति । " , अयं भावः - वन्नमध्यचन्द्रप्रतिमायां कृष्णपक्ष मादौ कियते तत एवं भावना- कृष्णपक्षस्य प्रतिपत्तिथौ चन्द्रविमानस्य चतुर्दश कला दृश्यन्ते, द्वितीयायां चन्द्रविमानस्य त्रयोदश कला दृश्यन्ते, तृतीयायां द्वादश यावत् चतुर्दश्याम् एकैव कन्द्रा दृश्यते, अमावास्यायां तु एकापि कला चन्द्रविमानस्य न दृश्यते । ततः पुनरपि शुक्लपक्षस्य प्रतिपदि चन्द्रविमानस्यैका कला दृश्यते द्वितीयायां वेश्येते दीपानां विना कला एवं यावत् पञ्चदश्यां पञ्चदशाऽपि कला दृश्यन्ते । तदयं मासः आदौ अवसाने च पृथुलो मध्ये तनुकः, वन्नमपि आदावन्ते चविपुत्रं मध्ये तनुकम् । एवंप्रकारेण श्रमणोऽपि भिक्षां गृह्णाति कृष्णप क्षस्य प्रतिपदि चतुर्दश, द्वितीयायां त्रयोदश तृतीयायां द्वादश यावत् चतुर्दश्यामेकैव, अमावास्थायाम् उपोषिलो भवति । ततः पुनरपि शुक्लपक्षस्य प्रतिपदि एक भिक्षां गृह्णाति, द्वितीयायां द्वे भिक्षे, तृतीयायां तिस्रो भिक्षाः यावत् पञ्चदश्यां पश्चदश । तत एषा कृष्णपक्षगत चन्द्राकारतया चन्द्रप्रतिमा आदावन्ते च विपुलतया मध्ये च तनुतया वज्रमध्योपमितमध्यभागा इति वज्रमध्यचन्द्रप्रतिमा भवतीति । एतादृशीं वज्रमध्यचन्द्रप्रतिमाम् 'पडित्रन्नस्स' प्रतिपन्नस्य 'अणगारस्स' अनगारस्य साधोः 'णिच्चे मार्स वोसकाए' नित्यं मासं मासपर्यन्तं व्युत्सृष्टकाये - परित्यक्तपरिकर्मणि कार्य अत एव 'चियत्तदेहे ' व्यक्त देहे त्यतात्मभावे देद्दे अनयोर्द्वयोः पदयोः सविस्तरमथ यवमध्य चन्द्रप्रतिमासूत्रे विलोकनीयः एतादृशे देहे 'जे कई परीसहोवसन्गा समुप्पज्जंति' ये केचित् परीपद्दोपसर्गाः शरीरविघातकाः परीषा: उपसर्गाच समुत्पद्यन्ते समागच्छन्ति तान् सर्वान् एव सोऽधिस हैतेव्यत्रिमेण स्म्ब्न्ध्ः। ते के परोपोपसर्ग इति तानू नामग्राहं दर्शयितुमाह - 'तंजहा' इत्यादि, तद्यथा - 'दिव्त्रा वा माणुस्सगा ना तिरिक्खजोणिया वा' इत्यादि, शेषं सर्वे सूत्रं यवमध्यचन्द्रप्रतिमाचद् व्याख्येयम् ॥ sU0 3 ॥ पूर्वं वनमन्यचन्द्रप्रतिमायाः स्वरूपं प्रदर्शितम्, सम्प्रति तस्याः पालनप्रकारः प्रदर्श्यतेऽअर्ति ओणं' इत्यादि । सूत्रम् - वरमज्झणं चंद्रपडिमं पडिवन्नस्स अणगारस्स बहुलपक्खस्स पाडिवए sts पन्नास दत्तीओ भोगणस्स पडिगाहितए पन्नरस पाणगस्स, सन्चेर्हि दुप्पथच उप्पा आहारकंग्वीहि जान णो आहारेज्जा । बितियाए से कप्पर्3a चउद्दस दसीओ मोयणस्स, चउद्दस पाणगस्स पडिगाद्दिचए जाव णो आहारेज्जा । एवं जाव पणरसीए Page #255 -------------------------------------------------------------------------- ________________ भाष्यम् u010 sU0 / घनमध्यचन्द्रप्रतिमास्वरूपम् 239 पगा दत्ती । मुक्कपक्खस्स पाडिवए कप्पइ दो दत्तीओ, बीयाए तिणि जाव चउद्दसीए यणरस, पुणिमाए अभत्तडे भवई । एवं खलु एसा वैरमज्या चंदपडिमा अहामुले अहाकप्पं अहामग्गं जान अणुपालिया भवै ॥ suu04॥ छापा-पन्यां रूदलिगः सिमानत्यानगरस्य बहुलपक्षस्य प्रतिपदि कल्पते तस्य पम्मदश बत्तीमोजनस्य प्रतिग्रहीतुम पंचदश पानकस्य, सद्विपाश्चतुष्पधादिभिराहारकांक्षिभिः यावत् नो माहरेत् । द्वितीयायां तस्य कल्पते चतुर्दश इत्तोर्मोजनस्य प्रतिग्रहीतुं चतुर्दश पानकस्य यावत् नो आहरेत् । एचं यावत् पञ्चश्याम् (अमावास्यायाम्) पका द्त्तिः। शुक्लपक्षस्य प्रतिपदि करते द्वे दत्ती, द्वितीयायां तिम्रः यावञ्चतुर्दश्यां पञ्चदश, पूर्णिमायाम् अभक्तार्थो भवति । एवं खलु पपा घनमध्या चन्द्रप्रतिमा यथासूत्र यथाकल्पं यथामार्ग यावत् अनुपालिता भवति ॥ sU0 4 / / भाष्यम्-'यहरमझं णं चंदपडिम' बनमध्यां खलु चन्द्रप्रतिमाम् 'पडिबन्नस्स' अणगारम्स' प्रतिपन्नस्याऽनगारस्य-साधोः 'बहुलपक्सस्स' बहुलपक्षस्य कृष्णपक्षस्येत्यर्थः 'पाडिवए' प्रतिपदि-प्रतिपत्तिथौ प्रथमदिवसे इत्यर्थः, 'कप्पइ पन्नरस दत्तीओ भोयणस्म पडिगाहित्तए' कल्पते पञ्चदश दत्ती जनस्य-भक्तोदनादेः प्रतिमहातुम्, तया-'पन्नरस पाणगस्स' पञ्चदश दत्तीः पानकस्यापि प्रतिमहोतुं कल्पते, कदा ? झ्याइ--'सम्वेहि दुप्पयचउम्पयाइएहिं आहारपंखीहिं जाव गो आहारेज्जा' सर्वेषु द्विपदचतुष्पदादिषु माहारकांक्षिषु प्रतिनिवृत्तेपु यावद् नो आहरेव, पतया सूत्रोक्तया एषणया एपयन् यदि लमेत सदा-आईरेत, एतया पषणया एषयन् नो लभेत तदा नो भाइरेदिति सर्वत्रच योजनीयम् । अत्र-यावत्पदगृहीतस्य सर्वस्यापि पाठस्याओं यवमध्यचन्द्रप्रतिमास्ने विलोकनीयः । "बितिपाए चौह सदत्तीयो भोयणस्स पडिगाहित्तए जाव णो आहारेज्मा' कृष्णापक्षस्य द्वितीयायां तिथो द्वितीयदिवसे इत्यर्थः 'से' तस्याऽनगारस्य कापते चतुर्दश दत्तीमोजमस्य-भक्तोदनादेः प्रतिग्रहीतुम् चतुर्दश पानकस्य पानस्यापि चतुर्दशैव दत्तीः प्रतिग्रहीतुं कल्पते, तत्र यदि एतया सूत्रोक्तया पुषणया एषयन् लभेत तया- बाहरेत् यदि नो लभत तदा नो भाहरेत् , इति । एवं जाव पणरसीए एगा दत्ती' एवम्-मनेन प्रकारेण यावत् तृतीयात आरभ्य क्रमश एककोनत्वेन पञ्चदश्यां तिथौ-अमावास्यायाम् एका दत्तिहीनन्या भवति, एकां दत्ति प्रतिग्रहीतुं करूपते । तदनन्तरम् 'मुक्कपक्खस्स पाडिवए' शुक्लपक्षस्य प्रतिपत्तियों का पते साधीः दे दत्ती प्रतिग्रहीतुम्, 'बीयाए तिष्णि' द्वितीयायां तिम्रः 'जाव चउसीए पणरस यावत् तृतीयात आरम्य क्रमश एफैकवृद्धया चतुर्दश्यां तिथी पञ्चदश, 'पुणिमाए अभत्तहे Page #256 -------------------------------------------------------------------------- ________________ 240 व्यवहारस भवई' पूर्णिमायां-पौर्णमास्यां तिथौ स प्रतिमाधारी साधुः अभक्तार्थः भक्तप्रयोजनरहितः उपोषितो भवति । 'एवं खलु एसा बहरमज्झा चंदपडिमा' एवम् रक्तप्रकारेण एपा-कथितस्वरूपा वज्रमच्या चन्द्रप्रतिमा, 'अहासुत अहाफप्पं जाब अणुपालिया मवई' यथासूत्रं यथाकल्पं यावदनुपालिता भवति, एषां पदानामों यवमध्यचन्द्रप्रतिमासूत्रेऽवलोकनीयः, एवं प्रकारेण वजमध्यचन्द्र प्रतिमा निरूपिता भवति । एतावानत्र भेदो द्वयोर्यवमध्यवममध्यचन्द्रप्रतिमयोः-यत् यवमध्या चन्द्रप्रतिमा आदाववसाने च तनुका मध्ये च विपुला । वामध्यचन्द प्रतिमा तु- आदावसाने च विपुला मध्ये तनुकेति । सूत्रेऽर्थे च सति धृतिबलतपन्न पत्र यवमय्यां वज्रमध्यां च चन्द्रप्रतिमा प्रतिपयते इति विज्ञेयम् ॥ sU0 4 ॥ तिथिः दप्तिः वज्रमध्यचन्द्रमतिमाकोष्टकम् कृष्णपक्षे प्रति. द्वि. तृ. च, पं. प. स. भ. न. द, एका. द्वा. त्रयो. च, अमा. / / / / / / / / / / / / / / / 15, 14, 13, 12, 11,10,9, :, 7, 6, 2, 4, 61. 11 शुक्लसुक्षे प्रति. वि. तृ. च. पं. प. स. म. न. दश, e. DA. यो. च, p. तिथि: दत्तिः । 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, अभक्तार्थः । पूर्व प्रतिमा प्रोक्ता, प्रतिमां चागमादिव्यवहारकुशल एव पालयितुं समर्थो भवेदिति पञ्चविध व्यवहार प्रदर्शयति -'पंचविहे यवहारे पन्नते' इत्यादि । सूत्रम्-पंचविहे ववहारे पन्नते तंजहा-आगमे 1, सुए 2, ANA 3, धारणा 4, जीए 5 / जत्थेव तत्थ आगमे सिया आगमेणं ववहारं पट्टवेज्जा, नो से तस्य आगमे सिया, जहा से तत्थ सुए सिया मुएणं यबहारं पट्टवेज्जा, नो से तत्थ सुए सिया जहा से तस्थ ANA सिया आणाप ववहारं पट्ठवेज्जा, मो से तत्थ ANA सिया जहा से तत्थ धारणा सिया धारणाए ववहारं पट्टवेज्जा नो से तत्थ धारणा सिया, जहा से तत्थजीए, Page #257 -------------------------------------------------------------------------- ________________ माम्यम् 10 10 ल.-5 भागमादिपञ्चविधष्यवहारनिरूपणम् 241 सिया जीएणं ववहारं पद्वषेज्जा, एएहि पंचहि ववहारे इववहारं पहवेज्जा तंजहा-आगमेणं सुरणं आणाए धारणाए जीएणं । जहा जहा आगमे mRe ANA धारणा जीए नहा तहा ववहारं पडवेज्जा । से किमाहु भंते ? आगमबलिया समणा णिग्गांथा । इच्चेयं पंचविहं वबहारं जया जया जहिं जहिं नया तया तहि तर्हि अणिस्मिओवस्सियं बवहार सवहारेमाणे समणे जिग्गंथे आणाए आराइए भवै । / sU0 5 ॥ छाया-पञ्चविधो व्यवहारः प्राप्तः तद्यथा-आगमः 1. श्रुतम् 2, माहा , धारणा 5. जीतम् 5, गट नागमः पात् । मनोद ना पापयेत् । , नो अथ तबागमः स्यात् यथा अथ तत्र शुतं स्यात् श्रुतेन व्यवहार प्रस्थापयेत् 2, नो अथ तत्र भुतं स्यात् यथा अथ तत्रामा स्यात् आशया व्यवहारं प्रस्थापयेत् 3, नो तबाशा स्यात् यथा अप तत्र धारणा स्यात् धारणया व्यथहारं प्रस्थापयेत् 4, मो अथ तत्र धारणा स्यात् यथा पथ तत्र जीतं स्यात जोतेन व्यवहारं प्रस्थापयेत् 5 / पभिः पञ्चमिव्यवहारैर्यवहार प्रस्थापयेत् तद्यथा-आगमेन. श्रुतेन, आशया धारणया जीतेन, यथा यथा भागमः श्रुतम् माता घारणा जोतम् तथा तथा व्यवहार प्रस्थापयेत् । अथ किमाइर्भवन्त !, आगमलिकाः धमणा निर्ग्रन्थाः । इत्येतं पञ्चविधं व्यवहारम् यदा यदा यत्र यत्र तदा तदा तत्र तत्र भनिश्रितोपथितं व्यवहारं ध्ययहरन् थमणो निर्ग्रन्थः आकया आराधको भवति ॥suu05॥ भाष्यम् -'पंचविहे ववहारे पन्नत्ते' पञ्चविधः पञ्चप्रकारको व्यवहारः, तत्र-व्यवहरतीति व्यवहारः प्रज्ञप्त:-कथितः, तमेव पञ्चविधत्वं दर्शयितुमाह-'तंजहा' इत्यादि, 'जहा' तद्यथा-'आगमे' आगमः, तत्राऽऽगच्छति प्राप्तो भवति mokSarUpo'yoM'nena, ज्ञानदर्शनचारित्र. रूपो वाऽर्थोऽनेन इत्यागमः द्वादशाङ्गगणिपिटकरूपः साधूनां प्रवृत्तिनिवृत्तिरूपो व्यवहार इत्यर्थः, अत्र गुणगुणिनोरमेदोपचाराद् गुणेन गुणी गृह्यने तेन आगम इति आगमव्यवहारी स च केवलज्ञानी 1, मनःपर्यवज्ञानी 2, अवधिज्ञानी 3, चतुर्दशपूर्वधरः 4, दशपूर्वधरः 5, नवपूर्वधर. श्वेति षडेते आगमञ्यवहारिणो भवन्ति 6 / / एतेषु षट्मू उत्तरोत्तरं ग्राह्यः 'मए' श्रुतम् - श्रुतव्यवहारी आचारप्रकल्पानिशीथादिसूत्रधारी, अत्र श्रुतशब्देन नबादिपूर्वाणामपि ग्रहणं भवति, तेन नवपूर्वादिधरा अपि सूत्रव्यवहारिणः कथ्यन्ते 2 / 'आणा' आज्ञा -आजाग्यवहारी, यथा-केचिदीतार्था आचार्यादयः दूरदेशस्थिता जवाबलक्षीणत्वेन विहृत्यागन्तुं न समर्थ भवेयुस्तपा माझया, तीर्थकराज्ञया शास्त्रद्वारा वा व्यवहरति प्रायश्चित्तादि ददाति स आज्ञाव्यवहाति । 'धारणा घारणाव्यवहारी, यो धारणया व्यवहरति स धारणाच्यवहारी, धारणा नाम गीतार्थगुर्वादिभिः कस्मैचित्तां शोधि दृष्ट्वा तद्दतां शोधि श्रुत्वा वा धार्यते सा घारणा कथ्यते तया व्यवहा धारणान्यवहारी प्रोग्यते, यथा-यः कश्चिद् गीतार्थव्यवहारी कस्मैचित् प्रायश्चित्तादि ददाति तन्त्रत्वा-तदुक्तं धारयित्वा यः प्रायश्चित्तं ददाति स धारणाव्यहारीति कथ्यते 4 / 'जीए' जीतम्-गुरुपरम्परागठ Page #258 -------------------------------------------------------------------------- ________________ म्यवहार प्रक्रियारूपं तेन यो व्यवहरति स जीतव्यवहारी, यः पूर्वाचार्य परम्परामनुसृत्य प्रायश्विशादि ददाति स जीतव्यवहारी कथ्यते 5 / एषु पञ्चसु मध्ये एफैकाभावे उत्तरोत्तरेणाऽऽलोचना प्रहीतव्येति प्रदर्शयति-'जत्येव तत्य' इत्यादि, 'जत्थेष तत्थ आगमे सिया आगमेण ववहार परवेजना' यत्रैव यन्त्र स्थाने भागमः भागमव्यवहारी भवेत् तन्त्र स्थानविशेपे मागमेन आगमव्यवहारिणा व्यवहार प्रस्थापयेत, तत्र व्यवहानिर्णयमागमव्यवहारिणैव कारयेत्-आगमव्यवहारिपार्च पव मालोचनां गृहीयादिति भावः । मागमन्यवहारिणो जिनेन्द्राणामाज्ञमैव यथावस्थित व्यवहारं व्यवहरन्ति फिन्तुनाधिकं न न्यूनम् , तेषां रागद्वेषविनिर्मुक्तत्वात् । उक्तञ्च "से आगमवहारी, इचंनि जे रागदोसनिम्मुक्का । जिणवरआणाए जे, क्यहारं ववहरंति जातत्थं" ॥ 1 ॥ छाया - भागमव्यवहारिणो, भवन्ति ये राग्द्वेस्स्निर्मुक्ताः॥ जिनपराशया ये व्यवहार व्यबहरन्ति यथातथ्यम् ॥ 1 ॥ इति । अतः प्रथमं तेषां पार्वे व्यवहारं प्रस्थापयेदिति । 'नो तत्थ आगमे सिया' अथ च यत्र नो आगमः-भागमत्र्यवहारी न स्यात् न भवेत् तदा 'जहा से तत्थ मुए सिया' मथ यथा तत्र श्रतम्-श्रतम्यवहारी भवेत् तदा 'मुपणं ववहारं परवेज्जा' अतेन श्रुतव्यवहारिणा व्यवहारं प्रस्थापयेत् श्रुतन्यवहारितः प्रायश्चित्तं गृह्णीयादित्यर्थः । 'नो से तस्थ सुए सिया' अथ नो तत्र श्रुतम्-श्रुतव्यवहारी स्यात् किन्तु 'जहा से तत्य ANA सिया' यथा तत्राज्ञा स्यात् यदि श्रुतव्यवहारी न भवेत् किन्तु -भाज्ञाव्यबहारी भवेत् तदा 'आणाए क्वहारं पट्टवेज्जा' आज्ञया आज्ञाव्यवहारिणा व्यवहारं प्रस्थापयेत् आज्ञाव्यव हारिद्वारा प्रायश्चित्तं गृह्णीयादित्यर्थः । 'नो से तस्थ ANA सिया जहा से तत्थ धारणा सिया' अथ नो तबाऽऽजा स्यात् अथ यथा तत्र धारणा स्यात् , यदि कदाचित् यत्राज्ञाव्यवहारी न भवेत् किन्तु धारणान्यवहारी भवेत् तदा 'धारणाए घबहारं पट्टवेज्जा' धारणया धारणाव्यवहारिणा व्यवहारं प्रस्थापयेत् । 'नो से तत्थ धारणा सिया जहा से तत्थ जीप सिया जीएणं ववहारं पट्टवेज्जा' अथ नो तत्र धारणा धारणान्यवहारी स्यात् अथ यथा नत्र जीत-जीतन्यवहारी स्यात् तदा जीतेन जीतन्यवहारिणा व्यवहारं प्रस्थापयेत् , धारणाव्यवहारिणोऽभावे जीतव्यवहारिद्वारेणैव मालोचनाव्यवहारं कुर्यादित्यर्थः । 'पएर्षि पंचर्हि ववहारेहि ववहारं पट्टवेज्जा' एतैः - उपरिदर्शितैः पञ्चभिर्व्यवहारिभिर्व्यवहारं प्रस्थापयेत् कुर्यात् , 'तंजडा' तद्यथा-'आगमेणं मुरणं आणाए धारणाए जीएण' मागमेन 1, श्रुतेन 2 भाजया 3, धारणया 4, जीतेन 5 / 'जहा जहा आगमे 1, गुए 2, ANA 3, धारणा, Page #259 -------------------------------------------------------------------------- ________________ wroorwearn sarasvatibahena मणीलाल शाह प आध्यम् u010 sU05 श्चिविधव्यवहारनिरूपणम् 20 ॥ जीए' यथा यथा आगमः 1, श्रुतम् 2, आज्ञा 3, धारणा 4, जीतम् 5 तहा सहा वहार पहवेना' मागमध्यवहारिगोऽभाव तथा तथा तेन तेन श्रुतव्यवहार्यादिप्रकारेण व्यवहार प्रस्थापयेत् । 'से किमाहु भंते ?' भथ किमेवमाहुर्भदन्त ! हे भदन्त ! कथमेवं कथयसि यत् प्रथममागमण्यवहारिणव व्यवहारं प्रस्थापयेदिरयागमस्य प्राथम्यं ददाति ? तबाह-'आगमबलिया समणा णिगंथा' आगमबलिकाः आगम एव बलं येषां ते आगमबलिकाः आगमाधारवन्त एवं श्रमणा निर्ग्रन्था भवन्ति, आगमबलेनैव श्रमणा निम्रन्था मागमेनैव व्यवहरन्ति, मागमस्य वीर्यकरैः स्वमुखोचस्तित्वादिति । 'इच्चेयं पंचविहं ववहार' इत्येतं-पूर्वप्रदर्शितं पश्चविध पश्चप्रकारक व्यवहारम् ; 'जया जया जईइ जहि यदा यदा यत्र यत्र ये ये भागमादित्यवहाणिओ भवन्ति 'तया तया तहिं तईइ तदा तदा तत्र तत्र-तेषां तेषां समीपे, 'अणिस्सिओवस्सियं' मनि श्रितोपश्रितं यथा स्यात्तथा कस्यापि निश्रां वर्जयित्वा-यथा अमुफस्य निश्रयाऽऽलोचना करोति तदा-स न्यून प्रायश्चित्तं दास्यतीत्येवंरूपां निनां विवर्य 'अवहरमाणे समणे णि आणाए आराइए भवई' व्यवहरन्-व्यवहारं कुर्वन् श्रमणो निम्रन्थः माशायाः- तीर्थकराज्ञाया माराधको भ्व्तीति॥ अत्राऽऽगमादिपञ्चसु व्यवहारिपु क्रमेण व्यवहारः प्रस्थापयितव्यः, यदि व्युत्क्रमेण म्यबहरति तदा चत्वारो गुरुमासाः प्रायश्चित्तं भवति, अयं भावः-आगमे विधमाने प्रतादिभिर्व्यवहार करोति । श्रुते विद्यमाने आज्ञादिभिर्व्यवहरति । भाज्ञाव्यवहारे विद्यमाने धारणाव्यवहारं प्रस्थापयति । धारणायां विद्यमानायां जीतेन व्यवहार प्रस्थापयति । इत्येवं न्युरक्रमेण व्यवहारप्रस्थापने साधुश्चतुर्गुरुकादिप्रायश्चित्तभाग् भवतीति विज्ञेयम् । प्रधर्म मुख्यतया आगमन्यवहारिसमीपे एवालोचना कर्तव्या भवेत् । आगमव्यवहारिणोऽपि षैविधा भवन्ति तत्रापि क्रमेणैव व्यवहारः प्रस्थापनीयः, यथा प्रथम केवलज्ञानिसमीपे आलोचना कर्तव्या, स चालोचकस्य सर्वमतिचारं जानाति, न तस्य समीप माया कत्तुं शक्यते 1, तदभावे मनःपर्थवज्ञानिपार्च 2, तदभावेमनधिज्ञानिपार्वे 3, तदभावे चतुर्दशर्वघरसमीपे 4, तदभावे दशपूर्वधरसमीपे 5, तदभावे नवपूर्वघरसमीपे 6, आलोचना प्रोतव्या । पूर्वपूर्वाऽभावे उत्तरोतरो प्रायः । एवमने श्रुतन्यदहारादिविषयेऽपि मर्यादा बोध्या । / ननु यस्मिन् काले भगवन्तो गणधराः 'ववहारे पंचविहे पन्मत्ते' इत्यादि सूत्रं निबदवन्तस्तस्मिन् कालेऽवाधितरूपणाऽऽगम आसीदेव तत्तः कस्मात् कारणात् आज्ञादयो जीतान्ता व्यवहाराः सूत्रे तैर्निबद्धाः, आगमादेव सर्वव्यवहारस भवान् , न हि सूर्यप्रकाशसत्तायां चाक्षुष्ककार्यसंपादनाय प्रदीगदीनामल्पप्रकाशानां संग्रहो ,भवति । अत्राह-तेऽवधिज्ञानादिना ज्ञातवन्तः, मत् स एतादृशः कालः समागमिष्यति यस्मिन् काले सूत्रम नागतविषयं भविष्यति आममस्य Page #260 -------------------------------------------------------------------------- ________________ व्यवहारको ब्युच्छेदो भविष्यति तदा शेषैर्व्यबहारैर्व्यवहर्त्तव्यं भविष्यतीति कृत्वा श्रुतादिन्यवहारानपि सूत्रे निबद्धवन्तः । तत्रापि व्यवहारः क्षेत्रं कालं च प्राप्य यो यथा संभविष्यति, तेन तथा व्यवहारः करणीयो भविष्यतीति । मयं भावः- यस्मिन् यस्मिन् काले यो यो व्यवहारो व्यवस्छिन्नोऽव्यवच्छिन्नो वा भवि. यति तस्मिन् तस्मिन् काले प्रागुक्तकमेण साधवो व्यवहारं व्यवरिष्यन्ति । तथा यस्मिन् यस्मिन् क्षेत्रे युगप्रथानैराचार्यादिभियों यां व्यवस्था व्यवस्थापयिभ्यन्ति तया तया व्यवस्थया अनिश्रितोपश्रित व्यवहारः प्रवर्तितो भविष्यतीति विचार्य आगमादिपञ्चव्यवहारसूत्रं ते निबद्धवन्त इति । अपि च-मागमादिका धारणान्ताश्चत्वारो व्यवहाराः यावतीर्थप्रवृत्तिस्तावद् भविष्यति, जीतव्यवहारस्तु यावच्चतुर्विधः समः प्रचलिष्यति तावत्कालपर्यन्तं स्थास्यति तस्मात् कारणात् जीतव्यहारोपादानं कृतमिति विवेकः । सूत्रे यदुक्तम्-सूत्रोक्तव्यवहारं व्यबहरन् श्रमणो निम्रन्थ आज्ञया आराधको भवतीति, सा चाऽऽराधना खल्ल त्रिप्रकारिका भवति यथा---उस्कृष्टाऽऽराधना 1, मध्यमाऽऽराघना 2, जघन्याऽऽराधना च । तत्रोत्कृष्टाया आराधनायाः फलम्-एको भवः, मध्यमाया आराधनायाः फलम् द्वौ भवौ, जघन्याया भाराधनायाः फलम्--प्रयो भवाः । अथवा यदि तद्भवे मोक्षो न जातस्तदा उत्कृष्टाया माराधनायाः फलम्-जघन्यसंसरणम् द्वौ भयो । मध्यमाया आराधनायाख्यो भवाः, जपन्याया माराधनाया उत्कृष्टा मष्टौ भवा भवेयुरित्याराधनायाः फल विज्ञेयम् । सूत्रोकव्यवहारपदव्याख्या यथा-येनाऽऽगमादिना श्रमणो व्यवहरति-व्यवहारं करोति सोऽध्यागमादियवहारः, व्यवहियतेऽनेनेति व्युत्पत्या-मागमादेरपि व्यवहारल्यात, यद्यपि व्यवहर्तव्य वस्तुप्रतिक्रमणप्रतिलेखनादिक मुनिर्थवहरति सोऽपि व्यवहार एव । व्यवहिन्यते यः स व्यवहार इति कर्मसाधनात् तदेवं करणे कर्मणि उभयत्रापि व्यवहारशब्दः प्रयुज्यते शाब्दिकमर्यादाबलात् । / sU0 5 ॥ पूर्व व्यवहाराः प्रदर्शिताः, ते च पुरुषाधीना भवन्तीति तान् सम्यग्ज्ञानवन्तः पुरुषा एवं व्यवह महन्तीति । पुरुषाश्वार्थकरा मानकरा इति द्विविधा भवन्तीति तेषां चतुर्भङ्गी प्रदर्यतेऽचत्तारि' इत्यादि। सूत्रम्-चत्तारि पुरिसजाया पन्नत्ता तंजहा-अष्टकरे नाम एगे नो माणकरे 1, माणकरे णाम एगे नो अट्टकरे 2, एगे अट्ठकरे वि माणकरे वि 3, एगे नो अट्ठकरे नो माणकरे ॥ suu06॥ Page #261 -------------------------------------------------------------------------- ________________ माज्यम् u0 10 sU06-7 चतुपुरुषजातप्रकरणम् 245 छाया-- चत्वारः पुरुषजाताः प्राप्ताः, तद्यथा-अर्थकरो नाम पको नो मानकरः 1, मानकरो नाम पको नो अर्थकरः 2, पकोअर्थकरोऽपि मानकरोऽपि 3, एको नो मर्थकरो नो मानकरः 4 ॥ suu06॥ भाष्यम्-'चचारि' चत्वारः 'पुरिसजाया' पन्नत्ता' पुरुषजाता:-चतुष्प्रकाराः पुरुषाः प्रज्ञप्ता:-कथिताः, तानेव चतुरो भेदान् दर्शयति-तंजडा' तद्यथा-'अत्थकरे नाम एगे नो माणकरे मर्थकरो नाम एकः नो मानकरः, तत्रार्थ उपकारः तादृशमर्थ करोति सोऽर्थकरः परेषां हितकारकोऽहितनिवारको भवेत् किन्तु न मानकरः । परेषामुपकारं कृत्वाऽभिमानं न करोतीति प्रथमः 1 / 'माणकरे णामं एगे णो अट्टकरे' मानकरो नाम एकः न त्वर्थकरः कश्चिदेताश, पुरुषः, थो हि मानं करोति, न पुनः फरोति कदाचिदपि कस्यापि कमप्युपकारम्, एष द्वितीयः 2 / 'एगे अफरेवि माणकरेषि' एकोऽर्थकरोऽपि मानकरोऽपि, तृतीयस्तु स हि भवति यो मान करोति उपकारमपि करोति 3 / 'एगे नो अट्ठकरे नो माणकरे' एकश्चतुर्थः सः, यो नो मर्थकरों नो वा मानकरः उभयमपि न करोति, चतुर्थ प्रकारकः सः, यो न परंपामुपकारं करोति न मानमपि करोति 4 / एते चत्वारः चतुभि दैर्भिन्नाश्चतुर्विधाः पुरुषा भवन्तीति । अयं भावः-- एकोऽर्थकरः आचार्यस्य यावृत्त्यसंपादको न तु मानकरः । / द्वितीयो नार्थकरः केवलं मानकर एव राजवंशीयोऽइम्, पनिफवंशीयोऽहं वेति जातिकुलाथमिमानवानेव 2 ॥ तृतीय उभयकरः अर्थकरोऽपि मानकरोऽपि, मानं कुर्वन्नपि भाचार्यादेः कार्यसंपादकः 3 / पतुओं नार्थकरो, न बा मानकरः, अर्थमाचार्यादेनं किमपि कार्य करोति, मानम्-अभिमानमपि न करोति 5 / मन्त्र-चतुष्प्रकारकेष्वपि पुरुपेषु मध्ये प्रथमतृतीयौ-अर्यकरोभयकरौ सफलो, इतरीद्वितीयचतुर्थी-मानकरो नो अर्थकरो नोभयकर चेत्येतो द्वितीयचतुथौ पुरुपौ निष्फलौ । मथ दृष्टान्तमाह-एकस्मिन् नगरे केचिश्चत्वारः पुरुषाः केनाप्यपराधेन राज्ञा निर्विपयीकृताः सन्तो देशान्तरे गत्वा कस्यचिदाज्ञः सेवायां स्थितवन्तः । तत्र तेषु चतुर्प मध्ये एकस्तस्य राज्ञः कार्य संपादयति नाभिमानं करोति, तथा राज्ञोऽभ्युत्थानासनदानादिना विनयं 5 करोति 1 / द्वितीयो राज्ञः कार्य तु संपादयति किन्तु-मानं करोति नाम्युत्थानासन. दामादिना कमपि विनयं करोति-'अहमपि राजवंशीयः कुलजात्यादिमानस्मि, अहमपि जातिकुलादिनाऽनेन समान एवाऽस्मी - त्यभिमानं करोति 2 / एतों द्वौ प्रथमतृतीयभनप्रदर्शिता पुरुषो स्तः । शेषयोईयोर्मध्ये पको मानं करोति 'महमेतादृशोऽस्मि, मम पूर्वजाः समृदिशालिन भासन्' इत्यादिरूपेण मानमात्रं करोति किन्तु न राज्ञः कार्य संपादयति 1, दिलीयस्तु राज्ञो Page #262 -------------------------------------------------------------------------- ________________ 256 व्यवहारस्ते न कमपि कार्य साधयति मानमपि न करोति । एतौ दो द्वितीय चतुर्थभङ्गोको पुरुषो स्तः । तत्र राजा च प्रथमतृतीयभङ्गवत्तिषुरुषाभ्यां यथायोगं वृत्ति दत्तवान् , द्वितीयचतुर्थभनवर्तिपुरुषाभ्यां न कामपि वृत्ति दत्तवान् । इति दृष्टान्तः । एवमेव पुरुषचतुष्टयदृष्टान्तेन कोऽपि साधुराचार्यस्यार्थ करोति न च मानम्, स चेत्थमाचार्यवैयावृत्यादिभेदैर्देशप्रकारं वैयावृत्त्यं संपादयति, अथवा-आचार्यस्य समागच्छतोऽभ्युस्थानम् 1, आसनादिदानद् 2 कृतिकम 3, चित्रामणा 4, उच्चारपात्रकस्य-प्रसवणपात्रकस्य श्लेष्मपात्रकस्य चोपनयनम् 7, संस्तारकस्य करणम् 8, आचार्यसमीपे मासनकरणम् 1 इत्यादिप्रयोजनभेदतोऽनेकप्रकारका अर्था भवन्ति, तत्करः अर्थकरः प्रोच्यते 1 / द्वितीयो भवति मानकरः, यथा-समागच्छत आचार्यस्याऽभ्युत्थानं न करोति यदि वा-'आचार्येण न मेऽभ्यर्थना कृता न वा मम प्रशंसा कृता' इत्यादिरूपेण मानं करोति न किञ्चित्कार्य संपादयतीति मानकरी नार्थकरः 6 | तृतीय नाचायस्थाऽकरोऽपि मानकरीसिप् आचार्यस्य वैयावृत्त्यादि करोति किन्तु मानवशादभ्युत्थानादि न करोति 3 / चतुर्थो नो मर्थकरो नो वा मानकरः अयमाचार्यस्य द्वयमपि न करोति । तत्र द्वितीयचतुर्थों नो कर्मनिर्जराया लाभवन्तौ भवतः, न तयोराचार्याः सूत्रमर्थमुभयं वा प्रयच्छन्ति । प्रथमतृतीययोस्तु सूत्रार्थतदुभयस्य निर्जरायाश्च लामो भवति अर्थकारितया माचार्यस्य मनःप्रसादकत्वात् , / तस्मात् प्रथमतृतीयाभ्यामिव वर्तितव्यम् न तु कदाचिदपि द्वितीयचतुर्थाभ्यामिति । तदेवं चत्वारः पुरुषजाताः प्रदर्शिताः ॥ sU0 6 ॥ पूर्वमाचार्यस्याऽर्थकरमानकरपुरपनातचतुर्भङ्गी प्रदर्शिता, सम्प्रति गणमधिकृत्य caturbhaGgImAha'cattAri' इत्यादि । सूत्रम्-यसारि पुरिसजाया पन्नसा तंजहा-गणटकरे नाम एगे नो माणकर 1, माणकरे नाम page no gaNaTakare 2, eme गणहकरेबि माणकरेवि 3, एगे नो गणहकरे नो माणकरे । / 4 / sU07 / / छाया-चत्वारः पुरुषजाताः प्रशप्ताः तद्यथा-गणार्थकरो नाम एको, नो मानकरः1, मानकरो नाम एको नो, गणार्यकरः 2, एको गणार्थकरोऽपि मानकरोऽपि 3, पको नो गणार्थकरो नो मानकरः 4 ॥ sU0 7 ॥ भाष्यम् . 'चत्तारि' चत्वारः- चतुष्प्रकाराः 'पुरिमजाया' पुरुषजाता:-पुरुषप्रकाराः 'पन्नत्ता' प्रज्ञप्ताः । तानेव चतुरो भेदान् दर्शयति तंजहा' इत्यादि । 'तंजहा' तथा 'गणकरे' णाम एगे नो माणकरें' गणार्थकरो नाम-एको नो मानकरः तत्र-गणो नाम गछः-समुदायः सस्य गणस्म योऽर्थः-कार्यम् तस्य गणकार्यस्य कर:-संपादको यः स गणार्थकरः गच्छकार्यसंपादक इत्यर्थः, नो मानकरः गणस्य कार्य करवाऽपि मानमभिमानं न करोति, पतादृशः Page #263 -------------------------------------------------------------------------- ________________ भाग्यम् 2010 sU08-1 चतुपुरुषजातप्रकरणम् 247 पुरुषः प्रथमः 1 / 'माणकरे णाम page no गणगुकरे' मानकरी नाम एको नो गणार्थकरः मानं करोति नो करोति गणस्यार्थ-कार्यम् स च द्वितीयः 2 / 'एगे गणहकरेवि माणकरे. vi3, पको गणार्थंकरोऽपि मानकरोऽपिणस्याऽर्थसंपादकोऽपि भवति तथा मानकरोऽपी. ति तृतीयः 3 / एगे णो गणट्टकरे जो माणकरे' एको नो गणार्थंकरो नो मानकरः, न खलु गणस्याऽर्थ-कायमेव करोति न वा मानमभिमानं करोतीति चतुर्थः पुरुषः 4 तेषु चतुर्वपि पुरुझजातेषु ये साधोः समानरूपधारिणो मुण्डितशिरस्का भिक्षाटनशीला:, तथा--देवचिन्तकाः निदर्शनं दृष्टान्तो भवति । तत्र- देवचिन्तका नाम ते ये शुभाशुभं राज्ञे कथयन्ति, शकुनादिशास्त्रज्ञा इत्यर्थः, त एवात्र दृष्टान्तः, तथाहि-प्रथमः सः यो हि राज्ञा पृष्टोऽपृष्टो वा शुभाशुभं साधयति, किन्तु-मानं न करोति 1 / द्वितीयो मानं करोति न च मानादेव किञ्चित् पृष्टोऽपि कथयति 2 / तृतीयो यदि पृच्छति तदा कथयति नो पृच्छति तदा न कथयति 3 / चतुर्थो न किमपि कथयति न वा मानमेव करोति 4 / तत्र द्वौ प्रथमतृतीयौ सफलौ, दो च द्वितीयचतुर्थी विफलौ । एवं दृष्टान्तगतेन प्रकारेण गणेऽपि प्रथमतृतीयो सफलौ, द्वौ च द्वितीय चतुर्थी विफलावेच ज्ञातव्यौ । तेषां चतुर्णामपि साधूनां मध्ये प्रथम आहारोपधिशयनासनादिभिर्गपछस्योपकारं करोति, न च कदाचिदपि मानं करोति 1 / द्वितीयो मानं करोति न च गणधरस्योपकारं करोति 2 / तृतीयो गच्चस्योपकारमपि करोति मानमपि करोति 3 / चतुर्थस्तु-न गच्छस्योपकारं करोति न वा मानमेव करोति 4 / त इमे चत्वारो मुनिप्रभेदा भवन्तीति । sU0 7 ॥ मथ गणसंग्रहमधिकृत्य चतुर्भङ्गीमाह- - 'चत्तारि पुरिसजाया' इत्यादि । सूत्रम्-बत्तारि पुरिसजाया पन्नता तंजडा-गणसंगहकरे नाम एगे नो मानकरे 1 एगे माणकरे नो गणसंगहकरे 2, एगे गणसंगहकरेवि-माणकरेवि 3. एगे नो भणसंगहकरे नो माणकरे 4 ॥ sU0 8 ॥ छाया- चत्वारः पुरुषजाताः प्रसप्ताः तद्यथा-गणसंग्रहकरो नाम एको न मानकरः 1, पको मानकरो नो गणसंप्रहकरः 2, पको गणसंग्रहकरोऽपि मानकरोऽपि 3, एको नो गणसंहनकरो नो मानकरः । / suu08॥ भाष्यम्-'चचारि पुरिसजाया' चत्वारः पुरुषजाताः, तत्र चत्वार:-चतुष्प्रकारकाः पुरुषजाताः-पुरुषाः 'पन्नत्ता' प्रज्ञप्ताः, तानेव भेदान् दर्शयितुमाह-तंजहा' इत्यादि, 'महा' तपथा-'गमसंगहकरे णाम एमे नो माणकरें गणसंपैकरो नाम एको न मान Page #264 -------------------------------------------------------------------------- ________________ 248 व्यवहारको करः, तत्र गणस्य-गच्छस्य संग्रह-द्रव्यमाव मेदभिन्नं करोति-संपादयति यः स गणसंपैकरः, संग्रहो विविधो द्वव्यतो भावतश्च, तत्राऽऽहारवस्त्रपात्रादिकं द्रव्यसंग्रहः, सूत्रार्थहादिक भारसंह, जदुनयम संग्रहं संपादयति नो मानकरः-नो-न कथमपि मानकर आहारवस्त्रपात्रादिना ज्ञानादिना च गछस्योपग्रहं करोति किन्तु नाभिमानं करोतीति प्रथमः 1 / 'एगे माणफरे नो गणसंगडकरे 2' एको मानकरो नो गणसंग्रहकरः-स्वस्य जातिकुलादेमनिमेव करोति गणसंग्रहं न करोतीति द्वितीयः 2 / 'एगे गणसंगहकरेवि माणकरेवि' एको गणसंग्रहकरोऽपि मानकरोऽपि गणस्यापि संपई करोति मानमपि करोतीति तृतीय 3 / 'एगे नो गणसंगहकरे नो माणकरे 4' एको नो गणसंग्रहकरो नो मानकरः, द्वयमपि न करोतीति चतुर्थः 4 | __ मयं भावः-तत्र प्रथमभङ्गीयः साधुः द्रव्यत आहारोपघिशग्यादिद्वारा संग्रहको भवति, मावतो ज्ञानादिना संग्रहकरो भवति, प्राणनायके आचार्येऽसमर्थे सति यदा गुरुः शारीरिकादिसामाऽभावेन वाचनादाने शक्तो न भवति तदा शिष्यात-पातीकात् वाचयति एषः । प्रथमः 1 / द्वितीयस्तु-मानं करोति न तु द्रव्यतो भावतो वा गणस्य संग्रहं करोति 2 / तृतीयस्तु-गणस्य द्रव्यतो भावतश्च संग्रह करोति 3 / चतुर्थस्तु-न द्रव्यतो न भावतो गणस्य संग्रहं करोति 4 / तदेवं चत्वारः पुरुषा भवन्ति । / sU0 8 / / अथ गणशोभामधिकृत्य चतुर्भङ्गीमाङ्-'चत्तारि पुरिसजाया' इत्यादि । सूत्रम्-चत्तारि पुरिसजाया पन्नत्ता, तंजसो गणहाहकरे नाम एगे नो माणकरे 1, माणकरे नाम एगे नो गणसोहकरे 2, एगे गणसोहकरेवि माणकरेवि 3, page no गणसोहकरे णो माणकरे 4 ॥ sU0 9 ॥ छाया-चत्वारः पुरुषमाता: Raat:, तद्यथा-गणशोभाकरो नाम पको नो मान करः 1, मानकरो नाम पको नो गणशोभाकरः 2, एको गणशोभाकरोऽपि मामकरोऽपि3, पको नो गणशोभाकरो नो मानकरः 4 ॥ sU0 9 ॥ भाष्यम्--'चत्तारि' चत्वारः 'पुरिसजाया' पुरुषजाता:-पुरुषप्रकाराः 'पन्नत्ता' प्रज्ञताः । तानेव चतुर्मेदान् पुरुषान् दर्शयितुमाह-'जहा' तद्यथा-'गणसोहकरे नामं एगे नो माणकरे1' गणशोमाकरो नाम एको नो मानकरः, तत्र गच्छस्य चतुविषसहस्य शोभा गणस्य ख्याति प्रवचनाप्रभावनारूपां वा करोति स गणशोभाकरः, नो मानकरः न तु कदाचिदपि गणस्य शोमाकरणात् स्वमनसि मानम् अभिमानं करोति, एतादृशः प्रथमः 'माणकरे नाम page no गणसोहकरे2' मानकरो नाम एको नो गणशोभाकरः, मानमेव करोति किन्तु कदाचिदपि गणस्य शोभा न करोति, एष द्वितीयः 2 / 'एगे गण Page #265 -------------------------------------------------------------------------- ________________ भाग्यम् 10 10 sU0 10 चतुष्प्रकारपुरुषजातनिरूपणम् 241 सोइकरेवि माणकरेवि' एकस्तृतीयः सः-यो गणशोभाकरोऽपि मानकरोऽपि शोभामानयोरुभयोरपि कारकः स तृतीयः 3 / 'एगे नो गणसोहकरे नो माणकरें' एकवचतुर्थः स पुरुषो यो न कदाचिदपि गणशोभाकरो न वा मानकरो भवति उमयचर्जिनश्चतुर्थः 4 / अत्रापि-चतुर्पु भङ्गेषु मध्ये प्रथमतृतीयौ सफलौ, द्वितीय चतुर्थभङ्गो विफलाविति ॥ तत्र-गणशोमाकरो नाम-यो गणं शोभयति, शोभा खल वादिजयप्रवचनोहाहनिवारणादिभिर्भवति, तथाहि-वादेन वादिनं पराजित्य गणं शोभयति, उसूत्रप्ररूपकं मूत्रार्थ सम्यक् प्रदर्य जिनमार्गे स्थापयति, प्रवचनाक्षेपकान् सूत्रप्रमाणं प्रदा प्रवचनामावनां वर्धयति धर्म-कथादिभिर्निमित्तैः, तथा विधादिभिश्चोन्मार्गगतान् यथायोगं जिनध मानयति, इत्येवंप्रकारेण सदा गणं शोमयति । ____ अयं भावः- यदा कदाचित् सकलदर्शनपारवा वादी समागत्य गणनायकस्य पुरत एवं वदति-भो आचार्य मतप्रचारक ! साधो ! यदि त्वयि पाण्डित्यं भवेत् , यदि वा पाण्डित्येन स्वकीयं मतं लोके व्यवस्थापथसि, तहि राजादिपरिवृतपरिषदि मया सह वादं कुरु, यदि मां विजेष्यसि तदा त्वन्मतस्य संस्थापनं स्यात् , अहं तव धर्म स्वीकरिष्यामि, नो चेत् केवलं विप्रतारकमेव त्यां मन्ये । तदा यदि प्रतिवादिना वादं क स गणनायको न शक्तो भवेत् तदा महती शासनस्याऽप्रतिष्ठा स्यात् इति मन्यमानो वादनिपुणः साधुस्त दुन्तिवादिनं सर्वज्ञसिदान्तोक्तमनेकान्तवादं पुरस्कृत्य पराजयति, पराजित्य च तं वादिनं जिनधर्म स्थापयित्वा शास. नस्य शोभा वर्धयति । पर्वप्रकारेण स गणस्य शोभाकरो भवति । न केवलं वादेनैव पराजिन्य गणशोभाकरः किन्तु धर्मकयां कृत्वा गणं शोभयति । तथा निमित्तादिशा सम्यग् ज्ञात्वा निमित्तादिकथनद्वारा राजानमावर्जयित्या शासनस्य ख्याति लोके संपादति । एवं विद्यादि. बचात् महतोऽपि सहप्रयोजनस्य साधनाद् गणं शोभयति । यदा कदाचित् सस्य महत्कार्य समुपस्थितं भवेत् कार्य च तादृशं प्रकारान्तरेण साधितं न भवति, तदा स साधुः विधानिशयमभावेण सहत्य तादृशं कार्य साधयन् गणशोभाकरो भवतीति । sU0 9 ॥ ___अथ-शोधिमधिकृत्य चतुर्भङ्गीमाइ-चत्तारि पुरिसजाया' इत्यादि । सूत्रम्-चत्तारि पुरिसजाया पन्नता, तंजहा गणसोहिकरे णाम एगे नो माणकरे 1, एगे माणकरे नो गणसोहिकरे 2, एगे गणसोहिकरेवि माणकरवि 3, एगे नो गणसोहिकरे नो माणकरे ॥ sU0 10 ॥ छाया-पत्यारः पुरुषजाताः प्राप्ताः, तद्यथा-गणशोधिफरो नाम एको नो मानकरः । , एको मानकरो नो गणशोधिकरः 1, पको गणशोधिकरोऽपि मानकरोऽपि 3, पको न गणशोधिकरो नो मानकरः । / स. 10 / / Page #266 -------------------------------------------------------------------------- ________________ व्यवहारसूत्रे ऽभाष्यम् - 'चत्तारि' चत्वारः चतुःसंख्यकाः 'पुरिसजाया पन्नता' पुरुषजाता पुरुषप्रकाराः प्रज्ञप्ताः, तानेव चतुरः प्रकाशन् दर्शयितुमाह - 'जहा' इत्यादि । 'संजहा' तथा - 'गणसहिकरे एकएको नो मानकरः । तत्र - गणस्य शोधि प्रायश्चिचदानेन धर्मप्ररूपणया च विशुद्धिं करोतीति गणशोधिकरो न सु - मानकरः 1 / 'एगे माणकरे नो गणसोहिकरे 2' एको मानकरी भवति नो न तु कदाचिदपि गणस्य शोषिकरो भवति 2 / 'एगे गणसोटिकरेवि माणकरेवि 3' एको गणशोषिकरोऽपि मानकरोऽपि 3 / 'एगे नो गणसोहिकरे नो माणकरे 4' एको नो गुणशोधकरो नो मानकरः 4 / अत्रापि प्रथमतृतीयभङ्गौ सफलौं, द्वितीयचतुर्थौ विफलाविति । अत्रायं दृष्टान्तः 250 एकस्मिन् नगरे जनपद विहारेण विहरन्त माचार्या अनेकैर्मुनिसङ्घारकैः सह समवसृताः । तत्र साधुसङ्घाटकाः पृथक् 2 भिक्षार्थं प्रामे प्रविष्टवन्तः, तत्रैकस्मिन् गृहस्थगृद्दे एकः संघाटको भिक्षार्थं गतः, तत्र तस्य गृहे तदा प्राघुणकादिनिमित्तं बहुलं मोदकानां भोज्यं सम्पादितमासीत् ततस्तस्मै साधुसकाकाय विपुला मोदकाः प्रतिलाभिताः । तदनन्तरमकस्माद द्वितीयः साटोस्पि तत्रैव गतः तेनापि विपुला मोदका लब्धाः । एवं तृतीयचतुर्थः सम्राटकोऽपि तत्र गतः मोदकांश्च लब्धवान् । आगताः सर्वे उपाश्रये, भाचार्येभ्यो भिक्षा प्रदर्शिता । सर्वेषां सदृशभिक्षालाभेन तेषां साधूनां मनसि शङ्का जाता यदेतेषां मोदकानामुद्गमा अशुद्धाः संभवेयुः साधूनागतान् श्रुत्वा साध्वर्थमिमे संपादिता इति लक्ष्यते । इति शङ्किते गवा तद्गृहं द्रष्टव्यं स प्रष्टव्यश्च भवेत् मो श्रमणोपासक 1 व्यय तव गृहे संखडितले प्राणका वा समागता: :, अथवा साधूनां कृते मोदकाः संपादिताः कौता वेति । तत्र च गद्दे भोजनवेलायां न कोऽपि प्रवेशं लभते एतादृश: साहसिकः साधुर्यो भोजनवेलायां गृहस्थगृहे प्रविशेत् पृच्छां विना एतदशनादि साधुभिर्न भोक्तव्यम् एष साधुकल्पः । तत्रैक: ओजस्वी साधुः तद्गृहजनानां परिचित स तस्मिन् गृहेऽनिवारितप्रसरस्तद् दुष्प्रवेशं गृहं प्रविशति । प्रविश्य च तेषां मोदकानामुद्रमं पृच्छाप्रतिपृच्छादिना विज्ञाय शुद्ध एषामुद्रमः इति निशङ्कितं करोति । आगत्याऽऽचार्यपादमूले निवेदयति न मानं करोति, एष प्रथमः पुरुषजातो यो मानेन गवाऽऽहारस्य शोधिं कृतवान् तेनायं शोधिकरो नो मानकर इति 1 | एवं द्वितीयः केवलं मानकरः किन्तु शोधिकरणेऽसमर्थः 2 ॥ तृतीयः शोधिमपि करोति, कृत्वा मानमपि करोति 3 / चतुर्थस्तु नोभयकरणसमर्थः । इति भङ्गचतुष्टयभावना ॥ sU0 10 / / J पूर्वं शोधिमाश्रित्य चतुर्भी प्रोका. तत्र शोधिरिति वा धर्म इति वा एकार्थः धर्मश्व रूपतो भाव चेति द्विधा भवति ततो रूपधर्मो भयमधिकृत्य चतुर्भङ्गोमाइ- 'चन्वारि' इत्यादि । Page #267 -------------------------------------------------------------------------- ________________ भाष्यम् u0 10 sU0 11-12 अगेस्कारपुरुषजात निरूपणम् 259 सूत्रम् - चत्तारि पुरिसजाया पन्नता, तेजहा - रूवं नाम एगे jar3a नो धम्मं 1, धम्म नाम एगे जहद्द नो रूवं2, एगे रूवंवि जहै धम्मंत्रि जहै 3, एगेनो रूवं जएस् नो धम्मं जहर4 / / sU0 11 / / छाया - चत्वारः पुरुषजाताः प्रताः, तद्यथा रूपं नाम पको जहाति नो धर्मम् 1, धर्म नाम को जाति नो रूपम् 2 पको रूपमपि जहाति, धर्ममपि जहाति 3. एको जो रूपं जहाति नो धर्म जाति ॥ 11 ॥ प्रज्ञप्ताः, भाष्यम् - - ' चत्तारि' चत्वारः 'पुरिसजाया' तानेव चतुरो मेदान् दर्शयितुमाह- 'तजा' एमे जद नो धम्मं रूपं नाम एको जहाति नो रूपं - स्वकीयं लिङ्गं जहाति परित्यजति स्वलिङ्ग परित्यज्यापि साधयति कार्यम्, किन्तु धर्म श्रुतचारित्रलक्षणं कदापि न जहाति इति प्रथमः 1 / 'धम्मं नाम एगे जहै नो वं' धर्म नाम एको जहाति नो रूपम्, यथा- पार्श्वस्थः इति द्वितीयः 2 / } पुरुषजाताः पुरुषप्रकाराः 'पन्नता' इत्यादि, 'तंजहा' तद्यथा 'रूवं नाम धर्म जहाति, प्रयोजने समुपस्थिते सति , 'एगे रूवंवि जहै धम्मंवि जहै' एको रूपमपि जहाति धर्ममपि जहाति यथा - एकान्ततो मिथ्यादृष्टिरिति तृतीयः 3 / 'एगे जो रूवं जहै नो धम्मं जहर्3a' एको नो रूपं जहाति नो घर्म जहाति यथाज्ञानादिरत्नत्रयाऽऽराधकः, इति चतुर्थः 4 / अत्र यः सदोरकमुखवस्त्रिकारजोहरणादिरूपो मुनिवेषः स रूपमुच्यते, तथा धर्मो ज्ञान-दर्शन- चारित्रलक्षणः, धर्मशब्देन त्रयाणां रत्नानामेव ग्रहणं भवति । मयं भावः कश्चिद् भावतो ज्ञानादिरत्नत्रयसमन्वितोऽशिवादि- मिथ्यादृष्टिराजादि-कारणवशाद् अन्यलिङ्गं गृहिलिङ्गं वा प्रतिपद्यमानस्त्यक्तलिङ्गोऽत्यक्तधर्मश्च कथ्यते । अत्र दृष्टान्तः-आसीत् कस्मिश्चिन्नगरे कनकदत्तो नाम राजा महामिध्यादृष्टिर्नास्तिकवादी वावदूक: वाचालः पण्डिताभिमानी पण्डितैः सह वादं देखा तबुद्धिमेवोपजीव्य पण्डितान् अपमानयति । व्यथ कदाचित् कालान्तरे प्रवृद्धमिध्यावासनः सर्वज्ञमतोपासकान् साधून् अपवदावयितुं प्रवृत्तः । स चाहय साधून् कथयति-यदि युष्माकं धर्मः सत्यस्ता भवद्भिर्मया सह वादः क्रियताम् । यदा साधवो वादाय समागच्छन्ति तदा किञ्चिद्वादं कृत्वा तानपमान्य स्वदेशादेव निष्कासर्याति । ततस्तस्यैतादृशमपद्रावणकरणेन सर्वेऽपि साधवः श्रावकाश्च परमोद्विग्ना जाताः, परस्परं विचारणां च कुर्युः - कथमेतस्य राज्ञो वादे पराजयः स्यात् अयं पण्डिताभिमानी दुःखायति साबून् । ततस्तत्रासीत् कश्चित् वादलब्धिसम्पन्नः खेचरलब्धिमांश्च साधुः सः 'संघस्व अपमानो Page #268 -------------------------------------------------------------------------- ________________ व्यवहार भवतीति विचार्य स्वकीयलिई परित्यय मन्यलिङ्गं विधाय वादकरणाय राजसमीपं गतवान् । गत्वा च तेन निवेदितम्-यदेकः साधुर्वादाय समागतः । तत्र वा सजातकुतुहलो राजा वादकरणाय साधुमाहतवान् , समागतः स साधुर्चादाय । तदनन्तरं द्वयोः sAdhurAjJocA~daH प्रचलितः, प्रचलिते वादे राजापतित्वात् निरुत्तरो जातः । साधुश्च वादलब्धिसम्पन्नो राजानं मूकवद् वचनरहितं कृतवान् । सदमातरं स राजापशभिस्थान पतिकाच स्वपक्ष निर्वाहयितुमसमर्थः क्रोधाग्निसंतप्तः साधोर्वचसाऽपमानकरणे प्रवृत्तः । ततो राजसमीपतोऽपमानं ज्ञात्वा स साधुर्वाददर्पस्फोटनाय राज्ञो मस्तकं पादेनाऽऽकम्य वायुरिव आकाशे उस्लष्य तत्स्थानात् पलायनं कृत्वा स्वस्थानमागतः । एष प्रथमः पुरुपस्त्यातस्वलिङ्गोऽव्यकधर्मा 1 / द्वितीयस्त्यक्तधर्माऽत्यक्तरूपः, स खलु स्वलिङ्गे सति प्रतिपत्तव्यः, स च पार्श्वस्थादौनामन्यतमो निष्कारणप्रतिसेवो भवधावितुकामो वा ज्ञातव्यः, तस्य भावतस्यक्तधर्मत्वात् स्वलिङ्गस्य च धारणात् 2 / तृतीय उभयत्यक्तः, रूपं साधुवेषमपि त्यजति श्रुतचारित्ररूपं धर्ममपि त्यजति, मजातैकान्तमिथ्याष्टिगुहिरिने वर्तमानो ज्ञातव्यः 3 / चतुर्थस्तु उभयसहितः साधुवेषमपि न त्यजति स्वधर्ममपि न त्यजति, तत्र स्वलिनेन सदोरकमुखबस्त्रिकारजोहरणादिरूपेण युक्तः धर्मेणज्ञान-दर्शन-चरित्र- लक्षणरत्नत्रयेण युक्तः स्वमतसिद्धः श्रमणः 1 ॥ sU0 11 ॥ अथ-गणमर्यादां धर्म चाधिकृत्य चतुर्भङ्गीमाह-'चसारि' इत्यादि.॥ सूत्रम्--चत्तारि धुरिसजाया पन्नता, तंजा-धम्म नामेगे जहै नो गणसठिई 1, गणसंठिई नामेगे जहै नो धम्म 2, एगे धम्मपि महै गणसंठिआपि जब 3, एगे नो धम्मं जहै नो गणसंठिई 4 ॥ sU0 12 ॥ छाया-चत्वारः पुरुषजाताः प्राप्ताः, तपथा-धर्म नाम पको महाति मो गणसंस्थितिम् 1, गणसंस्थिति नाम एको जाति मो धर्मम् 2, एको धर्ममपि जहाति गणसंस्थितिमपि जहाति 3, एको नो धर्म जहाति नो गणसंस्थितिम् 4 / / sU0 12 ॥ भाग्यम्-'चत्तारि पुरिसजाया पन्नत्ता चत्वारः पुरुषजाताः-पुरुषप्रकाराः प्रज्ञप्ताः । तानेवाह-'तनहा' तद्यथा--'धम्म नामेगे जहै नो gaNasaMThiI'dharma नाम एको जहाति नो गणसंस्थितिम् । तत्र गणस्य गच्छस्य संस्थितिः-मर्यादा यथा-तीर्थकरस्येयमाज्ञा-यत् अन्यगच्छीयो वाचनाग्रहणयोग्यः साधुर्भवेत्तदा तस्य तीर्थकराज्ञाप्रमाणेन सूत्रवाचनां दातुं कल्पते इति, किन्तु कश्चिद् गच्छः स्वच्छन्दतया तीर्थकराज्ञाविरुद्धां स्वगन्छस्य मर्यादां कुर्यात्- यद् अन्यगच्छीयं योग्यमपि साधु न वाचदिति । एवमेकः पुरुषो धर्भ तीर्थकराज्ञारूपं जहातियोग्यमप्यन्याच्छीयं साधु न वाचयति, किन्तु गणसंस्थितिम् अन्यगच्छीयसाधुवाचनादाननिषेधरूपां गणमर्यादा न जहाति, एप प्रथमो भङ्गः 1 / द्वितीयो गणसंस्थितिं जहाति योग्यमन्यगन्छोयं साधु वानर्यात, तेनाऽन्यगच्छीयस्य वाचनादाननिषेधरूपां मर्यादां त्यक्तवान् किन्तु Page #269 -------------------------------------------------------------------------- ________________ माध्यम् उ 10 sU0 13-14 अतुष्प्रकाराबायस्वरूपनिरूपणम् 256 धर्म जिनाज्ञारूपं यद् योग्यं साधुमन्यगल्छीयं वाचोदत्येतादृशं धर्म न व्यक्तवान् , एष द्वितीयः 2 / तृतीयो धर्म-गणसंस्थितिरूपमुभयमपि जहाति, यथा अयोग्यस्य वाचनादानार्म ध्यक्तवान्, अन्यगच्छीयस्य वाचनादानाद गणसंस्थितिमपि त्यक्तवान् , एष तृतीयः 3 / चतुर्थः पुनरुभयमपि न त्यजति, यथा-मन्यगच्छीयसाधोः शिष्यम् 'अयं मेधावी प्रवचनोपमहकरी भविष्यती त्यादिगुणयुक्तमुपलभ्य ताछेदप्रायश्चित्तदानेन स्वशिष्यं कृत्वा वाचयति तेन धर्म तीर्थकराज्ञारूपं न त्यक्तवान् , स्वशिष्यत्वेन कृतस्य वाचनादानाद् मन्यगच्छीयवाचनादाननिषेघरूपां गणमर्यादामपि न त्यक्तवान् , एष चतुर्थः । / पतमुभय-गणसंस्थितिं धर्म चावलम्बमानं महापुरुष वन्दामहे । इति सूत्रस्पष्टार्थः ॥ sU0 12 ॥ अथ नियघम-दृढधर्मेतिपदद्वयमधिकृत्य चतुर्भङ्गीमाह -'चत्तारि' इत्यादि । सूत्रम् -चत्तारि पुरिसजाया पन्नता, तंजहा -पियधम्म णामं एमे नो दहधम्मे 1, दढधम्मे नाम एगे, नो पियधम्मे 2, एगे पियशम्मेवि. दधम्मेवि, 3, एगे नो पियधम्मे नो दढधम्मे 4, ॥ sU0 13 / / छाया-चत्वारः पुरुषजाताः प्राप्ताः, तद्यथा--नियधर्मा मामैको नो धर्मा 1, स्वधर्मा नामैको नो प्रियधर्मा 2, पकः प्रियधर्माऽपि स्वधर्माऽपि 3, पको नो मियधर्मा नो हदधमा 7 / / sU0 13 ॥ भाष्यम्-'चत्तारि' चत्वारः 'पुरिसजाया पन्मत्ता' पुरुषजाता:--पुरुषप्रकाराः प्रज्ञप्वाः, तानेव चतु प्रकारान् दर्शयितुमाइ-'तंजहा' इत्यादि, 'तंजहा' तद्यथा-'पियधम्मे नाम एगे नो दधम्मे' प्रियधर्मा नामैको नो दृद्वधर्मा, तत्र- प्रियः-सर्वेभ्योऽपि अभिलाषयोग्यो घमौ यस्य स प्रियधर्मा, नो दृढधर्मा, धर्मे दृद्धा-निश्चला मतिर्यस्य स तथा, तादृशो न, सोध्य प्रथमः 1, दधम्मे णाममेमे मो पियधम्मे 2' दृढधर्मा धर्मे दृद्धा मतिर्भस्य स तथा, सादृशः किन्तु प्रियधर्मा न, धर्मस्तु न तादृशः प्रियः 2 / 'एगे पियधम्मेवि दहधम्मेखि एकः प्रियधर्माऽपि दृढधर्माऽपि, स चायं तृतीयः 3 / 'एगे नो पियधम्मे नो दहमम्मे एक: पुरुषो न प्रियधर्मा न वा-दृढधर्मा, एप चतुर्थः 4 ॥ मत्राय भावः-प्रियधर्मा सः यो यस्माद् वाचनादि गृह्णाति तस्य द्रव्यत माहारादिना, भावतो मनःसुप्रणिधानादिना वैयावृत्त्ये उपतिष्ठते न कालान्तरेऽन्यस्योपतिष्ठते, दृवधर्मा तु सर्वेषा मविशेषेण वैयावृत्त्ये उपतिष्ठने सर्वत्र निरविचारश्चेति, अयं प्रियधर्म-दृढधयोविशेषः । प्रथममनभावना यथा-प्रथमः पुरुषो दशप्रकारकस्य वैयावृत्त्यस्याऽये वक्ष्यमाणस्याऽन्यतमस्मिन् वैयावृत्त्ये प्रियधर्मतया झरित्युधमं करोति फिन्तु अदृद्वधर्मतयाऽत्यन्तं न निर्वहति तस्यापतिवार्यत्वादिति प्रथमो भङ्गो भवति 1 / Page #270 -------------------------------------------------------------------------- ________________ ध्यवहारको द्वितीयस्तु पइयाघृत्यनियांदाबाद् दृढधर्मा यो गृहीत वैयाकृत्यं यावत्कालं तदावश्यकता भवतावत्काल निवांत, मी प्रयधर्मा योऽप्रियधर्मत या महता कण्टेन कथं कथमपि प्रथमं वैयावृत्य ग्राह्यते सर्वसाधारणवयादृष्य करणभावरहित्यात् , स एष द्वितीयभगवा । उभयतः कल्याणकरस्तातीयभङ्गवत्ती 3 / चतुर्थस्तु न प्रियधर्मा नापि दृढधर्मा, इत्याकारको गञ्छनिराकृतो ज्ञातव्यः 4 ॥ sU0 13 ॥ साम्प्रतमाचार्यपदमधिकृत्य चतुर्मसीमाह-'चत्तारि' इत्यादि । सूत्रम् -चत्तारि आपरिया पन्नता, तंजहा-पन्चायणायरिए नाम एगे णो उवट्ठावणायरिए 1, उपद्वावणायरिए नाम एगे नो पन्चायणायरिए 2, एगे पव्यायणायरिएवि उत्रद्वारणायरिएवि 3, एगे नो पन्चायणायरिए नो उपहायणायरिए 4 धम्मायरिए 4 ॥ sU0 14 ॥ छाया- चत्वार प्राचार्याः प्राप्ताः, तद्यथा प्रमाजमाचार्यों नामैको जो उपस्थापनाचार्यः 1, उपस्थापनाचार्यो नामैको नो प्रवाजनाचार्यः 2, एका प्रयाजनाचार्योऽपि उपस्थापनाचार्योऽपि 3. एको नो प्रयाजनाचार्या नो उपस्थापनाचार्यो धर्माचार्यः 4 ॥suu0 11 ॥ भाष्यम् - 'चचारि' चत्वारः आयरिया पन्नचा' आचार्याः गणनायकाः तत्र-आचार्यलश्वगं यथा आचिनोति च शास्त्रार्थम् , आचारे स्था स्यत्यपि । स्वयमाचरते यस्मात् , तस्मादाचार्य उभ्यते ॥ 1 ॥ भस्यार्थः - यस्मात् कारणात् शालार्थ-शास्त्रप्रतिपार्थ वस्तु-पदार्थजातम् आचिनोतिएकत्रीकरोति-शास्त्र प्रतिपादितपदार्थजातं स्वमनसि अवधारयति, तथा शास्त्रप्रतिपादितसाधुमर्यादापरिभ्रष्टान सावून् आचारे-शास्त्रप्रतिपादितव्यवहारे स्थापयति, शास्त्रप्रतिपादितपदार्थान् जीवाजीवादिकान्-अवबोधयति, तथा स्वयमाचरति-शास्त्रप्रतिपादितं समितिगुपयात्मकं श्रमणधर्ममाचरति, स्वयं पालयति, तस्मारकारणात् स आचार्य इति कथ्यते । एतादृशा आचार्याश्चतुष्प्रकारकाः प्रज्ञताः । सम्प्रति तानेव चतुरो भेदान् darzayitumAi'taMjahA' इत्यादि, 'तंजहा' तद्यथा--'पञ्चायणायरिए नामं एगे नो उवद्वावणायरिए' प्रवजनाचार्यो नामैको न तूपस्थापनाचार्यः, केवलं प्रवाजयति सम्यक्त्वोत्पादनेन दीक्षोन्मुखं कृत्वा सामायिकचारित्रं ददाति न तु छेदोपस्थापनीयचारित्रे उपस्थापयति स प्रथमः 1 / / 'उवठ्ठावणायरिए नाममेंगे नो पव्वापणायरिप' उपस्थापनाचार्यों नामैको नो प्रमाजमाचार्यः, सम्यक वे-उपस्थितान् पञ्चमहाव्रते उपस्थापयति न प्रत्राजयति-न दीक्षा ददातीति द्वितीयः 2 ॥ Page #271 -------------------------------------------------------------------------- ________________ भान्यम् u0 10 sU0 15-16 चतुर्विधान्तवासिस्वरूपनिरूपणम् 255 'एगे पचायणायरिएवि उवहारगायरियवि 3' एकः प्रभाजनाचार्योऽएइ उपस्थापनाचार्योऽपि, स एव प्रवाजयत्यपि स एवोपस्थापयत्यपि, इति तृतीयः 3 / 'एगे नो पच्चायणायरिए नो उवहारणायरिए 1, एको नो प्रबाजनाचार्यों नो न वा उपस्थापनाचार्यः । ननु य उभयविकलः स कथमाचार्यः प्रोभ्यते पङ्गुवदुभयचरणहीनत्वात् ! tapAi'dhammAyarie' धर्माचार्यः, एष नो प्रवाजयति न वा उपस्थापयति फिन्तु केदलं धर्ममेव श्रुतचारित्रलक्षणं माहयति ततो धर्मदेशक्त्वाद् धर्माचार्यः । एप चतुर्थः घमोपदेशलब्धिमान् श्रमणो भवतीति । ___अयं भावः-प्रथमभने प्रवाजनाचार्यः सूचितो भवति 1 / द्वितीयमले उपस्थापनाचार्यः सूचितः 2 / तृतीयम)--उभयः सूचितः प्रजाजनाचार्य उपस्थापनाचार्यश्चेति3, तत्र--प्रथमस्याऽऽचार्यस्यामार्थम् परार्थे वा केवलपबाजनाधिकारः, य आत्मनिमित्तं परनिमित्तं वा केवल प्रनाजयति स प्रथमः प्रजाजनाचार्गः 1 / द्वितीयस्तु प्रजितं केवलमुपस्थापयति, प्रबजितस्य पुरुषस्योपस्थापनां महावतारोपणरूपां करोति 2 / तृतीयस्तु पुनराचार्वः स्वात्मार्थ परार्थ वा प्रनाजनमुपस्थापनं चोमयमपि करोति 3 / यस्तु-नो प्रनाजति न वा महामतेपु उपस्थापयति स चतुर्थः, एष धर्मोपदेशकः केवलं जिनोक्तं धर्म ग्राह्यतीति 4 / अत्रैवं योजना विज्ञेया-एफः पाश्चिद धर्माचार्गः नः प्रथ:सार, गम मादयति । द्वितीयः प्रजाजनाचार्यों यः प्रधाजयति 2 / तृतीयों गुरुरुपस्थापनाचार्यों यो हि प्राणातिपातविरमणादिपञ्चमहारतेषूपस्थापयति 3 / एषु त्रिपु कश्चित् त्रिभिरपि संपन्नो भवति, यथा--कदाचिस एव धर्ममायति,स एव प्रवाजयति, स एव उपस्यापयत्यापि महावतेषु कश्चिद् द्वाभ्यामेव संपन्नो भवति, यथा-स एव धर्म ग्राहयति, स एव प्रचाजयति; अथवा अनाजयति उपस्थापयति च । कश्चिदेकेनैव गुणेन युक्तो भवति, यथा-यो धर्ममेव प्रायति, कश्चित् केवलं अनाजयत्येव, कश्चित् कैवलमुपस्थापयत्येवेति ॥ sU014 ॥ अथ पुनराचार्यप्रकारानेवाधिकृत्य चतुर्भङ्गीमाइ-'चत्तारि' इत्यादि । सूत्रम्- चत्तारि आयरिया पन्नसा, तंजडा--उसणायरिए नाम एगे नो वायणायरिए 1, चायणायरिए नाम page no उदेसणापरिए 2, एगे उद्देसणायरिएवि वायणायरिएवि 3, एगे नो उदेसणायरिए नो वायणायरिए धम्मायरिए । ॥ sU0 15 ॥ छाया-यत्वार आचार्याः प्रक्षप्ताः, तद्यथा--उद्देशनाचार्यों नामैको नो पाचना चार्यः 1, वाचनाचार्यों नामैको नो उद्देशनाचार्यः 2, एक उद्देशनाचार्योऽपि वाचनाचार्यो ऽपि 3, पको नो उद्देशनाचार्यो- नो वाचनाचार्यों धर्माचार्यः 4 ॥ sU0 15 ॥ भाष्यम् -'चत्तारि' चत्वारः 'आयरिया पन्नता' आचार्याः । प्रज्ञाप्ताः तानेव चतुरो मैदान् दर्शयति-'तंजहा इत्यादि, 'जहा' तबथा-'उद्देसणायरिए नाम एगे नो वायणायरिए 1' उद्देशनाचार्यों नाम-एको नो वाचनाचार्यः प्रथमः, य उद्दिशति श्रुतोक्कक्रियाकलापादि Page #272 -------------------------------------------------------------------------- ________________ व्यवहारसूले शिक्षणतो द्वादशाङ्गादिश्रुताध्ययनयोग्यतां संपादयति किन्तु श्रुतं न वाचयति-तादशश्रुतस्य वाचनां न ददाति 1 / 'वायणायरिए नामेगे नो उद्देसणायरिए 2' वाचनाचार्यों नामैको नो उद्देशनाचार्यः, श्रुतवाचनां ददाति नतूदिशतिः न श्रुताध्ययनयोग्यता संपादयति 2 / एगे उसणायरिएवि वायणायरिएवि 3' एक उद्देशनाचार्योऽपि वाचनाचार्योऽपि-उदिशयपि वाचयत्यपि 3 / 'एगे नो उद्देसणायरिए-नो वायणायरिए धम्मायरिए 4' एकस्तु नो उद्देशनाचार्यों न वा वाचनाचार्थः किन्तु धर्माचार्यः । मयं भावः-तत्रैकः प्रथमः श्रुतमुदिशति-श्रुतगुणान् प्रदायति परन्तु न दाचयति, यथामङ्गलबुद्धया प्रथमत प्राचार्य उदिशति 1, तदनन्तरमुपाच्यायो वाचयति । अत्राचार्यः प्रथमभङ्गावती 1, उ त, viHiRET, 1...गदिनुपालको वाचयति 2 / य एवोदिशति स एवं बाचयति, इति तृतीयो भङ्गः 3 / यो नो उद्दिशति श्रुतं न वा वाचयति, इत्येषश्चतुर्थः 4 / एम धर्माचार्यों धर्मोपदेशकत्वात्, स पुनः श्रुताध्येता गृहस्थो वा श्रमणो वा ज्ञातव्यः । / sU0 15 ॥ अथान्तेवासिनोऽधिकृत्य चतुर्मङ्गीमाह- 'चनारि' इत्यादि । सूत्रम्-धम्मायरियस्स चत्तारि अन्तेवासी पन्नसा तंजहा-उदेसणंतेवासी नाम एगे नो वायणंतेवासी 1, वायणंतेवासी नाम एगे नो उद्देसणंतेवासी 2, एगे उद्देसणंतेवासीवि वायणंतेवासी वि 3, एगे नो उदेसणंतेवासी नो बायण तेवासी-धम्मते बांसी 4 ॥ sU0 16 ॥ छाया-धर्माचार्यस्य चत्वारोऽन्तेयासिनः प्रसप्ताः, तद्यथा-द्देशनान्तेषासी नामको नो वाचनान्तेवासी !, वाचनान्तेवासी नामको नो उद्देशनातेवासी 2, पफ उद्देशनान्तवासी भपि वाचनाम्तेवासी अपि 3, एको नो उद्देशनान्तेयासी नो वाचनान्तेवासी धर्मान्तेषासी ॥सू. 16 ॥ भाष्यम् ----'धम्मायरियस्स इत्तारि अंतेवासी पन्नचा' धर्माचार्यस्य चत्वारोऽन्तेवासिनः-शिष्याः प्रज्ञताः, तत्र-अन्तं नाम-अन्तिकमध्यास आसन्नं समीपं चेत्येकोऽर्थः, तत्पु. नरन्तः-समीपे वसति-शिक्षाग्रहणाय गुरुसमीपं वसति सोऽन्तेवामी आचार्य प्रतीत्यैव श्रुतग्रहणनियमात् । तथा चाऽऽचार्यस्याऽन्ते-समीपं वरातीत्येवंशीलो यः सोऽन्तेवासी, ते चान्तेवासिन श्राचार्यवदेव चतुष्प्रकारका भवन्ति । भाचार्यस्य चतुर्विधत्वेन तदन्तेवासिनामपि चतुर्विधत्व संभवात् , तानेव चतुरी भेदान् दर्शयति-तंजहा' इत्यादि, 'तंजहा' ताथा-'उद्देसणंतेवासी नाम page no वायणंतेवासी उद्देशनान्तेवासी नाम-एको नो वाचनान्तेवासी, तत्र-उद्देशनमुदेशः सूत्रो. लरिक्षेत्यर्थः । केवलमुद्देशमेवाधिकृत्य योऽन्तेयासी स उदेशनान्तेवासी कथ्यते. एतादृश एकः किन्तु नो वाचनान्तेवासी वाचनामधिकृत्य नो भन्तेवासी वाचनामहणबुयाऽन्तेवासी नेति प्रथमः 1 / Page #273 -------------------------------------------------------------------------- ________________ माच्यम् 70 10 10 17-18 त्रिविधस्थविरभूमि-शैक्षभूमिनिरूपणम् 257 'चायणंतेवासी नाम एगे नो उसणं तेयासी 2, वाचनातेवासी नाम एको न तु उद्देशनान्तेवासी, यः केवलं वाचनामेव गृह्णाति न तूप्रेशमिति द्वितीयः 2 / 'एगे उद्देसणंतेवासीरि चायणंतेवासीषि' एक उद्देशनान्तेवासी-आप, वाचनान्तेवासी अपि, य उभयपि गृह्णातिउद्देशमपि गृह्णाति तथा श्रुतस्य वाचनामपि गृह्णाति स तृतीयः 3 | 'एगे नो उद्देसणंतेवासी नो वायणंतेवासी धम्मंतेवासी 4' को नो उद्देशं गृह्णाति, न वा वाचनामेव श्रुतस्य gRha'ti किन्तु केवलं धर्मश्रवणमात्रमधिकृत्याऽऽचार्यान्तिके वसति स धर्मान्तेवासीति चतुर्थः 4 / / अयं भावः . यो यस्यान्ते उद्देशनमेवाधिकृत्य वसतिस तस्या चार्यस्योद्देशनान्तवासी प्रथमः । यो यस्याचार्यस्य अन्तिके केवलं वाचनामेवाधिकृत्य वसति स तस्य वाचनान्नेवासी द्वितीयः 2 / यस्तु यस्याऽऽचार्यस्यान्तिके उसेशनं वाचनां चेयुभयमपि अधिकृत्य वसति, स तस्याचार्यस्योभयान्तेवासी, इति तृतीयः 3 / यस्तु यस्वाचार्यस्य समीपे नो उद्देशनं नाऽपि वाचनामधिकृत्य वसति, किन्तु-धर्मश्रवणमात्रमधिकृत्यैव वसति, स तं प्रति उभयविकलो धर्मान्तवासीति चतुर्थः 4 / ___ अत्रैवं योजना कर्तव्या, तथादि-प्रथमं कश्चित् धर्मश्रोतृत्वेन धर्मान्तेवासी 1 / कश्चित् श्रतोकशिक्षाग्राद्वित्वेन उद्देशान्तबासी 2 / कश्चित श्रुतवाचनानादित्वेन वाचनातेवासी 3 / कश्चिद् उद्देशनं वाचनां चेत्युभयस्यापि ग्राहित्येन उभयान्तेवासीति चत्वारोऽन्तेवासिनो भवन्तीति 4 / ___ अत्र-धर्मादिमिश्रणेनापि पञ्चविधा अन्तेबासिनो भवन्ति, तथाहि-कश्चिद धमोद्देशनवाचनेतित्रिभिः समन्वितो भवति 1 / कश्चिद्धर्मवाचनाभ्यां समन्वितो भवति 2 / कश्चिद् धर्मोदेशनाभ्यां समन्वितो भवति 3 / फश्रिद्वाचनोद्देशनाभ्यां युक्तो भवति 5, कश्चिद्- एकनैव युक्तो भवति धर्मग वा उद्देशनेन वा-वाचनया वान्तवासी भवतीति ॥ 16 ॥ पूर्वमन्तेवासिनां चतुर्भङ्गी प्ररूपिता, अन्तेवासिनश्च स्थविराणां भवन्तीति स्थविरवक्तव्यतामाह-'तो येरभूमीओ' इत्यादि । सूत्रम्-'तओ बेरभूमीओ पन्नत्ताओ, तंजहा- जाइथेरे मुयथेरे परियायथेरे य । सहिवासजाए जाइथेरे ठाणसमवायधरे सूयथैरे 2, चीसवामपरियार परियायपेरे 3,1017॥ छाया --निम्नः स्थधिरभूमयः प्रक्षनाः, तथा-जातिस्थविरः 1 श्रुतस्थविरः, 2 पर्यायस्थपिरश्च 3 / पष्टिषर्षजातो जातिथवरः 1, स्थानसमवायपरः श्रुतस्थविरः 2, वितिवर्षपर्यायः पर्यायस्थधिरः 4 / / sU0 15 ॥ . Page #274 -------------------------------------------------------------------------- ________________ 258 व्यवहारस्ने Virmwww भाग्यम्- 'तओ' तिस्रः-त्रिप्रकारिका: 'येरभूमीभी पन्नत्ताओ' स्थविरममयः प्रज्ञमाः तन्त्र-भूमिः स्थानं काल इत्ये कार्थः तेनायमर्थः- स्थविरस्य मूमिः - अवस्थारूपः कालः, तास्तिसः प्रज्ञताः, ता एबाह --'तंजहा' इत्यादि, "तंजहा' तथथा-'नाइथेरे' जातिस्थविरः, 'सुयथेरे' श्रुतस्थविरः, 'परिपाययेरे ये पर्यायस्थविरश्च । तत्रैषां त्रयाणां स्थविराणां व्याख्यानं सूत्रकारः स्वयं करोति- सद्विवासजाए' इत्यादि, 'सहिवासजाए' पष्टिवर्षजातः-जन्मतः पठिवर्घायुष्कः साधुः 'जाइथेरे' जातिस्थविरः कथ्यते 1 ठाणसापर सुयबर स्थानसमवायत्र:-स्थानातसमवायाधरः श्रुतस्थविरः प्रोच्यते 2 / बीसवासपरियाए परियायथेरे' विंशतिवर्षपर्यायः- विंशतिवर्पदीक्षापर्यायवान् पर्यायस्थविर उच्यते 3 इति । एषां त्रयाणामपि स्थविराणां सत्कारसम्मानादिपूर्वकं तदयोग्यं यावृत्त्यमन्यसाधुमिः कर्तव्यम्, तथाहि- यो हि जातिस्थविरः षष्टिवर्पजातः, तस्य स्थविरस्य देश-काल- स्वभावानुमताहारपानीयादितिव्यः । उपधिर्यावता संस्तरति तावत्प्रमाणको दातव्यः । तथा-शव्यावसतिरनुकुला दातव्या । संस्तारको मृदुको देयः । तथा क्षेत्रान्तरगमनसमये जातिस्थविरस्योपध्यादिकमन्ये वहन्तीति जातिस्थविरस्य वैयावृत्तिप्रकार: 1 / तथा-- श्रुतस्थविरस्य श्रुतेन तपसा, वृद्धस्य कृनिकर्म-वन्दनादिकं कर्त्तव्यम्, तस्म छन्दतो ऽनुवर्तनं कर्तव्यम् । एवमागतस्य श्रुतस्थविरस्याऽभ्युत्थानमभिवादनं पादप्रमार्जनादिकं कर्तव्यम् । तयोग्यमाहारादिकमानीय समर्पणीयम् । तदीयगुणानां प्रशंसनं कर्तव्यम् । यत्र श्रुतस्थविर उपविष्टो भवेत् तन्न तदपेक्षया नोचैः शय्यायामुपवेष्टव्यम् । तस्याऽऽज्ञा सर्वदा परिपालनीया । एवंप्रकारेण श्रुतस्थविरस्य समानपूर्वकं चैयाइत्त्यं विधेयमिति श्रुतस्थविरस्य वैयावृत्त्यप्रकारः 2 / तथा पर्यायस्थविरस्य अप्राजकस्यापि वाचनामदातुरपि आगच्छतोऽभ्युत्थानादिकं सहर्ष कर्तव्यम् । योग्यमाहारादिकमानीय तस्मै समर्पणीयमिति पर्यायस्थविरस्य चयावृत्यप्रकार इति । / sU0 17 ॥ पूर्व तित्रः स्थविरभूमयः प्रदर्शिताः, स्थविराणां वैयावृश्यादिकं शैक्ष एव कर्त्तमहतोति शैक्षसूत्रमाह-अथवा स्थविरपक्षाः शैक्षा इति स्थविरसूत्रानन्तरं शैक्षसूत्रमाह--'तो' इत्यादि । सूत्रम्--'तओ सेइभूमीओ पन्नताओ, तनहा-सत्तराइंदिया, चाउम्मासिया, छम्मासिया । छम्मासिया य उक्कोसिया, चाउम्मासिया मज्झमिया, सत्तरादिया जहन्ना ॥ suu018॥ छाया-तिस्रः शैक्षभूमयः प्रज्ञप्ता, तद्यथा-सप्तराविदिवा, चातुर्मासिकी, पान्न्मासिकी। पापमासिकी बोत्कृष्टा, चातुर्मासिकी मध्यमा, सप्तराविम्दिवा जघन्या' / / suu018॥ Page #275 -------------------------------------------------------------------------- ________________ माम्यम् u0 10 स. 15-21 अवस्थामाश्रित्य वोक्षादानषिधिः 259 भाष्यम् - 'तो सेहभूमीओ पन्नत्ताओ' तिम्रः- त्रिसंख्यकाः शैक्षभूमयः, शैक्षकाणांशिष्याणां ममयः-उपस्थपनाकालरूपाः प्रज्ञप्ताः-कथिताः, तानेव भेदान दयितुमाह-'नंजहा' इत्यादि, 'जहा' तद्यथा-'सत्चराइंदिया' सप्तराविन्दिवा-सप्तरात्रिंदिवप्रमाणा, 'चाउमासिया' चातुर्मासिकी-चतुर्मासप्रमाणा, 'छम्मासिया' पाण्मासिकी पण्मासप्रमाणा, तत्र-तास लिस्पु मध्ये ऽछम्मासिया य उक्कोसिया पाण्मासिकी, उत्कृष्टा शैक्षभूमिः पाण्मासिकी-भवति । तथा चाउम्मासिया मज्झमिया' चातुर्मासिकी, मध्यमा शक्षकमिः चातुर्मासिकी भवति । 'सत्तराईदिया जहन्ना' सप्तरात्रिंदिया जघन्या, जघन्या शैक्षकभूमिः सप्तरात्रिंदिवप्रमाणा भवति । ता एताः तिमः 2.किमयो भारत मय भावः--यः शैक्षकः पूर्व गृहीतप्रनज्यः उत्प्रबजितो भूत्वा पुनरपि प्रमःयां प्रतिपन्नवान् स शक्षकः सप्तमे दिवसे उपस्थापनीयः । तस्य हि यावद्भिदिनैः पूर्व विस्मृतसाधुसा. माचारीखपषडध्ययनात्मकमावश्यक्रमघीतं भवेत् तदा दीक्षादिना सप्ममे दिवसे छेदोपस्थाएनीये चारित्रे उपस्थापयितव्यः, एषा जघन्या भूमिः । यद्येतादिनेषु आवश्यकं नाभ्यस्तं भवेत्तदा स चतुर्थे मासे उपस्थापनीयः, एषा मध्यमिका भूमिः । चतुर्भिआंसरण्यावश्यकं नाधीतं भवेत् तदा षष्ठे मासे उपस्थापयितव्यः, एषा उत्कृष्टा भूमिः । दुर्भधसं धर्ममश्रदधानं च प्रतीत्य उत्कृष्टा पाण्मासिकी मिर्भवतीति । अयं मावना-यदि सप्तसु दिवसेषु आवश्यकमभ्यस्तं न भवेत्तदा चतुर्थमासि उपस्थापयितव्यः । ततोऽपि यदि न भवेदभ्यस्तमावश्यकं तदा पष्ठेमासे उपस्थापयितव्यः । ततोऽपि न भवेत सदा यदा भवेत्तदोपस्थापयितव्यः । जघन्यभूमिप्राप्तः शैक्षो धर्मश्रद्धापरिणतत्वेन परिणामकः कथ्यते । परिणामको द्विप्रकारको भवति, यथा-आज्ञापरिणामको दृष्टान्तपरिणामकश्च । तत्रमाज्ञापरिणामकः आज्ञयव -जिनाज्ञामात्रेणैव परिणतो भवति 'तमेव सच्चं नीसंकज जिणेहिं पवेइयं तदेव सत्यं निश्श यजिनैः प्रवेदितम् , इत्येत्रप्रकारेण जिनोक्तानि जीवा-जीवादितयानि निशानाति न कारणं जानीते न वा कारणं पृच्छति स माज्ञापरिणामकः शैक्षः । .. यस्तु परोक्षहेतुकमर्थ प्रत्यक्षप्रसिद्धदृष्टान्तद्वारा आत्मबुद्धौ-आरोपयति नान्यथा, स दृष्टान्त परिणाम मानेन विवक्षितमर्थ परिणमयति स्वबुद्धौ स दृष्टान्तपरिणामक इति ॥ sU0 18 ॥ पूर्व शैक्षकस्योपस्थापनाकालः प्रोक्तः, साम्प्रतं शैक्षकस्याऽवरधामधिकृत्योपस्थापनाप्रकारमाइ-'नो कप्पइ निगंथाण वा' इत्यादि । सूत्रम्- नो कप्पइ निमायाण या णिगंथीण या खुडगं वा खुपियं वा ऊपट्टघासजायं उबहावेत्तर चा संभ्रमित्सए वा ॥ su0 19 ॥ -पादनमा Page #276 -------------------------------------------------------------------------- ________________ mainimunmun...---- ---na-Anurammamantr nirmirmwarran.n भ्यपदारस्त्रे छाया-नो कल्पते निग्रन्थानां वा निर्घन्धीनां घा क्षुल्लक या क्षुल्लिका या ऊनार वर्षजातमुपस्थापयितुं वा संभोफ्तुं वा ॥ 0 19 ॥ भाष्यम्-'नो कप्पइ' नो-नैव कल्पते, 'णिग्गंथाण वा' निर्मन्थानां श्रमणानां वा 'णिगयीण वा' निम्रन्थीनां श्रमणीनां वा 'खुड्डगं वा खुइडियं वा' क्षुल्लकं क्षुलिका वा--तत्रक्षुल्लकोऽपवयस्कः तम्, क्षुल्लिका- अल्पवयस्का ताम्, तादृ पुनः कथम्भूतम्, तत्राह - 'अणट्ठ' इत्यादि, 'ऊणहयासमाय' ऊनाष्टवर्पनातम् ऊनानि किञ्चिन्यूनानि मष्ट वर्षाणि जाते जन्मनि यस्य स ऊनाष्टवर्षजातः अष्टवर्षाद् अल्पावस्थाकः, तम् , तां वा झुल्लकं सुल्लिका वा, 'उवद्वावर' उपस्थापयितुं पञ्चमहावतेषु-उपस्थापयितु. प्रनायितुमित्यर्थः । तथा -संभुजित्तए' संभोक्तुं वा एकमण्डल्यां सहोपविश्य तेन सह संभोक्तुम् -आहारादिसंमोगं कर्तुम् श्रमणस्य श्रमण्या वा न कम्पते, यथाहि- अष्टवर्षानूनवयस्के मालके उपस्थापितं चारित्रं मतेरपरिपक्वत्वेन न सम्यग् अवतिष्ठते, तदवस्थायाश्चञ्चस्वभावत्वात्, यथा आमे घटे निहितं जलं नावतिष्ठते घटस्याऽऽम. स्वेन जलं निशीर्यते तथैवात्रापि विज्ञेयम् । / sU0 19 / / पूर्वम् ऊनाष्टवर्षजातं क्षुल्लकादिकं न दीक्षयेदित्युक्तं तेनाऽऽयातं पर्णाटवर्षजातं तु दीक्षयेदिति तन्निराकरणाय सूत्रमाह -'ऋप्पइ' इत्यादि । सूत्रम् - कप्पर जिग्गंधाण वा णिग्गंधीण वा खुडग वा खुड्डियं वा साइरेगाट्टवासजाय उबवावेत्तए बा संभ्रुजित्तए वा ॥ sU0 20 ॥ छाया कल्पते निन्यानां या निम्रन्थोनां वा क्षुल्लक पा क्षुल्लिकां पा सातिरेकाऽवजातम् उपस्थापयितुघा संभोक्तुं वा ॥ sU0 20 / / भाष्यम्-'कप्पई' कल्पते, 'णिग्गंथाण वा' निन्धानां वा 'णिग्गंधीण वा' निम्रन्थीनां वा 'वा क्षुल्लक-बालकं वा, 'खुड्डियं वा झुल्लिकां-बालिका वा, 'साइरेगानुवासनार्य' सातिरेकावर्षजातम् 'जन्मनाऽएवर्षादधिकवयस्कम् 'उवहावेत्तए वा' उपस्थापयितुं-प्रवायितुं वा, तथा 'संसुंजिसए वा' संभोक्तुं वा-तेन तया वा सह आहारादिसंभोग कत्तुं कल्पते, यतः सातिरेकाष्टवर्षायुके मतिर्विकसितुं प्रारमते ततो भगवतेदं प्रतिपादितम् ॥ sU0 20 ॥ पूर्व सातिरकाष्टवषायुष्क दीक्षयेदिति प्रोक्तम् , सम्प्रति सादृशस्यापि आचारप्रकल्पनामाध्ययनस्य निषेघकालं प्रदर्शयति-'नोकप्पइ' इत्यादि । सूत्रम् - नोकपइ णिगंथाण वा णिग्गंधीण वा खुङगस्स वा खुहियार चा अच्छजण जायस्स आपारकप्पे नामं अज्झयणे उहिसिचए । / sU0 21 ॥ Page #277 -------------------------------------------------------------------------- ________________ माध्यम् u0 10 sU0 22 29 वीक्षा पर्यायमश्रित्य सूत्राध्यापनविधिः 261 छाया - तो काते निर्मन्थानां वा निर्मन्थीनां वा शुल्लकस्य वा भुल्लिकाया वा अव्यञ्जनज्ञातस्य आधारकस्पो नामाऽध्ययनमुद्देष्टुम् । / sU0 21 ॥ भाष्यम्- 'नो कप्पर' नो नैव कल्पते, 'णिगंधाण वा निग्गंधीणवा' निर्मन्थानां वा निर्मन्थीनां वा 'खुड्डगस्स वा खुड्डियाए वा क्षुल्लकस्य वा क्षुल्लिकाया वा 'ayaMjana'jAyassa' अभ्यञ्जनजातस्य तत्र व्यञ्जनानि युक्त्वसंसूचकक्षालोमादीनि तानि न जातानि न समुत्पन्नानि यस्य यस्या वा सोऽव्यञ्जनजातोऽव्यञ्जनजाता वा तस्य तस्या वा अप्राप्तषोडशवर्षस्य क्षुल्लकस्य, अप्राप्तयौवनायाः क्षुल्लिकाया वेत्यर्थः ' आयारकप्पे नाम अज्झयणे' आचारकल्पो नामाऽध्ययनम् अत्र आचारपदेन आचाराङ्गं कल्पपदेन निशीथमिति माचागङ्गसूत्रं निशीथसूत्रं च 'उहिसितए' उद्देष्टुं समुपदेष्टुम् । उक्त -- " यावन्न यौवनाऽऽशंसि, छोमलज्जोङ्गमः स्फुटम् । तावन्निशी सूत्राणां कल्पतेऽध्ययनं नहि ॥ 1 ॥ यावत्कालपर्यन्तं यौवनाऽभिव्यञ्जकलोमराजि: नेत्राद्यङ्गप्रत्यङ्गेलज्जोद्गमः स्फुटं नावभासेत तावत्कालपर्यन्तं बालस्य दीक्षितस्यापि श्रमणस्य श्रमण्या वा निशीथसूत्रादिकमन्यापयितुं श्रमणानां श्रमणीनां वा न कन्पते, अपक्वमतिकाले तदध्ययनस्य निपेधात् । यथा - ऊनाष्टवर्षो बालचरित्रधारणे समर्थो न भवतीति अप्राप्ताऽष्टमवर्षस्य दीक्षणं प्रतिषिद्धम् । एवमेवाप्राप्तव्यञ्जनस्याऽऽचाराङ्ग - निशीथ -सूत्रादिकं नाऽध्याप्यते, अपरिपक्वबुद्धितयाऽपवादशास्त्रस्य धारणेऽयोग्यतामा कल्प्य स्थविरास्तान् अज्ञातव्यञ्जनान् आचाराङ्ग- निशीथसूत्रादिकं नाऽध्यापयन्तीति ॥ sU0 21 ॥ अथाऽऽचाप्रकल्पनामाध्ययनकालमाह - 'कप्पर णिम्याणवा' इत्यादि । सूत्रम् - कप्पर णियाण वा णिग्गंथीण वा खुड्डगस्स खुड्डियाए वाणजायस आयारकप्पे नाम अज्झयणे उद्दित्तिए । 0 22 ॥ छाया -कल्पते निन्यानां वा निर्धन्थीनां वा क्षुल्लकस्य श्रुल्लिकाया वा व्यञ्जनजातस्य आचारकल्पो नामाध्ययन मुद्देष्टुम् ॥ sU0 22 ॥ भाष्यम्' कप्प' कल्पते 'णियाण वा' निर्मन्थानां वा 'णिगंथीण वा' निर्मन्धीनां बा 'खुड्डगस्स वा खुट्टयाएवा' क्षुल्लकस्य बालकस्य वा क्षुल्लिकाया वा बालिकाया वा 'वजण जायस्स' व्यञ्जनजातस्य मञ्जातयुक्त्वमूचककक्षारोमा दिव्यञ्जनस्य तादृशस्य श्रमणस्य श्रमण्या वा 'आयारकरपे नामं अझयणे' आचारकल्पो नामाध्ययनं आचाराङ्ग-निशीथ-रूपम् 'उद्दिचिए' उद्देष्टुं समुदेष्टुम् अध्यापयितुम्, कस्मात्कारणादिति चेद् अत्र श्रमः तादृशो हि Page #278 -------------------------------------------------------------------------- ________________ व्यवहार युवा परिपक्वबुद्धितयाऽपवादशास्त्रस्यापि ज्ञाने समर्थों भवति, अतस्तस्य जातव्यञ्जनस्याऽभ्यापन विधीयते इति । sU0 22 ॥ पूर्व जातव्यञ्जनायाऽऽचारप्रकल्पाध्ययनमुद्देष्टव्यमिति प्रोक्तम्, एतादृशस्तु मल्पकाल. दीक्षितोऽपि भवेत्तदा तादृशाय श्रमणाय तत् समुद्देष्टव्यं न वा ! इति जिज्ञासायां सूत्रकारो दीक्षापर्यायमाश्रित्याऽचाराङ्गादिसूत्राध्ययनक्रम पञ्चदशभिः सूत्रः प्रदर्शयति, तत्र प्रथम त्रिचतुःपश्चाष्टा. दशवर्षपर्यायसंबन्धि सूत्रपश्चकमाह --'तिवासपरियायस्स' इत्यादि । मृत्रम् - तिवासपरियायम्स समणस्स निग्गंथस्स कप्पर्3a आयारकप्पे नाम अज्झयणे उदिसिनए ॥ sU0 23 / / छाया-त्रिवर्षपर्यायस्य श्रमणस्य निन्यस्य कल्पते पाचारकल्पो नामाऽभ्ययन मुद्देष्टुम् ॥ sU0 23 ॥ भाष्यम् -'तिवासपरियायम्स' त्रिवर्षपर्यायस्य श्रोणि वर्षाणि परिपूर्णानि पर्यायस्य दीक्षाकालस्य जातानि यस्य स विवर्षपर्यायः प्रारब्धचतुर्थवर्षपर्याय इत्यर्थः, यस्य दीक्षापर्यायो वर्षत्रयात्मकः परिपूर्णी जासचतुर्थश्च प्रविष्टस्ताव ' सस गियरस प्रमणस्य निर्गन्धस्य 'कप्पद' कल्पते 'आयारकप्पे णाम अझयणे' आचारकल्पो नामाध्ययनम् माचारामनिशीथादिसूत्रम्, 'उधिसित्तए' उद्देष्टुम् अध्यापयितुम् । जावव्यञ्जनस्यापि त्रिवर्षपर्यायस्यैव श्रमणनिप्रन्थस्य आचारकल्पो नामाऽभ्ययनमुद्देष्टव्यं भवेत् नाऽन्यस्येति भावः !| sU0 23 ॥ सूत्रम्--चउवासपरियायस्स समणस्स णिग्गंयस्स कप्पा सूयगडे नाम अंगे उदिसित्तए ॥ 24 ॥ पंचवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ दसाकप्पववहारे उधिसित्तए ॥ 25 ॥ छाया - चतुर्वर्षपर्यायस्य भ्रमणस्य निन्थिस्य कल्पते सूत्रकृतं नामामुद्देष्टुम् । / 2 / / पञ्चवर्षपर्यायस्थ धमणस्य निग्रन्थस्य कापसे दशाकल्पम्यवहारान् उद्देष्टुम् ॥ 25 ॥ भाष्यम् - 'चउवासपरियायस्स' इति, चतुर्वपर्यायस्य परिपूर्णचतुर्वर्षदीक्षाकालस्य श्रमणनिम्रन्थस्य 'सूयगडे नाम अंगे सूत्रकृतं नामा-द्वितीयमङ्गसूत्रमुद्देष्टुं कल्पते । / sU0 24 / / एवम्- 'पंचवासपरियायस्स' इति, पञ्चवर्षपर्यायस्य सखातपरिपूर्णपञ्चवर्षदीक्षाकालस्य श्रमणनिम्रन्थस्य 'दसाकप्पचवहारे' दशाकल्पव्यवहारान्-दशाश्रुतस्कन्धः, बृहत्कल्पः, व्यवहारवेति व्यवहारसूत्रं चेति त्रीणि सूत्राणि उद्दष्टुं कल्पते, अस्य पञ्च-पद-सप्तवर्षदीक्षापर्यायरूपेषु Page #279 -------------------------------------------------------------------------- ________________ भाज्यम् u010 sU0 26-21 दीक्षापर्यायमाश्रित्य सूत्राध्यापनषिधिः 263 त्रिषु वर्षेषु त्रीणि सूत्राणि उद्देष्टन्यानि येनाऽने स स्थानाङ्ग-समवायाङ्ग-सूत्रोदेशनयोग्यता प्राप्नुयात्तदर्थम् अग्रिमसूत्रेऽष्टवर्षपर्यायस्य स्थानसमवायोदेशनं प्रतिपादितम् ॥ 1025 ॥ अथ-अष्टवर्षपर्यायरूपं चतुर्थसूत्रमाह-'अट्टासपरियायस्स' इत्यादि । सत्रम्-- अहवासपरियायस्स समणस्स णिग्गयस्स कप्पइ ठाणसमवाया उद्दिसित्तए ॥ स.0 26 ॥ छाया - स्पष्टवर्षपर्यायस्य श्रमणस्थ मिचस्थ करपते स्थानसमपार्यो उद्देष्टुम् ॥ ॥ 26 ॥ भाष्यम्--"अहवासपरियायस्स' अष्टवर्ष पर्यायस्य, यस्य दीक्षापर्यायोऽष्टवर्षात्मको व्यतीतः नवमे च प्रविष्टस्तस्य तादशस्य, 'समणस्स णिग्गंधस्स श्रमणस्य निर्मन्यस्य 'कप्पई' कल्पते 'ठाण समवाया उद्दिसित्तए' स्थानसमवायो-स्थानाङ्गं समवाया चनि सूत्रद्वयम् उद्देष्टुमध्यापयितुम् ॥ ___ अष्टनवात्मके वर्षद्वये स्थानासमवायानेति मूत्रद्वये उद्दिष्टे सति तस्य व्याख्याप्रज्ञप्यशोदेशनयोग्यता स्यात्, अग्रिमसूत्रे दशवर्षपर्यायस्य व्याख्याप्रज्ञलेरुद्देशनस्य प्रतिपादितत्वात् ॥muu0 26 ॥ तदेवाह-दसवास.' इत्यादि । सूत्रम्- दसवासपरियायस्स समणस्स णिगंथस्स कप्पइ विवाहे नाम अंगे उदिसित्तए । sU0 27 ॥ छाया- दशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते विवाहो मामानमुद्देष्टुम् ॥ 27 ॥ भाष्यम्---'दसशसपरियायस्स' दशवर्षपर्यायस्य, यस्य दीक्षाकालो दशवर्षात्मको व्यतीतस्तादृशस्य 'समणस्स णिगंथस्स' श्रमणस्य-निग्रन्थस्य 'कप्पई' कल्पते, 'विवाई नाम अंग उदिसित्तए' विवाहनामकमङ्ग-व्याख्याप्रज्ञप्तिसूत्र-भगवतीसूत्रापरपर्यायं सूत्रम् उद्देष्टुमच्यापयितुम् । त्रिवर्षपर्यायादारभ्य दशवर्षपर्यायपर्यन्तानां पश्चानां सूत्राणामय भावः-त्रिवर्षपर्यायस्याऽऽचारप्रकल्पाध्ययनोद्देशेन स साध्वाचारस्य सम्यक् परिपालनसमथों भवति तत्र साश्वापारस्य प्र्तिपादित्त्वात्॥सू 0 23 ॥ चतुर्वपर्यायस्य सूत्रकृताङ्गोदेशनमनुज्ञातम् , यतश्चतुर्वर्षपर्यायो धर्मे दृढमतिर्भवेत् हीनपर्यायो मति मेदेन मिध्यानं प्राप्नुयात् , सूत्रकृत्ताङ्गे च त्रिपष्टचाधिकानां त्रयाणां पास्वण्डिशतानां दृष्टयः प्ररूपिताः, तदध्ययनेन स कुसमयै पहियते । / sU0 24 / / पश्चवर्षपर्यायोऽपवादज्ञानयोग्यो भवतीति कस्वा तस्य दशाश्रुतस्कन्ध -बृहत्कल्प-व्यवहाराध्यापनमनुज्ञातम् ॥ suu025॥ पपां त्रयाणां सूत्राणामध्ययनं पञ्चषट् सप्तेति वर्षत्रयं यावत् करोति ततः स विकृष्टपर्यायो Page #280 -------------------------------------------------------------------------- ________________ व्यवहारसूत्रे 264 जायते तेन कारणेन अष्टवर्षपर्यायस्य स्थानानं समवायानं चेति सूत्रद्वयस्याऽध्ययनमष्टमनवमेतिवये करोति एतत्सूत्रयस्य द्वादशानामपि अङ्गानां मध्ये प्रायेण महर्द्धिकत्वात् ॥ sU0 26 ॥ ततस्ताम्यां परिकर्मितमतेर्दशवर्षपर्यायस्य व्याख्या प्रज्ञप्तिरुद्दिश्यते । इति सूत्रपञ्चाशयः । / sU0 27 ॥ अथैकादशवर्षपर्यायं श्रमणनिर्मन्थमधिकृत्य सूत्रमाह-एक्कारसवासपरियायस्स' इत्यादि । सूत्रम् - एक्कारसवासपरियायस्स समणस्स णिग्गंथरस कप्पर्3a खुडियाविमाण पविभत्ती महल्लियात्रिमाणपविभत्ती अंगचूलिया वंगचूलिया विवादचूलिया नामं अज्झयणं उद्दित्तिए ॥ sU0 28 ॥ छाया - एकादशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कहपते क्षुल्लिका घिमानप्रचिविमानप्रविभक्तिरसचूलिकवर्गचूलिका विवादचूलिका नामाऽध्ययन भकर्महती मुद्देष्टुम् ॥ sU0 28 | भाष्यम्- 'एक्कारसवासपरियागस्स' एकादशवर्ष दीक्षापर्यायस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्मन्थस्य 'कप्पर्3a' कल्पते खुडियाविमाणपविभत्ती' क्षुल्लिका विमानप्रविभक्तिः, यत्रकल्पेषु विमाना वर्थते, 'महल्लिया विमाण पचिमनी' महती विमानप्रविभक्तिः यत्र कल्पेषु विमानान्येव विस्तारपूर्वकं प्रतिपाद्यन्ते, 'अंगचूलिया' अङ्गचूलिका, तत्राऽङ्गानाम् उपासकदशाप्रभृतीनां पञ्चानां चूलिका निरयाबलिका इत्यङ्गचूलिका । 'वंगचूलिया' वर्गचूलिका महाकल्पश्रुतस्य वृतिका वर्गचूलिका । 'विवाहचूलिया' विवाहचूलिका - व्याख्याप्रज्ञप्ते वृलिका 'नामं अज्झणं' एतन्नामकमध्ययनं शास्त्रम् 'उद्दिसित्तए' उद्देष्टुमध्यापयितुम् ॥ sU0 28 ॥ द्वादशवर्षपर्यायमाश्रित्याह- 'बारसवासपरियायस्स इत्यादि । सूत्रम् - 'बारसवासपरियायस्स समणस्स णिग्गंथस्स कप्पर अरुणोवत्राए गल्लोआरे अन्तारे व्रणोववार वेसमणोवचाए बेलघरोक्वाए नाम अज्झयणं u-सित्तए । 0 29 ॥ छाया - द्वादशवर्षपर्यायस्य भ्रमणस्य निर्मन्थस्य कल्पले अरुणोपपातो गरुडोपपातो वरुणोपपात धरणोपपातो वैश्रमणोपपातो वेलंधरोपपातो नामाध्ययनमुद्देष्टुम् । / sU0 29 / / भाष्यम् -'बारसवास परियायस्स' द्वादशवर्षपर्यायस्य यस्य साधोदक्षापर्यायो द्वादशवर्षात्को व्यतीतः, येन द्वादशवर्षपर्यन्तं श्रामण्यं पालितं तस्य तादृशस्य 'समणस्स नियत' भ्रमणस्य निर्ग्रन्थस्य 'कप्पर्3a' कल्पते 'अरुणोचवाए' अरुणोपपातः - अरुणोपपातनामकमध्ययनम्, अत्र 'नामं अज्झणं' इति प्रतिपदे संयोज्यम् । 'गरुलोचनाए' गरुडोपपातः - गरुडोपपातनामकमध्यनम् । 'वरुणोवत्राए' वरुणोपपातः - एतन्नामकमध्ययनम् । 'धरणोचवाए' धरणोषपातः Page #281 -------------------------------------------------------------------------- ________________ भाष्यम् u0 10 sU0 30-31 दीक्षपर्यायकमेण सूत्राध्यापनविधिः 265 एतन्नामकमध्ययनम् । 'वेसमणोवाए' वैश्रमणोपपातः एतन्नामकोऽध्ययनविशेषः । तथाऽवेलंअहारे नाम अज्झणं' वेलंघरोपपातो नामाध्ययनम् 'उद्दिसित्तए' उद्देष्टुं वाचयितुमध्यापयितुमित्यर्थः । एतेषामरुणोपपातादिनामाऽव्यय नानामधिष्टातारस्तत्तदध्ययनसराना मानोऽरुणादयो देवाः सन्ति तानरुणादिदेवान् हृदये संप्रधार्य ये श्रमणा यदा अरुणोपपातादिकानि अध्ययनानि परावर्त्तन्ते तदा तेषामन्तिके स्वकीयस्वकीयाऽध्ययनपरावर्त्तनाऽनुग्रहीतास्ते देवा अञ्जलिमुकुलितस्वा दशाऽपि दिश उद्योतयन्तः प्रादुर्भवन्ति, प्रादुर्भूय च किङ्करभूताः सन्तोऽध्ययन परावर्त्तकान् पर्युपासते, वेलन्धरा धरणा वरुणाश्च देवाः वेल्लम्बरोपपातादिपाठकानामन्तिके गन्धोदकादि वर्षो वर्षान्ति, तथा अरुणा गरुडा श्रमणाश्च देवा अरुणोपपातादिकाऽऽध्ययनपरावर्तनेनाऽऽवर्जिताः सन्तः तत्तदन्तिकमुपागत्य सुवर्णरजतादीनां दृष्टि कुर्वाणा दासवद उपासते ब्रुवते च हे श्रमणाः ! भादिशत किं कुर्मो वयमिति ॥ su0 29 ॥ अथ त्रयोदशवर्षपर्यायमधिकृत्याह--- 'तेरसवासपरियायस्स' इत्यादि । - सूत्रम् - तेरसवासपरियायस्स समणस्स णिम्गंथरस कप्पर उडाणसुष समुद्वारेए afraorare णागपरियावणिया नाम अयणं उद्दित्तिए । sU0 30 ॥ छाया - प्रयोदशवर्षपर्यायस्य अमणस्य निर्मन्थस्य कल्पते. उत्थानश्रुतं समुत्थानभूतं देवेन्द्रोपपातो नागपर्यापनिका नामाध्ययनमुद्देष्टुम् ॥ 0 30 / / भाष्यम्- 'तेरसवासपरियायस्स' त्रयोदशवर्षपर्यायस्य यम्य दीक्षापर्यायस्त्रयोदशवर्षांत्मकः कालो व्यतीतस्तादृशस्य, 'समणस्स णिम्यस्स' श्रमणम्य निर्मन्यस्य 'कप्पर्3a' कल्पते, 'उद्वाणसुई उत्थानश्रुतम् एतन्नामकमध्ययनम् । तथा - 'समुत्थानसुए समुत्थानश्रुतम् एतन्नामकमध्ययनम् । तथा 'देविंदोत्रत्राए' देवे दोपपातः - देवेन्द्रोपपातकनामकमध्ययनम् । 'नागपरियाणिया नाम अज्झयणं' नागपर्यापनिका नामकमध्ययनम् 'उद्दित्तिए' उद्देष्टुम्, त्रयोदशवर्षपर्यायस्य श्रमणस्य उत्थानश्रुतादिनामकानि - अध्ययनानि अध्यापयितुं कल्पते ॥ एतेषामध्ययनानामयमतिशयः त्रयोदशवर्षपर्यायः श्रमणो निर्मन्थो यत्र स्थानविशेषे सुचेतसा मनःप्रणिधानपूर्वकम् उत्थानश्रुतं परावर्तयति सचैत्र स्थानविशेष कुलमामदेशा उत्तिष्ठन्ति उद्वशीभवन्ति, तदनन्तरं कार्ये निष्पन्ने सति समुन्नते परावर्त्यमाने पुनरपि ते कुलग्रामदेशा स्वस्थीभूय निवसन्ति । एवमुपर्युक्तप्रकारेण स्वनामसद देवेन्द्र पपात इति देवेन्द्रपर्यापनिका - नागपर्यापनिकाऽध्ययनात् देवेन्द्रा नागदेवाश्च स्वस्वाध्ययनाध्येतॄणां समीपे समागच्छन्ति, समागल्य च किङ्करचत् तान् पर्युपासते, एष एवातिशय उत्थानादिश्रुतानाम् ॥ sU0 30 ॥ भ्य. 34 Page #282 -------------------------------------------------------------------------- ________________ 266 व्यवहारसूर्य चतुर्दशवर्षपर्यायमधिकृत्याह- 'चउद्दसवासपरियायस्स समणस्स' इत्यादि । सूत्रम्- चौदसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ मुमिणभावणा णाम अज्झयणं उद्दिसित्तए । sU0 31 ॥ छाया-चतुर्दशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते स्वप्नभाषमा नामाश्ययनमुद्देष्टुम् ॥ s* 31 ॥ ___ भाष्यम--'चौदसवासपरियायस्स' चतुर्दशवर्षदीक्षापर्यायस्य-यस्य श्रमणस्य दीक्षापर्यायो-दीक्षाग्रहणकालः चतुर्दशवर्षास्मको व्यतीतः तादृशस्य, 'समणस्त णिगंथस्स' श्रमणस्य निम्रन्थस्य 'कप्पई' कल्पते 'सुमिणभावणा णाम अज्झयणं' स्वप्नभावनामाध्ययनम् , / यस्मिमध्ययने सामान्यतः त्रिंशत्स्वानाः विशेषतो द्वा चत्वारिंशत् स्वप्नाः प्रतिपादिताः, कीदृशस्य स्वप्नस्य कीदृशं शुममशुभ वा फलं भवति, एतत्प्रतिपादकमध्ययनं स्वप्नभावनाध्ययनम् इति कथ्यते । तादृशं स्वप्नभावनानामकमभ्ययनम् 'उदिसित्तए' उटेष्टुमध्यापयितुं कल्पते इति । अयं भावः- यदा खल्ल मनो निदावस्थायां हृदयेऽवस्थितं भवति तदा दृष्टश्रुतान् अर्थान् पश्यति स स्वप्नः कारणभेदात् प्रिप्रकारको भवति, रोगबलात् वासनावलात् , अष्टबलान्च । तत्र-रोगस्त्रिविधः पैत्तिको वातिक: ब्लैष्मिकश्च । तत्र-ज्वरादिरोगाकान्तः स्वप्नेऽग्निदाहादिकं पश्यति । वातरोमाकान्तो रात्रौ-आकाशगमनादिकं पश्यति, "लैष्मिकरोगपीडितस्तु जलसंतरणादिकं पश्यति, सोऽयं स्वप्नो रोगजनितः कथ्यते । वासनाजनितस्तु स यो वासनया समुत्पद्यते, तत्र-वासनादिवसे दृष्टस्य श्रुतस्य वा विषयजातस्य संस्कारक्शाद् रात्रौ शयानः तमेव पदार्थजातं पश्यति यः स तादृशः । इमौ द्वावपि स्वप्नौ न फलदायको भवतो वासनाजनितः स्वप्नः कथ्यते । तृतीयस्तु -अदृष्टजनितः--भाग्यजनितः स शुभमशुभं वा फलं ददाति । तत्राऽदृष्टजनिताः सामान्यतत्रिंशत् स्वप्ना: विशेषतो द्वाचत्वारिंशत् स्वप्नाः, सङ्कलनया दासप्ततिसंख्यका भवन्ति । तदुक्तममुकस्वप्नस्य फलम् - "यदा कर्मसु काम्येयु, स्त्रियं पश्यति पुरुषः । अरिष्टं तत्र जानीयात् , तस्मिस्वप्ननिदर्शने ॥ 1 ॥ इत्यादिना शुभाशुभफलसूचकत्वं स्वप्नस्य दर्शिनम् । स्वप्ने खररोहणादीनि जघन्यानि वस्तूनि पश्यन्ति, तेन 'अशुभफलमूचनं भवति । विशेषतस्तु-स्वप्नान्यायादेव द्रष्टव्यम् । / mU0 31 ॥ पञ्चदशवर्षपर्यायमधिकृत्याऽऽइ - 'पन्नरसवासपरियायस्स' इत्यादि । मूत्रम् - पन्नरसवासपरियायस्स समणस्स णिग्गयस्स कप्पइ चारणभावणा णाम अज्मयणं उद्दिसित्तए ॥ 0 32 ॥ Page #283 -------------------------------------------------------------------------- ________________ माध्यम 7010 sU0 32-37 दोक्षापर्यायक्रमेण स्वाध्यापनविधिः 26. छाया -पञ्चदशवर्षपर्यायस्य श्रमणस्य निग्रन्थस्य कल्पते चारणभावना नामाध्ययन मुद्देष्टुम् । / सू. 32 ॥ भाष्यम्-'पन्नरसवासपरियाणस्स' पञ्चदशवर्षपर्यायस्य यस्य पञ्चदशवर्षात्मको दीक्षाकाको व्यतीतस्तादशस्य, 'समणस्स पिगंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पई' कल्पते, 'चारणभावणा नाम अज्झयण' चारणभावनानामकमध्ययनम् 'उद्दिसित्तर' उद्देष्टुमध्यापयितु कल्पते । पञ्चदशवर्षपर्यायस्य साधोः चारणभावनानामकमभ्ययनम् मध्यापयितुं कल्पते । अस्यायमतिशयः-चारणभावनानामकाऽध्ययनाध्येतुश्चारणलब्धिसत्पद्यते, अथवा येन तपोविशेषण कृतेन जवाचारण-विधाचारण-लब्धिर्जायते इति तत्रैव वर्णनमुपलभ्यते ॥ sR0 32 ॥ षोडशवर्षपर्यायमाश्रित्याह -- 'सोलसवासपरिपायस्स' इत्यादि । सूत्रम्-सोलसवासपरियायस्स समणस्स णिग्गंधस्स कप्पइ सेयनिसग्गे नाम अज्मयणे उपिसिनए' ॥ 90 33 ॥ छाया - षोडशवर्षपर्यायस्य श्रमणस्य निम्रन्थस्य कल्पते तेजोनिसगों नामाध्य. यनमुद्देष्टुम् ॥ sU0 33 ॥ भाष्यम् -'सोलसवासपरियायस्स' षोडशवर्षपर्यायस्य यस्य साधोदीक्षाकाल: घोडशवस्मिको व्यतीतः स षोडशवर्षपर्यायस्तस्य 'समणस्स णिगंयस्स' श्रमणस्य निर्गन्यस्य 'कप्पई कल्पते तेयनिसम्गे नाम अजयणे तेजोनिसर्गों नामकमध्ययनम् 'उहिसित्तए' उद्देष्टुम्- मध्यापयितुम् । तेजोनिसर्गाऽध्ययनाध्येतुस्तेजोनिःसरणं भवति-तेजसो निस्सरण-प्रादुर्भावो जायते, अयमेवातिशयः । sU0 33 ॥ सप्तदशपर्यायमधिकृत्याऽऽह- 'सत्तरसबासपरियायस्स' इत्यादि । सूत्रम् -सत्तरसवामपरियायस्स समणस्स णिग्गंधस्स कप्पई आसीविसमावणा नाम अज्झयणे उदिसित्तए ॥ सू. 34 ॥ छाया-सप्तदशवर्षपर्यायस्य श्रमणस्य निग्रन्थस्थ कल्पते आशीविषभावना नामाऽध्ययनमुद्देष्टुम् ॥ 3 ॥ भाष्यम् - 'सत्तरसवासपरियायस्स' सप्तदशवर्षपर्यायस्य, यस्य दीक्षाकालः सप्तदशवर्षात्मको व्यसीतः सः सप्तदशवर्षपर्यायः, तादृशस्य 'समणस्स णिग्गयस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पई' कल्पते 'आसीविसभावणा नाम अझयणं' माशीविपभावनानामकमध्ययनम् 'उरिसित्तए' उद्देष्टुम् - अध्यापयितुं कल्पते, माशाविषभावनाऽध्ययनपाठकस्य बाशीविषसन्धिः Page #284 -------------------------------------------------------------------------- ________________ व्यवहार 268 समुत्पद्यते । अथवा यैराचरणैराशीविषत्वेन कर्म बध्यते तेषामाचरणानामुपवर्णनमत्राशीविषभावनाध्ययने समुपलभ्यते । एष एवास्यतिशयः । sU0 34 ॥ अष्टादशवर्षपर्याश्रमाश्रित्याऽञ्छ-- 'अहारसवासपरियायस्स' इत्यादि । सूत्रम् - 'अट्ठारसवासपरियायस्स समणस्स णिमांथस्स कप्पर दिद्विविसभावणाणाम असणं उद्दित्तिए । 0 25 ॥ छाया - अष्टादशथर्षपयायस्य श्रमणस्य निर्भग्यस्य कप दृष्टियिभावनामाध्य. मुटुम् ॥ 0 35 / / , भाष्यम् - 'अद्वारसवासपरियायहस' अष्टादशवर्षपर्यायस्य यस्य दीक्षाकालोऽष्टादशवर्षाको व्यतीतः सोऽष्टादशवर्षपर्यायः तादृशस्य 'समणस्स णिसांथस्स' श्रमणस्य निर्ग्रन्थस्य 'कपर्3a' कल्पते, 'दिडिविसभावणा णामं अज्झयणं' दृष्टिविषभावना नामाऽध्ययनम् 'उद्दि सितए उम् । अस्याध्ययनस्याव्येतुर्दृष्टिविषनाम्नी लब्धिः प्रादुर्भवति तत्प्रभावादस्य श्रमणस्य दृष्ट्या विषमुपशाम्यति । अथवा यैः समाचरण मनुष्यो वृष्टिविषतया कर्म बनातीत्यत्र तपूर्णनमुपलभ्यते ॥ sU0 35 ॥ मथैकोनविंशतिवर्षपर्यायसूत्रमाह - 'ए गुणवीसवासपरियायरस' इत्यादि । सूत्रम् -- एगुणत्री सवासपरियायस्स समणस्स णिम्गंथस्स कम्पस् दिट्टिदायं नामे अंगे उरित्तिए ॥ sU0 36 ॥ छाया - एकोनविंशतिवर्षपर्यायस्य श्रमणस्य निर्मम्थस्य कल्पते दृष्टिवादं नामामुद्देष्टुम् ॥ sU0 36 ॥ एकोनविंशतिवर्षपर्यायस्य, भाष्यम् -' एगुणवीसवासपरिया यस्स यस्य साधोः दीक्षा पर्याय एकोनविंशतिवर्षाप्रमाणो व्यतीतो भवेत् स एकोनविंशतिवर्षपर्यायः, ताहशस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्मन्थस्य 'कप्पर्3a' कल्पते 'दिद्विवायं नामे अंगे उद्दिसिए' दृष्टिवादं नामाङ्गं दृष्टिवादाख्यं द्वादशमलम उद्देष्टुम् अध्यापयितुम् । यो हि श्रमण एकोनविंशलि वर्षप्रमाण दीक्षा पर्यायः स दृष्टिवादनामकममध्येतुं शक्नोति एतावद्वर्षदीक्षापर्यायस्यैव दृष्टिवा दाध्ययनयोग्यताया भगवता प्रतिपादितत्वात् ॥ sU0 36 ॥ पूर्व दृष्टिवादाङ्गपर्यन्तश्रुतानामुद्देशनयोग्यता प्रदर्शिता, ततः परं श्रमणः कीदृशी योग्यतां प्राप्नोतीति प्रदर्शयन्नाह 'वीसैवासपरियाए ' इत्यादि । Page #285 -------------------------------------------------------------------------- ________________ माप्यम् u0 10 80 38 दशविघयावृत्यनिरूपणम् 269 सूत्रम्-वीसैबासपरियाए समणे णिग्गये सव्वयागुवाई भवै ॥ mU0 37 ॥ छाया-विशतिवर्षपर्यायः श्रमणो निर्धन्यः सर्पश्चतानुपाती भवति ॥ suu017| भाष्यम-वीसैवासपरियाए' विंशतिवर्षपर्यायः, यस्य दीक्षापर्यायो विंशतिवर्षप्रमाणको जातस्तादृशः, 'समणे णिग्गंथे' श्रमणो निन्धः 'सव्यसुयाणुवाई मवई' सर्व श्रुतानुपाती भवति, स आचाराङ्गादिद्वादशाङ्गगणिपिटकथारको जायते । मयं भावः-अत्राचाराङ्गादिष्टिवादपर्यन्तानां योग्यताक्रमेणोदेशनविधिः प्रदर्शितस्तेन पात्रस्यैव यथोचिते काले तसाट्योग्यतां विचार्य यस्य यदुचितमझं ज्ञायते तत्तस्य दातव्यं भवेत् न वन्यत् । अपात्रे दाने महती श्रुताशातना जायते ॥ mU0 37 ॥ ___ पूर्व श्रुनाच्ययनयोग्यता प्रदर्शिता, सा च कर्मलाघवेन समुपलभ्यते, कर्मलाघवं बायर्यादीनां वैयावृत्त्येन जायते, इति साम्प्रतं दशविधवैयावृत्य तत्फलं च प्रदर्शयति-दसविहे याबच्चे इत्यादि । सत्रम् --दसविहे धेयावच्चे पण्णते तंजहा-आपरियवेयावच्चे 1, उवमायवेयावच्चे 2, थेरवेयावच्चे 3, तवस्सिवेयावच्चे 4, सेहवेयावच्चे 5 गिलाणवेयावच्चे 3 साइम्मियदेपावच्चे 7 कुलवेयारच्चे 8 गणवेधारच्चे 9 संघवेयावच्चे 10 ॥ 38 ॥ छाया-शविधं वैयावृत्यं प्राप्तम् , तद्यथा प्राचार्यवैयावृत्यम् 1, उपाध्याय वैयावृत्यम् 2, स्थावरबैयावृत्यम् 3, तपस्विवैयावृत्त्यम्, शैक्षवेयाश्यम् 5, ग्लान. वैयावृत्यम् 6, सार्मिफवैयावृत्यम् , कुलवैयावृत्त्यम् 8, गणवैयावृश्यम् 1, सपइया. वृत्त्यम् ॥suu0 38 ॥ भाष्यम्-'दसविहे वेयावरचे पन्नत्ते' दशविधं दशप्रकारक वैयावृत्य प्रजत कथिनम् । तानेव दश भेदान् दर्शयितुमाह-तंजहा' इत्यादि, 'तंजहा' तद्यथा-'आयरियवेयाषच्चे' आचार्यवैयावृत्त्यम् , तत्राचार्यस्य गणनायकस्य वैयावृत्त्यं भक्तपानादिना तस्य सेवाकरणमिति प्रथमं वैयावृश्यम् । ___ 'उमझायवेयारच्चे' उपाध्यायययावृत्त्यम् , तत्रोपाध्यायस्य यस्य-उप समीपे आगत्याधीयते सूत्रार्थतदुभयमिति स उपाध्यायस्तस्य वैयाबृत्यमिति द्वितीयं वैयावृत्यम् 2 / 'येरवेयावच्चे' स्थविरवैयावृश्यम् स्थविरस्य श्रुतपर्यायावस्था भेदेन त्रिविधस्य स्थविरस्य वैयावृत्य तृतीयं वैयावृश्यम् 3 / 'तवस्सिवेयावच्चे तपस्विवैयावृत्यम् , तत्र तपो वाह्याभ्यन्तरभेदेन द्विविध, तस्करोति यः स तपस्त्री, तस्य तपस्विनो वैयावृत्त्यं चतुर्थ वैयावृत्त्यम् 4 / Page #286 -------------------------------------------------------------------------- ________________ 270 'sehave यावच्चे' शैक्षवैयावृत्यम्, तत्र शैक्षः शिश्यते शास्त्रदर्शित विधिर्ज्ञायते श्रताविचारादियस्य सः शैक्षः शिक्षयितुं योग्यः शक्षः, यद्वा प्रहण । सेवन शिक्षायोग्यः शैक्षस्तस्य वैयावृत्यम् समये समये तस्य वैयावृत्यं ग्रहणासेवनीशिक्षाप्रदानरूपं पश्चमं वैयावृत्यम् 5 / 'गिलाण यावच्चे' ग्लानवैयावृत्यम् तत्रानो रोगतपोभेदेन द्विविधः, रोगेण ग्लानस्वपसा वा ग्लानस्तस्य वैयावृत्यम् औषधान्नपानादिभिरभिभावनमिति षष्ठं वैयावृत्त्यम् 6 / 'साइम्मियवेयावच्चे' साधर्मिकवैयावृत्यम् तत्र समान एको धर्मः श्रुतचारित्रलक्षणो येषां ते साधर्मिकाः समानधर्माचरणशीलाः साघवस्तेषां वैयावृत्यं सप्तमं वैयावृत्यम् 7 / 'कुलवेयावच्चे' कुलवैयावृत्यम् तत्र कुलम् एकगुरूपरिवाररूपः साधुसमुदायस्तस्य वैयावृत्यम् अष्टमं वैयावृत्यम् 8 | 'गणवेयावच्चे' गणवैयावृत्यम्, गणस्य एकगुरुपरम्परागत साधुसमुदायस्य वैयावृत्यं नवमं वैयावृत्यम् 9 / 'संघवेयावच्चे' सङ्घवैयावृत्यम्, तत्र संघस्य साधुसाध्वीरूपस्य भक्तपानवस्त्रपात्रादिना, चतुर्विधसंघस्य वा परतीर्थिक विवाद निवारणादिना सदुपदेशादिना च वैयावृत्त्यम् दशर्म वैयावृत्यम् 10 / एतदशविधं वैयावृत्त्यं भगवता प्ररूपितमिति ॥ sU0 38 ॥ पूर्वं दशविधं वैयावृत्यं नामनिर्देशपूर्वकं प्रदर्शितम्, साम्प्रतं सर्वेषां मुख्यत्वेन प्रथममाचार्यवैयावृत्त्यस्य फलं प्रदर्शयति- 'आयरियवेयावच्चे' इत्यादि । सूत्रम् -- आयरियत्रेयावच्चे करेमाणे समणे णिमांचे महानिज्जरे महापज्जबसाणे भवै ॥ sU0 39 ॥ छाया - आचार्यवैयावृत्यं कुर्वन् श्रमणो निर्धन्धो महानिर्जरो महापर्यवसानो भवति ॥ sU0 39 ॥ 'आयरियत्रेयावच्चे' आचार्यवैयावृत्त्यम्, तत्राचार्यस्य गणनायकस्य वैयावृत्यं तच्च त्रयोदशभिः प्रकारैः क्रियते, अत्र गाथाद्वयमाइ 'भत पाणं च' इत्यादि । "भ 1 पाणं 2 च सेज्जा 3, आसणदाणं 4 तदेव पडिले 5 / पापमज्जण 6 ओसह 7, अद्धागमणे 8 प रामदुडे य 9 ॥ 1 ॥ तेआ 10 पत्तम्गणं 11, गेलने 12 पत्तदोयणं 13 चैत्र । एवं आयरियाणं, वैयावच्च करे मोक्खट्टी" ॥ 2 ॥ Page #287 -------------------------------------------------------------------------- ________________ सररतिबहेन मलाल शाह माध्यम् u010 स. 35-48 | sbshbaamitmkaalikaam 235 छाया-भक्तं पानं जास्या, आसनदान तथैव प्र्तिलेखा। पादप्रमार्जन मौषधः, अध्यगमने च राजदिष्ट च ॥ 1 ॥ स्नात् पात्रग्रहणं, ग्लाने पात्रढीकन चैव । पवमाधार्याणा, वैयाकृत्यं करोति मोक्षार्थी । 2 / / अय भावः-मकं पानं च यथासमयं दीयते इति 2, 'सेज्जा' शय्या संस्तारकं क्रियते 3, समीपागमनेऽभ्युत्थानपूर्वकमासनदानम् 4, एवमेव तेषां क्षेत्रवन्नपात्रादीनां प्रतिलेखनाकरणम् 5, बहिःप्रदेशादागतानां पादप्रमार्जनकरणम् 6, ग्लानत्वे औषधभैषज्यादिना परिचरणम् 7, अध्वगमने-मार्गगमने तपामुपधेवहनम्, विश्रामणयोपष्ट मनं च 8, राजनिष्टे-राशि दिष्टे सति तस्कृतोपदवान्निस्तारणम् 9, 'तेणा' स्तेनात् शरीरोपधेः स्तेनाद्रक्षणम् 10, पत्ताहणं विचारभूमित मागतानां पात्रादीनां स्वहस्ते धारणम् 11, ग्लाने यद् योग्यं पथ्यादि तदानीय समर्पणम् 12, 'पत्तढोयण' पात्रोकनम्-उभचार-प्रनवण-खेल-सम्बन्धिपात्रत्रिकस्य सदने स्थापनम् 13 / एवं त्रयोदशभिः प्रकारैराचार्याणां वैयावृत्यं यो मोक्षार्थी श्रमणः स करोति तस्य मोक्षप्राप्तिहेतुकत्वात्, इति गाथाद्वयार्थः ॥ 2 ॥ ___एवं प्रयोदशग्रफार यावृत्यम् 'करेमाणे' कुर्वन् निर्जराभावेन संपादयन् 'समणे णिगये' श्रमणो निर्मन्थः 'महानिज्जरे' महानिर्जरः महतो निर्जरा कर्मशातनारूपा यस्य स महानिर्जरः, आचार्यस्य वैयावृत्यकियायामायुक्तः श्रमणोऽनुस मयं कर्मकोटि क्षपयति । यतः कर्मकोटिक्षपकस्ततोऽयम् 'महापज्जवसाणे भवई' महापर्यवसानो भवति, तत्र महत् पुनरबन्धकत्वेन पर्यवसानं ज्ञानावरणीयाघष्टविधकर्मणां परि-समन्तादात्मप्रदेशाद् अवसानम् अन्तो जातो पन्य स महापर्यव सानः सर्वकर्मक्षयकरो भवति जायते स तद्भवे एव मोक्षगामी भवाति भावः ॥ sU0 39 ॥ पूर्वमाचार्यवैयावृत्त्यस्य फलमुक्तम्, पवमेव शेषाणामुपाध्यायादीनामपि पइयावृत्त्यकरणे एतदेव फलं भवतीति उपाध्यायादीनां नवानां वैयावृत्यफलं प्रदर्शयन् नवसूत्रोमाह-उवझाय.' इत्यादि । सूत्रम्-उवज्झायवेयावच्चं करेमाणे समणे णिगंथे महानिज्जरे महापज्जवसाणे भवह ॥ suu040॥ पेरवेयावच्चं करेमाणे समणे णिग्गंपे महानिज्जरे महापज्जवसाणे भवै sU041 तवस्सि वेयावच्चं करेमाणे समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवै 42 छाया-उपाध्यायवैयावृत्य कुर्वाणः अमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति । / sU0 1. ॥ स्थविरवैयावृत्यं कुर्वन् अमणो निम्रन्थो महानिर्जरो महापर्यवसानो भवति ॥ सू." तपस्वि वैयावृत्यं कुर्वन् श्रमणो निग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥सू.12 Page #288 -------------------------------------------------------------------------- ________________ 272 ..... ध्यपहारस्धे सूत्रम्-सेहवेयायञ्च करेमाणे समणे निगथे महानिज्जरे महापज्जवसाणे भवै ॥ 43 ॥ गिलाणवेयावच्चं करेमाणे समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भ्वि॥ 44 ॥ साहम्मिपवेयावच्चं करेमाणे समणे णिग्गथे महानिज्जरे महापज्वसाणे भवै ॥ 45 ॥ कुलचेयावच्चं करेमाणे समणे णिगंथे महानिज्जरे महापज्जवसाणे भवद ॥ 46 ॥ गणवेयावच्चं करेमाणे समणे णिगंथे महानिज्जरे महापज्जवसाणे भवै ॥ 47 ॥ संघवेयावच्चं करेमाणे समणे णिग्गथे महानिज्जरे महापज्जबसाणे भवै ॥ 48 ॥ ___ ववहारे दसमो उहेसो समत्तो ॥ 1 ॥ छाया-शक्षवेयावृत्य कुर्वन् श्रमणो निम्रन्थो महानिर्जरो महापर्यवसामो भवति ॥ 0 43॥ ग्लानवैयावृत्त्यं कुर्वाणः श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥ 4 ॥ सामिकधैयावृत्त्यं कुर्वाणः श्रमणो निर्ग्रन्थो महानिर्जरी महापर्यवसानो भवति ॥ 15 ॥ कुलपइयावृत्त्यं कुर्वन् श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥ 46 ॥ गणवैयावृत्त्यं कुधन श्रमणो निग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥ 47 ॥ संघयावृत्यं कुर्वन् श्रमणो निम्रन्थो महानिर्जरी महापर्यचसानो भवति ॥ 4 ॥ भाष्यम् - उवज्झायवेयावच्चं करेमाणे' इति सूत्रादारभ्य 'संघवेयावच्च करेमाणे' इति सूत्रपर्यन्तानां भवानामपि सूत्राणां व्याख्या-आचार्यःयावृत्यसूत्रवदेव क्र्त्व्या। अय भावः--आचार्यादीनां दशानामपि वैयावृत्यं कुर्वन् श्रमणो निम्रन्थो महानिर्जरी महापर्यवसानो भवति । निर्जराभावेन वृत्तस्य चयावृत्यस्य मोक्षप्रापकत्वेन भगवदुपदिष्टदात् ॥ sU040-18 ॥ इति श्री-विश्वविख्यात-जगदल्लभ - प्रसिदवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगधपद्यनैकमन्थनिर्मापक-वादिमानमर्दक - zrIzAichatrapatikolhApurarAjapradatta"jainAcArya" पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "व्यवहारसूत्रस्य" भाष्यरूपायां व्याख्यायां दशम उद्देशः समाप्तः ॥ 10 ॥ Page #289 -------------------------------------------------------------------------- ________________ श्री व्यवहारसूत्रस्य मूलपाठः सूत्रम्-जे भिक्खू मासियं परिहारहाणं पडिसेबित्ता आलोपज्जा, apaliu~cie आलोएमाणस मासिय, पलिउंषिय आलोएमाणस्स दोमालियं । / 1 / / जे भिक्खू दौमासियं परिहारहाणं पडिसेक्त्तिआ आलोएज्जा, अपलिउंचिय भासोपमाणस्स दोमासियं, paliu~cipa आलोएमाणस्स तिमासियं ॥ 2 ॥ जे भिक्खू वैमासिक परिक्षारक्षापं गरिसेविमा बोका, अपलिउचिय आलो. एमाणस्स तेमासियं, पलिउंचिय आलोएमाणस्स चाउम्मासियं ॥ 3 ॥ जे भिक्खू चाउम्मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा, अपरिचिय आलोपमाणस्स चाउम्मासिय, पलिउचिय आलोएमाणस्स पंचमासियं ॥ 4 ॥ जे .भिक्खू पंचमासियं परिहारद्वाणं पडिसेवित्ता आलोएज्जा, अपछित्रिय आकोएमाणस्स पंचमासियं, पलिउंचिय आलोएमाणस्स कम्मासियं ॥ 5| सेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा ॥ 6 ॥ जे भिक्खू बहुसोवि मासिय परिहारहाणं पडिसेविना लोएज्जा, अपलिउंचिय आलोएमाणस्स मासियं, पलिउंचिय आलोएमाणस्स दोमासियं ।7॥ जे मिक्खू घालुसोवि दोमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा, मालिउथिय आलोएमाणस्स दोमासियं, पलिउंचिय आलोएमाणस्स तेमासियं ॥ 8 ॥ जे मिक्खू बहुशौषि तेमासिय परिहारट्टाणं पडिसेवित्ता आलोएज्जा, अपलि. उचिय आलोपमाणस्स तेमासिय, पलिउंचिय आलोएमाणस्स चाउम्मासियं ॥ 9 ॥ जे भिक्खू बहुसोवि घाउम्मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा, अपलिउषिय आलोएमाणस्स चाउम्मासिय, पलिउंचिय आलोएमाणस्स पंचमासियं ॥ 10 ॥ जे भिक्खू बहुसोवि पंचमासियं परिहारहाणं पडिसेविना आलोपज्जा, अपलिउंधिय आलोएमाणस्स पंचमासियं, पलिचिय आलोएमाणस्स छम्मासियं ॥ 11 ॥ Page #290 -------------------------------------------------------------------------- ________________ 2 तेण परं पउइंचिए वा अपलिडंचिए वा, ते चैव छम्मासा ॥ 12 ॥ जे भिक्खु मासियं वा, दोमासियं वा तेमासियं वा चाउमासिंयं वा पंचमासिय वा, एएस परिहारट्ठाणाणं अन्नपरं परिहारद्वाणं पडिसेवित्ता आलोएज्जा, अपलिउंचिय आलोएमाणस्स मासियं वा दोमासिवं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा, पलिउंचिय आलोएमाणस्स दोमासियं वा तेमासिथं वा चाउम्मासियं पंचमासियं SA छम्मासियं वा, तेण परं पलिउंचिए वा अपलिउंचिए वा ने देव छम्मासा ॥ 13 ॥ जे भिक्खू बहुसोवि मासि वा बहुसोवि दोमासियं वा, बहुसोदि तेमासिय वा, बहुसोवि चाम्पासियं वा, बहुसोचि पंचमासियं वा, एएसिं परिहारद्वाणाणं अभयरं परिहारद्वाणं पडिसेविता आलोएज्जा, अपलिउंचिय आलोएमाणस्स मासियं वा दोमा - सियं वा, तेमारिये श चाम्सना, मासि वा पत्रिचिय आलोय माणस दोमासि वा तेमासि या, चाउम्मासिथं वा, पंचमासियं वा, छम्मासियं वा; तेण परं पलिउंचिए वा अपलिउंचिए वा ते चैव छम्मासाः ॥14॥ जे भिक्खु चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा एएस परिहारद्वाणाणं अन्नयरं परिहारहाणं पडिसेवित्ता आलोएज्जा, अपकिउंचिय आलोयमाणस्स चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासिय वा सारेगपत्रमासियं वा, पलिउंचिय आलोएमाणस्स पंचमासियं वा साइरेगपंचमासियं वा छम्मासयं वा तेण परं पलिउंचिए या अपलिचिए वा ते चेत्र छम्मासा ॥ जे भिक्खू बहुसोवि चाउम्मासि वा बहुसोवि साइरेगचाउम्मासियं वा बहुसोव पंचमासि वा बहुसोवि साइरेगपंचमासियं का, एएस परिहारद्वाणाणं अन्नयरं परिहारडाणं पडिसेवित्ता आलोएज्जा, अपलिउंचिय आलोएमाणस्स चाउम्मासियं वा साइरेगचाउम्मासि वा पंचवासिय वा साइरेगपंचधासियं वा पलिउचिय आलोएमा स पंचमासि वा साइरेगपंचमासियं वा छम्मासियं वा, तेण परं पलिउंचिए वा अपलिउंचिप वा ते चैव छम्मासा ॥16॥ जे भिक्खू चाम्पासिये वा, साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासयं वा एएस परिहारद्राणाणं अन्नयरं परिहारहाणं पडिसेवित्ता आलोएज्जा, अपलिउंचिय आलोएणाणस्स ठवणिज्जं ठावैत्ता करणिज्जं वेयावडियं, ठाविवि पडिसेविता सेवि कसिणे तत्थेव आरुहियव्वे या, सिपुच्वं पडिसेवियं पुव्वं Page #291 -------------------------------------------------------------------------- ________________ 3 आलोयं 1 पुच्वं पडिसेवियं पच्छा आलोयं 2, पच्छा पडिसेवियं पुडं आलोइयं 3, पच्छा पडिसेवियं पच्छा आलोइयं 4 / अपलिउंचिए अपलिउंचियं 1, अपलिउंचिए पलिचि 2, पलिउंचिए अपलिउंचियं 3, पलिउंचिए पलिउंचियं 4 / अपलिउंचिए अपलिउंचियं आलोएमाणस्स सव्यमेयं सकयं साइणिय जे एयाए पट्टत्रणाए पविए निव्त्रिसमाणे पडिसेबर सेवि कसिणे तत्थेव आरुहियव्वे सिया ॥17॥ जे भिक्खु चाउम्मासियं वा साइरेगचाउम्मासियं वा, पंचमासियं वा साइरेगपंचमा सियं वा, एएस परिहारद्वाणाणं अन्नयरं परिहारद्वाणं पडिसेविया आलोएज्जा, पलिडंचिय आलोएमाणस्स ठवणिज्म ठावैत्ता करणिज्जं वेयावडिय ठाविवि पडिसेवित्ता सेवि कसिणे तत्थेव आरुहियवे मिया पृवं पडिसेवियं पुष्नं आलोइथं 1, पुण्यं पडिसेवियं पच्छा आलोइयं 2, पच्छा पडिसेवियं पुत्रं आलोइयं 3, पच्छा पडिसेवियंपच्छा आलोइयं 4, | अपलिउंचिए अपलिउंचियं 1, अपलिउंचिए पलिउंचियं 2, 1 लिउंचिए अपलिचियं 3, पलि ंचिए पछिउंचियं 4, | पलिडंचिए पतिउंचियं आलोएमाणस्त सव्वमेयं सकयं साहणिय जे एयाए पहवणार पद्वविष निञ्चिसमाणे पडिसेबर सेवि कसि तत्येव आरुहियच्वे सिया ॥18॥ जे भिक्खु बहुसोनि चाउम्मासियं वा बहुसोवि साइरेगचाउम्पासिंयं वा, सोवि पंचमासि वा बहुसोवि साइरेगपंचमासियं वा, एएसि परिहारद्वक्षणाणं अन्नयरं परिहाराणं पडिसेविचा आलोएजा, अपलिउंचिय आलाएमाणस ठवणिज्जं ठावैत्ता करणिज्जं वेयावडियं, ठाविवि पडिसेवित्ता सेत्रि कसिणे तत्थेव आमहियव्वे सिया, पुत्रं पडिसेविय पुत्रं आलोयं 1, पुन्वं पडिसेविग पच्छा आलोइयं 2, पच्छा पडिसेवियं पुत्रं आलोयं 3, पच्छा पडिसेवियं पच्छा आलोयं 4 | अपलि ंचिए अपलिउंचियं 1, अपलिउंचिए पलिउंचियं 2, पलिउंचिए अपलिउंचियं 3, पलिउंचिए पलिउंचियं 4, अपधिउंचिए अपलिउंचियं आलोएमाणस्स सव्वमेयं सकयं साहणिय जे एयाए पट्टणाए पद्मविए निव्विसमाणे पडिसेबर सेवि कसिणे तत्थेव आरुहियव्वे सिया ॥19॥ जे भिक्खू बहुसोवि चाउम्मासियं वा बहुसोवि साइरेगचाउम्मासिय या बहुसोवि पंचमासियं वा बहुसोधि साइरेगपंचमासि वा एएसि परिहारङ्काणाण मन्नपरं परिहारद्वाणं पडिसेवित्ता आलोएज्जा, पलिउंचिय आलोएमाणस्स ठवणिज्जं Page #292 -------------------------------------------------------------------------- ________________ ठावैचा, करणिज्ज वेयानडिग saviedi Dizedina devi कशिणे इत्येव आरुहियब्बे सिया, पुब्बं पडिसेवियं पुवं आलोइयं 1, पुन्वं पडिसेविवं पञ्छा आलोइयं 2, पच्छा पूडिसेवियं पुन्छ आलोइयं 3, पच्छा पडिसेवियं पच्छा आलोइयं 4 / अपलिथिए अपरिचिपं 1, अपलिउचिए पलिउंचियं 2, पलिउंचिए अपलींचियं 3, पलिउंचिए पलिउंचियं 4 / पलिडंचिए पलिउंचियं आलोपमाणस्स सव्वमेयं सकयं साहणिय जे पयाए पवणाए पठविए निविसमाणे पडिसेवै सेवि कसिणे तत्पेव आरुदियो सिया ॥ 20 ॥ बहवे परिहारिया बहवे अपरिहारिया इच्छेज्जा एगयो अभिनिसेज्ज वा अभिनिसीहिय वा चेइत्तए नोई से कप्पइ थेरे अणापुच्छित्ता एगयो अभिनिसेज्ज SA अभिनिसीहि यं वा चेइचए, कप्पइ I से परे आपुच्छित्ता एगयो अमिनिसेज्जं वा अभिनिसीहियं वा चेइत्तए, थेरा य पहं से वियरेज्जा एवं हं कप्पद एगयो अभिनिसेज्ज वा अभिनिसीहियं वा चेत्तए, थेरा य हं से नो वियरेज्जा एवं NI नो कप्पड एगयो अभिनिसेज वा अभिनिसीहियं वा चेइत्तए । जो गई थेरेहि अवीण्णे अमिनिसेज्जं वा अभिनिसीरियं वा चेएइ से संतरा छेए चा परिहारे वा ॥ 21 ॥ परिहारकप्पद्विए भिक्खू बहिया पेराण वेयावडियाए गच्छेज्जा, घेरा य से सरेज्जा कप्पइ से एगराइयाए पडिमाए ज णं जणं दिसं अण्णे साहम्मिया विहरति तं ते णं दिसं उवलिसए, नो से कप्पह तत्थ विहारवत्तियं वस्थए, कप्पद से तत्य कारणयत्तियं वत्थए, तसि च ण कारणंसि निद्वियसि परो वएज्जा वसाहि अज्जो ! एगरायं वा दुरायं वा, एवं से कप्पइ एगरायं वा दुरायं वा वथए, नो से कप्पर्3a परं एगरायाओ घा दुरायाओ वा वत्थए, जे तत्थ परं पगरायाओ वा दुरायाओ वा वसइ से संतरा छेप वा परिहारे ॥ 22 ॥ परिहारकप्पटिए भिक्खू बठिया घेराणं वेयावडिपार गच्छेज्जा, बेरा य से नो सरेज्जा कप्पर्3a से निविसमाणस्स एगरायाए पडिमाए जणं ज णं दिसं अन्ने साहम्मिवा विरंति तं गं तं गं दिसं उबलित्तए, नो से कप्पर्3a तस्य विहारवत्तियं पत्थर, कप्पइ से तत्य कारणवत्तियं वत्थए, तसि च णं कारणंसि निठियति परो वएज्जा साहि अज्जो ! एगराय वा दुरायं वा. एवं से कप्पइ एगरायं वा दुरायं वा वथए, नो से कप्पइ परं एगरायाश्रो वा दुराधाओ वत्थर, जे तत्य परं एगरायामो या दुरायाओ वा सइ से संतरा छेए वा परिहारे वा ॥ 23 ॥ Page #293 -------------------------------------------------------------------------- ________________ I 1 1 परिहारकपट्टिए भिक्खू वहिया थेराणं घेयावडियाए गज्छेज्ञा, थेरा य से सज्जा वा नो सरेज्जा वा कप्पर्3a से निव्विसमाणस्स एगराइयाए पडिमाए जंणं दिसं अम्ने साहम्मिया विहरंति तं णं तं णं दिसं उवलित्तए नो से कपर्3a तत्य विहारवत्तिय वत्थए कप्पर से तत्थ कारणवत्तियं वत्थए, तंसि च णं कारणंसि नियिंसि परो वज्जा साहि अज्जो ! एगरायं का दुरायं वा एवं से कप्पर्3a एगरायं वा दुरायं वा वत्थ, नो से कप्पर्3a परं एगराया भो वा दुरायाओ वा वत्थए, जं तत्थ परं एगराया वा दुरायाओ या वसई से संतरा छेए वा परिहारे वा ॥24॥ भिक्खू य गणाओ अवकम्म एगल्लविहार पडिमं उपज्जित्ता पं विहरेज्जा से य इच्छेज्जा दीच्चपि तमेत्र गणं उपसंपज्जित्ता णं विहरित अस्थि या इत्य सेसे पुगो आलोएज्जा पडिकमेज्जा पुणो छेयपरिहारस्स उबट्टाएजा ॥25॥ व गणाओ अवकम्म एगल्लविहारपडिमं उपसंपत्ति णं घिरेज्जा, से य इच्छेज्जा दोच्चपि तमेव गणं उवसंपज्जिता णं विस्रिचए पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयपरिहारस्स उपद्वावेज्जा ॥26। गणा आयरिझाए य गणाओ अत्रककम्म एगल्लविहार पडिमं उवसंपज्जित्ता गं हिरेज्जा, से य इच्छेज्वा दोच्चपि तमेव गणं उवसंपज्जिचा णं विहरितए पुणो आलोपज्जा पुणो पडिक्कमेज्जा पुणो छेपपरिहारस्स उवहाएज्जा ॥ 27 ॥ भिक्खूप गणाओ अवक्कम्म पासत्थविहारपडिमं उपसंपज्जिसा णं विहरेज्जा; से य इच्छेज्जा दोपि तमेव गणं ववसंपज्जित्ता णं विहरित, अस्थि या इत्थ सेसे पुणो आटोएज्जा पुणां पडिक्कमेज्जा पुणो छेयस्स वा परिहारस्स वा उवडावेजा ॥28॥ कम्म जहा छंद विहारपडिमं उवसंपज्जित्ताणं विहरेज्जा, से य इच्छेज्जा दोच्चपि तमेव गणं उवसंपज्जित्ताणं विहरित, अस्थि या इथ से से पुणो आलोपज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स वा परिहारस्स वा उबट्टावेजा ॥ 29 ॥ भिक्य गणाओ अवक्कम्म कुसोलविहारपडिमं उवसंपज्जित्ता णं त्रिष्टरेज्जा, से य इच्छेज्जा दोच्चपि तमेत्र गणं उपसंपज्जिता णं विहरित्तर अस्थि या इत्थ सेसे पुर्णा आकोपज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स वा परिहारस वा उपहावेना ॥30। भिक्खु य गणाओ अचक्कस्म ओसन्नविहार पडिमं उपज्जिता णं विहरेजा, सेय इच्छेमा दोच्चपि तमंत्र गणं उवसंपज्जिता णं विहरित अस्थि या इत्थ सेसे पण आज्जा पुणो पक्किपेज्जा पुणो छेयस्स वा परिहारस्स वा उवद्वावेज्जा ॥ 31 ॥ Page #294 -------------------------------------------------------------------------- ________________ / भिक्खू य गणाओ अवकम्म संमतविहारपडिमं उक्सपजिन्ना णं विहरेज्जा, से य इच्छेज्जा दोच्चंपि तमेव गणं उपसंपज्जित्ता णं विद्वारितए अस्थि या इत्य सेसे पुषो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स चा परिहारस्स वा उबहावेज्जा ॥ 32 ॥ भिक्खू य गणाभो अबक्कम्म परपासंडपडिम उवसंपज्जित्ता विहरेजा, से य इच्छेज्जा दोच्चपि तमेव गण उपसंपज्जित्ता णं विहरित्तए, नस्थि णं तस्स सप्पत्तिए केइ छेप वा परिहारे वा, नन्नत्थ एगाए आलोयणाए ॥ 33 ॥ भिक्खू य गणाओ अवस्कम्म ओहावेज्जा, से य इच्छेज्जा दोच्चंपि तमेव गणं उवसंपज्जित्ता गं विपरित्तए, नस्थि णं तस्स तयत्तिए केइ छेए वा परिहारे वा नन्नत्य पगाए सेहोवणियाए ॥ 34 ॥ मिक्खू य अन्नयरं अकिच्चवाणं सेवित्ता इच्छेज्जा आलोइत्तए जत्थेव अप्पणो आपरियौवज्झाए पासेज्जा तेसतिय आलोज्जा पडिक्कमेज्जा निदेज्जा गरहेज्जा विउज्जा विसोहेज्जा अकरणयाए अन्भुटेज्जा अहारिहं तबोकम्मे पाय विजन पहिलालेज्जा (1 / नो चेव अप्पणो आयरियौवज्झाए जत्येव संमोइयं साइम्मियं पासेज्जा बहुस्सुर्य बभागमं तस्तंतियं आलोएज्जा पडिक्कमेज्जा निदेज्जा गरहेज्जा विउद्देज्जा विसोहेज्जा अकरणयाए उन्भुद्वेज्जा अहारिहं तवोकम्मं पापच्छित्तं पडिबज्जइज्ञा (2) / नो चेव संभोइयं साहम्मिय, जत्येव अन्नसंभोइयं साहम्मियं पासेज्जा बहुस्सुर्य पम्मागर्म तस्सतिय आलोएज्जा पडिक्कमेज्जा निदेज्जा गरहेज्ञा विउद्वेज्जा विसोहेज्जा भकरणाए अभुटेष्मा अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जेज्जा (3) नो व अन्नसंभोइयं साइम्मियं जत्थेत्र सारूवियं पासेज्जा बहुस्मुर्य बन्मागर्भ वसतियं आलोएज्जा पडिकमेजना निदेजा गरहेज्जा विउद्देज्जा विसोहेज्जा अकरणयाए अम्मुडेज्जा अहारिहं तवोकम्मं पायच्छित पडिवज्जेज्जा (4) / नो चेव सारूवियं पासेज्जा बहुस्मुयं बभागमं जत्थेव समणोवासग पच्छाकई पासेज्जा बहुस्सुयं बभागमं तस्संतिए आलोएज्जा पडिक्खमेज्जा निदेजा गरहेज्जा विउद्देज्जा विसोहेज्जा अकरणयाए अन्भुटेज्जा अहारिई तोकाम पायच्छित्तं पडिवग्जेज्ञा (5) / Page #295 -------------------------------------------------------------------------- ________________ नो वेव समणोवासर्ग पच्छायासेज्जा बहुस्यनागमं मत्येव समंभावियाई चेइयाई पासेज्जा ते संतिए आलोएज्जा पडिकक्मेज्जा निदेज्जा गरहेज्ला विउज्जा त्रिसोहेज्जा अकरणयाए अब्भुडेज्जा अहारिहं तवोकम्मं पायच्छिलं पडिव - जेज्जा (6) / अर सम्भाविया चेहयाई पासेज्जा, bar3हिया गामस्स वा नगरस्स वा निगमस्स वा राहाणी वा खेडस्स वा कब्बडस्स वा मवस्सा पट्टणस्स वा दोणसु इस्स का आसमस्स वा संवाहस्स वा संनिवेसल्स वा पाईणाभिमुद्दे वा उदीणाभिमुर्3e वा करयलपरिगदियं सिरसावतं मत्थए अंजलि कट्टु एवं वपज्जा - एवैया मे अवराध अर्गेत् अहं अवरद्धो अरहंताणं सिद्धाणं अंतिए आलोएज्जा पडिकमेज्जा निंदेज्जा गरहेज्जा विउट्टेज्जा विसोहेज्जा अकरणयाए अभ्युद्वेज्जा अहारिहं तवोकम्मं पायच्छि पडिवज्जेज्जासि ( 7 ) ति बेमि ॥35॥ ॥ ववहारे पढमो उद्देसो समतो ॥ Page #296 -------------------------------------------------------------------------- ________________ // बीओ उसो ॥ दो साइमिया एगओ दिति एगे तत्थ अन्नगरं अकिञ्चहाणं पविसेवित्ता आळोपज्जा ठवणिज्जं ठावैचा करणिज्जं वेयावडियं ॥1॥ दो साहम्मिया एगपओ विहरति दोषि ते अण्णयरं अकिच्चट्टानं परिसेविधा आलोएज्जा एगं तत्थ कप्पागं ठावता एगे णिब्विसेज्जा अह पच्छा सेवि णिब्विसेज्जा ॥ 2 ॥ वे साइम्मिया एगयओ विहरति पुगे तत्थ अण्णय अकिच्चद्वाणं पडिसेविता आलोपज्जा, तत्थ ठवणिज्जं ठावैत्ता करणिज्जं यावद्वियं ॥ 3 ॥ बह साहम्मिया एगयओ विहरति समवेवि ते अण्णयरं अकिच्चद्वाणं पडिसेविद्या आलोएज्जा, एगं तत्थ कप्पागं ठावैचा अबसेसा विव्विसिज्जा, अह पच्छा सेवि विवसेना ॥4॥ परिहारकप्पट्ठिए भिक्खु गिलायमाणे अण्णयरं अकिच्चद्वाणं पडिसेबिचा आलोएज्जा से य संधरेज्जा ठवणिज्जं ठायैत्ता करणिज्जं वेयावडिये, से य णो संधरेज्जा अणुपारिहारिषणं करणिज्जं वेयावडियं से य संते बले अणुपारिहारिएणं कीरमाणं वेयावडियं साइज्जेज्जा से य कसिणे तत्थेव आरुहियवे सिया ॥ 5 ॥ परिहारकपट्टियं भिक्खु गिलायमाणं णो कप्पर तस्य गणाचच्छेयगस्स णिज्जूरितर अगिला तस्य करणिज्जं वैयावडियं जाव तओ रोगायंकायो विष्पमुक्की, ओ पच्छा तस्स अहालहुस्सए नामं वत्रहारे पट्टवियन्वे सिया ॥ 6 ॥ अणवपं भित्रतुं गिलायमाणं नो कप्पर तस्स गणावच्छेयगस्स निक्जूहित्तए, अमिलाए वस्स करणिज्जं वेयावडियं जाय तओ रोगायकाओं विप्पक्को तु पच्छा तस्स अद्दालहुस्सए नामं ववहारे पट्टवियन्दे सिया ॥7॥ पारंचियं भिक्खु गिलायमाणं नो कप्पर तस्स गणाचच्छेयगस्स निज्जूडित्तए, अमिलाए तस्स करणिज्जं वैयावडियं जाव तओ रोगायकाओ विष्पमुनको तओ पच्छा तस्स अहालहुस्सगे नामं हारे पठत्रिय सिया ॥8। खित्तचित्तं मित्र गिळायमाणं नो कप्पर्3a तस्स गणावच्छेयगस्स निज्जूहित्तए, अगिलाए तस्स करणिज्जं वेयावडियं जान तओ रोगाकाओ चिप्पक्को, तओ पच्छा वस्स अहालहुस्सए नामं वरारे पट्टवियन्ये सिया ॥ 9 ॥ Page #297 -------------------------------------------------------------------------- ________________ दित्तचित्त भिक्खं गिलायमाणं दो कप्पड तस्य मानोगमप लिन्डनए, अगिलाए तस्स करणिज्ज वेयावडियं जाव तओ रोगायंकाओ विष्पमुक्को तो पच्छा तस्स अहालहुस्सगे नामं क्वहारे पट्टवियब्वे सिया ॥ 10 ॥ जक्साइट भिका गिलायमाणं नो कप्पर्3a तस्य गणावच्छेयगस्स निहित्तए, अगिलाए तस्स करणिज्ज वैयावडियं जाव तओ रोगायंकाओ विप्पमुक्को, तो पच्छा तस्स अहालहुस्सगे नाम यबहारे पट्टवियच्चे सिया ॥ 11 ॥ उम्मायपत्तं भिक्खू गिलायमाणं नो कप्पइ तस्स गणावच्छेयास्स निहिचए, अगिलाए तस्स कणिज्ज वेयावडियं जाव तओ रोगायंकाओ विष्पमुक्को, तुओ पच्छा अहालहुस्सगे नामं ववहारे पट्ठविपन्वे सिया ॥ 12 ॥ ___ उबसग्गपतं भिवाव गिलायमाणं नो कप्पड तस्स गणावच्छेयगस्स निग्नहित्तए. अगिलाए तस्स करणिज्ज वेयावडियं जाव तो रोगायंकाओ विष्पमुक्को, तो पच्छा तस्स अहालहुस्सगे नामं चत्रहारे पवियब्ने सिया ॥ 13 ॥ साहिगरणं मिक्खं गिलायमाणं नो कप्पइ तस्स गणावच्छेयगस्स, निग्नहितए, अगिआए तस्स करणिज्ज वेयावडियं जाव तओ रोगायंकाओ विप्पमुक्को तो पच्छा अहालहुस्सगे नाम बबहारे पट्टचियव्वे सिया ॥ 14 ॥ सपायच्छितं भिक्खं गिलायमाणं नो कप्पर्3a तस्स गणावच्छेयगम्स निहि. त्तर, अगिलाए तस्स करणि वेयावडियं जाव तो रोगायंकाओ विष्पमुक्को, तो पच्छा तस्स हालहस्सगे नाम वनहारे पट्टवियच्चे सिया ॥ 15 ॥ भत्तपाणपडियाइक्वियं भिक्खु गिलायमाणं नो कप्पइ तस्स गणावच्छेयास्स निहिनए, अगिलाए तस्स करणिज्जं वेयावर्3इयं जाव तभी रोगायंकाभो विप्पमुक्को, तमो परछा अहालहुस्सगे नाम ववहारे पहवियत्वे सिया ॥ 16 ॥ अजायं भिक गिलायमाणं नो कप्पा तस्स गणावच्छेयगम्स निहितए, अगिलाए तस्स करणिज्ज वेयावडिग जाव तो रोगायंकाओ विप्पमुक्को, तो पच्छा अहालहुम्सगे नामं पयहारे पट्टवियव्ये सिया ॥ 17 ॥ अणचढणं भिकर अगिहिभूयं नो कप्पइ तस्स गणावच्छेयगस्स उबवावेसए । अणवटप्पं भिक्षु गिरिभूयं कप्पइ तरस गणावच्छेयगस्स उवट्ठा वित्तए ॥ 18 ॥ Page #298 -------------------------------------------------------------------------- ________________ पारंघिय भिक्षु अगिहिभूयं नो कप्पइ तस्स गणायच्छेयगरस उवटापित्तए । पारंचियं भिक्खु गिहिभूय कप्पइ तस्स गणाधकछेयगस्स उवट्ठापितए ॥ 19 ॥ अणहप्पं भिक्खं पारंचियं या भिकण्व गिडिभूयं वा अगिडिभूयं वा कप्पइ तस्स गणावच्छेयगस्स उपट्टापित्तए जहा तस्स गणस्स पतियं सिया ॥ 20 ॥ दो साहम्मिया एगयो विहरंति, एगे तस्थ अण्णयरं अकिच्चवाणं पडिसेवित्ता आलोएज्जा, अहणं भंते ! अमुएणं साहुणा सद्धिं इमंमि य कारणंमि मेहुणपडिसेवी, पच्चयहे च सय पडिसेवियं भगइ तत्य पुच्छियचे कि पडिसेधी ? अपडिसेकी ?. से य वपना पडिसवी परिहारपते । से य वएज्जा णो पडिसेवी णो परिहारपसे । जं से पमाणं वयै से य पमाणाभी वेतब्वे सिया से किमाहु मंते !, सच्चपदण्णा ववहारा ॥ 21 ॥ भिक्खू प गणाओ अदक्कम्म ओहाणुपेही वरज्जा, से आठश्च अगोहाइओ, से य इच्छेज्जा दोच्चपि तमेव गणं उपसंपज्जित्ता विहरिसए । तस्य णं घेराणं इमेयारूचे विवाए समुप्पग्निज्जा इमं अज्जो ! जाणह किं पडिसेवी किं अपडिसेवी ? से य त्रएज्जा पडिसेवी परिहारपत्ते, से य वएज्जा नो पडिसेवी नो परिहारपचे, जं से पमाणं वयह से य पमाणाओ चेतव्वे, से किमाहु भने !, सबपइण्णा पवहारा ॥22॥ एगपक्खियस्स भिक्खुयस्स कप्पइ आपरियौपशायाणं इत्तरियं दिसं वा अणुदिसं या उदिसित्तए वा पारित्तए वा जहा बा तस्स गणल्स पत्तिय सिया ॥23॥ यहचे परिहारिया बहवे अपरिहारिया इच्छेज्जा एगयी एगमासं वा दुमासं वा तिमासं वा चाउम्मासं वा पंचमार्स वा छम्मासं वा वन्थए ते अन्नमन्नं संभुति अन्नमन्नं नो संभुनंति मासंते तो पच्छा सम्वेषि एगयो संझुंनंति ॥ 24 ॥ परिहारकप्पद्विपस्स भिक्खुम्स शो कप्पर्3a असणं वा पाणं वा खाइमं वा साइमं या दाउं वा अणुप्पदाउं था, थेरा ण वएज्जा इमं ता अज्जो ! तुम पपसि देहि वा अणुप्पदेहि वा एवं से कप्पइ दाउं वा अणुप्पदाउं वा, कप्पड से लेवं अणुजाणाविसए अणुजाणाड भंते ! लेवाए एवं से कप्पा लेवं समासे वित्तए ॥ 26 ॥ परिहारकापट्ठिए भिक्खू सएणं पडिग्गहेण बहिया अप्पणो वेयावडियाए गच्छेज्जा, थेरा य तं वएज्जा-पडिग्गाहेहि अज्जो ! अपि भोक्खामि वा पाहामि वा, एवं णं से कप्पइ पडिग्गाहित्तए, तत्थ णो कप्पइ अपरिहारिएणं परिहारियस्स Page #299 -------------------------------------------------------------------------- ________________ पडिग्गहसि असणं वा पाणं वा खाइम वा साइमं वा भोत्तए वा पायए बा, कप्पर्3a से सयंसि पडिग्गइंसि सयंसि पलासगसि कमगसि वा सयंसि खुचगंसि पाणिसि वा उद्धटु उदटु वा मोत्तए वा पायए था, एस कप्पे अपारिहारियम्स पारिवारियो । / 26 / / ___परिहारकापटिए भिक्खू थेराणं पडिग्रहेण बहिया थेराणं यावडियाए गच्छेज्जा थेरा य वएज्जा पडिग्गाहेहि अज्जो ! तुमंपि एत्य मोक्खसि वा पाइसि वा, एवं से कप्पइ पडिग्गाहित्तए, तस्थ णो कप्पइ पारिहारिएणं अपारिहारियस्स पडिग्गइंसि असणं था पाणं वा साइम वा साइमं या भोत्तए या पायए वा, कप्पर्3a से सर्यसि पडिमाइंसि वा सपंसि पलासगसि कमढगंसि वा संयसि खुनगंसि वा सयंसि पाणिसि वा उदटु उद्धटु भोत्तए वा पायए वा एस कप्पे पारिहारियस्स अपारिहारियोति बेमि ॥ 27 ॥ ॥ वनहारे बीओ उसो समत्तो ॥ 2 ॥ Page #300 -------------------------------------------------------------------------- ________________ // तइओ उद्देसो ॥ भिक्खू य इच्छेज्जा गण धारित्तए भगवं च से अपलिच्छपणे एवं से नो कपर्3a गणं धारित्तए । भगवं च से पलिच्छन्ने एवं से कप्पइ गणं धारित्तए ॥ 1 ॥ भिक्खू य इच्छेज्ञा गणं धारित्तए no se kappai there अणापुच्छित्ता मणं धारितए । कप्पद से घेरे आधुच्छित्ता गगं धारित्तए । थेरा प से वियरज्जा एवं से कप्पा गणं धारित्तए, थेरा य से नो वियरेज्जा एवं से नो कप्पर्3a गणं धारित्तए । जणं थेरेहिं अचिण्णं गणं धारेज्जा से संतरा छए वा परिहारे वा ॥ 2 ॥ तिवासपरियाए समणे निग्गंधे आयारकुसले सजमकसले पचयणकसले पन्नत्तिकुसले संगैकुसले उवग्गइमले अक्षयायारे अभिन्नायारे असवलायारे असंकिलिट्ठायारे बहुस्सुए बदमागमे जहन्नेणं आयारकप्पधर कप्पइ उवज्झायत्ताए उछिसित्तए ॥ 3 ॥ सच्चेव णं से तिवासपरियाए समणे णिग्गथे नो आयारकुसले नो संजमकुसले नो पवयणकुसले नो पन्नत्तिकुसले नो संगहकुसले नो उपग्गैकुसले खयायारे भिन्नायारे सचलायारे संकिलिहायारे अप्पमए अप्पागमे नो कप्पइ उवज्झायत्ताए दिसित्तए ॥ 4 ॥ पंचवासपरियाए समणे णिमाथे आयारकुसले संजमकुसले पबयणकुसले पन्नतिकसले संगहकसले उवग्गहकुसछे अक्खयायारे असबलापार अंसकिलिटायारे बहुस्सुए पन्मागमे जहन्नेणं दसाकप्पववहारधरे कप्पइ आयरियौवज्झायत्ताए उदिसिचए ॥ 5 ॥ __सच्चेव णं से पंचत्रासपरियाए समणे णिगंथे नो आयारकमले नो संजमकसले नो पवयणकुसले नो पन्नत्तिकसले मो संगहकसले नो उचग्गैकुसले खुयायारे भिन्नायारे सबलायारे संकिलिङ्कायारे अप्पमुए अप्पागमे नो कप्पइ आयरियौवज्झायत्ताए उद्दिसित्तए ॥ 6 ॥ अहवासपरियाप समणे णिग्गंथे आयारकुसले संजमकुसले पवयणकुसले पन्नत्तिकुसले संगहकुसले उकगडकुसले अक्खयायारे अभिन्नायारे असबलायारे बहुस्सुए बभागमे जहन्ने] ठाणसमवायघरे कप्पइ आयरियत्ताए उवज्झायत्ताए गणावच्छेयगताए उदिसित्तए ॥ 7 ॥ सच्चेव अठ्यासपरियाए समणे णिग्गंथे नो आयारकुसले नो संजमकसले नो पवयणकुसले नो पन्नत्तिकुसळे नो संगहासले नो उक्ग्गहरुसळे खयायारे भिन्नायारे Page #301 -------------------------------------------------------------------------- ________________ सयलापारे संकिलिहायारे अप्पमुए अप्पागमे नो कप्पइ आयरियत्नाए उवज्झायत्ताए गणावच्छेयगत्ताए उद्दिसित्तए ॥8॥ निरुद्धपरियाए सपणे णिग्गंधे कप्पइ तदिवस आयरियौवमायचाए यदिसित्तए, से किमाह भंते !, अस्थि णं थेराणं तहावाणि कुलाणि कडाणि पत्तियाणि येज्जाणि वेसासियाणि संमयाणि सम्मुइयकराणि अणुमयाणि बहुमयाणि भवति, तेहिं कहि तेहि पत्तिएहि तेहिं थेज्जेहि तहि येसासिपहि तेहिं संमएहि तेहि संमुइयकरहिं तेहिं अणुभएहि तेहि बहुमएहिं में से निरुद्धपरियार समणे जिग्गय कपइ आयरियौवज्झायनाए उपिसित्तए वहिवस ॥ 9 ॥ निरुद्धवासपरियाए समणे निये कप्पा मायरियमशागवाए निशित्तए समुच्छेयकप्पंसि तस्स णं आयारपकप्पस्स देसे अपहिए सेय 'अहिजिस्सामि'- त्ति अहिज्जेज्जा एवं से कप्पइ आयरियौवझायत्ताए उधिसित्तए, से य 'अडिज्जिस्सामि'-- त्ति नो अहिज्जेजा एवं से नो कप्पइ आयरियौवज्झायत्ताए उधिसित्तए तदिवसं ॥ 10 ॥ णिग्गंथस्स णं नव-दहर-तरुणस्य आयरियौवज्झाए वीसभेजा नो से कप्पर्3a अणायरियउबल्झायत्ताए होत्तए, कप्पर्3a से पुव्वं आयरियं उदिसावेत्ता तो पच्छा उत्र ज्झायं, से किमाहु भंते ! दुसंगहिए समणे णिगंये तंजहा यरिएण उवज्झाएण य ॥ 11 ॥ णिगंथीए णं नव डहर-तरुणीए आयरियौज्झाए वीसंभेजा नो से कप्पइ अणायरियौपजायत्ताए होत्तए, कप्पड से पुव्वं आयरियं उद्दिसावेचा तो उवझायं, तो पच्छा पवित्तिणि, से किमाहु भंते ! तिसंगहिया समणी निग्गंधी तंजहा-आयरिएण उवझाएणं पवित्तिणीए य ॥ 12 ॥ भिक्खू य गणाओ अवकम्म मेहुणं पडिसेवेज्जा तिणि संवच्छराणि सस्स अम्. त्तियं नो कप्पइ आयरियत्त वा जाच गणावच्छेयगत्तं वा उहिसित्तए बाधारित्तए वा, तिहिं संवच्छरेहि वीइतेहिं चउत्थगंसि संबच्छरंसि पद्वियसि ठियस्स उपसंतस्स उवरयस्स पडिविरयस्स णिविगारस्स, एवं से कप्पई आपस्यित्तं वा जाव गणावच्छेयात वा उहिसिनए वा धारित्तए वा ॥ 13 ॥ गणाचच्छेयए गणावच्छेयगत्तं अणिविखवित्ता मेहुणधम्म पडिसेवेजा जावजी बाए तस्स तप्पत्तियं नो कप्पइ आयरियतं वा जाव गणापच्छ्रेयगतं वा उदिसिचए वा धारित्तए वा ॥ 14 ॥ Page #302 -------------------------------------------------------------------------- ________________ गणावतोयए गणायक यग णिक्वियित्ता मेहुणधम्म पडि से बज्जा तिष्णिआ संवच्छराणि तस्स तप्पत्तियं नो कप्पइ आर्यास्यत्तं वा जाव गणावच्छेयगतं वा उश्चिसित्तर वा धारित्तए वा, तिहि संयच्छरेहि वीइकनेहि चउत्थगंसि संपच्छरंसि पटियंसि ठियस्स उपसंतस्स उपरयस्स पडिविरयस्स निविगारस्स एवं से कप्पइ आयरियतं या जाव गणावच्छेयगत्तं वा उदिसित्तए या धारित्तए या 15 ॥ आयरियउबज्झाए आयरियौवज्झायत अणिविखविसा मेहुणधम्म पडिसेवेज्जा जारज्जीवार तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगतं वा उदि. सित्तए वा धारितए वा ॥ 16 ॥ ___ आयरियउबझाए आयरियौवज्झायत्तं णिविखवित्ता मेहुणधम्म पडिसेवेज्जा तिणि संवच्छराणि तस्स तप्पत्तियं नो कप्पइ आयरियतं वा जाव गणावच्छेयगतं वा उदिसितए वा धारित्तप वा, तिहि संघच्छरेहि वीइक्कनेहि चडत्यगसि संवच्छरंसि पद्वियंसि ठियस्स उवसंतस्स उवरयस्स पडिविरयास णिबिगारस्स एवं से कप्पइ आयरियतं वा जाव गणावच्छेयगनं वा उदिसित्तए वा धारित्तए वा ॥ 17 ॥ भिक्खू य गणाओ अवक्कम्म ओहाएज्जा, तिणि संवच्छराणि तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगत्तं वा उदिसित्तए वा धारित्तए वा तिर्हि संवच्छरेहिं बीइक्कतेहि चउत्यगंसि संबरछरंसि पट्टियंसि ठियस्स उवसंतस्स उवरयस्स पडिविरयस्स निश्चिगारस्स एवं से कप्पइ आयरियत्तं वा जाव गणावच्छेयगचं वा उदिसिचए SA धारिसए वा ॥ 18 ॥ गणावच्छेयए गणावच्छेयगतं अणिविखवित्ता ओहाएज्जा नावज्जीवाए तस्स तप्पत्तियं नो कप्पइ आयस्यित्तं वा जाव गणावच्छेयगत्तं वा उदिसिनए वा धारित्तए वा । / गणावच्छेयए गणावच्छेयगर णिक्खिविसा ओझएज्जा तिणि संवच्छराणि तस्स तप्पसिय नो कप्पड आयरियत्न वा गणावछेयमत्तं वा जाव उदिसिनए वा धारिचए वा, तिहि संवच्छरेहि वीइक्कतेहिं चैत्यगंसि संवच्छरंसि पढियंसि ठियस्स उवसंतस्स उबरयस्स पडिविरयम्स निन्निगारस्स एवं से कप्पइ आयरियतं वा जाव गणावच्छेयगतं वा उदिसिसए वा धारितए वा ॥ 20 ॥ आयरियौवज्झाए आयरियौवज्ञायत्तं अणिविखविता ओहाएजना जावज्जीवाए तस्स पप्पत्तियं नो कप्पइ आयरिय वा जाव गणावच्छेयग वा उधिसित्तए वा धारि. चए बा ॥ 2 ॥ Page #303 -------------------------------------------------------------------------- ________________ 15 आयरियौवज्झाए आवरिय उपायत्तं निविखवित्ता ओहाएज्जा दिणि संवच्छराणि तस्स वप्पत्तियं नो कप्पर्3a आयरियत्तं वा जाव गणावच्छेयगत्तं वा उदिसित्तर वा धारित वा तिर्हि संवच्छ रेहिं वीक्कतेहिं चलत्थसि संच्छरंसि पद्वियंसि टियस्स वसंतस्स उरयस्स पडिविरयस्थ निब्बिगारस्स एवं से कप्पर आयरियतं वा जात्र गणावच्छेयमत्तं वा उद्दिचिए वा धारितए वा ॥22॥ हुनु अगादागास कारणे माई मुसातप्यचियं नो कप्पर्3a आयश्यित्तं वा जान भय हुए बामे पो वाई असुई पापजीवी, जावज्जीबाए तस्स गावच्छेयगतं वा उद्दिसितए वा धारितए वा ॥ 23 ॥ गणावच्छेयए बहुस्सुए भागमे बहुसो बहुसु आगाढागाडेगु कारणेसु माई मुसाबाई असुई पावजीची जावज्जीवाए तुस्स तत्पत्तियं नो कप्पर्3a आयरियत्तं वा जाव गगावच्छेयगतं वा उद्दिसित्तर वा धारितप वा ॥24॥ आयरिउवज्झाए s वभागमे बहुसो बहुसु आगाठागास कारणेस माई साई अई पावजीवी जावज्जीवाए तस्स नप्पत्तियं नो कप्पर आयरियत्तं वा जाव गणावच्यगतं वा उद्दित्तिए वा धारितए वा ॥25॥ वे भिक्खुण बहुस्या बभागमा बहुसो बहु आगाढागादेस कारणेस माई सवाई अई पावजीवी जावज्जीवाए तेर्सि नम्पत्तियं नौ कप्पइ आयरियतं वा जात्र गणावच्छ्रेयगतं वा उद्दिमित्त वा धारितए वा ॥26॥ बहवे गणाचच्छेयया बहुस्या बभागमा बहुसो बहुसु आमादागाढेसु कारणेषु माई मुसाबाई असई पाजीची जावज्जीचाप तेर्सि तुप्पप्तियं दो कप्पर आयरियचं वा जागणान्यगतं वा उद्दित्तिए वा धारितए वा ॥27॥ बहवे आपरियौवज्झाया हुस्सुया कभागमा बसो बहुसु आगाडागादेस कार माई मुसाबाई अई पावजीवी जावज्जीचाए तेसि तम्पत्तियं नो कप्पर आयरियतं वा जाव गणावच्छ्रेयगतं वा उद्दित्तिए वा धारितए वा ॥28॥ भिक्खुणी हवे गणावच्छेयगा वह आयरियौवज्झाया बहुस्सुया बभागमा सो बहुसु गागा कारणेमु माई मुसावाई असुई पावजीवी जावज्जीवाए देसि तप्पत्तियं नो कपर्3a आयरियतं वा जाव गणावच्छेयगत्तं वा उद्दिसित्तए वा धारितए वा ॥ ॥ ववहारे vaio uddeso samato // 3 // Page #304 -------------------------------------------------------------------------- ________________ // cattho uddeso | no kappar3a आयरियौवज्यायस्स प्रगाणिस्स हेमंतगिम्हासु चरित्तर ॥ 1 ॥ कपइ आयरियौचज्ज्ञायस्स अप्पविश्यस्स हेमंतगिम्हा चरिसर ॥ 2 ॥ नो कप्पर गणावच्छेयगस्स अप्पवीयस्स हेमंतगिम्हासु चरितर ॥ 3 ॥ कप्पर्3a गणाचच्छेयगस्स अप्पतैयस्स हेमंतगिम्हासु चरितए ॥ 4 ॥ नो कप्पर्3a आयरियौवज्झायस्स अप्पविश्यस्स वासावासं वत्थए ॥5॥ कप्यै आयरियौवज्झायस्स अप्पतैयस्स वासावासं वत्थ ॥6॥ नो कप्पर्3a गणान्रज्छेयगस्स अप्पतैयम्स वासावासं वत्थए ॥7॥ कप्पर गणावच्छ्रेयगस्स अप्पचउत्थस्स वासावासं वत्थम् ॥8॥ से गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कञ्चसि वा मसि वा पट्टणंसि वा दोणमुहंसि वा आसमंसि वा सेवासि वा संनिवेसंसि बहूणं आयरियौवज्झायाणं अप्पत्रियाणं, बहूणं गच्छावच्छेयगाणं अप्पतैयाणं कप्पर्3a हेमंतगिम्हा चरितए अन्नमन्ननिस्साए ॥ 9 ॥ से गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कन्वसि वा मसिना पसिना दोणमुहंसि वा आसमंसि वा संवाहंसि वा संनिवेसंसि वा बहूणं आयरियौवज्झायाणं अप्पतैयाणं, बहूणं गणाचच्छेयगाणं अत्पचउस्थाणं कप्पर्3a वासावासं चत्थए अन्नमन्ननिस्साए ॥ 10 ॥ गामाशुगामं इज्जमाणे भिक्खू जं पुरओ कट्टु विहरै से आहश्च वीसंमेज्जा, अस्थि या इत्थ अन्ने केइ उवसंपज्ञ्जणारि से उवसंपज्जियन् णत्थि या इत्य अन्ने केइ उत्रपज्जणारि तस्स अप्पणो कप्पाप असमते कप्पर से एगराइयाए पडिमाए जणं जणं दिसं भन्ने साहम्मिया विरति वणं तुष्णं दिसं उबलित्तर, नो से ऋप्पर्3a तत्थ विहारवत्तियं वत्थए, कप्पर्3a से तत्य कारणवत्तियं वत्थर, तंसि च णं कारणंसि निडियंसि परो वएज्जा वसाहि अज्जो ! एगरायं वा दुरायं वा एवं से कप्पर एगरायं वा दुरायं वा वत्थए, नो से कच्यै परं एगरायाओ वा दुरायाओ वा वत्थए, जं तत्थ परं एमाओ वा दुरायाओ वा चसह से संतरा लेए वा परिहारे वा ॥ 11 ॥ वासावा पज्जीवि भिक्खू जं पुरओ कट्टु विहरह से आहच्च वीसंभेज्जा अस्थि या इत्थ अन्ने के उपसंज्जणा रिहे से उनसंपज्जियन्ते, नरिथ या इत्थ अन्ने के उब Page #305 -------------------------------------------------------------------------- ________________ संपज्जणारिहे तस्स बप्पणो कप्पाए असमत्ते कप्पड से एगराइयाए पडिमाए जण जणं दिसं अन्ने साइम्मिया विहरंति तणं तणं दिस उवलित्तए, नो से कप्पइ तत्य विहारवनिय वत्थए, कप्पद से तत्थ कारणवत्तियं वत्थए । तसि च ण कारण सि निद्वियंसि परो वएज्जा साहि अज्जो ! एगरायं वा दुरायं वा एवं से कप्पइ पगरायं वा दुरायं बा वत्यए, नो से कप्पइ परं एगरायाओ वा दुरायाओ वा वस्थए, जं तत्थ एगरापाओ वा दुरायाओ वा परं वसइ से संतरा छेए वा परिहारे वा ॥ 12 ॥ आयरियौवज्झाए गिलायमाणे अन्नयर एज्जा अज्जो ! ममंसिण कालगसि समाणंसि अयं समुसियो, से 4 स मरिहे समुसियग्वे, से य नो समुकसणारिहे नो समुफसियन्वे, अत्यि या इत्थ अन्ने केइ समुफसणारिहे से समुक्कसियन्वे, नस्थि या इत्थ अन्ने समुक्कसणारिहे से चेव समुक्कसियव्ये । तसि च णं समुक्किमुसि परो वएज्जा दुस्समुविकर्ट ते अज्जो ! निक्सियाहि, तम्स गं निविखवमाणम्स नस्थि केइ ए या परिहारे वा, जे साहम्मिया अहाकस्पेण नो अन्भुटाए विहरंति सन्नेसिं तेसि वपत्तियं छेए वा परिहारे वा ॥ 13 ॥ आयरियौवमाए ओहायमाणे अन्नयरं वएज्जा अज्जो ! ममंमि पं ओहावियंसि समाणंसि अयं समुक्कसियन्वे, से य समुक्कसणारिहे समुक्कसिपञ्चे, से य नो समुक्कसिणारिहे नो समुक्कसियन्वे, अस्थि या इस्थ अण्णे केइ समुक्कसणारिदे से समुफसियचे, नस्थि या इत्य अन्ने केइ समुक्कसणारिहे से चेव समुफसियवे, तंसि च णं समुरिसि परो वएज्जा दुस्समुक्तिद्वं ते अजो ! निविस्तवाहि, तस्स णं निक्खिक्माणस्स नत्थि केइ छए वा परिहारे या, जे साहम्मिया अहकप्पेणं नो अन्भुट्टाप विहरंति सम्वेसि तेसि तप्पत्तियं छेए वा परिहारे वा ॥ 14 ॥ आयरियौज्झाए सरमाणे परं चौरामपंचरायाओ कप्पागं भिक्खु नो उवटावेइ कप्पाए, अस्थि याई से केइ माणणिज्जे कप्पागे, णस्थि याई से केद छेए वा परिहारे त्रा, णस्थि पाई से केइ माणणिज्जे कप्पाए से संतरा छए वा परिहारे वा ॥ 15 ॥ आयरियौनज्झाए असरमाणे परं चौरायपंचरापाओ कप्पागं भिक्स्यु नो उवट्टावेर्3a कप्पाए, अस्थि य इत्थ से केइ माणणिज्जे कप्पाए नस्थि से केइ छेप वा परिहारे वा, नस्थि य इन्य से केइ माणणिज्जे कप्पाए से संतरा छेए वा परिहारे वा ॥ 16 ॥ आयरियौयज्झाए सरमाणे वा असरमाणे या परं दसरायकप्पाओ कप्पागं मिक्खं नो उवद्यावेइ कप्पाए, अस्थि य इत्थ से केइ माणणिज्जे कप्पाए नस्थि य इत्य से केइ Page #306 -------------------------------------------------------------------------- ________________ छए वा परिहारे वा, नस्थि य एत्य से केइ माणणिज्जे कप्पाए संबच्छरं तस्स तप्पत्तियं नो फप्पड आयरियन वा उवायत्तं वा पबत्तयत्तं वा येरत्तं वा गणितं वा गणहर वा गणायच्छेपगत्तं वा उदिसित्तए वा धारिनप या ॥ 17 ॥ भिक्खू य गणाओ अवकम्म अन्नं गण उपसंपउइजत्ता णं विहरेज्जासं च केइ साहम्मिए पासित्ता वएज्जा-कं अज्जो! उवसंपज्जित्ता पं विहरसि ? जे तत्थ सब्बराइणिए तं वएज्जा, अह भंते ! फस्स कप्पाए ? जे तत्थ पहुस्सए । वएज्जा जं वा भगवं यक्खइ तम्स आणाउववायवयणनिदेसे चिहिस्सामि ॥ 18 ॥ पहवे साइम्मिया इच्छेज्जा पगपो अभिनिचरियं चारए णो NI कप्पइ घेरे अणापुचिच्छता एगयो अभिनिचरियं चारए, कपपइ पष्ट थेरे आपुच्छिता एगयो अभिनिचरियं चारए, थेरा य से वियरेज्जा एवं फं कप्पा पगयो अभिनिचम्यिं चारए, धेरा य से नो पियरेज्जा पत्रं हं नो कप्पइ एगयओ अमिनिचरियं चारए, जं तत्थ धेरेहिं अदीण्णे पगयो अभिनिचरियं चरंइ से संतग छेए वा परिहारे वा ॥ 19 ॥ चरियापविढे भिवस्व, जाव चौरायपं चरायाभो मेरे पासेज्जा सच्चेव आलोषणा सम्वेव पडिक्कमणा सच्चेव ओग्गहस्स पुयाणुग्णवणा चिठ्ठइ महालंदमवि उग्गहे ॥ 20 ॥ चरियापविटे भिक्खू परं चौरायपंचरायाओ थेरे पासेज्जा पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स परिहारस्स उबहाएज्जा भिक्खुभावम्स अट्टाए दोच्चपि ओमगहे अणुण्णवेपन्वे सिया, कप्पर्3a से एवं वदित्तए- अणुजाण भंते ! मिओम्गहं अहालंद धुर्व निययं नेच्छइयं वेउटियं तभी पच्छा कायसंफासं ॥ 21 ॥ चरियानियट्टे भिक्खू जाव चौरायपंचरायाओ घेरे पासेज्जा सच्चेव आलोयणा सच्चेव पडिक्कमणा सच्चेच उग्गहस्स पुच्चागुण्णवणा चिहै आहालंदमवि उग्गहे ॥ चरियानियटे भिक्खू परं चौरायपंवरायाओ थेरे पासेज्जा पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयपरिहारस्स उवहारज्जा मिक्खुभावस्स अट्ठाए दोच्चंथि भोग्गहे अणुगवेयम्चे सिया, अणुजाणह भंते ! मिभोग्गहं अहालंदं धुर्व निययं नेच्छ. इयं वेउट्टियं तो पच्छा कायसफासं ॥ 23 / / दो साहम्मिया एगयो विहरति तंजहा-सेहो रायणिए य, पत्थ सेहतराए पलिच्छन्ने रायणिए अपलिच्छन्ने सेहतरापणं रायणिए उवसंपज्जियन्वे भिक्खोवायं च दलयै कप्पागं ॥ 24 ॥ दो साहम्मिया एगयो विहरंति, तंजहा-सेहे य रायणिए य, तत्थ रायणिए पलिच्छण्णे सेहतराए अपलिच्छपणे, इच्छा रायणिए से इतराग उपसंपञ्जेज्जा, इच्छा Page #307 -------------------------------------------------------------------------- ________________ नो उपसंपज्जा , इच्छा भिक्खोवधायं दलयै कप्पागं, इच्छा नो दळयह कप्पागं ॥ 25 ॥ दो भिक्खुणो एगयो विहरति नो णं कप्पद अन्नमन्नं उपसंपज्जित्ता णं विह रित्तप, कप्पइ णं अहारायणियाए अन्नमन्न उवसंपज्जित्ता णं विहरित्तए ॥ 26 ॥ दो गणावच्नेयगा एगयो विहरति नो णं कप्पइ अन्नमन्नं उत्रसंपज्जित्ता ण विहरिचए, कप्पर्3a णं अहारायणियाए अन्नमन्न उमंपउइजत्ता ण विहरितए ॥ 27 ॥ दो आयरियौवझापा एगयो विहरति नो णं कप्पइ अन्नमन्नं उत्रसंपज्जित्ता पं विहरित्तए, कप्पइ अहारायणियार अन्न मन्नं उपसंपज्जित्ता णं विहरितए ॥ 28 ॥ ववे भिक्खुणो एगयओ विहरनि नो णं कप्पद अन्नमन्नं उत्रसंपज्जित्ता ण विह. रित्तए, कप्पइ अहारायणियाए अन्नमन्न उत्रसंपज्जित्ता गं विहरित्तए ॥ 29 ॥ बहवे गणावच्छेयगा एगयो विहरति नो णं कप्पा अन्नमन्नं उपसंपत्तिआ विहरिचए, कपर्3a णं अहारायणियाए अन्नमन्नं उवसंपजित्ता णं विहरितए ॥ 30 ॥ बहवे आयरियौवझायो एगयो विहरति मोण कप्पइ अममन्नं उनसंपज्जिया ण विहरिनए, कप्पर णं अहारायणिपाए अन्नमन्नं उनसंपज्जिता गं विहरितर ॥ 31 ॥ वह भिक्खुणो बहवे गणायच्छेयया यहवे आयरियौवमाया पगयो विहरंति नो णं कप्पइ अन्नमन्नं उवसंपज्जित्ता णं विहरित्तए, कप्पइ अहारायणियाए अन्नमन्नं उवसंपज्जिचा णं विहरिचए ॥ 33 / / ॥ ववहारे cauttho uso samato // 4 // Page #308 -------------------------------------------------------------------------- ________________ // पंचमो उद्देसो ॥ नो कप्पइ पवत्तिणीए अप्पवीयाए हेमंतगिम्हास चारए ॥ 1 ॥ कप्पइ पत्तिणीप अप्पतत्याए हेमंतगिम्हास चारप ॥ 2 ॥ नो कप्पइ गणावच्छेइणीप अप्पतैयाए हेमंतगिम्हासु चारए ॥ 3 ॥ कप्पड गणावच्छेइणीप अप्पचउत्थीए हेमंतगिम्हामु चारए । ॥ 4 ॥ नो कप्पई पदत्तिणीए अप्पतैयाए वासावासं वत्थए ॥ 5 ॥ कप्पद पवत्तिणीए अप्पचउत्थीए वासावासं वत्थइ ॥ 6 ॥ नो कप्पइ गणावच्छेर्3अणीए अपचउत्थीए वासावासं चत्यप् ॥ 7 ॥ कप्पर्3a गणावच्छेदणीए अप्पपंचमाए वासावासं बथए ॥ 8 ॥ से गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडं सि वा कबडंसि वा महबसि वा पट्टणंसि वा दोणमुईसि वा आसमंसि वा संवाईसि वा संनियेसंसि वा बहूणं पत्रसिणीणं अस्पतैयाणं, वहणं गणावच्छेदणीण अप्पचउत्थीणं कप्पद हेमंतगिम्हास चारए अन्नमन्ननिस्साए ॥ 9 ॥ से गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए चा खेर्डसि वा कब्बडंसि या मडचंसि वा पण सि वा दोणमुहंसि वा आसमंसि वा संवाहंसि वा संनिवेससि वा पहूणं पवत्तिणोणं अप्पचउत्योणं, बहूर्ण गणारच्छेदणीणं अपपंचमाणं कप्पइ वासावास वस्यए अन्नमन्ननिस्साए ॥ 10 ॥ गामाणुगाणं दुइज्जमाणा णिग्गंधी य ज पुरओ काउं विहरेज्जा सा य आहच्च वीसंभेजना अस्थि य इत्य काइ अन्ना उवसंपज्जणारिहा सा उपसंपज्जियत्या. नस्थि य इत्य काइ अन्ना उपसंपज्जणारिहा तीसे य अप्पणो कप्पाए असमत्ते एवं से कप्पई एगराइयाए पडिमाए जण दिसं अन्नाभो साइम्मिणीओ विहरति तं गं तं गं दिस उवलित्तए, नो से कप्पइ तत्थ विहारयत्तिय वस्थए, करपद से तस्य कारणवत्तिय वस्थए, तसि च ण कारणं सि निहियंसि परा वएज्जा यसाहि अब्जे ! एगरायं वा दुराय वा, एवं से कप्पड एगरायं वा दुरायं वा वथए, नो से कप्पइ परं एगरायाओ वा दुरायाओ वा पत्थर, जं तत्थ परं एगरायाओ वा दुरायाओ चा बसइ से संतरा छेए वा परिहारे चा ॥ 11 ॥ चासात्रासं पज्जोसविया णिग्गथी य जं पुरओ काउं विहरै सा आदच्च वीसंभेजा अस्यि य इत्थ काइ अन्ना उचसंपज्जणारिहा उवसंपज्जियन्वा, नस्थि य इत्य Page #309 -------------------------------------------------------------------------- ________________ काइ अन्ना उवसंपज्जणारिहा तीसे य अप्यणो कप्पाए असमते कप्पइ से एगराइयाए पडिमाए जणं अंण दिर्स अन्नाओ साहम्मिणीओ विडरंति तं तं गं दिसं उबलितए, नो से कप्पइ तत्य विहारवचियं वत्थए, कप्पड से तत्य कारणवत्तियं पत्थए, तंसि च णं कारणसि निहियसि परा वएज्जा वसाहि अज्जे ! एगरायं वा दुगयं वा, एवं ले झापा पारा या युवराय या त्य, जो से कप्पा परं एगरायामो वा मुरा. याओ वा बत्थए, जं तत्थ परं एगरायाओ चा दुरायाभो वा वसइ से संतरा छेए वा परिहारे या ॥ 12 ॥ पवत्तिणी य गिलायमाणी अन्नयरं वएज्जा मए ण अज्जो ! कालगाए समा. णीय इमा समुक्कासियव्वा, सा य समुकसणारिहा समुसिपन्ना, सा य नो समुकसणारिहा नो समुसियव्या, अस्थि या इत्य अन्ना काइ समुक्कसणारिहा समुकसियच्या, नस्थि या इत्य अन्ना काइ समुक्कसणारिहा सा चेव समुक्कसियब्वा, ताए गं समुक्ति छाए परा वएज्जा दुस्समुक्किद्रं ते अज्जे ! निक्खिवाहि, ताए णं निश्चिमाणीए नस्थि केह ए वा परिहारे वा, जाओ साइम्मणीश्रो अहाकप्पेणं नो अम्भुटाए विहरति सम्मासि वासिं तपत्तिय छेए वा परिहारे वा ॥ 13 ॥ पवत्तिणी य ओहायमाणो अन्नयरं वएपने मए णं अग्ने ! ओहावियाए समाणीप इमा समुक्कसियचा, सा य समुक्कसणारिहा समुक्कसियन्ना, सा य नो सपकसणारिहा नो समुक्कासियञ्चा, अस्थि य इत्य अन्ना काइ समुक्कसणारिहा सा समु. ककसियचा, नस्थि य इत्य अन्ना काइ समुक्कसणारिहा सा चेव समुक्कसिपबा, ताए णं समुक्किहाए परा पज्जा दुस्समुक्किहं ते अज्जे ! निक्खिवाहि, ताए णं निक्खि. बमाणीप नस्थि केइ छेए वा परिहारे वा, जाओ साहम्मिणीओ अहाकप्पेणं नो अम्भुदाए विहरंति सम्वासि तासि तप्पत्तियं छेए वा परिहारे वा ॥ 14 ॥ णिग्गंथस्स नवडहरतरुणस्स आयारपकप्पे नाम अज्झयणे परिन्भटे सिया, से य पुच्छियवे फेण ते अज्जो ! कारणेणं आयारपकप्पे णाम अज्झयणे परिम्भ किं आवाहेणं उदाहु पमाएणं ? से य बएज्जा-नो आचाहेणं पमारणं, जावग्नीवाए तस्स सप्पचियं नो कप्पइ आयरियचं वा जार गणावच्छेयगतं या उरिसित्तए वा धारिचए वा, से य वएज्जा-आचाहेणं नो पमारणं, से य संठवेस्सामित्ति संठवेज्जा एवं से कप्पई आयरियतं वा जाव गणावच्छेपगत्तं वा उहिसित्तए वा धारित्तए वा. से प संठवेस्सामित्ति न संठवेज्जा एवं से नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगत वा उधिसित्तए वा धारित्तए ॥ 15॥ Page #310 -------------------------------------------------------------------------- ________________ णिग्गशीए णं नवडैरतरुणीए आयारपकप्पे नाम अज्झयणे परिभ सिया, मा य पुच्छियचा कैणं ते कारणेणं अज्जे ! आयारपकप्पे नाम अज्झयणे परिभद्दे किं भावाद्देणं उदाहुपमाएणं ? सा य वरज्जा नो आबाहेणं पमाएण, जावज्जीयाए तीसे तपतियं नो कप्पइ पवत्तिणित्त वा जाव गणावच्छे णित्त या उग्निसित्तए वा धारित्तए वा, सा य बएज्जा-आवाहेणं नी पमापणं सा प संठवेस्सामित्ति संठवेज्जा, एवं से कप्पा पवनिणिनं वा जाच गणावच्छेइणि वा उदिसित्तए वा धारित्तए वा, साय संठवेस्सामित्ति नो संठवेज्जा एवं से नो कप्पइ पवत्तिणि वा जाव गणावच्छेइणित वा उदिसित्तए वा धारित्तए वा । / 16 / / राण थेरभूमिपसागं आयारपकप्पे नाम अज्झयणे परिभ सिया कप्पर्3a मेसि संठवेत्ताण वा असंठवेत्ताण वा आयरियत्तं वा जाव गणावच्छेयगत्तं वा उदिमित्तए वा धारित्तए वा । / 17 / / थेराण थेरभूमिपत्ताणं आयारपकप्पे णाम अज्झयणे परिभट्ठे सिया कपइ तेसि संनिसप्णाण वा संतुयाण वा उत्ताणयाण वा पासल्लियांण वा आधारपकप्पे नाम अज्झयणे दोच्चपि तच्चंपि पडिपुच्छित्तए वा पडिसारेत्तए वा ॥ 18 ॥ जे जिग्गया णिगंधीओ य संभोइया सिया, नो पहं कप्पद अन्नमन्नस्स अतिए आलोपत्तप, अस्थि या एत्य केइ आलोयणारिहा कप्पह से तेसि अंतिए आलोएत्तर, नत्यि या एत्थ केह आलोयणारिहा एवं NI कप्पड अन्नमन्नस्स अंतिए आलोएसए ॥ 19 ॥ णिग्गथं च णं रामो वा वियाछे वा दीडपट्ठो वा लूसेज्जा इत्थी वा पुरिसस्स बोमावेज्जा पुरिसो वा इत्थीए ओमावेज्जा, एवं से कप्पइ एवं से चिढइ परिहारं च नो पाउणै एस कप्पे पेरकप्पियाणं । एवं से नो कप्पद एवं से नो चिहै परिहारं च नो पाउणै एस कप्पे निणकप्पियाणं ति बेमि ॥21 ॥ ॥ बहारस्स पंचमो उहेसो समत्तो । / 5 / / Page #311 -------------------------------------------------------------------------- ________________ // छट्ठो उद्देसो॥ भिक्खू य इलेज्मा नायविदि एत्तए, नो से कप्पई थेरे अणापुच्छित्ता नायविहिं पत्तप, कप्पड से थेरे आपुच्छिता नायविहिं एत्तए, थेरा य से वियरेज्जा पर्व से कप्पर्3a नायवि एत्तप, थेरा य से नो वियरेज्जा, parva se no kappai nAyaviIi ecae, जं तत्य धरहिं अवीण्ण नार्यावहिं एइ, से संतरा छए वा परिहारे वा ॥ 1 ॥ नो से कप्पर्3a अप्पमुयस्स अप्पागमस्स एगाणिपस्स नायविहि एनए ॥ 2 ॥ कप्पर्3a से जे तत्य बहुस्सुए कमागमे तेण सदि नायविहि एत्तए ॥ 3 ॥ तत्य से पुवागमणेणं पुम्बाउत्ते चाउलोदणे, पच्छाउने भिलिंगवे कम्पह से चाउलोदणे पडिग्गाहित्तए, नो से कप्पइ भिलिंगलवे पडिग्गाडिचए ॥ 4 ॥ तस्थ पुवागमणेणं पुवाउत्ते भिलिंगसूवे, पच्छाउत्ते चाउलोदणे, कप्पर्3a से मिलिगमूवे पडिग्गाहितए, नो से कप्पर चाउलोदणे पडिग्गाहित्तए ॥ 5 ॥ तस्य से पुण्यागमणेणं दोचि पुवाउत्ता कप्पइ से दोवि पडिग्गाहित्तए ॥ 6 ॥ तत्थ से घुब्वागमणेणं दोवि पन्छाउत्ता नो से कप्पइ दोवि पडिग्गाहित्तए ॥ 7 ॥ जे से तत्य पुवागमणेण पुवाउत्ते, से कप्पइ पडिग्गाहित्तए ॥ 8 ॥ जे से तस्थ पुव्यागमणेणं पच्छाउत्ते, नो से कप्पद पडिग्गाहितए ॥ 9 ॥ आयरियौवझायस्य गणंसि पंच अहसेसा पन्नत्ता, तं जहा-आयरियउबझाए अंतो उवस्सयस्स पाप निगिनिय निगिज्झिय पप्फोडेमाणे वा पमज्जमाणे वा नो ऐक्कमै ॥ 10 ॥ आयरियौवज्झाए अंतो उयस्सयस्स उच्चारपासवणं विमिंचमाणे वा विसोहेमाणे वा नो ऐक्कमै ॥ 11 ॥ आयरियौवज्झाए पभू वेयावडियं इच्छा करेज्जा इच्छा नो करेज्जा ॥ 12 ॥ आयरियौवज्झाए अंतो उवस्सयस्स एगरायं वा दराय या बसमाणे नो ऐक्कमई ॥ 13 ॥ आयरियउबझाए बाईइ उक्स्सयस्स एगरायं वा दुरायं वा यसमाणे नो भैकमई ॥ 14 ॥ गणापच्छेपगस्स गं गणंसि दो ऐसेसा पन्नत्ता तं महा-गणावच्छेपर अंतों उबस्सयस्स एगरायं वा दुराय वा वसमाणे नो ऐक्कमै ॥ 15 ॥ Page #312 -------------------------------------------------------------------------- ________________ . गणावच्छेयए चाहिं उवस्सयस्स एगरायं वा दुरायं वा वसमाणे नो ऐ. कमाइ ॥ 16 ॥ से गामंसि वा जाब रायहाणिसि वा पगबगडाए एगदुवाराप एगनिक्खमगप्पवेसाए नो कप्पइ बहूणं अगडमुयाणं एगयओ वस्थए, अस्थि व इत्थ पहं केइ आया. रपकप्पधरे नस्थि य इत्य पई केइ छेए वा परिहारे या, नत्थि य इत्थ पई केइ आयारपकप्पधरे से संतरा छेए चा परिहारे बा ॥ 17 ॥ से गामंसि वा जाव रायहाणिसि वा अभिनिव्वगडाए अभिनिदुवाराए अभिनिक्खमणपसाए नो कप्पइ बहणं अगडस्याणं एगयो वत्थए, अस्थि य इस्थ हं केइ आपारपकप्पधरे, जे तैयं यणि संवसइ, नत्यि य इत्थ केइ छेए । परिहारे वा, नस्थि य इत्य केइ आयारपकप्पधरे जे तैय रयणि संवसइ सन्वेसि तेसि तप्पत्तिर्य छेए वा परिहारे वा ॥ 18 ॥ से गामंसि वा जाव रायहाणिसि वा अभिनिव्वगडाए अभिनिदुवाराए अभिनिक्खमणपवेसाए नो कप्पइ बहुस्सुयस्स चभागमस्स भिक्खुपस्स बत्थए, किमंग पुण अप्पागमस्स अप्पसुयरस ॥ 19 ॥ से गामंसि वा नगरंसि वा जाव रायवाणिसि वा पगवगडाए एगदुवाराय एगनिक्खमणपवेसाए कप्पइ बहुस्सुयस्स बदमागमस्स एगाणियस्स भिक्खुस्स वत्यए, दुहभो कालं भिक्खुमा पडिजागरमाणस्स ॥ 20 ॥ जत्थ एए बहवे इत्थीओ पुरिसा य पण्हावेति तत्थ से समणे निगंथे अन्नयरंसि अचित्तसि सोयसि मुक्कपोग्गले णिग्यायमाणे हत्थकम्मपडिसेवणपत्ते आवज्जइ मासिय परिहारहाणं अणुग्धाइयं । 21 ॥ जत्य पए वावे इत्थीओ पुरिसा य पाहावेति तत्थ से समणे णिगये अन्नयरंसि अचित्तंसि सोयसि मुक्कपोग्गले णिग्यायमाणे मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्घाइयं ॥ 22 ॥ नो कप्पइ णिग्गंधाण वा णिगंधीण वा निगयि अन्नगणाभो आगयं खुयायारं सवलापारं भिन्नायारं संकिलिहायारचरिच वस्स हाणस्स अणालोयावेत्ता अपपडिक्कमावेत्ता अनिंदावेत्ता अगरिहावेत्ता अविउद्यावेचा अविसोहावेत्ता अकरणाए अणभुहावेसा अहारिहं पायच्छितं तवोकम्मं अपडिवज्जावेत्ता उबवावेत्तए पा संभुंजिचए वा संकसिएत्त वा, तीसे इत्तरिय दिस चा अणुदिसं वा उदिसिचए वा धारित्तए vA ॥ 23 ॥ Page #313 -------------------------------------------------------------------------- ________________ kappai णिगंधाण वा णिगयीण वा णियि अन्नगणाओ आगयं स्यापार सबलायारं भिन्नायारं संकिलिवायारचरितं तम्स ठाणस्स आलोयावेत्ता पडिक्कमावत्ता निंदावेत्ता गरिहावेत्ता विउद्यावेत्ता विसोडावेत्ता अकरणाए अन्मुहावेत्ता प्रहारि पायच्छित्तं तवोकम्भं पडिवज्जावेत्ता उवट्ठावेत्तए वा संभुंजित्तए वा, संवसित्तए वा, तीसे इत्तरियं दिस वा अणुदिस या उदिसित्तए वा धारिसए वा ॥ 24 ॥ ॥ ववहारे छहो उहेसो समत्तो ॥7॥ Page #314 -------------------------------------------------------------------------- ________________ // सन्तमो उद्देसो ॥ जे गिंथा यणिम्गंथीयो य संभोइया सिया को कप्पर मिथो विमांचे अणापुच्छित्ता णिगंधि अन्नगणाओं आगयं सुपायारं सबकायारं भिन्नायारं संकिलिडायारचरितं तस्स ठाणस्स अणालोयावेता जाव अरिहं पायच्छितं तवोकम्मं अपडिवावेसा पुच्छित्तर वा वास वा उबवावेत्तर वा संमुजिस वा संवसितए वा, तीसे इत्तरियं दिसं वा अणुदिसं वा उदिसित्तर वा धारितए वा ॥ 1 ॥ जे णिग्गंथा य णिग्गंधीय संभोइया सिया कप्पइ निर्मायीणं णिग्गंचे आपुच्छ्रित्ता निधि अन्नगणाओ आगयं खुयायारं सचलायरं भिन्नायारं संकि लिट्ठायारचरितं तस्स टाणस्स आलोयावेत्ता जात्र अहारिहं पायच्छित्तं तवोक्रम्मं परिवज्जावेत्ता पुच्छि वा वापत वा उवद्वावेत्त वा संभुंजित्तए वा संवसितए वा, तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दितिए वा धारिच वा ॥2॥ जे पिगंधा व णिमांधीओ य संभोइया सिया, कप्पर णिगंधाणं णिसांथीओ आपुच्छ्रित्ता वा अणापुच्छित्ता वा णिग्यांर्थि अन्नगणाओ आगयं खुथायारं सचलायारं भिन्नायारं संकिलिहायारचरितं तस्स टाणस्स आलोयावेत्ता जाव अहारिहं पायच्छितं तदोषम्मं पडिवज्जावेता पुच्छित्तए वा वापत वा उवद्यावेत्तए वा जिएस वा संवति वा, तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दित्तिए वा धारितए वा वं चणियो नो इच्छेज्जा सेवमेव नियं ठाणं ॥ 3 ॥ जे णिग्गंथाय थिओ य संभोइया सिया, नो हुं कप्पर्3a परोक्त्रं पाडिएक्कं संभोयं विसंभोदयं करिए. कप्पर्3a पच्च पाडिएक्कं संभोयं विसंभो करिए, जत्थेव अन्नमन्नं पासेज्जा तत्थेव एवं एज्जा- अहं णं अज्जो ! तुमाए सद्धि इसमि कारणमि पच्चवखं पाडिएवर्क संभोइये विसंभोइयं करेमि । से य पडितज्जा एवं से नो कप्पर परचत्र पाडिएक्कं संभोइयं विसंभोइयं करिए से य नो पडितप्पेज्जा एवं से कप्पर पच्चक्खं पाडिक्के संभोइयं विसंभोइयं करिए ॥4॥ जाओ णिगंधीओ वा णिगंगा वा संभोइया सिया, नो ण्डं कप्पर्3a पच्चकखं पाडि - पक्कं संभोयं विसंभोर्3अयं करितए, कप्पर्3a हूं पारोक्त्र पाडिएककं संभोइयं विसंभोइयं करितए, जत्थेव ताओं अध्यणो आयरियौवज्झाए पासेज्जा तत्थेव एवं वपज्जा - अहं णं भंते! अनुगीए अज्जाए सद्धि इममि कारणंमि पारोक्खं पाडिएककं संभोइयं विसं Page #315 -------------------------------------------------------------------------- ________________ मोइयं फरेमि । सा य से पडितप्पज्जा एवं से नो कप्पद पारोक्ष पाडिएका सभोइयं विसंभोइयं करित्तए, सा य से नो पडितप्पेज्जा, पर्व से कप पारोक्खं पाडिएक्कं संभोइयं विसंमोऽयं करिसए ॥ 5 ॥ नो कप्पइ निग्गंयाण निगथि अपणो अहाए पन्नावेलए वा, मुंडावेसए वा, सेहावेसए या, उबहावेत्तर वा, संभुंजित्तप वा, संबसिनए बा, तीसे इत्तरियं दिसं वा कदिसं वा उरिसित्तए या धारित्तए या ॥ 6 ॥ ___ कप्पा णिग्गंयाणं णिग्गथि अन्नासि अट्टाए पवावेत्तए घा, मुंडादेत्तए वा, सेडावेनए बा, उबहावेत्तए वा, संभुजिनप बा, संत्रसित्तए वा, वीसे इत्तरिय दिसं वा अणुदिसं वा, उदिसित्तए वा, धारित्तए वा ॥7॥ ..मो कप्पा णिग्गीणं णिर्गय अस्पनो अटाए पच्चावेसए वा मुंडावेसए वा, सेहावेसए था, उवट्टादेसए वा, संश्रुजित्तए का, संघसित्तए वा, तस्स इतरिय दिसं या, अदिसंथा साहिसित्तय वा ॥8 ॥ कप्पइ णिग्गंथीण णिग्गय णिगंथाणं अट्ठाए पव्वावेनए वा, मुंडावेत्तए चा, सेहावेतर का, उनढावेसए पा, सेंभुजित्तए वा, संबसित्तए या, तस्स इत्तरिय दिस वा, अणुविसं वा उदिसिचए वा पारितए वा ॥ 9 ॥ नो कापड णिग्गथोषं वीगिष्टियं दिसं वा अणुदिसं वा, उदिसित्तर वा धारित्तए पा ॥ 10 ॥ कप्पइ णिग्गंधाणं वीगिट्ठियं दिसं वा अणुदिसं वा उदिसित्तए वा धारित्तए वा । / नो कप्पइ निगंथाणं वीगिट्टाई पाहुहाई विओसवित्तए ॥12॥ कप्पइ णिग्गंधीणं वीगिट्टाई पाहुडाई विओसवित्तए ॥ 13 ॥ नो कप्पइ गिग्गंयाणं विगिहे काले सज्झाय करिनए ॥ 14 ॥ कप्पर णिगयीणं विगिद्वै काले सज्झायं करित्तए णिग्गंयनिस्सार ॥ 15 ॥ णो फम्पइ णिग्गंधाण वा णिगंथीण वा असज्झाइए सज्झायं करित्तए । / 16॥ कप्पर्3a णिग्गंधाण वा णिग्गंधीण वा सज्माइए सज्झाय करित्तए ॥ 17 ॥ नो कप्पद णिमगंधाण वा णिगंधीण वा अपणो असज्माइए समायं करितए कप्पर्3a गई अण्णमण्णस्स वापणं दलैत्तए ॥ 18 ॥ Page #316 -------------------------------------------------------------------------- ________________ तिवासपरियार समणे णिगंथे तीसंबासपरियायाए समणीए णिग्गंधीए कप्पाइ उवायत्ताए उपिसित्तए । / 19 / / पंचवासपरिपाए समणे निग्गंथे सहिवासपरियायाए समणीए निमाथीए कप्पा आपरियताए उछिसित्तए ॥ 20 ॥ गामाणुगाम दुइआजमाणे भिक्खू य आहच्च वीसभेजा तं च सरीरंग केह साइम्मिए पासेज्ञा कप्पइ से तं सरीरगं न सागारिपमिति कटु पंडिले बहुफामुए पहिले हिना पमज्जित्ता परिवेत्तए, अस्थि य इत्य केह साइम्मियसतिए उवगरणजाए परिहरणारिहे कप्पइ से सागारकई गहाय दोच्चपि ओग्गहे अणुण्णवेचा परिहारं परिहरित्तए ॥ 21 ॥ सागारिए उबस्सय वक्कएणं पौंजेजा, से य वक्कैयं वएज्जा इमम्मि य इमम्मि य ओवा से समणा णिग्गंथा परिवसति से सागारिए परिहारिए. से य नो वएज्जा वक्कइए वएना से सागारिए परिहारिए, दोवि ते वएज्जा दोवि सागारिया परिहारिया ॥ 22 ॥ सागारिए उवस्मयं विक्किणिज्जा से य कहयं वएज्जा इममि य इममि य ओवासे समणा णिग्गंया परिवसति, से य सागारिए परिहारिए, से य नो वएज्जा कइए वएज्जा से सागारिए परिहारिए. दोवि ते वएज्जा दोवि सागारिया परिहारिया ॥ विश्वध्या नायकुलवासिणी सावि यावि ओग्गहं अणुन्नवेयच्या किमंग ! पुण पिया वा भाया वा पुत्ते वा सेवि यावि ओग्गइं ओगिव्हियन्वे ॥ 24 ॥ पहेवि ओगाहं अणुन्नवेयन्वे ॥ 25 ॥ से रज्जपरियट्रेस संथडेसु अब्बोगडेमु अवोच्छिन्नेस भपरपरिग्गहिएल सच्चेव ओग्गहस्स पुम्वाणुन्नवणा चिहै अहालंदमवि ओगहे ॥ 26 ॥ से रज्जपरियट्रेस असंथडेसु बोगडेसु बोगिन्नेसु परपरिग्गदिएर मिक्खुभावस्स अट्टाए ओगगहे अणुन्नवेयन्वे सिया ॥ 27 ॥ ॥ ववहारे सत्तमो उद्देसो समतो ॥ 7 ॥ Page #317 -------------------------------------------------------------------------- ________________ // अट्ठमो उदेसो॥ गाहा उ पज्जोसनिए ताए गाहाए दाए पएसाए ताए ओवासंतराए जमिणं जमिणं सइज्जासंथारगं लभेज्जा तमिणं तमिणं ममेव सिया, पेरा य से अणुजाणेज्जा तस्सेष सिया, थेरा य से नो अणुभाणेज्जा एवं से कप्पइ अहारायणियाए सेक्मासंथारंग पडिग्गाहित्तए ॥ 1 ॥ से य अहालहुस्सग सेज्जासंथारगं गयेसेज्जा जं चक्किया एमेण हत्थेणं ओगिज्य जाव एगाई वा दुराहं वा तियाई वा परिवहित्तए एस मे हेमंतगिम्हामु भविस्सइ । / 2 / / से य अहालहुस्सगं सेज्जासंधारण गरेसेजआज चक्किया एगेण हत्येण ओगिन जाव एगाया दुखाई पा लिया भयाणं परिवहिवए, एस में वासावासासु भबिस्सइ ॥ 3 ॥ से य अहालहुस्सगं सेज्जाकंथारंग गवेसेजा जं चक्किया एगेण इत्येण ओगिज्म जाव एगाई वा दुयाई वा तिपाई वा चउयाई वा पंचाई का दरमवि अद्धाम परिवहिचए, एस मे वुड्डायासेम भविस्सइ ॥ 4 ॥ राणं थेरभूमिपत्ताणं कप्पइ दंडए वा भंडए वा छत्तए वा मनए वा लद्वियं ग भिसे या पेठे वा चेलचिलिमिली वा चम्मे वा चम्मकोसे वा चम्मपलिरछेयणए या अविरहिए ओवासे उवेत्ता गाहावैकूलं भत्ताए वा पाणाए वा पनिसित्तए वा निक्खमित्तए वा, कप्पइ I संनियहचाराणं दोचंपि ओमाई अशुभवेचा परिहारं परिहरित्तए । / 5 / / नो कप्पइ णिगंयाण वाणिग्गयीण वा पाडिहारियं वा सागारियमंतियं वा सेना संथारगं दोच्चंपि ओग्गहं अणणुन्नवेशा पहिया नीहरित्तए ॥ 6 ॥ कप्पइ गिरगंयाण वा णिगंथीण वा पाहिहारियं वा सागारियसंतियं वा सेज्जासथारगं दोरुचपि ओमाई अणुमवेत्ता बहिया नीहरितए ॥ 7 ॥ नो कप्पइ णिगंथाण वा ग्गिंथीण या पाडिहारियं पा सामारियांतियं वा सेज्जासंथारंग सन्चप्पणा अप्पिणिचा दोच्चंपि ओगई अणणुभवेचा अहिद्वित्तए, कप्पाइ अन्नवेना ॥ 8 ॥ नो कप्पइ निगंयाण वा निग्गयीण घा पुन्यामेष ओग्गई ओगिव्हिसा तओ पच्छा अणुन्नवेत्तए ॥ 9 ॥ Page #318 -------------------------------------------------------------------------- ________________ - - - - kappai णिग्गंयाण आ णिगंधीण वा पुषामेब ओगई अणुन्नवेत्ता तो पच्छा योगिकित्तए ॥ 10 ॥ अह पुण एवं जाणेज्मा इस खलु णियाण वा णिमयोग वा णो मुलभे पारिहारिए सेग्मासंथारए-तिकटु एवं I कप्पा पुब्बामेव ओग्ग ओगिडिता तो पञ्छा अणुन्नवेत्तए, मा दुइओ अज्जो ! चई अणुलोमेण अणुलोमियब्ध सिया ॥11॥ जिग्गंधस्स गाहावैकुल पिंडयायपडियाए अणुपहिस्स अहालहुस्सप उपगरणजाए परिम्भटे सिया तं च केइ साहम्मिए पासेज्मा कप्पद से सागारकई गहाय जत्थेद अन्नमन्नं पामेला तस्थेत पर्व मन-इसे मो अन्जो कि परिन्नाए ? से य वएज्जापरिन्नाए तस्सेव पडिणिज्जायब्वे सिया, से य एज्जा-नो परिन्नाए तं नो अप्पणा परिभुजेजा नो अन्नमन्नस्स दावए एगसे बहुफामुए थंडिले परिद्ववेयन्वे सिया ॥ 12 ॥ णिग्गयस्स णं पहिया वियारभूमि वा विहारभूमि वा निर्खतस्स भहालहुस्सए उनगरपमाप परिमटे सिया त च केइ साइम्मिए पासेज्जा कपर्3a से सागारकडे गहाय जत्थेव अन्नमन्न पासेज्जा तत्व एवं वएज्जा-इमे मो अज्जो ! किं परिन्नाए ? से य वएज्जा-परिन्नाए तस्सेब पडिणिज्ञायब्वे सिया, से य वरज्जा-नो परिन्नाए तं नो अप्पया परिभुजेजा नो अन्नमन्नस्स दावए पगते बहुफासुए थंडिले परिहवेयन्वे सिया ॥ 13 ॥ जिग्गंधस्स णं गामाणुगाम दूइज्जमाणस्स अन्नयरे उवगरणजाए परिस्म सिया तं च केह साइम्मिए पासेज्जा कप्पइ से सागारकडे गहाय द्रमेव अदाणं परिपहिचए, जत्थेव अन्नमन्नं पासेज्जा तस्येव एवं वएज्जा-इमे भो अज्जा ! किं परिन्नाए से य वएज्जा परिन्नाए तरसेव पडिणिजायवे सिया, से य वएज्जा-नो परिन्नाए तमो अपणा परि भेजा नो अन्नमन्नस्स दावए, एगते बहुफासुर थंडिले परिहवेयवे सिया ॥ 14 ॥ कपाइ जिमगंधाण वा, णिगयीण चा ऐरेगं पडिग्गई अन्नमन्नस्स अदाए दरमषि अदाणं परिवहितए वा धारिलए या परिग्गहितए वा, सो वा गं धारेस्सइ, अई वा ण धारिस्सामि अन्नो वा धारेस्मै नो से कप्पा तं अणापुच्छिय अणाम: विय अन्नमन्नेसि दाउं वा, अणुप्पदाउं वा, कप्पा से ते आपुच्छिय आमंतिय अन्नमन्नेसि दाउं वा अणुप्पदाउ~ वा ॥ 15 ॥ Page #319 -------------------------------------------------------------------------- ________________ अढक्कुक्कुडिअंडप्पमाणमेत्ते कवळे आदारं माहारेमाणे गिरगंथे अप्पाहारे, दुवालसकुक्कुडिअंडप्पमाण मेसे कवले आहारं आहारेमाणे णिग्गंथे अड्डोमोयरिए, सोलसकुक्कृडिअडप्पमाणमेत्ते कवले आहारं आहारेमाणे णिग्गये दुभागपत्ते, चउनीसंकुक्कुडिअंडप्पणाणमेसे कवले आहार आहारेमाणे णिग्गथे तिभागपसे सिया ओमापरिए, एगतीसंकुक्कुडिअंडप्पमाणमेत्ते कवले आहार आहारेमाणे णिम्गणे किचूणोमोयरिए, पचास कुक्कुजिअंडप्पमाणमेत्ते कवले आहारं आडारेमाणे निग्गंधे प्मान्न्प्त्ते। एसो एगेणषि कवण ऊणगं आहारं आहारेमाणे समणे णिग्नये नो पकामभोर-त्ति वसव्वं सिया॥16॥ / बबहारे अहमो उद्देसो समत्तो ।8॥ Page #320 -------------------------------------------------------------------------- ________________ // नवमो उद्देमो॥ सागारियस्य आएसे अतो गडाए जै निटिए निसिढे पाडिडारिए तम्हा दाए नो से कप्पइ पडिग्गाहिता ॥ 1 ॥ ___ सागारिगस्स आएसे अंधो पगहाए मुंजा निहिए निसिढे अपाडिहारिए तम्हा दावए.एवं से कप्पइ पडिमाहिचए ॥ 2 ॥ सागारियस्स आएसे पाहि वगडाए मुंत्रै निद्विप निसिढे पाडिझारिए तम्हा दावए, नो से कप्पइ पडिगाहिचए ॥ 3 ॥ सागारियस्स आएसे बाहिं वगडाए मुंजा निहिए निसिटे अपाडिहारिए, समा दावए एवं से कप्पइ पडिगाहित्तए ॥ 4 ॥ सागारियस्स दासेइ वा, पेसेइ त्रा, भयएइ वा, भइण्णएइ या अंतो वगर्3हाए भुजा निदिए निसिटे पाडिहारिए तम्हा दावए नो से कप्पर्3a पडिगाहित्तए ॥ 5 ॥ सागारियस्स दासेइ वा पेसेर्3a वा भयएइ भइण्याएइ वा अंतो बगडाए मुंजइ निट्ठिए निसिटे अप्पार्3इहारिए तम्हा दायए एवं से कप्पइ पडिगाहितए ॥ 6 ॥ सागारियस्स दासेइ वा, पेसेइ वा, मयएइ वा भइण्णएइ वा, पाहि वगडाए मुंजइ निटिए निसिट्ठे पाडिहारिए, तम्हा दावर नो से कप्पइ पडिगादित्तए ॥ 7 ॥ ___सामारियस्स दासेइ वा पेसेइ वा भयएइ वा भैपणएइ वा वाहि वगडाए झुंजइ निहिर निसिहे अपाडिहारिए तम्हा दावए एवं से कप्पइ पडिगाहित्सए ॥ 8 ॥ सागारियस्स नायए सिया सागारियस्स एगवगडाए अंतो एगपयाए सागारियं चोवजीबै तम्हा दावर नो से कप्पइ पडिगाहित्तए ॥ 1 ॥ सागारियस्स नायए सिया सागारियरस एगवगर्3आए अंतो सागारियस्स अभिनिप्पयाए सागारियं चोपजीवई तम्हा दावए नो से कप्पइ par3इगाहित्तए ॥ 10 ॥ सागारियस्स नायए सिया सागारियस्स एगवगर्3आए बाईइ सागारियस्स एगपयाए सागारियं चोपजीवै, तम्हा दायए नो से कप्पा par3इगाहितए ॥1shaa । सागारियस्स नायए सिया सागारियस्स एगवगर्3हाए चाहि सागारियस्स अमिणिपयाए सागारियं चोवजीवै तम्हा दावए नो से कप्पर पडिगादित्तए ॥ 12 ॥ सागारियस्स नायए सिया सागारियस्स अभिणिवगर्3आए एगदुवाराए पगनिक्खमणपवेसाए अंतो सागारियस्स एगपयाए सागारियं चउवजीवइ तम्हा दावए नो से कप्पइ पडिंगाहित्तए ॥ 12 ॥ Page #321 -------------------------------------------------------------------------- ________________ सागारियस नापर सिया सामारियम अभिनिता डाय माझार पा निक्खिमणपवेसाए अंतो सागारियस्स अभिणिपयाए सागारियं च उबजीपद सम्हा दावर नो से कप्पइ पडिगाहितप ॥ 14 ॥ सागारियस्स नापए सिया सागारियस्स अभिनिव्धगडाए पगद्वाराए पगनिक्खमणपवेसाए पाहि सागारियस्स एगल्याए सागारियं चोवनीचा तमा दावए नो से कप्पइ पडिगाहित्तर ॥ 15 ॥ सागारियस्स नायप सिपा सागारियस्स अमिनिब्धगडाए एगदुवाराए पग. निक्खमणपवेसाए बाहिं सागारियरस अभिनिप्पयाए सागारिय चोवजीवै तुम्हा दावए नो से कप्पइ पडिगाहित्तए ॥ 16 ॥ सागारियस्स चकियासाला साहारणवक्कयपौत्ता तम्हा दावए नो से कप्पर्3a पडिगाहित्तए ॥1॥ ___ सागारियस्स चक्तिपासाला निस्साहारणवक्रयपौत्ता तम्हा दावए एवं से कप्पर्3a पडिगाहितए ॥ 18 ॥ सागारियस्स गोलियसाला साहारणक्यपौचा तम्हा दावर नो से कप्पर पडिमाहितए ॥ 19 ॥ ___सागारियरस गोलिपसाला निस्साहारणक्यपौचा सम्हा पडिगाहित्तए ॥ 20 ॥ सागारियस्स चोधियसाला साहारणवक्कयपौत्ता तम्हा पडिगाहित्तए ॥ 21 ॥ सागारियस्स बोषियसाला निम्साहारणवक्कयपौत्ता पडिमाहितए ॥ 22 ॥ सागारियम्स दोसियसाला साहारणवक्कयपौना तम्हा दावए नो से कप्पर्3a पडिगासिए ॥ 23 ॥ सागारियस्स दोसियसाला निस्साहारगवक्कयपौत्ता तम्हा पडिगाहितए ॥24॥ सागारियस्स सोत्तियसाला साहारणवक्कयपौत्ता तम्हा दायए नो से कप्पर्3a पडिगाहित्सए ॥ 25 ॥ सागारियस्स सोत्तियसाला निस्साहारणववकयपौत्ता तम्हा दावए एवं से कप्पर्3a पडिगाहित्तए ॥ 26 ॥ आ 4. र A. म र Page #322 -------------------------------------------------------------------------- ________________ सागारियरस वौडयसाला साहारणवस्क्रयपौत्ता तम्हा दायप नो से कप्पर्3a पडिमाहितप ॥ 27 ॥ सागारियस्स बोंडयसाला निस्साहारणसक्कय पौत्ता तम्हा दायर एवं से कप्पर्3a पडिगाहितए ॥ 28 ॥ सागारियस गंश्यिसाला साहारणवायपौत्ता तम्हा दायए नो से कप्पर्3a पडिगाहित्तए ॥ 29 ॥ ___ सागारियस्स गंधियसाला निस्साहारणवक्कयपौत्ता तम्हा दायर एवं से कप्पा पडिगाहित्तय ॥ 30 ॥ ___ मागारियम्स सौडियसाला साहारणयक्फयपौत्ता तम्हा दावए नो से कप्पर्3a पडिगाहित्तय । ॥ 31 ॥ सागारिपस्स सौडियसाला निस्साहरणवायपौत्ता तम्हा दावए एवं से कप्पर्3a पडिगाहित्तए । 32 ॥ सागारिम्स भोसहीओ संबडाओ तम्हा दायए नो से कप्पइ पहिगा हित्तए ॥ 33 ॥ सागारियम्म ओसहीओ असंथडाओ तम्हा दावए एवं से कप्पइ पडिगाहित्तए । / मागारियम्स अंबफला संबडा नम्हा दावए नो से कप्पर्3a पडिगाडिसए ॥ 35 ॥ सागारियम्स अंबफला असंथडा तम्हा दावए एवं से कापड पडिगाहित्तए ॥ 36 ॥ सत्तमनमिया णं भिक्खुपडिमा एगणपन्नाए राईदिएईइ एमेण छन्नउएणं मिश्वासपणं अहासुयं अहाकप्पं असामग्गं अहातच्चं सम्म कारण फासिया पालिया सोडिया तीरिया किट्रिया आणाए अणुपालिया भवै ॥ 37 ॥ आहमिया णं भिक्खुपडिमा चउसडीए राइदिएहि दोहि य अट्ठासीएहि भिक्खासएहि महामुन अहाकप्पं अष्टामग्गं अहातच्चं सम्म कारणं फासिया पालिया सोहिया तीरिया किट्टिया आणाए अणुपालिया भवड ॥ 8 ॥ नवनवमिया णं भिक्खुपडिमा पगासीए राइदिएहिं चौहि य पंचुत्तरेहि मिक्खासएहि महामुत्तं महाकप्पं अहामग्गं अहानच्च सम्मं कारणं फासिधा पालिया सोडिया तोरिया किट्रिया आणाए अणुगलिया भवै ॥ 39 ॥ दसदसमिया णं भिवावुपडिमा एगेणं राईदियसरणं अद्भछटेहि य भिक्खासएहि अहासुतं अहाकप्पं अहामग्गं अहातच्चं सम्म कारणं फासिया पालिया सोहिया तीरिया किट्टिया आणाए अणुपालिया भवै ॥ 40 ॥ दो पडिमाश्री पन्ननओ तंजहा -खुड्डिया वा मोयपडिमा 1, मैल्लिया वा मोयपडिमा 2 / खुद्धियणं मोयपडिम पडिबन्नस्स अणगारस्म कप्पइ पढमसरयकालसमयंसि वा चरमनिदाहकालसमयंसि वा बहिया ठाविषब्वा गामस्स या जाव रायहाणीए का वर्णसि Page #323 -------------------------------------------------------------------------- ________________ वा वणदुग्गंसि वा पन्वयसि वा पन्वयनुग्गंसि वा, भोच्चा आरुभा चौदसमेणं पारेड, अभोच्चा आरुभै सोलसमेणं पारे, दमा जाप होए गिन, दिया मा आधियव्वे, सई आगच्छइ नो आवियव्वे, सपाणे मने आगच्छइ नो आनियन्वे, अप्पाणे मत्ते आगच्छइ आवियच्चे, सबीए मत्ते आगच्छइ नो आवियावे, अवीए मने आगच्छा आवियव्वे, ससणि मत्त आगच्छइ नो आनियन्वे, असणिद्धे मत्ने आगरछद भावियचे, ससरक्खे मत्ते आगच्छए नो आवियवे, असरक्खे मत्ते आगच्छइ आत्रियव्वे । जाए जाए मोए आवियन्ने, तना-अप्पे वा बहुए वा । एवं खलु एसा खुडिया मोयपडिमा अहासुअहाकप्पं अहामागं अहातच्च सम्मं कारणं फासिया पालिया मोडिया तौरिया किविया आणाए अणुपालिया भवै ॥ 41 ॥ महल्लियं गं मोयपडिम पडियन्नस्स अणगारस्स कप्पर्3a से पढममरयकालसमयंसि या चरमनिदाहकालसमयसि वा यहिया ठावियवा, गामस्स वा जाब रायहाणोए या वर्णसि वा वणदुग्गसि वा पच्चर्यास वा पचयदुग्गसि या, भोच्चा आरुभै सोलसमेण पारेइ, अभोच्चा आरुभै अद्वारसमेण पारेइ, जाए जाए मोए आविपच्चे वह चेव जाव अणुपालिया भवै । / 42॥ संखादत्तियस्स णं भिक्खुस्स पडिग्गहधारिम्स गाहावै कुलं पिंडवायपडियाए अणुप्पविद्धस्स जावयं केइ अंतो पडिग्गहस्स उच्चित्ता दलएज्जा तावैयात्री दत्तीओ वत्तवं सिया, तत्य से केइ छब्बएण वा दूसरण वा चालएण वा अंतो पडिग्गहस्स उच्चित्ता दलएज्जा सावि णं सा एगा दनी वत्तवं सिया, तत्य वहने भुंजमाणा sance te सयं सयं पिंड साइणिय अंतो पडिग्गहस्स उच्चिचा दलएज्जा सन्या विणं सा एगा दत्ती वतव्यं सिया ॥ 43 ॥ संखादनियस्स भिक्खुस्स पाणिपडिगहियस्स गाडावैकुलं पिंडवायपडियार अणुप्पविष्टस्स जावयं केइ अंतो पाणिस्स उच्चित्ता दलएना तावड्याभो दत्तीमो यत्तध्वं सिया, तत्थ से केइ छन्बएण वा दुसरण वा चालएण वा अंनो पाणिस्स उरिचना दलएज्जा सावि गं सा एगा दत्ती बत्तव्यं सिया, तत्थ से बहने मुंजमाणा सम्वे ते संयं सयं पिडं साहणिय अंतो पाणिस्स उच्चित्ता दलएज्जा सम्बावि गं सा एगा दत्ती वत्तव्य सिया ॥ 44 ॥ 'तिविहे उवहढे पन्नते, तंजहा-सुद्धोवाडे, फलिहोवाडे, संसहोवडडे ॥ 45॥ तिहिवे ओग्गहिए पण्णत्ते, तं जहाज च भोगिण्डै जं च साइरहनं च आसगंसि pakkhibai page एवमाइंस ॥ 46 ॥ एमे पूण एवमास-दुविहे ओग्गछिए पन्नले तंजहा-जं च ओगिण्डै जच आसगंसि पक्खियह ॥ 47 ॥ / / श्वहारे navamo umeso smtto||9|| Page #324 -------------------------------------------------------------------------- ________________ // dasamau uddeso // 1 do डिमाओ पन्नताओ तं जहा -जयममा य चंदपडिमा वदरंमज्झा य चंदपडिमा । जयमं णं चंदपडिमं पडिवन्नस्स अणगाररूस निच्चं मासं बोसकाए चियचदेहे जे के परीसह वसग्गा समुप्पज्जेति दिव्वा वा माणुसमा वा तिरिक्स जोणिया वा अनुलोमा वा पडिलोमा चा तत्थ अणुलोमा ताव वंदेजा वा नमसिज्जा वा सकारेज्जा का सम्माणेज्जा वा कल्लाणं मंगल देवयं चेइयं पज्जुवासेज्जा, पडिलोमा ताब अन्नयरेण दंडेण वा अद्विणा वा जोतेण वा कसेण वा काप आउज्जा ते सच्चे उत्पन्ने सम्म सह खमै तितिक्खर्3a अहिया से ॥ 1 ॥ " जमणं चंद्रपडिमं पडिवन्नस्स अणगारस्स सूत्रकपत्रखस्स पाडिवर कप्पर्3a एगं वत्ति भोयणस्स पडिगाडिलर एवं पाणगस्स, सच्देहिं दुप्पचउप्पयाइपहि आहारखीहिं सत्तेहिं पडिनियतेहि अन्नायउंछं सुद्धोवहर्ड णिज्जूहित्ता बहवे समणमाहणाहिअरणीमा, कप्पर से एगस्स भुंजमाणस्स पडिगाहितए नो दोण्डं नो विण्डं नो चतुण्डं नो पंचण्डं नो गुन्त्रिणीए नो बालवच्छाए नो दारणं पेज्जमाणीए । नो से कप्पं अंतो एलयस्स दोवि पाप साहद्दु दलमाणीए नो वार्डि एलुयस्स दोत्रि पाए साइड दलमाणी, अह पुण एवं जाणेज्जा एवं पाये अंतो किच्चा एवं पार्य बाहि किच्चा पल्यं विक्खंभर्3अता पयाए एसणार एसमाणे लभेज्जा आहारेज्जा, एयाए एसणाए एसमाणे नो लभेज्जा नो आहारेज्जा । बिजाप से कप्पर दोणि दीओ भोयणस्स पडिगाहित्तए दोणि पाणगस्स, सव्वेहिं दुप्पयच उप्पयाइएहि जात्र नो आहारेज्जा । एवं तैयाए तिष्णि जाय पण्णरसीए पणरस । बहुलपक्खस्स पाडिवर से कप्पर्3a बोसदतीओ, बीयाए तेरस जाब चोदसीए एवं दत्ति भोयणस्स एवं पाणगस्स सच्येहिं दुप्पयच उप्पयाइएहिं जाव नो आहारज्जा, अमावासाप से य अमत्त भव । एवं खलु एसा जनममचंद्रपर्3इमा अहासृतं अहाकरणं अहामग्गं अहावच्च सम्मं कारणं फालिया पालिया सोहिया तीरिया किटिया आणाप अणुपालिया भवै ॥2॥ चरमणं चंदपडिमं पडिवन्नरस अणगारस्स च्चिं मास वोसट्टकाए चियतदेहे जे के परिसम्गा समुपज्जेति तं जहा - दिव्या वा मागुरुसमा वा तिरिक्खोजिया वा अनुलोमा वा पडिलोमा वा । तत्थ अणुलोमा ताव वंज्जा वा नर्मसेना वा सक्कारेज्जा वा समाणेज्जा वा कल्लाणं मंगलं देवयं वैश्यं पज्जुवासेना । पडिलोमा अन्नयरेणं दंडेण वा अद्विणा वा जोतेण वा वेत्तेण वा कसेण वा काप आउटेज्जा ते सच्चे उप्पन्ने सम्म सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा ॥ 3 ॥ Page #325 -------------------------------------------------------------------------- ________________ बहरमझ में चंदपडि म पडिबन्नस्स अणगारस्स पहुलपक्सस्स पाडिवए कप्पइ पन्नरस दत्तीओ भोयणस्स पडिगाहित्तए पन्नरस पाणगस्स. सम्वेहि दुप्पयचउप्पयाइएहि आहारकंसोहि जाच णो आहारेज्जा । बितियाए से कप्पइ चउस दतीमो मोयणस्स, चौपस पाणगस्स पडिगारिलए जाव णो आहारेज्जा । एवं जाव पणरमीए एगा दसी । सुक्कपक्खस्स पाडिवए कप्पड दो दत्तीओ, पीयाए तिणि जाव चौदसीए पणरस, पूणिमाए अनत्त भवै । एवं खलु एसा बहरममा चंदपडिमा अहामुत्तं महाकप्पं अहामगं नाव अणुपालिया भवै ॥ 4 ॥ पंचवि ववहारे पन्नत जहा आगमे 1, सुए 2. ANA 3, धारणा 4, जीए 5 / जत्येव तत्य आगमे सिया आगमेणं बबहारं पष्ठज्जा , नो से तत्य आगमे सिया, जहा से तत्व मुर सिया मुएणं ववहार पट्टचे उजा. नो से तत्थ सुर सिया जहा से तत्व ANA सिवा आणाए बबहारं पट्टवेज्जा, नो से तस्य ANA सिया जहा से तस्थ धारणा सिपा धारणाए बवहारं पट्टवेज्जा, नो से तत्थ धारणा सिया जहा से वस्थ जीए सिमा जीरणं ववहारं पट बेज्जा, एप पंचहि वबहारेईइ बवहारं पवेजा तंजा-आगमेणं मुएणं आणाए धारणाए जीएणं । जहा जहा आगमे मुए ANA धारणा जीप तहा सहा ववहारं पदठवेज्जा । से किमाहु भंते ! आगमबलिया समणा णिगंथा । इयं पंचसिं चवहारं जया जया हि जहिं क्या तया तहि तहि अणिस्सियोवस्सियं चार चहारे. माणे समणे णिग्गंथे आणाए आराहए भवै ॥ 5 ॥ चचारि परिसजाया पन्नत्ता तंजहा-अकरे नाम page no माणकरे 1. माणकरे णाम एगे नो अहकरे 2, एगे अनुकरे वि माणकरे vi 3, page no anukare no माणकरे ॥ 6 ॥ __ चत्तारि पुरिसनाया पन्नत्ता तनहा-गणटकरे नाम एगेनो माणकरे 1, माणकर मानएमे नो गणहकरे 2, एगे गणडकरेवि माणकरेवि 3, एमे नो गणटकरे नो माणकरे पसारि पुरिसजाया पन्नता तंजहा-गणसंगहकरे नाम एगे मो माणकरे 1 एगे माणकरे मो गणसंगहरे 2, एगे गणसंगहकरेवि-माणकरेवि 3, एगे को गणसगाकरें नो माणकरे 4 ॥ 8 ॥ चत्तारि परिसनाया पन्नता, जहा-गणसोहकरे नाम एगे नो माणकरें 1 माणकरे नाम एगे नो गणसोहकरे 2, एमे गणसोहकरेवि माणकरेवि 3, एगे नो गणसोहकरे णो माणकरे 4 / / 9 / / Page #326 -------------------------------------------------------------------------- ________________ चत्तारि पुरिसजाया पन्नता, तनहा गणसोहिकरे णाम एगे नो माणकरे 1, एगे माणकरे नो गणसोहिकरे 2, एगे गणसोहिकरेवि माणकरेवि 3, एगे नो गणसोहिकरें नो माणकरे ॥ 10 ॥ पत्तारि पूरिराला पन्नगा, जमः- मागे जद नो धम्म 1, धम्म नाम एगे जहै नो स्वं 2, एगे रूचि जाइ धम्मधि महै 3, एगे नो रूवं जहा नो धम्म चत्वारि पुरिसजाया पन्नत्ता, संजहा-धम्म नामेगे जहैनो गणसंठिई 1, गणसंठिई नामेगे जहड नो धम्म 2, एगे धम्मपि जहई गणसंठीपि जहै 3, एगे नो धम्म जाइ नो गणसंठिई 4 ॥ 12 ॥ चारि पुरिसजाया पन्नचा, तंबा-पियधम्मे णाम एगे नो दधम्मे 1, दधम्मे नाम ege, no piyadhamme 2, page piyadhammevi, vadhammavi, 3, ege no piyavamme no daramme 4 // 13 // पचारि आयरिया पन्नसा, तंजहा-पन्जायणायरिए नाम एगे णो उबर्3हावणापरिए 1, उचढायणायरिए नार्म एगे नो पन्चायणायरिए 2, एगे पन्चायणायरिएवि उबट्टावणायरिएवि 3, एगे नो पन्चायणायरिए नो उबटावणायरिए-धम्मायरिए 4 ॥ - चत्तारि आयरिया पन्नत्ता, तंजडा-उहेसणायरिए नाम एगे नो वायणायरिए 1, वायणापरिए नाम एगे नो उद्देसणायरिए 2, एगे उद्देसणायरिएवि यायणायरिएवि 3, एमे नो उदेसणापरिए नो वायणायरिए-धम्मायरिए 4 ॥ 15 ॥ धम्मायरियम्स चत्तारि अंतेवासी पन्नता तंजहा-उबेसणंतेवामी नाम page no सापणंतेवासी 1, वायणं तेवासी नाम एगे भो उसणसेवामी 2, एगे उसणवासीवि वापणंतेवासी वि 3, एगे नो उसणंतेवासी नो वायण तेवासो-धम्म तेवामी 4 ॥ 16॥ ..'तो थेरभूमीश्री पन्नत्तो , तंजडा-जाइयेरे 1, सुपथेरे 2, परियाययेरे 3, य । सरिमासजाए जाइयेरे 1, ठाणसमवायधरे मुयमेरे 2. वीसवासपरियार परियाययेरे 3. 'तो सेहभूमीओ पन्नताओ, तंजहा-सत्तराईदिया, चाउम्मासिया, छम्मासिया । छम्मासिया य उक्कोसिया, चाउम्मासिया मज्ममिया, सत्तराईदिया जहन्ना ॥ 18 ॥ नो कम्पा निम्गंधाण या णिग्गंथीण वा खुडगं वा खुड्डियं वा जगदासजाय उपद्वारेचर वा संसजिसए vA ॥ 19 ॥ Page #327 -------------------------------------------------------------------------- ________________ kappai णिगंयाण SA णिग्गंधीण वा खुड्डग वा खुडियं वा साइरेगानुषासजाय उबहादेत्तए वा संभुजित्तए वा ॥ 20 ॥ नोकप्पइ णिगंयाण वा थिग्गंधीण वा खुड्डगम्स वा खुड्डियाए वा अम्मंजणभापस्स आयारकप्पे नाम अज्झयणे उहिसित्तए । 2 / / कप्पई णिग्गंधाण वा णिग्गथीण वा खुड्डगस्स वा खुड्डियाए वा जणजायस्स आयारकप्पे नाम अजायणे उदिसित्तए ॥ 22 ॥ तिवासपरियायस्स समणस्स निग्गंधस्स कप्पर आयारकप्पे नाम अज्झयणे उदिसित्तए । / 23॥ चउवासारियायत समास्स णिग्गंमत कप्पइ सूयगडे नाम अंगे उदिसित्तए । / 2 पंचवासपरियायस्स समणस्स णिग्गंधस्स कप्पइ दसाकप्पयवहारे उहिसित्तए । / 25 अहवासपरियायस्स समणस णिग्गयस्स कप्पा ठाणसमवाया उद्दिसित्तए । 26 / / दसवासपरियायस्स समणम्स णिग्गंथस्स कप्पा विवाहे नाम अंगे उदिसित्तए । / 27 एकारसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ खड्डियाविमाणपविभत्ती महल्लियाविमाणपविभत्ती अंगचूलिया वंगचूलिया विवालिया नाम अग्नयर्ण उधिसित्तए । 'वारसवासपरियायस्स समणस्स णिग्गंथस्स कप्पर अरुणोववाए गरुलोववाए वरुणोववाए धरणोवधाए वेसमणोरवाए वेलंधरोववाए नामं अज्झयणे उद्दिसित्तए ॥ 29 ॥ तेरसवासपरियायस्स समणस्स णिगंधस्स कापड उद्वाणमुए समुट्ठाणसुए देविं. दोषवाए णागपरियावणिया नामं अज्झयणं उधिसित्तए ॥ 30 ॥ चउद्दसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ सुमिणभावणा णाम अज्झयणं उहिसित्तए ॥ 31 ॥ पन्नरसवासपरियायम्म समणस्स णिग्गंथरस कप्पइ चारणभावणा जाम बज्ञयणे उधिसिचए । ॥ 32 ॥ सोलसवासपरियायस्स समणस्स णिग्गयस्स कप्पर्3a तेयनिसन्गे नाम अज्मयणे उदिसित्तए ॥ 3 ॥ सत्तरसवासपरियायस्म समणस्स णिन्गंधस्स कप्पइ आसीषिसभावणा नाम अज्मयणे उदिसितए ॥ 34 ॥ 'अद्वारसवासपरियायम्स समणस्स णिग्गंथरस कप्पइ दिद्विविसभाषणा नामं अज्मयण उदिसित्तए ॥ 35 ॥ Page #328 -------------------------------------------------------------------------- ________________ सरस्वतिन्हन मलाल शाह * WAKTU . .. एमृणवीसवासपरिपापस्त समगस्स णिवस्त कप्पा दिहिवार नामं अंगे उदिसित्तए ॥ 36 ॥ बीसैबासपरिगर समणे णिगये सचसयाणुबाई भवै । / 37 ॥ दसविहे देयावच्चे पणते तंजहा- आयस्थिवेयावच्चे 1, उवज्झायवेयावच्चे 2, थेरपइयामचे 3, तवस्सिवेयावच्चे 4, सेहवेयावच्चे 5 गिलाणवेयापच्चे 6 साहम्मि. यवेयावच्चे 7 कुलयेयावच्चे 8 गणवेयावरचे 9 संघवेगावच्ये 10 ॥ 38 ॥ . . आपरियधेयापच्चं करेमाणे समणे णिग्गये महानिज्जरे महापज्जवसाणे भवै । उचजमायवेयावच्च करेमाणे समणे निगथे महानिज्जरे महापज्जवसाणे भवै । थेरवेपाचच्चं करेमाणे समणे जिथे महानिज्जरे महापज्जवसाणे भत्रै ॥ 41 ॥ तपस्सिवेयावच्च कमाणे समणे णिमांथे महानिज्जरे महापज्जवसाणे भवै ॥ सेहवे यावच्चं करेमाणे समणे निगये महानिज्जरे महापज्जवसाण मनै ॥ 43 ॥ गिलाणवेयावच्चं करेमाणे समणे जिम्मथे महानिज्जरे महापज्जवसाणे भवै । / साइम्मियवेयावच्चं करेमाणे समणे णिग्गंथे महानिज्जरे महापज्ञवसाणे भवै । कुलवेयावच्छ करेमाणे समणे णिगंथे महानिज्जरे महापज्जवसाणे भवै ॥ 46 ॥ गणवेयावच्चं करेमाणे समणे मिगथे महानिग्जरे महापज्जवसाणे भवह ॥ 47 ॥ संघवेयारचं करेमाणे समणे णिग्गंधे महानिज्जो महापज्जरसाणे भवै । / 48॥ ॥ बवहारे दसमो उद्देसो समतो ॥ 10 ॥ ॥ इति व्यवहारसूत्रस्य मूलपाठः समाप्तः ॥ wwwmaapMRRITORIER Page #329 -------------------------------------------------------------------------- ________________ sarasvatihu~na मणीलाल शाह मनाप (2) चूर्णि भाष्यावचूग्सिमलङ्कृतम् श्रीबृहत्कल्पसूत्रम् . Page #330 -------------------------------------------------------------------------- ________________ सूत्रसं. षे बृहत्कल्पसूत्रस्य विषयानुक्रमणिका प्रथमोदेशकः विषयः मङ्गलाचरणम् मलम्ब प्रकरणम् अ 1-5 1 निर्मन्थनिर्धथीनाम् अभिन्नाऽऽमताचप्रलम्बग्रहणनिषेधः । भिन्नाऽऽमतालप्रलम्बमहणानुज्ञा । 2 3 निर्मन्थानां पकतालप्रलम्बाभिन्नाभिन्नग्रहणानुज्ञा । 4 निर्ग्रन्थीनां पकतालप्रलम्बाऽभिन्न ग्रहणनिषेधः । 5 निर्ग्रन्थीनां भिन्नेऽपि तालप्रलम्बे विधिभिन्नग्रहणानुज्ञा, अदिविभिन्नग्रहणनिषेधश्च ॥ इति मलम्ब प्रकरणम् ॥ " 6-9 मासकल्पपकरणम् 6 निर्मन्थानां सपरिक्षेपाऽबाहिरिकमामादौ हेमन्त श्रीष्मकालविषय 13 पृष्ठसं. 1 2-5 8 निर्मन्थीनां सपरिक्षेऽवाहिरिकग्रामादो देमन्त ग्रीष्मकालविषयक द्विमासवासानुज्ञा । 9 निर्ब्रन्थीनां सपरिक्षेपसबाहिरिकग्रामादौ हेमन्तग्रीष्मकालविषयकमा सचतुष्टयवासानुज्ञा ॥ ॥ इति मासकल्पमकरणम् ॥ AWAA कैकमासवासानुज्ञा । 6 7 निर्मन्थानां सपरिक्षेपसबाहिरिकग्रामादौ हेमन्तप्रीष्म का विषयद्विमासवासविधिः । 6 7 8 9 10 10 निर्मन्थनिर्मन्थीनामेकत्रगडादियुकोपाश्रये एकत्रवासनिषेधः । 11 मनेकवगडादियुक्त पाये एकत्रवासानुज्ञा । 11 11 12 निर्मन्थीनामापणगृहरध्या मुखादिस्थाने वासनिषेधः । 12 13 निर्मन्थानां तथाविवस्थाने वासानुज्ञा । 14 निर्मन्थीनामपातद्वारोपाश्रयवासनिषेधः । 15 निर्मन्धानामपावृत्तद्वारोपाश्रयवा सानुझा । m 13 14 14 Page #331 -------------------------------------------------------------------------- ________________ 18 भूत्रसं. विषयः पृष्ठसं. 16 निन्थीनाम्न्त्र्लिण्घ्त्तीमात्र्क्पार्न्नानुज्ञ्या। 17 निर्ग्रन्थानां तनिषेधः 18 निम्रन्थनिम्रन्थीनां च्ल्चिलिमिलिकाधार्न्नानुज्ञ्या। 16 19 निर्मन्धन्थिईनामुदकतीरे स्थाननिषदनादिसर्वकार्यनिषेधः । 16 20-21 निम्रन्थनिन्थीनां सचित्रकर्मोपाश्रयवासनिषेधः, अचित्रकर्मो पाश्रयवासानुज्ञा च । 22-23 निम्रन्थीनां सागारिका' निश्रया वासनिषेधः, सागारिकनिप्रया । च वासानुज्ञा । 24 निर्मन्थानां सागारिकस्यनिश्रया भनिन्नया वा वासानुज्ञा । 19 25-30 ॥saagaarikopaashryprkrnnm / / 25 निर्ग्रन्थनिर्ग्रन्थीनां सागारिकोपाययवासनिपेधः । 26 ,, असागारिकोपाश्रयवासानुज्ञा । 20 25-28 निर्मन्धानां स्त्रीसागारिकोपाश्रयवासनिषेधः, पुरुषसागारिको पानयवासानुज्ञा च । 29-30 निम्रन्थीनां पुरुषसागारिकोपाश्रयवासनिषेधः, स्त्रीसागारिकोपाश्रयवासानुज्ञा च । इति सागारिकोपाश्रयपकरणम् । 31 निम्रन्थानां प्रतिबद्धोपाश्रयवासनिषेधः । 32 निर्मन्थीनां प्रतिबद्धोपानयवासानुज्ञा । 33 निम्रन्थानां गृहस्थगृहमध्यतो गमनागमनयुक्तीपाश्रयवास निषेधः । 35 पूर्वोक्तीपाश्रये निम्रन्थीनां वासानुज्ञा । 35 भिक्षोरधिकरणव्यवशमनोपदेशः । 36 निम्रन्थनिम्रन्थानां वर्षाकालविहारनिषेधः । 37 निम्रन्थनिम्रन्थीनां हेमन्तप्रीष्मकालविहारानुज्ञा । 38 निम्रन्थनिर्ग्रन्थोनां वैराग्यविरुद्धराज्ये गमनागमननिषेषः, तत्करणे प्रायश्चित्तविषिश्च । Page #332 -------------------------------------------------------------------------- ________________ विषयः पृष्ठसं. सूत्रसं. 39 निर्घन्धानां भिक्षार्थगतानां वस्खा घुपनिमन्त्रणे वस्त्रादिग्रहणविधिः31 40 एवं विचारममिविहारभूमिगतानामपि बत्रादिप्रविधिः । 31 41-42 एवमेव निम्रन्थीनां वनादिग्रहणे विधिः । 43 निन्थनिर्मन्धीनां रात्रौ विकाले वा अशनादिग्रहणनिषेधः । 33 54 , वनादिग्रहणनिषेधः । 33 55-16 निर्मन्थनिर्म-थीनां रात्री विकाले वा अध्वगमननिषेधः, संखडि प्रतिज्ञया-अध्वगममनिषेधश्च । 47 निम्रन्थस्य रात्रौ विकाले वा एकाकिनो बहिर्विचारभूमौ विहा रभूमौ वा निष्क्रमणप्रवेशनिषेधः, आत्मद्वितीयस्य त्वनुज्ञा । 48 एवं निन्ध्या अपि निषेधः, तस्या आत्मद्वितीयाया आत्म. तृतीयायाश्चानुज्ञा । 19 निर्मन्थनिम्रन्थीनां चतुर्दिक्षु मङ्गमगधाधार्य क्षेत्रविहरणमर्यादा । 37 ॥ इति वृहत्कल्पे प्रथमोवेशकः समाप्तः ॥ 1 ॥ ॥ अथ द्वितीयोदेशकः ॥ 1-12 ॥ उपाश्रयपकरणम् ॥ 1 निन्थिनिम्रन्थीनां शाल्यादिनी naakiirnnopaashryvaasnipessH| 2 , राशिपुञ्जादिरूपेण स्थितशाल्यादियुक्तो- / पाश्रये हेमन्तग्रीष्मकालवासानुज्ञा । 3 एवमुपाश्रयवगडायां राशिपुजादिरूपेण स्थितशाल्यादियुक्तो पाश्रये निर्ग्रन्थनिम्रन्थीना वर्षावासानुज्ञा । 5 उपाश्रयवगडास्थापित मुरासौवीरविकटकुम्भयुक्तोपाश्रये यास. निषेधः, अन्योपाश्रयाभावे एकद्विरात्रोपरि वासे प्रायश्चिसविषिश्च । 41-52 5 एवमेव शीतोदकोष्णोदकविकट कुम्भयुक्तोपाश्रयविषयेऽपि निर्मन्थनिन्थीनां वासनिषेधः, वासे प्रायश्चित्तविधिश्च । 6 एवं वगडास्थितसार्वरात्रिकश्योतियुक्तोपाश्रये निम्रन्थनिर्मन्धीनां वासनिषेधः, वासे प्रायश्चित्तविधिश्च । 7 एवं सर्वरात्रिकदीपविषयेऽपि सूत्रम् । Page #333 -------------------------------------------------------------------------- ________________ पत्रसं. विषयः पृष्ठसं 8 एवं क्गडाविकीर्णपिडकलोचकादियुक्तोपाश्रयेऽपि वासनिषेधः । 44 9 वगहायामेकन्न राशिपुजादिरूपेर स्थितांपण्डकलोचकादियुक्तोपा श्रये निम्रन्थनिम्रन्थीनां हेमन्तग्रीष्मकालवासानुसा । 10 एवं वगहायां कोष्ठफल्लादिस्थितपिण्डकादियुक्तोपाश्रये वर्षावासानुन्न । 45 11 निर्मन्धीनामघागमनगृहादिषु वासनिषेधः । 12 निम्रन्थानां च तत्र वासानुज्ञा । ॥ इत्युपाश्रयप्रकरणम् । / 13-24 ॥ सागारिक (शय्यातर) प्रकरणम् ॥ 47.-53 13 अनेकशपयातरेषु सासु तन्मध्यादेकशय्यातरस्थापनविधिः । 47 14 निम्रन्थनिन्थीना भिर्नितास्ण्सृस्स्त्त्स्ण्सृस्स्त्त्सागारिक्पिन्न्द्द्ग्र्ह्न्न्निस्सेध्ः। 47 15 एवं बहिनिहतासंसृष्टसागारिकपिण्डग्रहणनिषेधः, बहिनिहतसंसृष्ट सागारिकपिण्डप्रणानुशा च । 16 निर्ग्रन्थनिन्थ्योपहिनिहतासंसृष्टसागारिककपिण्डस्य संसष्ट करणे प्रायश्चिसविधिः । 14-18 सागारिकस्याऽऽअतिकाया महणाग्रहपविधिः । 19 सागारिकस्य नितिकाया ग्रहणामहणविधिः । 20 सागारिकस्यांशिका विषये प्रहणामहणविधिः । 21-23 सागारिकप्प्यभकस्य निषेधप्रकाराः । 51-52 24 सागारिकपूज्यस्वायत्तीकृत-तत्प्रदत्ताहारस्य ग्रहणानुज्ञा । ॥ इति सागारिकपकरणम् । / 25 निग्रन्थनिर्ग्रन्थीनां पञ्चविधवस्प्रचारणानुज्ञा । 26 एवं पञ्चविधरजोहरणधारणानुज्ञा । ॥ इति बृहत्कल्पे द्वितीयोद्देशकः समाप्तः ॥ 2 ॥ ॥ अथ तृतीयोदेशकः ॥ 1 निग्रंन्धीनामुपाश्रये निम्रन्थानां स्थाननिषदनादिकरणनिषेधः । 56-57 2 एवं निर्मन्थानामुपाश्रये निम्रन्थीनां स्थाननिषदनादिकरणनिषेधः 58 Page #334 -------------------------------------------------------------------------- ________________ सूत्रसं विषयः 3 निर्मन्धीनां सलोमचर्माधिष्ठाननिषेधः । 4. नानां सोमचर्माधिष्ठाने विधिप्रकारः । 5 निर्वन्धनिर्मन्थीनां कृत्स्न (अखण्डित कर्मधारण निषेधः । 6 7 एवं 8 एवं " 17 " 21 7 C सरस्वतिम्ब्रेन मणीलाल शाह नाममाबाह 77 9 23 10 निर्मन्धानाम् अवग्रहानन्तकाऽवग्रहपट्टकधारणनिपेधः 1 11 निर्मन्धानां तद्धारणानुज्ञा । 12 आहारार्थं गृहस्थगृहप्रविष्टाया निर्वन्ध्या वस्त्रप्रयोजने अकास्न (स्खण्डित) चर्मधारणाऽनुज्ञा । कृत्स्नाकृत्स्नवस्त्रधारणे क्रमेण निषेधोऽनुज्ञा च अभिधानानिषेषः । भिन्नवस्त्रधारणानुज्ञा । तद्ग्रहणविधिः । 13 प्रथमप्रवर्तो निर्मन्थस्य रजोहरणादिप्रहृणविधिः । 14 एवं प्रथमप्रत्रजच्या निर्ग्रन्ध्या रजोहरणादिग्रहणविधिः । 15 निर्मन्थनिर्मन्थनां वर्षाकालप्रासवनग्रहणनिषेधः, ऋतुबद्धकाष्ठ " प्राप्तवत्रग्रहणानुज्ञा च । 16 निर्मन्थनिर्मन्थीनां यथारात्निकवल महणानुज्ञा । 17 एवं 18 एवं " 19 निर्मन्थनिर्ग्रन्थीनाम् अन्तरद्वारे (गृहस्यान्तरालमार्गे) स्थाननिषदनादिकरणनिषेधः, अपवादे व्याधितादीनां तत्करणानुज्ञा च । या संस्तारकस्यापि यथारात्निक ग्रहणानुज्ञा यथारानिक कृतिकर्मानुज्ञा । पृष्टसं. 59 59 60 61 61 62 43 64 64 64-65 66 67 68 68 18 69 17 72 20 एवमन्तरगृहे चतुःपञ्चगाथास्यानादिनिषेधः । 21 एवमन्तरगृहे भावना सहित पञ्च महावताख्यानादिनिषेधः । 22-25 73 पातिहा रिकसागारिकसत्काय्यासंस्तारकमकरणम् 74-75 22 निर्मन्थनिधीनां प्रातिहारिक सागारिकसत्कशय्या सस्तारकमदत्त्वा बिहारनिषेधः । 23- एवं पूर्वोकशय्यासंस्तारकं यथावस्थितरूपेणाऽदत्त्वा बिहारनिषेषः । 24 पूर्वोकशय्यासंस्तारकं यथावस्थितरूपेण दत्त्वा विहारानुज्ञा । 74 74 74 Page #335 -------------------------------------------------------------------------- ________________ विषयः पृष्ठसं. पप्रसं. 25 पूर्वोक्तशय्यासंस्तारके विप्रणष्टे किं कर्त्तव्यमिति तद्विधिः । / इति प्रातिहारिकसागारिकसत्कशय्यासंस्तारकमकरणम् । 26-30 अवग्रहमकरणम् 76--79 26 पूर्वस्थितश्रमणानां गमने तत्कासमागतश्रमणानामवमहा नुज्ञापनाविधिः । 27 एवं पूर्वस्थितश्रमणानां गमने तदुपाश्रयस्थिताऽचित्तवस्तुजातस्य परिभोगे पूर्वस्थितश्रमणविषयैवाऽवग्रहस्यानुज्ञापना भवतीति कथनम् । 28 अव्याप्टतादिवसतः पूर्वस्थितश्रमविषयेवावग्रह स्या नुज्ञापना भवतीति कथनम् । 29 व्यापृतादिवसतेद्वितीयवारमवग्रहानुज्ञापना कर्तव्या । 30 मिस्यादिनिकटवर्तिस्थानेष्वपि भवग्रहस्य पूर्वानुज्ञापनैव भवति । 79 ॥ इत्यवग्रहप्रकरणम् ॥ 31 प्रामादीनां यहिः सन्यनिवेशे स्थिते निम्रन्थनिन्थीनां भिक्षाचर्याविधिः । 80 32 प्रामादिषु सर्वतः समन्तात् क्षेत्रावग्रहप्रमाणाधिकारः । ॥ इति बृहत्कल्पे तृतीयोदेशका समाप्तः ॥ 3 ॥ ॥अथ् cturthoddeshkH॥ 1 अनुपातिकाधिकारः । 2 पाराचिकाधिकारः । 3 अनवस्थाप्याधिकारः । 4-9 प्रवाजन-मुण्डापन-शिक्षणो-पस्थापन-संभोग--संवासाधिकारे पण्डकादित्रयाणां षड् निषेधसूत्राणि । 1. अविनीतादित्रयाणां वाचनानिषेधः । 11 विनीतादित्रयाणां वाचनानुज्ञा । 12 दुष्टादयक्षयो दुस्संज्ञाप्याः । 13 भदुष्टादयत्रयः सुसंज्ञाप्याः । 14 ग्लाननिन्थ्याः पित्रादिना धारणे पुरुषस्पानुमोदने प्रायश्चित्तविधिः । Page #336 -------------------------------------------------------------------------- ________________ पृष्ठसं. मुपस विषयः 15 एवं निम्रन्थस्य मात्रादिना धारणे स्त्रीस्पर्शानुमोदने प्रायश्चित्रविधिः । 95-91 16 निम्रन्थनिग्रन्थीना कालातिकान्ताहारकरणनिषेधः । 95-95 17 , , क्षेत्रातिकान्ताहारकरणनिषेधः । 18 निर्गन्धस्थानाभोगेनाचित्तानेषणीयपानभोजनप्राप्ती कि कर्तव्यमिति तविधिः । 19 कल्पस्थिताऽकल्पस्थितानामाहारकल्पविधिः । 20 भिक्षोः स्वगणादन्यगणावक्रमणेच्छायां तद्विषिः । 21-22 एवं गणावच्छेदकस्य, भाचार्योपाध्यायस्य च पूर्वोक्को विधिः । 1.1 23-25 भिक्षु- गणावच्छेदका-चार्योपाध्यायानां संभोगप्रतिज्ञया 'न्यगणायक्रमणेच्छायां तविधिप्रदर्शकाणि श्रीणि सूत्राणि । 102-106 26-28 भिक्ष-गणावश्छेदका-चार्योपाध्यायानामन्याचार्यों पाप्यायोदेशने छायां तद्विधिप्रदर्शकाणि त्रीणि स्त्रान्नि। 1.7-110 29 मृतमिक्षुशरीरपरिष्ठापनविधिः । 110 30 कृताधिकरणव्यवशमनमन्तरेण भिक्षोभिक्षार्थगमनादिसर्वव्यवहारनिपेघः, तत्प्रायश्चित्तविधिश्च । 111 31 परिहारकल्पस्थितभिक्षोरधिकारः । 32-33 निम्रन्थनिर्म-धीनां मासमध्ये द्वित्रिवारं पञ्चमहानपुचरणनिषेषः । 116 कुणालानगरी स्थितैराक्तीसदृशान्यनधुत्वरणानुज्ञा च 34 तृणपुश्वाथाच्छादिततथाविधोपाश्रये हेमन्तप्रीष्मकालवासनिषेधः । 118 35 तृणपुजाधाच्छादितान्यविधोपाश्रये हेमन्तप्रीष्मकावासानुज्ञा 1 118 36 तृणपुञ्जाबाच्छादिततथाविधोपाश्रये वर्षावासनिषेधः । 37 तृणपुष्माद्याच्छादितान्यविघोपाश्रये वर्षावासानुज्ञा । ॥ इति बृहत्कल्पे चतुर्योरेशकः स्माप्त्ः॥4॥ ॥ अथ पञ्चमोहेशकः ॥ 1 श्रीरूपेण निर्मन्धस्य देवकृतोपसर्गः । 120-120 2 पुरुषरूपेण निर्गन्ध्या देवकृतोपसर्गः । 120 Page #337 -------------------------------------------------------------------------- ________________ सूत्रसं. विषयः पसं. 3 खीरूपेण निर्गन्धस्य देवीकृतोपसर्गः । 121 5 पुरुषरूपेण निर्मथ्या देवीकृतोपसर्गः । 121 5 भिक्षोळवशमिताधिकरणमन्त्रेणान्यगणगममेच्छायां तद्विधिः । 122 6 9 उद्गतवृत्तिकानिस्तमितसंकल्पस्य मिक्षोरधिकारे सूत्रचतुष्टम् । 122-125 10 निर्मन्थनिर्मन्थ्योरुनालाधिकारः । 11 भिक्षार्थ गृहस्थगृहप्रविष्टस्य भिक्षोः पात्रे प्राणवीजादिपाते तत्परिभोगापरिभोगे विभिः । / 126 12 एवं सचिचोदकादिपाते तत्परिभोगापरिभोगे विधिः । 127 13 निम्रम्थ्याः पशुपक्षिशरिण स्वकीयेन्द्रियजातस्पर्शेऽग्रह्मविषया नुमोदने प्रायश्चित्तविधिः । 15 एवं मिर्पन्ध्याः पक्षुपक्षिशरीरेण स्वकीयस्रोतोऽवगाहै अनाविफ्यानुमोदने प्रायश्चित्तविधिः । 128 15 निर्ग्रन्च्या एकाकिनीत्वेन स्थितिनिषेधः । 129 16 एवमेकाकिन्या आहारार्थगृहस्थगृहप्रवेशनिषेधः । 129 17 एवमेकाकिन्या विचारममिविहारभूमिगमननिषेधः । 129 18 एवमेकाकिन्या प्रामानुप्रामविहारनिपेधः । 130 19 निर्मन्ध्या अचेलिकात्वनिषेधः । 130 20 एषमपात्रिकास्वनिषेधः । 21 एवं व्यत्सृष्टकायिकास्वभिषेषः । 22 निम्रन्च्या प्रामादेहिरू बाहुत्वेनाऽऽतापनानिषेधः । 23-33 निध्याः स्यानायतिकायासनैन स्थिति निषेधविषये एकादश मूत्राणि । 133-134 34 निम्रन्थीनामाकुचनपट्टधारणपरिभोगनिषेधः । 135 35 निर्घन्धामामा कुञ्चनपट्टधारणपरिभोगानुस । 135 36-37 निम्रन्थीनां सावष्टम्भासने निभदन निषेधः, निम्रन्थानां च बाशासननिषदनानुज्ञा । 38-39 निर्मन्धीनां सविषाणपीठफलके स्थाननिवदनविपेभः, निर्म 130 131 0 sh 135 Page #338 -------------------------------------------------------------------------- ________________ सूत्रसं 0 न्यानां च तदनुज्ञा । Page: वृन्तला बुधारणनिषेधः निर्मन्थानां च 40-41 निर्मन्थीनां तदनुज्ञा । 42-43 निर्मन्थीनां सन्तिकपात्र के रिकाधारणनिषेधः निर्ग्रन्थानां च तदनुज्ञा । 44-45 पादरणपत्र निर्मन्थानां च तदनुज्ञा । 46 निर्मन्थनिर्मन्थीनां परस्परं मोकपानाचमननिषेधः 47 निर्मन्थनिर्ग्रन्थीनां संग्रह भोजननाताहारकरणनिषेधः । 48 एवं संग्रहिताऽऽले नाते नाइले पनविलेपननिषेधः । 49 एवं संग्रहितैलघृतादिना गात्राभ्यङ्गनिषेधः । 50 एवं संग्रहितकल्काद्या लेपन जातेन उपलेपोद्रननिषेधः । 51 परिहारकल्पस्थितस्य बहिः स्थविश्वैयावृत्याद्यर्थं गतस्य तपोदोपे प्रायश्चित्तविधिः । 52 निन्याः पुलाकभकग्रहण विधिः । ॥ इति बृहत्कल्पे पञ्चमोदेशकः समाप्तः ॥5। ॥ अथ पष्ठोदेशकः ॥ पृष्ठ सं. 136 1 निर्मन्थनिधीनां पद्विधाऽवचनभाषणनिषेधः । 2 कल्पस्य प्राणातिपातादिवाद रूपषविषप्रस्ताराधिकारः । 3 निर्मन्थस्य स्वस्यासामर्थ्ये पादसंस्थाणुप्रमृतेर्निष्कासनं निर्मन्ध्या कल्पते इत्यधिकारः 4 एवमक्षिगतप्राणादि विषयकं सूत्रम् । 5 - 6 एवमेव निर्मथ्याः स्वस्या जगामध्ये पादाक्षिगतस्थाप्राणादेनिष्कासनं निर्मन्थस्य कल्पते इत्यधिकारे सूत्रद्वयम् । 7 निर्मन्थस्य दुर्गविषमादिस्थाने प्रस्खलन्त्याः पतन्त्या निर्ममथ्याः प्रहणं कल्पते, इत्यधिकारः । 136 137 {7 138 138 138 140 141 142 142 145 146 149 150 150-151 151 Page #339 -------------------------------------------------------------------------- ________________ विषयः 151 152 सूत्रसं. 8 एवं स्वेदपवादिषु अवकर्षन्त्या अवमुडन्या निर्मन्ध्या पह णमपि निम्रन्थस्य कल्पते, इत्यधिकारः । 9 एवं नावाचारोहणेऽपि सूत्रम् । 14-15 व तिवारी-दोस्तचित्त-यक्षाविष्टो मादप्राप्तो-पस र्गप्राप्तनियन्ध्या ग्रहण निम्रन्थस्य कल्पते, इत्यधिकार पञ्च सूत्राणि । 15 18 एवं साधिकरण-मनायश्चित्त-भक्तपानप्रत्याझ्याता-'र्थजात निम्रया अपि ग्रहणं निम्रन्थस्य कल्पते, इत्यधिकार चत्वारि सूत्राणि । 19 कल्पस्य षविधपरिमन्युप्रकरणम् । 20 षड्विधकल्पस्थितिप्रकरणम् । 21 शालसमाप्तिः । 153 155 ॥ इति बृहत्कल्पे षष्ठोदेशकः समाप्तः ॥ 6 ॥ ॥इति बृहत्कल्पसूत्रस्य विषयानुक्रमणिका समाप्ता । / Page #340 -------------------------------------------------------------------------- ________________ जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालनतिविरचितं चूर्णिभाष्यायचूरीसमलङ्कृतम् श्रीबृहत्कल्पसूत्रम् । मङ्गलाचरणम् (मालिनीसम्) भविजनहितकार, ज्ञानबित्तकसारम् , कृतभवभयपारं नष्टकर्मारिभारम् । भयहरणसमीरं, दुःखदावामिनीरम् , विमलगुणगभीरं, नौमि वीरं मुधीरम् ॥ 1 ॥ (मालावृत्तं-इन्द्रवना) वृद्धिरिदैश्च निनैर्गणीदी,-स्तथा पुरा पूर्वधरैः प्ररूपितः । तेरे। पूर्व चरिखो न मा, गो कृतिपय इति प्रसिद्धः ॥ 2 ॥ (अनुष्टुवू वृत्तम्) बृहत्कल्पस्य तस्यैव, भाष्यं चूर्यवचूरिका । शास्त्रसारं समादाय, घासीलालेन तन्यते ॥ 3 ॥ अपेह शास्त्रादौ पूर्वमनुगमः कर्तव्यः, अनुगमः इति किम् ! गमनं गमः ज्ञानमित्यर्थः अनु-भगवतूचनमनुसृत्य यो गमः सोऽनुगमः । स च द्विधा नियुक्त्यनुगमः, सूत्रानुगमश्च, तत्र निर्युक्यनुगमः पद्यादिरूपः, सोऽत्र नाधिकृतः । सूत्रानुगमः सूत्ररूपः, स चात्र प्रसङ्गप्राप्तः शास्त्रस्य गणधरैः प्राय: सूत्ररूपेग प्रथितत्वात् इति मूत्रानुगमे सूत्रमुच्चारणीयम्, तच्च स्वलितादिदशदोषविनिमुक्तं भवितुर्मैति, ते च सूत्रोच्चारणदोषा यथा-- सबलित 1 मिलित 2 चव, व्यविद्धाक्षरमेव च 3 / हीनाधिकाक्षरे 25 च, व्यत्यानेडितमेव च 6 / " ॥ 1 ॥ अपरिपूर्णमित्येक 7-मपरिपूर्णघोपकम् 8 अकण्ठोष्ठविषमुक्त 9-मगुरुवाचनाऽऽगतम् 10 ॥ 2 ॥ इनि तत्र संचलितम् यद् अन्तराऽन्तरा पदादि मुक्त्वा उच्चारणम् 1 / मिलितम्-यत् अन्यान्यस्य उद्देशस्याध्ययनस्य वा आलापका दि संमेन्योच्चारणम् 2 / व्याविद्राक्षरम् यद् विपर्यस्तरन Page #341 -------------------------------------------------------------------------- ________________ ऋ इस्कल्पसूत्रे माला गतरत्नवत् विपर्यस्ताक्षर विन्यास पूर्व कमुच्चारणम् 3 / हीनाक्षरम्- यद् सूत्रगताक्षरेभ्यः कानिचिदक्षराणि हीनानि कृत्वा उच्चारणम् 4 / अधिकाक्षरम् - यत् सूत्रे स्वबुद्धयाऽक्षराणि अधिकानि संयोज्योच्चारणम् । व्यत्याम्रेडितम् - यद् एकस्य शास्त्रस्य वचनेऽन्यान्यशास्त्र - वचनानां संमिश्रणं कृत्वोच्चारणम् 6 / अपरिपूर्णम् यद् मात्रापदचरण विन्दुवर्णादिभिरपरिपूर्णतयोच्चारणम् 7 / अपरिपूर्णघोषम् - यद् उदानानुदात्तस्वरितरूपैः घोपैरपूर्णमुच्चारणम् 8 / अण्ठौष्ठवप्रमुक्तम् यत् कण्टौष्टताल्वा दिभिरविमुक्तमेवेति वर्णानां कण्टौ उसलमान व्यक्त मस्पष्टमुच्चारणम्, कपटीष्ठादितत्तत्स्था नरहंतमेवोच्चारणम् 9 | अगुरुवाचनागतमिति - अगुरुवा चनोपगतम् - यद् गुरुप्रदतवाचनया न प्राप्तं गुरुतो वाचनामप्राप्येवोच्चारणम् 10 / इति । इत्यादिदोषरहितं सूत्रमुच्चारणीयमित्यस्य शास्त्रस्य प्रथमं sUtramAha'nokapa' इत्यादि । अथवा वर्णानां सूत्रम् - नो कप्पर निमांथाणं वा निम्गंधीगं वा आमे तालपचंचे अभिन्ने पडिगाहि ॥ 1 ॥ छाया -नो कल्पते निर्मन्थानां घा निर्मन्थीनां वा आमं तालप्रलम्बे अभिन्नं प्रतिप्र होतुम् ॥ sU0 1 ॥ 1 चूर्णी - 'नो कप्पर्3a'na कल्पते निगाणं निर्ग्रन्थानाम्, निर्-निर्गताः पश्चात् बाह्याभ्यन्तर रूपात् तत्र बायो ग्रन्थः क्षेत्र वास्तु हिरण्य-सुवर्ण धन-धान्य-विपद-चतुष्पद-कुन्य रूपों नवविधः, आभ्य स्तरः- राग-द्वेष-क्रोध-मान- मात्रा लोम- हास्य रस्यरति-मिथ्याःव-वेद-भय-शौक - जुगुप्सा रूपच्चतुर्दशविघः, ताभ्यां द्विविधाम्यामपि प्रन्थाभ्यां निर्गता निर्मन्थाः श्रमणास्तेषाम् एवं निम्गंधीणं निर्मन्थीनां पूर्वोक्तलक्षणचतीनां साध्वीनां आमे आमम् अपक्रम, यत् नालपत्रे, तालप्रलम्बम्, तलो वृक्षविशेषस्तत्र भवं ताले वृक्षविशेषसम्बन्धि पत्रं प्रलम्बते इति प्रलम्धं प्रमर्षेण लम् या प्रलम्बे लम्चायमानमाकृति दी कदलीफलादिकं अभिन्ने अभिन्नं भिन्नं व्यतो भावतश्च द्विविधम्, तत्र इत्यतो भिन्नं रिकादिना विदारिनं, भावतो. भिन्नं व्यपगतजीवमवित्तमित्यर्थः तद्विपरीतम् अभिन्नं शस्त्रापरिणतत्वेन सचितमित्यर्थः तादृशं तालग्रलभ्यं पडिगाहित्तए प्रतिग्रहीतुम् - आदानुं न कल्पते इति पूर्वेण सम्बन्धः, आमफलस्य सचितत्वसद्भावात् । sU0 1 ॥ अथ यादृशं तालप्रलम्बं कल्पते तदेव प्रदर्शयति- 'कम्प' इत्यादि । मूलम् - कप्पर्3a निर्माआणं वा निग्गंधीणं वा आमे तालपलम्वे भिन्ने पडिगाहित्तम् ॥02॥ छाया - करपते निर्मन्थानां वा निर्मन्थीनां वा आमं ताकमलम्बे भिन्नं प्रतिम हीतुम् ॥suu02 Page #342 -------------------------------------------------------------------------- ________________ घृणिभाष्यावचूरी u0 1 sU0 2-5 प्रलम्बनकरणम् 3 चर्णी -- कम्पइ कल्पते निग्गंथाणं निर्ग्रन्थानां निग्गंथीणं निग्रंन्धीनां पूर्वप्रदर्शितम्वरूपाणां साधूनां साध्वीनां च आमे आम अपझं तालप्रलम्ब वृक्षविशेषस्य लम्ब फलं कदलीफलादिकं यदि भिन्न द्रव्यतो भावत शस्त्रपरि गतमचित्तं भवेत्तदा पडिग्गाहित्तए प्रतिमहातुम् एते भिन्नस्य शस्त्रपरिणतत्वेन सचित्तत्वदोपराहित्यात् ॥मृ॥ 2 ॥ पूर्व सामान्येन निषेधो विधि च प्रदर्शितः, साम्प्रनं विशेपमाह-कप्पा' इत्यादि । मूलम्-कापड निरगंथाणं पक्के ताळपले भिण्णे वा अभिण्णे वा पडिगाहितए ॥ mU0 3 ॥ छाया- कल्पते गिफ्रन्थानां पक्वं नालपलम्ब भिन्नभिन्न धा प्रतिग्रहीतुम् । / 03 / / चूर्णी-कप्पइ कल्पते निगंथाणं निर्गन्धानां श्रमणानां यक तालपलं एवं तालालम्ब कदलीफलादिक दीर्घपलं भिषणे वा अभिषणे या भिन्न वा अभिन्न वा द्विविधमपि पडिगाहितए प्रतिग्रहीतुं कल्यते । पमिति यदचित्तं तत् कल्पते, साधूनामाकृति ननितदोपाभावात् । / 50 ॥ 3 ॥ अथ निग्रन्थीनां पकस्याप्यभिन्नस्य प्रहणे निरोधमाह-'नो कप्पद' इत्यादि । मलम् -नो कप्पा निग्गयीण परके तालपलं अभिन्ने पडिगाहित्तए छाया- नो कल्पते निर्ग्रन्थीमा पक्वं तालमलम्ब अभिन्न प्रतिग्रहीतुम् ॥ 4 ॥ चूर्णी - नो कप्पइ नो नैव कल्पने निर्गयीणं निन्धीनां साध्वीनां पक्के तालपलचे पकमपि तालप्रलम्ब यत् अभिन्ने अभिन्नम् अविदारिनं अखण्डमित्यर्थः, तत् पडिमाहितए प्रतिग्रहीतुं न कल्पते, निर्मन्धीनां तदाकृतिजन्यदोषप्रातिसदावात् ॥suu04॥ साम्प्रतं पक्वस्य तालप्रलम्बस्य प्रहाणे साध्वीनां विधि प्रदर्शयति-कप्पा' इत्यादि । मूलम् -कप्पइ निग्गयीणं पक्के तालपलं रे भिन्ने पडिगादित्तप, संवि य विहिभिण्णे नो चेव णं अविहिभिरणे ॥s05॥ छाया- करपते निर्ग्रन्थीनां पक्वं तालप्रलयं भिन्न प्रतिमाहीनुम् , तदपि च विधिमिन्न नैय खलु अयिधिमिन्नम् ॥sU0 5 ॥ चूर्णी-कप्पइ कल्पते निग्गंधीणं निम्रन्थीनां पक्के तालपलंचे पर्व तालप्रलम्ब भिण्णे भिन्न खण्डितं यदि भवेत्तदा पडिगाहेसए प्रतिग्रहीतुं कल्पते, किन्तु सेवि य णं तदपि च भिन्नमपि च खलु यदि विहिभिन्न विधिभिन्न विधिना उचितप्रकारेण फलकननविश्निआ यदि भिन्नं भवेतदा कल्पते नो चेय णं नैव खलु अपिहिमिन्नं अविधिभिन्न कल्पते, विधिभिन्नमिति किमया कारचिशेषमधिकृत्य खण्डितं न भवेत् तत् , अविधिभिन्न तु यत् कमप्याकारविशेषमधिकृत्य सण्डित भवेत्तन्न कल्पते इति भावः ॥सू 8 5 / अत्र गाथात्रयमाइ भाष्यकार: Page #343 -------------------------------------------------------------------------- ________________ मृहत्कस्पाक्षे भाष्यम्-पढमे आममभिन्न, तालपलंय निसेहियं दुणिं । वीए भिन्नग्गहणं, आणत्तं समण-समणीर्ण ॥1॥ तइए निम्नथाण, भिष्णमभिण्णं च पक्कमाणनं । निग्गंधीण cautthe, पकं पि निसेहि यमभिण्ण ॥ 2 ॥ कप्पइ य एत्व भिण्णं, विहिभिण्ण तंपि णो अविहिभिण्ण समणीण य छ भंगा, जो मुद्धो सो य गहियदो ॥ 3 ॥ छाया- प्रथमे आमभिन्न तालप्रलम्बं निषिद्धं बयानाम् । द्वितीये भिन्नग्रहणम् , यामप्तं श्रमण-भ्रमणीनाम् ॥ 1 ॥ तृतीये निन्थाना, भिन्नमभिन्नं च पक्षमाप्तम् । मिर्गन्धीनां चतुर्थे, पकमपि निषिद्धमभिन्नम् ॥ 2 ॥ कल्पते यात्र (पञ्चमे) भिन्न, विधिभिन्न तदपि नो अविधिभिन्नम् । अमणोना पड भना, या शुद्धः स च प्रदीतव्यः ॥ 3 ॥ अवचूरी--पक्ष मे इति । पढमे प्रथमे सूत्रे प्राममभिन्न तालप्रलम्ब दुई दयानां श्रमणानां श्रमणीनां च निसेहियं निपिद्धमिति । बीए द्वितीये सूत्रे समगसमणीणं, श्रमण-प्रमणीनां साधूनां साध्वीनां च भिण्णग्गहणं भिन्नग्रहणं भिन्नस्य तालालम्बस्य ग्रहणम् भादानम् आण आजप्तम्-आज्ञाविषयीकृतं भगवतेति ॥ 1 ॥ तइए तृतीय सूत्रे निन्थानां साधूनां पक्के पर्व तालप्रलम्ब भिन्नमभिन्न च आज्ञप्तम् । cautthe caturthe सूत्रे निर्झन्थीनां पक्वमपि तत् अमिन्नं निषिद्धम् ॥ 2 ॥ 'एत्य' अन्न पञ्चमे सूत्रे निम्रन्थीनां भिन्नं कल्पते किन्तु तंपि तदपि भिन्न तालप्रलम्बमपि विहिभिन्न विधिभिन्न विधिना समुचितप्रकारेण नतु केनाल्याकारविशेषेण भिन्न खण्डितं भवेसदा कल्पते नो अविहिमि अविषिमिन्नम्, अविधिना अनुचित प्रकारण, केनापि माकारविशेषेण भिन्नं भवेत्तदा नो नैव कल्पते । मत्र श्रमणीनां प्रलम्बग्रहणे छ भंगा par3a भङ्गा भवन्ति सत्र यो भङ्गो ग्रहणविषये शुद्धो भवेत् सो गहियन्यो स ग्रहीतव्यः नान्य इति ॥ 3 ॥ के ते घड् भङ्गाः ! इति तान् प्रदर्शयति भाष्यकार:-'समणीणं' इत्यादि भाष्यम्-समणीणं छ मंगा, होति य जे ते इई पवुच्छामि । पढमो दोहि अभिण्णं, दवेणं तह य भावेणं (1) ॥ ॥ अविहि-विही य दवे, वीओ ताओ य होइ दो भंगा (3) / भावेण य दब्वेण य, मिण्णमभिणं cauttho ya (4) // 5 // Page #344 -------------------------------------------------------------------------- ________________ चूर्णिभाष्यावचूरी u0 1 मा 6 प्रलम्बप्रकरणम् 5 भावणं भिण्णं पुण, दवेणं अविहिभिण्ण पंचमी (5) / छट्टो य भावभिण्ण, तपि य दव्वेण विधिभिण्णं (6) ॥ 6 / / छाया-श्रमणीनां पडू भङ्गा भवन्ति च ये तान् 56 प्रघश्यामि । प्रथमो धाभ्यामभिन्न द्रव्येण तथा च भावेन (1) अविधिविधी च द्रव्ये द्वितीयस्तृतीयश्च भावतो द्वौ भङ्गी (3) ॥ 4 ॥ भावेन च द्रव्येण थ, भिन्नं अभिन्नं चतुर्थश्च (4) ॥ 5 ॥ भावेन मिन्न पुनर्नव्येणाधिधिभिन्न पञ्चमकः (5) / पाठ भावमिन्न, तदपि च द्रव्येण विधिभिन्नम् (6) ॥6॥ अवचूरी--'समणीणं' इति । समणीणं श्रमणीनां प्रलग्यग्रहणविषये षड् मङ्गा ये भवन्ति सान् इह 'पत्रुच्छामि' प्रवक्यामि कथयिष्यामीति भाष्यकारवचनम् । तामेव दर्शयति-पढमो इत्यादि, तत्र षट्सु भङ्गेषु प्रथमो मङ्गः पूर्वी प्रलम्ब दोहि द्वाभ्यामपि प्रकाराभ्यां यथा 'दच्चेण य भावेण य' द्रव्यतो मावतरक यत्र अभिन्नं भवेत्स प्रथमो भग इत्यर्थः (1)अपिहिविही य दम्वे' द्रव्ये द्रव्यविषये प्रथम विधिः, ततश्च विधिर्यथा-पूर्वोक्तं भावतो यद् अभिन्न तत्, द्वितीये भने-अविधिभिन्नं, तृतीये भङ्गे-विधिभिन्नम् , इत्येवं 'वीओ तइओ य' द्वितीयस्ततीयश्चेति 'होति दो भंगा' द्वौ भङ्गौ भवतः (3) / 'भावेण य दवेण य भिण्णमभिण' क्रमशो यथासंख्य भावेन भिन्न, द्रव्येण अभिन्नम् , इत्येवं चतुर्थी भङ्गो भवनि (4) / भावणं मिण्णं पुण मावेन भिन्नमपि 'दन्वेण अविहिभिषण' द्रव्येण तद् भविधिभिन्नं भवति, हत्येषः 'पंचमभो' पञ्चमो भङ्गो भवति (5) / 'छहलो य' षषेच भङ्गः-भावभिण्णं भावतो भिन्नं, दपि य तदपि च दन्वेण विहिभिण्ण' द्रव्येण विधिभिन्नम् , इत्येष पठो भङ्गः (6) / एष मनः अमणीनां ग्राह्यो भवतीति भावः । __षणा भङ्गानां कोष्ठकमिदम् - 1-द्रव्यतो भावनच अभिन्नम् । 2-भावनः अभिन्न-द्रव्यतः अविधिभिन्नम् । 3-भावतः अभिन्न द्रव्यत:-विधिभिन्नम् । 4-भावतः भिन्न-द्रव्यता-अभिन्नम् 5-भावतः भिन्न-व्यता-अविधिभिन्नम् । 6-भावतः भिन्न व्यतः विधिभिन्नम् । रति प्रलम्बप्रकरणम् । पूर्व प्रलम्बग्रहणविधिरुक्तः, सम्प्रति वसतिनिवास विविमाह, तत्र पूर्वसूत्रेणास्य कः सम्बन्धः ! इति सम्बन्धं प्रदर्शयति माष्यकार:-'आहारो' इत्यादि । Page #345 -------------------------------------------------------------------------- ________________ वृद्धत्कारपत्र भाप्यम् - आहारो पुच्चुत्तो, सो य कहिं मुंजर समुविस्त । इय सहीविहिमेत्य य, वन्ने पस संबंधी ॥7॥ छाया-आहारः पूर्यमुक्तः स च कुत्र भुज्यते समुपविश्य । इति पसातविधिमत्र व धर्णयति पर सम्बन्धः ॥ 7 ॥ ___ अवचरिः--'आहारो' इति । पूर्व पूर्वसूत्रे आहारः उक्तः, स चाहारः कुत्र समुपविश्य भुज्यते इति, एतदवलम्य अत्र च वसतिविधि 'कन्नेई' वर्णयति । एष पूर्वसूत्रेणास्यसम्बन्ध इति ॥7॥ इत्यनेन सम्बन्धेन निम्रन्थानां निम्रन्थीनां च ऋतुबद्धादिकाले एकस्मिन् क्षेत्रे क्रियन्त कालं वस्तुं करते ? इति प्रदयितुकामः सूत्रकारः प्रथम निन्थसूत्रमाह- 'से गार्मसि या' इत्यादि । ___मुला--से गामंसि वा णगरंसि वा खर्3असि वा कम्बईसि वा मसि वा पट्टांसि वा आगरंसि वा दोणमुहंसि वा निगमंसि या आरामंसि वा संनिवेसंसि वा संवाहसि वा घोससि वा अनियंसि वा पुडभेयणसि वा रायाणिसि वा सपरिक्खेसि अपाहिरियसि कप्पर निर्गथाणं हेमंतगिम्हास पग मासं वत्थए, ॥ 6 ॥ छाया- अथ प्रामे था नगरे वा खेटे घा कर्षटे यामाम्ये पापराने वा भाकरे या द्रोणमुखे धा मिगमे वा माश्रमे था संनिवेशे घा संवाह वा घोषे वा असिकायां वा पुरभेने चा राजचायां वा सरिक्षेपे अवाहिरिके कल्पते निर्प्रधानाम् हेमन्तग्रीमेप्यु पर्फ मासं पस्तुम् ॥ 6 ॥ चूर्गी :-से गामंसि वा इति । 'से' अथ प्रामे-गम्यो गननीयः प्रापणीयो बा मष्टादशानां कराणां यः स मामः, प्रमते बुद्धयादिगुणान् इति वा ग्रामः,पृषोदरादिना सिद्धिः, तस्मिन् ग्रामे, नगरे बा, 'नयरे' इत्यस्य नको इति छाया, तत्र करः अष्टादविधो राजदेयो भागः, सन वियते यत्र नकरम् -नगरम् , पृषोदरादित्वात् ककारस्य गकारः, ननो लोपाभावश्चेति, तस्मिन् नगरे, खेटे वा खेटः अआलमा कारपरिक्षितज ननिवासः तस्मिन्, कर्बट वा, कटः कुत्सितनगरम्, तस्मिन् वा, मचे वा-मम्बो यस्य सर्वतश्चतुर्दिक्षु साईगब्यूनपर्यन्त प्रामादिकं न भवति सः, सस्मिन् वा, पत्तने वा, पत्तनं द्विविध-जलपप्तनं स्थलपत्तनं च, यत्र नावादिना गम्यते तत् अलपत्तनम्, यत्र शकटघोटकादिभिर्गम्यते तत् स्थलपत्तनम् , तस्मिन् एतादृशे विविधेऽपि पत्तने वा, पाकर वा, भाकरः खनिः लोहताम्ररूप्याद्युत्पत्तिस्थान, यत्र लोकाः प्रस्तरधातुधमनादिना छोहतानवर यादि संपादयन्ति तस्मिन् तादृशे स्थाने वा, द्रोणमुखे वा द्रोणमुखम्-म्रोणः परिमाणविशेष इति परिमाणस्य परिमितजलरूपस्य मुखं, यत्र समुद्रस्य ऊर्मयः यथासमयमागच्छन्ति Page #346 -------------------------------------------------------------------------- ________________ भूमिमाप्यावरी u0 1 0 6-7 षसतिनिवासषिधिः 7 वर जलस्थलेति द्विप्रकारयुक्त स्थानं तस्मिन् , निगमे वा-निगमः नेगमानां वणिजकानां स्थानं, निगमे भवा नैगमाः इति व्युत्पत्या तस्मिन् , आश्रमे वा माश्रमः प्रथमतस्तापसैराबासितः पश्चादपरेऽपि जना मागत्य संवसन्ति, तादृशं स्थान तस्मिन् , संनिवेशे वा, संनिवेशः यत्र जनसमुदायरूपः सार्थी व्यापारादिनिमिनं प्रस्थितः सन् अन्तरान्तरा रासमधिवसति सः, तस्मिन् तारशे स्थाने, संवाहे वा संवाहः यत्र कृषीवला अन्यत्र कर्षणं कृत्वा, वणिजो वा, वाणिनिमित्तमन्यतः धान्यादिकं संवाह्य-मानीय-पत्तादौ विपमे स्थाने घान्यादिकं कोष्ठागारादौ च प्रक्षिप्य वसन्ति सः, तस्मिन् तादृशे स्थाने, घोघे वा-घोषः आभौरपल्ली तस्मिन , अंशिकायां दा मंशिकानाम यत्र ग्रामस्या तृतीय श्चत्तुओं का भाग मागत्य वसति, मामांशवाद अंशिका प्रोष्यते सा उस्यां पा, पुटभेदने वा, पुटभेदनं पुटानां कुकमादिपुटानां यत्र नानादिगम्य आनीय विकयार्थ मेदनं क्रियते, तत् तस्मिन् तादृशे स्थाने या, राजधान्यां वा, राजधानी यत्र राजा वसति सा तस्यो का, एतादृशे पूर्वोक्तस्वरूपे प्रमादौ सपरिक्षेपे कण्टकवृनिमित्यादिपरिक्षेपयुक्त, पुनश्च अवाहिरिके बाहिरिका यस्य प्रामादेः परिक्षेपान् बहिहिपतिर्भवेत् सा, न विद्यते बाहिरिका बहिर्जनवसतिः 'पुरा' इति प्रसिद्धा यस्य मामादेः स अबाहिरिको प्रामादिः, तस्मिन् एतादृशे प्रामादो निग्रन्थानां श्रमणानां हेमन्तप्रीष्मेषु हेमन्तादिनीष्मान्तेषु ऋतुबद्धकालसम्बन्धिषु अष्टम मासेषु मये एक मासं यावत् वस्तुम् अवस्थातुं कल्पते ततोऽधिकनिवासेऽसिपरिचयेनाऽनादरसंभवः, स्यादीनां वारं वारं दर्शनभाषणादिना संयमात्मोभर्यावराधनादयो दोषाः संभपन्ति, अधिककालवासेन भद्रकगृहस्थानां श्रमणोपरि गाढतर: स्नेहः संजायते, तेनाश्चाकर्मादिदोषदुष्टमशनादि प्रतिल्लाभयन्ति, कदाचित्ततो विहारे तेषां गाढतरस्नेहसम्बधेन ते पुरुषाः स्त्रियो वा विरहदुःखदुःखिता अपि भवेयुः, अविकनिवासे क्षेत्रमपि नीरसं भवति, इत्याधनेके दोषाः श्रमाणानामापतन्ति ततः ऋतुबद्ध काले प्रामादौ एकमेव मासं यावद् वस्तु कल्पते नाधिकमित्ति । आगादकारणे तु कल्पते तत् प्रदयते-यदि आचार्यादीनां शरीरदौर्बल्येन तत्प्रायोग्य भक्तपानादिक उदासन्नयामादौ दुराणं भवेत् नदा कियकालं यावत् . तथा साधुर्वा ग्लानो जायते, अन्यत्र मौषधभैषज्यादि सुलभ न भवेत् तेन कारणेन मासादधिकं यावत्कालपर्यन्तं ग्लानः प्रगुणोभूतो न भवे त्ताव कालपर्यन्तमपि तत्र वस्तुं कल्पते । यदि ग्लानः प्रगुणीभूतो भवेसदा तदेव तस्मात् स्थानान्निर्गन्तव्यमिति तात्पर्यम् ॥s.. 6 ॥ अथ प्रामादिवासविषयेऽन्यमपि विधि प्रदर्शयति सूत्रकारः -'से गामंसि वा' इत्यादि । मूलम् -से गामंसि वा जाव रायडाणिसि वा सपरिवखेबसि साहिरिपंसि कप्पा निर्णयाणं हेमंतगिम्हास दो मासे वत्थए, अंतो इक्क मासं, धार्डि इक्क मासं, अंतो वसमाणाणं अंतो भिक्खायरिया, बार्हि बसमाणाणं वाईइ मिक्खायरिणा ॥ 1 Page #347 -------------------------------------------------------------------------- ________________ हास्पसत्रे छाया-मथ प्रामे या यावत् राजधान्यां वा सपरिक्षेपे सपाहिरिके कश्पते निन्यानो हेमन्तप्रीष्मेषु छौ मासो वस्तुम् । अन्तः पकं मासं पहिरेक मासम्, अन्तर्धसताम् मतभिक्षावर्धा, बहिर्वसतां बद्दिभिक्षाचर्या ॥suu0 7 ॥ चूर्णी-'से गामसि वा' इति । मय ग्रामे वा यावत् रा नधान्यां वा, प्रामत आरम्य राजधानीपर्यन्तं सर्वत्र ग्रामादौ पूर्वप्रतिपादितस्वरूप संपारेक्ष्य-पारक्षेपसाहिल, साहिरिके परिक्षेपाद बहिर्जननिवाससहिते निम्रन्थानां हेमन्तग्रीमेपु ऋतुबद्ध काल संबन्धिषु अष्टमु मासेषु दो मासौ मासद्वयपर्यन्तं वस्तु कल्पते । पूर्वपेकमासं यावत् निवासः प्रोक्तः, अस्मिन् मूत्रे च द्वौ मासो, इति प्रोक्तं तःकथम् ! अत्राह-पूर्वसूत्रे सपरिक्षेचे सति शहिरिकारहितत्वेन पकं मासमेव निवासः कथितः, अत्र तु यद प्रामादि सबाहिरिकं गवेरात्र द्विमासमपि वस्तुं कल्पते, इत्येवं दर्शयति सूत्रकारः-अंतो इक इति, साहिरिके ग्रामादौ अन्तः-प्रामादिपरिक्षेपमध्ये एक मास, रहिश्च एक मासं यावत् वस्तुं कल्पते. तत्रापि अन्तर्वेस ता परिक्षेपान्तनिवासं कुर्वतां निम्रन्थानां अन्तरेव परिक्षेपमध्ये एव भिक्षाचर्या करणीया भवेत् . बहिः परिक्षेपावहिर्भागे जनवसतो वसता निर्ग्रन्थानां बहिनामावहिरेव बाह्यवसतावेव भिक्षाचर्या करणीया भवेन, इत्येष विशेषोऽत्र योभ्यः । प्रामाद्यन्तर्वसद्धिनि ग्रन्थैमासकल्पे परिपूर्णे सति ग्लानादिकारणवशानदन्यत्र विहरणं कत्तुं न शक्यते तदा द्वितीये मासे बाहिरिकायां संक्रमणं कर्तव्यम् , पीटफलकायपि तत्रैव ग्रहीतथ्य नाभ्यन्तरतो बहिनेंतव्यम् , यदि बाहिरिकायां पीटफलकादि न लभ्यते तदा अन्तरुपाश्रयस्वामिनं पृष्ट्या तदाज्ञया नेतुं कल्पते, न त्वनापृच्छयेति । यद्यनापृच्छ्य नीयते तदा स्तेनाहतादिनानाविधदोषसभवः, संयमात्मविराधनाऽपि भवितुमर्हति ॥muu07||| पूर्व निर्मन्थानामृतुबद्धकालसम्बन्धिनिवासविधिः प्रोक्तः, साम्प्रतं निम्रन्थीनां स प्रोन्यतेऽसे गामंसि वा' इत्यादि । मूलम् - से गामंसि वा जाव रायहाणिसि या सपरिक्खेवंसि अबाहिरियसि कप्पइ निग्गयीणं हमंतगिम्हामु दो मासे बत्थर sa0 8 ॥ छाया-मथ ग्रामे घा यावत् राजधान्यां वा सपरिक्षप सबाहिरिके करूपते निग्रन्थीनां हेमन्तप्रीमेषु द्वौ मासौ वस्तुम् ॥su0 ॥ चूर्णी-'से गामंसि वा' इति । अथ ग्रामे या यावत् राजधान्यां सपरिक्षेपे अथाहिरिके बाह्यवसतिरहित निर्मन्धीनां ऋतुबद्धकाले भटमासरूपे ही मासौ पावत् वस्तुं कल्पते । ननु निम्रन्थानामेतादृशे प्रामादौ एक मासं यावदेकत्र वसनमनुज्ञातं, निम्रन्थीनां च द्वौ मासौ इति कोऽत्र हेतुः, महाव्रतानि तु समानान्येव दयानाम् ! इत्यत्राह-द्रयानां महात्रतेपु समानेष्वपि तासां मासे मासे विहरणे स्त्रीशरीरत्वादनेके दोषाः समापतन्ति तत्तो भगवता निग्रन्थीन्यो द्विमासं यावदेकत्र निवासकरणमनुज्ञातमिति ॥सू. 8 ॥ Page #348 -------------------------------------------------------------------------- ________________ पूर्णिभाष्याषचूरी u0 1 sU09 पसतिधासविधिः . साम्प्रतं सबाहिरिकमामादौ निम्रन्थीनां वासविधिमाह-'से गामंसि वा' इत्यादि । मूलम् -से गामसि वा जाव रायहाणिमि वा सपरिक्खेवसि सबाहिरियसि कप्पइ निगंधी मतगिम्हामु चनारि मासे घस्पद, अंतोदो मासे, बाहिं दो मासे, अंतो बसमाणीणं अंतो भिक्खायरिया, वाहिं समाणीणं बाहिं भिक्खायरिया ॥ 10 9 ॥ छाया- अथ प्रामे घायावत् राजधान्यां या सपरिक्षेपे सबाहिरिके कल्पते निर्मधीनां हेमन्तप्रीष्मेषु अनुरो मासान् वस्तुम्, अन्तही मासो, बदिद्वा मासी, अन्तर्वसतीनामन्तभिशाचर्या, बहिर्वसतीनां बहिभिक्षाचर्या ॥suu0 9॥ चूर्णी- 'से गामसि वा इति । अथ ग्राम वा यावत्-गजधान्यां वा सपरिक्षेपे सबाहिरिके बहिर्जननिवासयुक्त ग्रामादौ निन्धीनां हेमन्तप्रीमेपु ऋतुबद्धकालसम्बन्धिषु अष्टमु मासेषु चतुरी मासान् स्थातुं कल्पते, कथमित्याह-अंतोदो मासे इति, अन्तः परिक्षेपयुक्तग्रामायभ्यन्तरे द्वौ मासौ यावत् स्थातव्यम् , तदन्तरं द्वौ मासौ च बहिरिनि बाहिरिकायां परिक्षेपावहिर्गहपतिरूपायां जनवसती दो मासौ ग्रावत स्थातव्यम् । तत्रापि अन्तर्वसतीनां परिक्षेपाभ्यन्तरे वसतीनां वास कुर्वन्तीनां निम्रन्थीनाम् अन्तरत्र परिक्षेपा यन्तरे एव भिक्षाचर्या करणीया,बहिर्चसतानां चाहिरिकायां स्थितानां निर्ग्रन्थीनां च बहिरेव भिक्षाचर्या कर्तव्या किन्तु अन्तःस्थितानां बहिर्भिक्षाचर्या कतै न कल्पते इति । / sU0 9 ॥ अत्राह भाष्यकारः - 'बाहिरिय'. त्यादि । / भाग्यम्---बाहिरियरहियगामा,-इए य हेमंतगिम्हमासेमुं । कप्पई निगगंथाणं, एगं मासं च वत्थेउं ॥ 8 ॥ बाहिरियसहियगामा,-इए य मारूदी पकप्पेइ । अंतो ठियाण अंतो, मित्रखा वार्हि च बज्माणं । / 9 / / एगवाहियवासे, सिणेहबंधो तहेव अम्गद्धा । आहाकम्मरगहणं, विगग मंजमनाणं ॥ 10 ॥ एवं निग्गयीण, दगुगं निथकालमाणाओ । वंममयाइस्कखा, -निमित्तमेयं च आणतं ॥ 11 ॥ छाया -बाहिरिकारहितग्रामादिके च हेमन्तीममासेषु । कल्पते निर्ग्रन्थानां, एक मार्स स वस्तुम् । / 8 / बाहिरिकासहितग्रामादिक च मासद्रिक कल्पते । अन्तः स्थितानामस्तो भिक्षा घडिश्च याह्यानाम ॥ 2 ॥ पकवाधिकवासे स्नेहयन्यम्तथैव ashrddhaa। आधाकर्मप्रहणं, विराधनं संयमात्मनोः ॥ 10 ॥ पवं निम्रन्थीनां,द्विगुणं नियकालमानात् । ब्रह्मयतादिरक्षा. निमित्तमेतच्च आहप्तम् ॥ 3 ॥ Page #349 -------------------------------------------------------------------------- ________________ सहकारने अवचूरी-बाहिरिय.' इति । बाहिरिकारहिसामादिक सपरिसद सति अबाहिरिके प्रामादिके प्रामादारभ्य राजधानीपर्यन्तस्थाने हेमन्तप्रीष्ममासेषु हेमन्तादिनीष्मान्तेषु ऋतुबद्धकालसम्बन्धिषु मास मासेषु निन्थानामेकं मार्स वस्तुं कल्पते, निम्रन्थानामेकं मासं यावदेक स्थानवासस्य कल्पत्वात् ॥ 8 ॥ तथा-'बाहिरियसहियः' इति । सपरिक्षेपे सति सबाहिरिके परिक्षेपार बहिर्जननिवाससहिते मामादौ मासद्विक हौ मासो यावद्वस्तुं प्रकल्पते, ताइशस्थानस्य बसतिद्वययुक्तत्वात् , तत्रापि यदि प्रामाषन्तस्तिष्टेयुस्लदा तेषामन्तःस्थानां निर्ग्रन्थाना भिक्षा-भिक्षाचा मन्सः प्रामायभ्यन्तरे एव क कापते, नतु बाहिरिकायाम्', यदि च बहिस्तिष्ठेयुस्तदा बागानो यहि:स्थितानां तेषां बहिः बाहिरिकायामेव मिक्षाचर्या कत्तं फल्पते, नतु प्रामाचम्यन्तरे, इति निर्ग्रन्थानां क्षत्र वासविधिविज्ञेयः ॥ 9 ॥ अधिकवासनिषेधे कारणमाह 'एगत्थाहिय0' इति । एकत्र एकस्मिन् प्रामादौ अधिक वासे सति निम्रन्थानां बहवो दोषा भवन्ति, तथाहि-प्रथमं तत्र स्नेहबन्धः श्रावकश्राविकादिभिः सह जायते तज्जन्यो दोषः, तपा चाधिक वासे तत्रत्यानां मनसि निम्रन्थान् प्रति अश्रद्धा जायते--यदेते किंयन्तं कालमत्र स्थास्यन्ति ! कदा गमिष्यन्तीत्यादि, पुनश्च स्नेहबंधन ख्यादिसंसर्गे ब्रह्मवतेऽपि शङ्का भवेत् , तथा स्नेहवशात् आधाकर्माहारग्रहणमपि जायते, इत्यादिकारणेन निम्रन्थानां संयमस्य आत्मनश्च विराधनमवश्यम्भावि, तस्मान्छास्त्रोककालादधिकं न वस्तव्यमिति ॥ 10 ॥ एवं' इति एवम् भनेनैव रीत्या निम्रन्थीनां निम्रन्थकालमानात् निर्गन्धानां वासविधौ यत् कालमान मासरूपं दिमासरूपं च प्रोक्त तस्मात् द्विगुणम् एकमासस्थाने मासद्विकम् , द्विमासस्थाने मासचतुष्टयमित्येवंरूपं द्विगुणं कालमानं कथितम् , तथाहि-निन्धीनामचाहि रिक प्रामादौ. द्वौ मासौ यावत् स्थातुं कल्पते, सबाहिरिके प्रामादौ च चतुरी मासान् यावत् स्थातुं कल्पते इति भावः । अन्यो विधिभिक्षाचर्यारूपो निम्रन्थसमान एव विज्ञेयः । निर्ग्रन्थानां निर्म-श्रीनां च समानेऽपि श्रामण्ये कथमेषो मेदः प्रतिपादितः । तत्राह-ताश्च स्त्रीजातीयाः सन्ति ततस्तासां ब्रह्मव्रतादिरक्षानिमित्तमेतद् भाजप्तं भगवतेति । तदधिके वासे च ये निम्रन्धविषये दोषाः प्रोक्तास्ते तु निग्रन्थोनामप्यनिवार्या पष भवन्ति ततः शास्त्रोक्तसमयादधिकं प्रामादौ कुत्रापि नैव वस्तव्यमिति भावः । ग्लानस्वादिकारणे तु यावत्काल लानत्वं न निवर्तते तायकाल तत्र वस्तुं कल्पते, ग्लानत्वे निवृत्ते मैकमपि दिवसं तत्र स्थातव्यम् , मन्यत्र गन्तव्यमेवेति भावः । / 11 / / ॥ इति मासकल्पपकरणम् ॥ पूर्व निम्रन्थानां निम्रन्थ नां च मासक-पविधिः प्रोक्तः, सम्प्रति तेषामेकस्थाने वस्तु न कल्पते, इति विधिमाह-'से गामंसि वा' इत्यादि । Page #350 -------------------------------------------------------------------------- ________________ धूर्णिमा यात्रचूरी u01 sU0 10-12 वसतिवामधिधिः सूत्रम्--से गामंसि वा जाब रायहाणि सि हा एगवगहाए एगदुवाराए एगनिक्खमणपवेसाए नो कप्पइ निगंथागं या निमाथीणं वा एगयो बत्थर ॥सू. 10 ॥ छाया- अथ प्रामे या यावत् राजघान्यां वा एकवगडाके एकबारके पकनिष्क्रमण प्रवेशके नो कल्पते निर्ग्रन्थानां वा निर्जन्यीनां वा पकतो घस्तुम् । / sU0 10 ॥ चूर्णी --'से गामंसि वा' इति । अथ प्रामे वा यावत् राजधान्यां वा एकवाहाके 'वगडा' इति देशी शब्दः परिक्षेपवाची, एका वगडा-परिक्षेपः प्राकारो यस्य तत् एकवगडाकम्, तस्मिन् एकप्राकारयुके, प्रामादौ इत्यर्थः, एवम् -एकद्वारे एकमेव द्वारं यस्य प्रामादेस्तद् एकद्वारम्, तस्मिन्-पकद्वारयु, एकनिष्क्रमणप्रवेशके एक एकमेव निष्क्रमणं निस्सरणमार्गः, गक एव च प्रवेश:-प्रवेशमार्गो यस्य नत् एकनिष्क्रमणधवेशक तस्मिन् एकनिष्क्रमणप्रवेशयुक्त प्रामादौ इत्यर्थः, यस्य प्रामादेः निर्गन्थानां निम्रन्थीनां च निष्क्रमणं प्रवेशश्च एकेनैव धारण भवेत् तादृशे ग्रामादौ निर्मन्थानां निम्रन्थीनां च दयाना एकत:-एका वस्तुं स्थातुं न कल्पते । अत्र चतुर्भली भवति । यथा-1- एका वगहा-एक द्वारम् । 2-एका वगडा-अनेकानि द्वाराणि । 3-अनेका बगहा-कद्वारम् । 4 - बगडाकानि द्वाराणि । अत्र चतुर्थी भङ्गः शुदः, स पाह्य इति । / mU0 10 ॥ यवेवं तहि कोदशे प्रामादौ वस्तुं कल्पते ! इति प्रदर्शयति-'से गामसि वा' इत्यादि । सूत्रम्--से गामसि वा जाव रायहाणिसि वा अभिणिगडाए अभिनिदुपाराप अमिणिक्खमणपवेसाप कप्पइ निमांथाणं वा निगथीणं वा एगयी वत्यए ॥ 90 11॥ छाया --अथ प्रामे वा यावत् राजधान्यां वा अभिनियताके अभिनिहारके अमिनिकमणप्रवेशके कल्पते निम्रन्थानां या निर्ग्रन्थीनां वा पकतो वस्तुम् । / sU0 11 ॥ चूर्णी - 'से गामंसि वा' इति । अथ प्रामे वा यावत् राजधान्यां वा अभिनिवगडाके भभिशब्दोऽनेकार्थः, नि--शब्दो नियतार्थक: वगढाशब्दः प्राकारार्थक इति, अभि-अनेका, नि-नियता वगडा-प्राकारो यत्र तत् अभिनिवगडाक, तस्मिन भनेकनियतपरिक्षेपयुक्त प्रामादौ, तथा मभिनिवारे- अनेकद्वारयुक्ते अभिनिष्क्रयणप्रवेशके-अनेकनिष्क्रमणप्रवेशमार्गयुक्ते प्रामादौ तत्र निम्रन्थानां निम्रन्थीनां च एकतः एकत्र एतादृशे एकस्मिन् प्रामादौ वस्तु कल्पते ॥ sU0 11 ॥ अत्राह भाष्यकार:--'खेत्ते' इत्यादि । भाष्यम्--खेते संकुचिए खलु, निक्खमणं तह पवेसणं एग । तत्गत्व ठियाणं, गमणागमणे प बहुदोसा ॥ 12 ॥ तम्हा अणेगवगडा, अणेगदारा भयंति जत्येव । तत्व निसियचं, भिक्खासण्णाइसुलभत्थं ॥ 13 ॥ Page #351 -------------------------------------------------------------------------- ________________ गृहत्करपस्ने छाया -क्षेत्र संकुचिते खलु निष्फमण तथा प्रवेशनमेकम् । तत्रैकत्र स्थिताना, गमनागमे च यहुदोषाः ॥ 12 ॥ तस्मात् अनेकवगडा अनेकद्वाराणि भवन्ति यत्रैव । तत्रैव निवस्तव्यं, भिक्षासंशादिसुलभार्थम् ॥ 13 ॥ __ अवचूरी -'खेत्ते' इति । क्षेत्रे संकुचिते खलु निश्चयेन यत्र निष्क्रमण तथा प्रवेशन चैकं भवति तत्र तस्मिन् क्षेत्रे प्रामादौ एकत्र स्थितानां निम्रन्थानां निग्रन्थीनां च गमनागमने बहुदोषा रहवः दोषाः संभवन्ति । / 12 / / तस्मात् कारणात् यत्र अनेका वगहा अनेकानि द्वाराणि च यत्रैव यस्मिन्नेव मामादी भवन्ति तत्रैव निर्मन्थैः निर्ग्रन्थीभिश्च निवस्तव्य निवासः कर्तव्यः, नान्यत्र । किमर्थमित्याहभिक्षासंज्ञादिसुलभार्थम् , तत्र-भिक्षा-मिक्षाचर्याश्रगमनं, संज्ञा-संज्ञाभूमौ गमनं तत आगमन चैतद द्वयमपि सुलभं भवति तदर्थ तत्र वस्तव्यम्, तत्र साधु साध्वीनां परस्परं संपर्काभावादिति ॥ 13 ॥ अथ निम्रन्थीनां कीदृशे उपाश्रये वस्तुंन कल्पते ? इत्येवं प्ररूपयितुमाइ-'नो कप्पइ निगयीणं इत्यादि । सूत्रम्--नो कप्पइ निगंथीणं आवणगिर्हसि वा रत्थामुईसि वा, सिंघाडमंसि वा चउसि वा चच्चरसि वा अंतरावणंसि वा वृथए ॥ 50 12 ॥ छाया -नो कल्पते निर्ग्रन्थीनां आपणगृहे वा रथ्यामुखे SA गृङ्गाटके पा चतुष्के वा वस्थरे वा भन्तरापणे वा वस्तुम् । / sU0 12 ॥ चूर्णी -'नो कप्पई' इति । नो न कल्पते तावत् निर्गन्धीनाम् मापणगृहे वा 'दुकान' इति प्रसिद्ध. यत् खलु गृहम् आपणमध्ये वर्तते, आपणैः समन्तात्परिक्षिप्तं भवति, अथवा मध्यभागे यद् गृहं द्वाभ्यामपि पार्श्वभ्यां यस्याऽऽपणा भवन्ति तद् भाषणगृहं तस्मिन् , स्थ्यामुखे वा रध्या इति मार्गः, रथ्यायाः पार्थे यद् गृहं तद् रय्यामुवम् । तच्च त्रिविधम् रथ्याभिमुखम् 1, रथ्याबहिर्मुखम् 2, रथ्योभयतोमुखम् 3 / नन यद् गृह स्थायाः पार्वे वर्तते तद् रथ्याभिमुखम् 1, यस्य पृष्ठतो रध्या वर्तते तद् रघ्याबहिर्मुखम् 2, यस्यैकं द्वारं रथ्यायाः पराङ्मुखम् , एकं द्वारं च रथ्याया अभिमुखं भवेत् तत् रथ्योभयतोमुखम् 3 / अथवा यस्माद् गृहाद् रथ्या प्रवति तद् रथ्यानुवमुच्यते, अथवा यस्य गृहस्य मुखं रथ्यायां राजमार्गे भवति तद् रथ्यामुखम, तस्मिन् , तथा शृङ्गाटके वा शृङ्गारकं तावत् त्रिकोणाकारः फलविशेषः, तदाकारेण यन्त्र मागों भवति तत्, मात्रयमिलनस्थानमिव्ययः, तस्मिन् शृङ्गाटकस्थिते गृहे । चतुष्के-चतुष्क पुनश्चतुर्णा मार्गाणां संमिलनस्थानम् , यत्र चस्वारो मार्गा आगत्य मिलन्ति तत्स्थानं चतुष्कं व्यपदिश्यते, तस्मिन् चतुष्कस्थिते गृहे वा, चवरे वा-चत्वरं नाम यत्र पण्णां मार्गाणां संमेलन भवति लत् , तस्मिन् चतुष्कस्थिते गृहे वा, अन्तरापणे वा-अन्तरापणस्तावत् यत्र अन्तस्तो Page #352 -------------------------------------------------------------------------- ________________ चूर्णिमाथ्यावचूरी u0 1 sU013-15 वसतियासविधिः 13 मध्ये-मध्ये आपणा भवन्ति स हमार्ग इत्यर्थः, सच पपान द्वाभ्यां वा पाचांभ्यां यत्र मवेत् तन्, अथवा यद् गृहं स्वयमेव आपणरूपं तद् अन्तरापणमुध्यते, यत्र एकन पारण आपणव्यवहारः क्रियते, तीयेन तु द्वारण पुनहकाय विधीयते तत् गृहम् अन्तरापणम् , तस्मिन् । एतेषु पूर्वोक्तेपु उपाश्रयेपु निन्धीनां वस्तु न कल्पते । एतेषु उपाश्रयेषु वसन्तानां निम्रन्थीनां जनसमुदायस्य गमनागमनबाहुल्यात् स्वाध्यायादि न सम्यग् जायते, तथा अनेकविधजनावलोकने परिणयनादिमहोत्सवाचवलोकने च पूर्वस्मृति संभवाच्चित्तवृत्ती विकारसंभवः, कामुक जनद्वारा निर्ग्रन्ध्या अपहरणमपि संभवेत् , इत्यादि कारणः संयमात्म-विराधनासंभवा देतादृशेषु उपाश्रयेषु निम्रन्थीनां वासः प्रतिषिद्धःः ॥ 12 ॥ पूर्वोक्तेषु उपाश्रयेपु निग्रन्थानां वस्तुं कल्पते इति प्रदर्शयति-'कप्पर्3a' इत्यादि । सूत्रम्-कप्पइ निगधाणं शालागींसि वा जान अंतरावांसि वा बन्थण ॥ 013 / छाया -कल्पते निग्रन्थानां भाषणगृहे वा यावत् अन्तरापणे पा घस्तुम् ॥suu013॥ चूर्णी -'कप्पई' इति । कल्पते निर्मन्धानाम् आपणगृहे वा यावत् अन्तरापणे या, यावत् पदेन रथ्यामुख वा शहाटके वा चतुष्के वा चत्वरे वा, इति संग्रहः । साध्वीसूत्रे कथितेषु सविधेषु उपाश्रयेषु साधूनां वस्तुं कल्पते, पुरुपचन तेषां दोषाभावात् । / s0 13 ॥ अत्राह भाष्यकार:-'आवगिहाइए' इत्यादि । भाष्यम्--आवणगिहाइएसुं, निग्गी हि न तस्य वसिय । पुरिसाणं आवाओ, निग्गंधीणं भवेज दोसडें ॥ 14 ॥ निगांथाणं कप्यै, पुव्वुत्तेमु य समग्गठाणेसु । तेसिं पुरिसत्तणभो, नो दोसा पुरिससंसग्गा ॥ 15 ॥ छाया -श्रापणगृहादिकेपु निर्गन्धीभिर्न तत्र यस्तव्यं । पुरुषाणामापातो निम्रन्थोनां भवेद् दोधार्थम् । 15 / निर्मन्थानां कश्पते पूर्वोकेषु च समग्रस्थानेषु । सेषां पुरुषत्वतो नो दोवाः पुरुषसं सगात् ॥ 1 ॥ अवचूरी-'आवणगिहाइएम' इति । आपणगृहादिपु पूर्वोक्तेपु स्थानेषु निम्रन्थीभिस्तत्र न वस्तव्यम्, यतस्तत्र पुरुषाणामने कविधानामपदादादिवादिनामपि आपात आगमन भवति स च निम्रन्थीनां स्त्रीजातित्वेन दोपाय मवतं ति ॥ 14 ॥ निम्रन्थानां च पूर्वोक्तेषु समप्रस्थानेषु आपणगृहादिषु वस्तुं कल्पते, यतस्तेषां पुरुषत्वेन पुरुषसंसर्गात् नो-नेच केचिदपि दोषा भवेयुरिति ॥ 15 ॥ पुनर्निर्ग्रन्थीनामुपाश्रयविधिं प्रदर्शयति-'नो कप्पइ....अवंगुयः' इत्यादि । Page #353 -------------------------------------------------------------------------- ________________ वृहत्कल्पस्खे सूत्रम् - नो कप्पइ निग्गंथाणं अवंगयदुवारिए उनस्सए क्त्यए । पगं पत्यारं अंतो किच्चा एग पत्यारं बाहि किच्चा ओहाडियचिलिमिलियागंसि एवं णं कप्पर्3a वस्थए । सू. 14 ॥ छाया-नो फसगते निग्रंथीनामापास्तद्वारके उपाश्रये वस्तुम् । एक प्रस्तारम् अन्तः कृत्वा, पकं प्रस्तारं वहिः कृत्या अवघाटितलिमिलिकाके पर्व खलु कल्पते वस्तुम् ॥suu014॥ चूर्णी 'नो कपर्3a' इति । नो-न कापत निन्थीनां अपातारके अपात- अपगतम् आवृतम्-आवरणं कराटादिकं यत्र तद् अपावृतम् तादृशं द्वारं यस्य तत् अपावृतद्वारकम्, तस्मिन् तादृशे उपाथो वस्तुम्, कपाटाघावणार्गहने उपाश्रये निर्मन्थीनां वस्तुं न कल्पते, यत् उपाश्रये कदाचिद रोगादिवशाद् अनावरणवमपि तासां स्यात अलस्तादृशे उपाश्रये साध्वीना मावासो निषिद्धः । अधापवादमाह- नामान्तगद् विहत्य सन्ध्यासमये प्रामं प्राप्तास्तत्समयेऽन्योपाश्रयाऽभात्रे एकरात्रं राइत्रं वा कापत जत्र तदा एष विधिः-एक प्रस्तार वस्त्रकादिकम् अन्तः उपाश्रयमध्ये कृत्वा वचा, एकं-द्वितीयं प्रस्तारं वस्त्रादिक वहिः उपाश्रयवाझभागे-कृत्वा बधा भाटिचिचिमिचि माकं-अवयःटिता विस्तारिता चिआलमिलिका-जवनिका 'पडदा' इति प्रसिद्धा, अथवा मशकदानो-(मच्छरदानी)- ति प्रसिद्धा यत्र तत् तस्मिन, तत्र स्थविरा पुनरेका निप्रेन्योमुपायारे प्रतिहारिकारूपेण रात्रौ स्थापयेत्, एवम् अनया रीत्या खलु तत्रवस्तुं कल्पते ॥ सू. 14 ॥ निर्मन्यानां तु अन्योपाश्रयाभावे पूर्वोक्तीपाश्रयेऽपि स्थातुं कल्पते इति pradarzayati'kappaI' इत्यादि । सूत्रम्--कप्पड निरगंथाणं अवंगुयवारिए उक्स्सए वत्पद ॥ sU0 15 ॥ छाया- कल्पते निर्धन्धामामरावृतहारके उपाश्रये वस्तुम् । / 15 / / चूर्णी-'कपई' इति सूत्रं स्पष्टार्थम् । यतो निर्ग्रन्या च पुरुषत्वेन ते तिबलादिसंपमा भवन्ति तस्माद् अपावृतशरीरत्वमसि तेषां न विरुध्यते ततस्तेषामन्योपाश्रयाभावेऽतद्वारके उपाश्रयेऽपि वानो विहित इति ॥ sU015 / / माह भाष्यकारः - 'मन्याउदुवारे' इत्यादि भाष्यम् - अन्धा उडडुवारे, निर्गयोहिं न तत्य वसियन्त्र । इस्थित्तणेण चंभे, रक्खा पुण दुल्लहा जत्थ ॥ 16 ॥ अन्नद्वाणाभावे चिलिमिलि काउं च तत्थ वसिपच्वं । निगंयाणं कप्पइ, पुरिसत्तणी य नो हाणी ॥ 17 ॥ छाया---भप्रावृतबारे निर्घन्धी भिर्न तत्र पस्तव्यम् । स्त्रीत्वेन ब्रह्मणि एक्षा पुनर्लभा patra । / 16 / / Page #354 -------------------------------------------------------------------------- ________________ buNimAravASacUrI a0 1 sU0 16-19 षसतिवासविधिः 15 मायस्थानाभावे, मिलिमिलि फरवार वस्तध्यम् । निम्यानां कराते, पुरुषत्वेन च नो हानिः ॥ 17 ॥ अवचूरी-'अव्याउडबारे' इति । अप्रावृतद्वारे उपाश्रये निम्रन्थी भिस्तत्र न वस्तव्यं न वासः कार्यः, स्त्रीत्वेन तत्र वसन्तीनां नानाविधजनदृष्टिपातादिसंभवान्, यत्र स्थाने ब्रह्मणि ब्रह्मरते रक्षा पुनर्दुर्लमा भवति तस्मादप्रावृतद्वारे निम्र यौनां वासो निषिद्धः ॥ 16 ॥ अपवादे-विकाले विल्यागतानामन्यस्थानाभावे एकद्विरात्रार्थ निवास आवश्यको भवेसदा तत्र चिलिमिलि-वस्त्रादिना चिलिमिलिका कृत्वा तत्र वस्नव्यम् । निम्रन्थानां च तत्र वासः कल्पते यतस्तेषां पुरुषत्वेन पुरुषशरीरत्वेन नो हानिः न काचिदपि हानिरतस्तेषां तादशे उपाश्रये बासो विहित इति । निम्रन्थानामप्येतदवादिकं मूत्रम्, तेन अन्यस्थानाभावे साधूनां तत्र एकद्विरात्रार्थ वासः कल्पते, न तु ततः परमिति भावः । / मू. 17 ॥ पूर्व चिलिमिलिकया प्रावृते उपाश्रये निम्रन्ध्यो वमन्नि तत्र राग मात्र विना कायिम्यादिव्युत्सर्जनार्थ बहुशो बहिनिर्गमप्रवेश कुर्वन्त्यो निम्रन्थ्यो दुःखपूर्वक निर्गच्छन्ति प्रविशन्ति र तस्मात् कापिरगनियुसर्जनार्थ सीमा यात्रा कमिति घोमाघारणविधिप्रतिपादक सूत्रमाह-'कप्पा' इत्यादि। सूत्रम्-कप्पइ निग्गयीणं अंतोलित्तं घडिमत्तयं धारितए वा परिहरित्तए वा ॥muu016 ॥ छाया-कल्पते निनन्थीनां अन्तलिप्त घटोमात्रकं धर्नु वा परिहत वा . 16 चूर्णी--'कप्पाई'-इति । कल्पते निग्रन्थीनां अन्तलिप्त-अन्तर मध्ये लिप्त लक्ष्णपदार्थले पेन क्षणीकृतं घटीमात्रर्फ घटी-लघुघटः, तत्संस्थानकं मात्रकं काष्ठपात्रं धत्तु पाव स्थापयितुम्. परिहत्तम् उपभोक्तुं कल्पते इति पूर्वेण सम्बन्धः । अन्तलिप्तमिति विशेषणं-अन्तलिप्ते लादणे पात्रे कायि. क्यादिलेपसंदेषगाभावात् संमूर्छिमोत्पत्यभावप्रदर्शन भिति--1| sU016 ॥ पूर्व निर्मन्यौनां घटीमात्रकधारणं प्रोक्तं, ननु निम्रन्थानां न कल्पते, इति pradarzayitumAha'no कप्पा' इत्यादि । मूत्रम् -नो कप्पइ निगाणं अंतीलितं घडिमत्तयं धारिनए वा परिदरित्तए या suu017॥ छाया-नो कल्पते निर्ग्रन्थानामन्तलिप्तं घटीमात्रकं धत्तं पा परिहतुं वा । . 17 ॥ पूर्णी-नो कप्पई' इति । पूर्वोक्तमन्तर्लिप्तं घटीमात्र निर्मन्थानां धनं परिहर्नु वा न कल्पते । तेषां तद्भिन्नाकारकं सामान्य काठपात्रं कायिक्यादिनिमित्त कल्पते, यतः साधूनां पात्रचतु. ट्रय कल्पते तत्र त्रीणि पात्राणि अशनादिनिमित्तम् , चतुर्थ च कायिस्यादिनिमित्तं ते स्थापयन्तीति पट्याकारकं मात्रकं तेषां न कल्पते, तदाकारावलोकनेन मनोविकारसंभवादिति भावः ॥suu017॥ Page #355 -------------------------------------------------------------------------- ________________ 16 बृहत्कल्पसूत्रे पूर्व निर्मन्थनिनां कायिकयादिनिमित्तं घटीमात्रक घारणाऽधारणे विधिनिषेधश्च प्रोक्तः, तत् कायिकयादि आहारादि च चिनिमिलिकाप्रावृते स्थाने एव कर्तव्यं भवेदिति सा चिलिमिलिका कस्य वस्तुनो भवितुमर्हतीति तत् प्रदर्शयितुमाह- कप' इत्यादि । सूत्रम् - कपर्3a निग्गंधाग ना निमाथीण वा वेलचलिमिलियं धारित वा परिहरितए वा ॥ sU0 18 ॥ छाया - कल्पते निर्मन्थानां वा निर्मन्थीनां या चेलचिलमिलिकां धतुं वा परिह SA । / sU0 18 / / चूर्णो- 'कप्पर्3a' इति । निर्मन्थानां निर्मन्थीनां वाहयानामपि चेदचिलिमिलियां चेलमिति वस्त्रे, तस्य तेन निर्मितां वा चिलिमिलिक तु परिहर्तुं च कल्पते इति सूत्रार्थः यतो वरज्जुकटवंशदलादिचिलिमिलिका केवलं वचितिमिलिकेव कल्पते रज्ज्वादिचिलिमिल्लिकासु मत्कुणमशकादिलघुजन्तूनामुत्पत्तिसंभवात ताः दुष्यतिख्या भवन्ति तेन संयमात्मविगधनाऽवश्यग्भाविनीति । sU0 18 ॥ पूर्वमनावृतस्थाने आहाराविकं कुर्वतः निर्ग्रन्थान निर्ग्रन्थींश्च कश्चित् सागारी मा पदयतु इति विभाव्य चित्रिमितिका कियते इति प्रतिपादितम् साम्प्रतमनावृत्तस्थानप्रसंगाद् उदकतीरे स्थाननिषदनादिनिषेधं प्रतिपादयन्नाह - 'नो कप्पर्3a.... इगतीरंसि' इत्यादि । . सूत्रम् - नो कप्पर्3a निर्माण वा निग्र्गयोण वा दगतीरंसि चिट्टित्तए वा निसीइतर वा, तुषट्टित वा निदाइत्तए वा पयलाइत्तए वा असणं वा पाणं वा खाइमं वा साइमं वा आहारिए, उच्चारं वा पायवणं वा खेलं वा सिंघाणं वा परिहवित्तए, सज्झायं वा करितए, धम्मजागरियं वा जागरितए, काउस्सग्गं वा करितए, ठाणं वा ठाइए ॥ sU0 19 ॥ छाया जो कल्पते निन्यानां वा निर्मन्थीनां वा उदकतीरे स्थातुं वा नि वा त्वग्वर्त्तयितुं या निद्रायितुं या प्रचलायितुं वा अशनं वा पानं वा खाद्य वा स्वायं वा हम, उच्चारं वा प्रस्रवणं वा खेलं वा सिद्धाणं वा परिष्ठापयितुम्, स्वाध्यायं वा कम्, धर्मजागरिकां वा जागरितुम् कायोत्सर्गे वा कर्तुम् स्थानं वा स्थातुम् सू 20 ॥ 'चूर्णी 'नो कपर्3a' इति । निर्मन्थानां निर्मन्थीनां च उदकतीरे स्थाननिषदादि किमपि कार्य कर्त्तुं न कल्पने इति सूत्राशयः । तत्र किं किं न कर्त्तव्यम् इति प्रदर्शयति- 'दकतीरंसि वा' उदकतीर अत्र उदकशब्देन उदकस्थानं गृहाने नेन उदकस्य नदीतडागादे: तोरम उदकतीरम, यत्राण्यका माया वा पावः मनुष्याः स्त्रियो वा जलार्थिनोऽवतरीतुकामा उत्तरीतुकामा वातत्र स्थित साधु दृट्टा तिवन्ति निवर्तन्ते गयोद्विग्ना वा भवन्ति तथा यत्र स्थितं साधुं दृष्ट्वा मत्स्य कच्छपादयो जलचरास्त्रस्यन्ति विभ्यति वा स्थानमुदकतीरं कथ्यते नतु यत्र जले नीयते - Page #356 -------------------------------------------------------------------------- ________________ भिसामाषपूरी u01 sU0 20-23 वसतिषासविधिः 17 सर उदयतीरं, न का बावान् मभागो जलरेण आक्रम्यते तद् उदकतारम् , न वर यावन्तं प्रदेश तरशाः स्पृशन्ति तत् उदकतीरम् , मो वा यावान् प्रदेशो नठेन स्पृष्टो भवति तद् उद कतीरमिति भाषः । चस्मिन्, तत्र चिहिसर सा स्थातुं सर्वस्थानेनाऽवस्यातुम, निसीइतए वा निषतुं वा उए. बेडरू, सुपहिसर का त्वयितुं वा कारनामा मारिदर्शन कर्तुम् निहाइत्तए पा निद्रायितुं वा सुखप्रतिबोकावस्थारूपया निदना शयितुम्, परालाइलए वा प्रचलायितुं वा यत्र स्थितेनैव निवायते सा प्रपला कथ्यते, स्थितस्य निद्रातुम् , तथा असणं वा भशनादिचतुर्विधमाहारं वा आहरिशए वा आहत्ते कतम्, पुनश्च उच्चारादिकं परिष्ठापयितुम्, तत्र उपचार-प्रसवणं, लेख कफलक्षणं लेम्माणम् सिंघाणं नासिकामलम्, एतानि शरीरसम्बन्धिमलानि परिवित्तए परिष्टापयितुं परित्यक्तुम्, तथा समाप वा करितए स्वाध्यायं मूत्रार्थोभयपरिवर्तनापं कर्तुम्, पुनश्च धम्मजागरियं SA जागरित्तए धर्मजागरिका तत्त्वविचारणारूपां जागरितु कर्तुम् काउस्सग वा करितए कायोरसर्ग छोगस्सगुणनपूर्वकं कायनिश्चेष्टतारूपं कर्तुम् ठाणं वा ठाइत्तए स्थानं वा यत्र एकस्थाने पादमारोप्य ऊर्वस्थितेन कार्योत्सर्गः क्रियते तत् स्थानमिति कथ्यते, तत् ताद कायोत्सर्ग स्थातु-कर्तुं निम्रन्यानो निम्रन्थीनां वा नो कल्पते इति । उदकनार स्थानादिकं कुर्वतो निर्मवादेराजाभङ्गादिका दोषाः समापद्यन्ते ॥ 19 ॥ अत्राह भाष्यकार:-'दगतीरे' इत्यादि । भाष्यम्-दगतीरे ठाणाइ य, नो करणिज्ञं भवेज्ज साहणं । तत्य अणेगे दोसा, तेणं पार्वति परिछत्तं ॥ 18 ॥ जीवाण जलपाणे, जमंतराओ जणे य उडाहो । सिंगाइणा य इणणं, विराहणं संजमप्पाणं ॥ 19 ॥ छाया -दकतीरे स्थानादि वनो करणीयं भवेत् साधूनाम् । तत्रानेके दोषाः तेन प्राप्नुवन्ति praayshcism॥18|| जीवानां भलपाने यद् अन्तरायः जने घ उहाहः । शादिना च हननं, विराधनं संयमात्मनोः ॥ 19 ॥ अक्रो -'दगतीरे' इति । उदकतीर जलाशयमानिध्ये स्थानादि स्थाननिषदनादि सूत्रोक्त सर्व साधूनां साच्चीनां च करणीयं नो भवेत् न कर्तव्यमित्यर्थः । यतस्तत्र स्थानादि. करणे अनेके वक्ष्यमाणा दोषा भवन्ति तेन कारगेन ते प्राप्नुवन्ति प्रायश्चित्तम् ॥ 18 ॥ दोषा यथा जीवानां जलपानेऽसरायो भवेत् , तथा जने लोकमध्ये उसाहः अपवादः निन्दनं भवेत् , पशवश्च शृङ्गादिना साधुसाच्चीनां बननमपि कुर्युः, इत्यादिना संयमात्मनोः संयमस्यात्मनश्च विराधनं जायते इति भाग्याथः ॥ 15 ॥ Page #357 -------------------------------------------------------------------------- ________________ 18 .AAAAA MARRIA पूर्व निर्मन्य-निम्रन्थीनामुदकतीरे स्थानादिकरणं निषिद्धम् । सम्प्रति चित्रकर्मयुजोपाश्रये निम्रन्थनिम्रन्थीभिन वस्तव्यमिति सचित्रकर्मोपाश्रयनिपेघमाह-'नो कप्पइ0 सचित्तकम्मे' इत्यादि। सूत्रम्--नो कप्पड निरगंयाण चा निमांधीण वा सचित्तकम्मे उवस्सए वत्थर ॥s. 20 ॥ कापड निग्गंधाण वा निग्गयोण वा अचित्तकम्मे उबस्सए वत्थए । 021 ॥ छाया- नो कल्पते निर्ग्रन्थानां चा निर्ग्रन्थीनो वा सनित्रकर्मणि उपाभये षस्तुम् ॥ 20 ॥ करपते निन्यामां वा निम्रन्थीनां वा मचित्रकर्मणि उपाये वस्तुम् ॥suu0 21 ॥ चूर्णी-'नो कप्पई' इति । निम्रन्थानां वा निर्म-धीनां दा सचित्रकर्मणि चित्रकर्मणा सहिते उपाश्रये वस्तुं न कल्पते, तत्र चित्राणि भित्यादौ रक्तपीतादिरागद्रव्येण मनुष्य-बी-पशुपक्षि-नदी- पर्वत-गृह-वृक्ष- लतादीनामाकृतिरूपाणि, तैः सहिते चित्रिते उपाश्रये साधुसाध्वीनां निवासी निषिद्धः, यतः सचित्रोपाश्रये वसतां साधूनां साध्वीनां च हास्यकौतककेलिभुक्तभोगमतिमनोविकारावदोषागा शेटः, अतो मुनिभिस्तत्र वासो न विघातव्यः ॥suu021॥ एवं चित्रकर्मरहिते उपाश्रये साधुसान्वीनां वस्तु कल्पते इति द्वितीयसूत्रार्थः ॥सू. 22 ॥ पूर्वोक्तचित्रकर्मरहिते उपाश्रये साधुसा दीनां वासः कल्पते, नत्रापि साध्वीनां सागारिकनिश्रया वस्तुं कल्पते, न त्वनिश्रयेति प्रदर्शयन् सूत्रयमाह-'नो कप्पइ0 सागारिय0' इत्यादि । सूत्रम्--नो कप्पर निगथीणं सागारियाणिस्साए वत्थए ॥ mR022॥ कप्पइ निग्गंधीणं सागारियणिस्साए वत्थए ॥ sU0 23 ॥ छाया-नो कल्पते निधीनां सागारिकानिधया वस्तुम् । / . 221 फरपते निम्रन्थीनां सागारिकनिधया रस्तुम् ॥ पू. 2 ॥ चूर्णी--'नो कप्पइ' इत्यादि । चित्रकर्मरहिते उपाश्रयेऽपि निम्रन्थीनां सागारिकाऽनिश्रया सागारिकस्य शय्यातग्स्य उपाश्रयस्वामिनः अनिश्रया, निश्रेनि आलम्बनम् शय्यातरस्यालम्बन विनत्यर्थः, आलम्बनं ग्रथा-भो शय्यातर ! वयमत्र निवसामस्तवाऽऽज्ञयाऽतोऽस्माकं त्वया निरीक्षणं कर्तव्यम् , इनि कथनं, तेन विना निबन्धीनां तत्र वस्तुं न कल्पते ॥ muu022॥ 'कप्पई इति सागारिकनिश्रया शय्यातराऽऽलम्बनेन निर्मन्धीनां तन्न वस्तुं कल्पते, इति ॥ suu023॥ अत्राह भाष्यकार:-'सागारियनिस्सं' इत्यादि । भाष्यम्- सागारियनिस्सं जै, अक्किच्चासाहुणीउ चिवति । पानि आणभंगे, तम्हा निस्माए वसियव्वं ॥ 20 ॥ निस्साकरणे सो पुण, तासिं रक्खं करेइ दुटाओ । सावयतेणाइत्तो, रक्खण मिह होइ तक्कज्जं ॥ 21 ॥ Page #358 -------------------------------------------------------------------------- ________________ ------- ---- ----- चूर्णिमापावचूरो ज 1 sU0 24-26 वसतियाविधिः 19 छाया -सागारिकनियां यदि भकृत्वा साध्यस्तिष्ठन्ति । प्राप्नुवन्ति माहाभान् तस्मात् निभया वस्तव्यम् ॥ 20 ॥ निश्राकरणे स पुनस्तासां रक्षां करोति दुष्टात् । प्रयापदस्तेमादितः, रक्षणमिह भवति तत्कायम् ॥ 21 ॥ ___ अवचूरी-'सागारियणिसं' इति । सागारिकनिश्रां शय्यातरस्याऽऽलम्बनम् मकृत्वा यदि साध्यः उपाश्रये तिन्ति तदा आज्ञा भङ्गान् तीर्थकराज्ञाविराधनादिदोषान् प्राप्नुवन्ति । तस्मात् कारणात् साध्वीभिः मिश्या सागारिवनिमय पातमा । सः मित्रीकरणे स शय्यातरः पुनः दुष्टात् दुष्टजनात् कामुकादिदुष्टपुरुषात् तासां रक्षा करोति, एवं करणे न कोऽपि तासां काचिदपि बाधामुत्पादयितुं शक्नोति, तथा थापदस्तेनादित:-भापदेभ्यः हिंसपञ्चादिभ्य: चौरादिभ्यश्च तासामिह उपाश्रये रक्षणं रक्षाकरणं तत्कायें तस्य तत् कार्यमेव भवति ॥ 21 ॥ उक्त निर्मन्थीनां सागारिकनिश्रया संवसनम् , साम्प्रतं निर्मन्थानां तु सागारिकस्य निश्रयाऽनिश्रया वा वस्तुं कल्पते इति प्रदर्शयति-कप्पई' इत्यादि । सूत्रम्-कप्पद निग्गंधाणं सागारियस्स णिस्साए वा अणिस्माए वा बत्थए । 24 ॥ छाया-कल्पते निर्ग्रन्थानां सागारिकस्य निधया या अनिश्रया वा वस्तुम् । sa0 24 ॥ चूर्णी- 'कप्पइ' इति । निन्यानो यत् श्वापदस्तेनादिबहुल क्षेत्र भवेत्तत्र तेम्यो रक्षादिकारणे सति सागरिकस्य शय्यातत्य निश्रया आलम्बनेन 'वयमत्र वसामः अस्माकं रक्षा त्वया कर्नया' इस्यादिरूपेण गृहस्थस्यालम्बनं कृत्वा वस्तुं कल्पते, भथ चाऽसति पूर्वोक्त कारणे सागारिकस्याऽनि. श्रयाऽपि वस्तुं कल्पते, पुरुषत्वेन स्वभावन एवं धृतिबला दिसंपन्नत्वात्तेषाम् , निर्ग्रन्थीनां तु कारणे अकारणे वा सागारिकनिश्रा विना न कदापि सुं कल्पते. इति द्वयोः सूत्रयोमिन्नत्वम् ॥ 24 ॥ पूर्व निर्गन्धानां सागारिकरय निश्रयाऽनिश्रया वा निवासः प्रोक्तः, साम्प्रतं गृहस्थवस्तुजात. रूपसागारिकसहित उपाश्रये नियनिम्रन्थीनां द्वयानामपि वस्तुं न कल्पते, इति प्रतिपादयति-- 'नो कप्पइ. सागारिए' इत्यादि । / मूत्रम्--नो कप्पड निरगंथाणं वा निगंथीणं या सागारिए उपस्सए वत्थए । 25 ॥ छाया-नो कल्पते निग्रंथानां वा निर्ग्रन्थीनांचा सागारिके उपाश्रये घस्तुम् ॥ 5H25 / / चूर्णी-'नो कप्पई' इति । निम्रन्थानां निन्थीनां च सागारिके अगारिण इदं वस्तुजातं आगारिक, मागारिकेण सहितः सागारिकः, यत्रोपाश्रये गृहस्थस्य वस्त्राभूषणखष्ट्रापल्यवादिगृहसामग्री वर्तते सः सागारिक उपाश्रयः कथ्यते, तस्मिन् वस्तुं न कल्पते इति । सागारिक द्विविधम्द्रव्यसागारिक भावसागारिक च, तत्र द्रव्यसागारिक वाभूषणादिवस्तु बातम् , भावसागारिकम् - इश्लेइशादिमयो मनोभावः, यत्र गृहस्थानां तदुपाश्रयविषये परस्परं मर्नास ईक्लेइशादिभावः परम्परागत माधुनिको वा संभवेत्ताश उपाश्रयो भावसागारिकः प्रोच्यते, मत्र चतुर्भक्षी यथा Page #359 -------------------------------------------------------------------------- ________________ (1) द्रव्यतः सागारिक:-भावतोऽपि सागारिकः । (2) द्रव्यतः असागारिक:-भावतः सागारिफः । (3) भावतः असागारिका-द्रव्यत्तः सागारिकः । (1) दव्यतः-असागारिकः-भावतोऽपि मसागारिकः । एषु चतुर्यु भङ्गेषु अन्तिमो भङ्गो प्रायः । एवम्मूते सागारिके उपाश्रये वसतां द्वयानां निम्रन्थ- निधीनां तक्तविलासिवस्तुजाचारलोकनेन मनोविकारादिना संयमविराधना, तद्गतबस्तुजातस्य चौर्यादिना च मात्मदिरापना संभवेदिति ॥ 1025 ॥ अत्राह भाष्यकार:-'सागारियवसहीए' इत्यादि । भाष्यम्--सागारियवसहीए, वसमाणाण इवंति पहुदोसा । मोहेण पुन्धसरणं, तेणागमणं च तम्गहणे ॥ 2 ॥ छाया -सागारिकवसती वसतां भवन्ति बहुदोषाः । मोहेन पूर्वस्मरणं, स्तेनाऽऽममनं च तद्भरणे ॥ 22 ॥ अवचूरी--'सागारियवसहीए' इति । सागारिकवसतौ गृहस्थवस्तुजालसहितोपाश्रये वसतां निम्रन्थानां निर्मन्धीनां च बहुदोषाः अहवो दोषाः संयमात्मविराधनारूपा भवन्ति, कथमित्याइ-मोहेन तद्तवनामूषणपल्यङ्कायवलोकनेन पूर्वस्मरणं पूर्वस्य गृहस्थावस्थारूपपूर्वकालय स्मरणं भवेत् , यत्-'ममापि एतादृशानि सुन्दराणि वस्त्राभूषणादीनि आसन्' इत्यादिस्मस्णेन संयम. विराधना भवेत् । तथा तत् तस्य वस्त्राभूषणादिवस्तुजातस्य प्रणे महणार्थ स्तेनागमनं स्तेनानां चौराणामाममनं भवेत् , तैवस्तुजातं चौरित वा भवेत् तेन साधुसाध्वीविषये गृहस्थस्य शङ्का मायते ततः सः साधु साध्वी वा राजपुरुषैग्रोहयेत् तेन आत्मविराधनासंभवः, तस्माद्धेतोः साग्परिकोपाश्रये साधु-साध्वीना वस्तुं न कल्पत इति भावः ॥ 22 ॥ पूर्व सागारिके उपाश्रये साधुसाध्वीभिर्निवासो न कर्त्तव्य इति प्रोक्तम् , सम्प्रति सागारिकरहितोपाश्रये निवासः कल्पते इत्याह-कप्पर्3a' इत्यादि । मूत्रम्-कप्पइ निगांधाण वा निग्गयीण वा अप्पसागारिए उपस्सए क्त्यए । 26 ॥ छाया--करपते निर्मन्थानां वा मिन्थोना वा अल्पसागारिके सपाभये वस्तुम् ॥ चूर्णी--'कप्पर्3a' इति । निर्घन्धानां निर्मन्थीनाम् अल्पसागारिके, कर अल्पशब्दः भाक वाची तेन असागारिके सागारिक गृहस्थसम्बन्धिवन भूषणादिवस्तुजावं, सद् पत्र म विषते सः अल्पसागारिकः, तस्मिन् गृहस्थसम्बन्धिवस्तुहिते उपाश्रये वस्तु कल्पते, तत्र पूर्वोक्तदोबाइसद्रावात् ॥ s0 26 ॥ Page #360 -------------------------------------------------------------------------- ________________ buNimAyASacUrI u01 sU0 23-31 वसतिवासविधिः 21 पूर्व सागारिकोपाश्रये वासो निषिद्धः, मसागारिके च वासो विहितः, साम्प्रतं निर्ग्रन्थानां सीतागारिकोपाश्रये, निर्मन्यीनां च पुरुषसागारिशोपाभये पाय पसरवि सूत्रचतुष्टयेन प्रतिपादयन् प्रथम निम्रन्थविषयकं सूत्रद्वयमाह-'नो कप्पइ0 इत्योसागारिए' इत्यादि । सूत्रम्-नो कप्पइ निग्गयाणं इत्थीसागारिए उवस्सए वथए ॥ suu027॥ कम्पा निर्णयाणं पुरिससागारिए उवस्सए वत्थए ॥ suu028॥ छाया-मो कस्पते निर्जन्यानां स्त्रीसागारिके उपाश्रये घस्तुम् ॥ sU0 27 ॥ करपते निधामा पुरुषसमारिके उपाश्रये वस्तुम् । / sU0 28 ॥ पूर्णी- 'नो कप्पई' इति । नो कल्पते निग्रन्थानां साधूनां श्रीसागारिके उपाश्रये वस्तुम् , तत्र लीभिः मनुष्यतिर्यकाभिर्यः सागारिकः सीसागारिकः यत्रोपाश्रये बियो वसन्ति खण्डनपेषपादिकार्य कुर्वन्त्यस्तिष्ठन्ति गमनागमनं वा कुर्वन्ति, अथवा यत्रोपाश्रये स्त्रीणां प्रवेशनिर्गममार्गो वा भवेत्, अथवा तिर्यकक्षियो यत्र गोमहिन्यजादिरूपाः तिर्यति यस्तिष्ठन्ति बदा भवन्ति वा सोऽपि स्त्रीसागारिकः प्रोच्यते, तस्मिन् श्रीसं सगोपते उपाश्रये साधूनां वस्तुं नो कल्पते, तत्र चासे साधूनां प्राक्तमङ्गप्रसङ्गात् ॥ sU0 27 ॥ अथ पुरुषसागारिक निर्मन्थानां वासः फल्पते इति द्वितीयं सूत्रमाह 'कप्पई' इत्यादि कल्पते निर्मन्थाना पुरुषसागारिक उपाश्रये वस्तुम् । साधूनां पुरुषशरीरत्वेन पुरुषसंसर्गे दोषाऽसंभवात, इदमपादिक सूत्रम्, तेन विशुद्धाऽन्योपाश्रयामाघे एकद्विरानं यावद् यतनया तत्र वस्तुं कल्पते माषिकमिति विज्ञेयम् ॥ sU0 28 ॥ अत्राह भाष्यकार:- 'इत्थी' इत्यादि । भाष्यम् इत्थी दुविहा बुना, माणुस्सित्यी तहेव तेरिस्थी । दुविहामि जत्य चिहै, वसिउं नो कप्पर्3a जईणं ॥ 23 ॥ थीसागारियवासे, वंभे दोसा तहा य उड्डाहो । कप्पइ पुत्रसहीए, एत्यपि य एगदुगरत्तिं ॥ 24 ॥ छाया । स्त्री विधिधा प्रोक्ता, मानुषस्त्री तथैव तिर्यकत्री । द्विविधाऽपि यत्र तिष्ठति. पस्तुं नो कल्पते यतीनाम् ॥ 23 ॥ स्त्रीसागारिकथासे, ब्रह्मणि दोषार तथा च उदाहः । कल्पते वसतौ, भत्रापि च पकछिकरात्रम् । / 2 / / अवचूरी-'इत्थी' इति । अत्र स्वीसागारिके उपाश्रये निग्रन्थानां वासो निषिद्धः, तत्र श्री द्विविधा प्रोक्ता तद्यथा-मानुषत्री तिर्यकत्री च, एवं द्विविधाऽपि स्त्री यत्र तिष्ठति, पुरुषस्त्रियो रन्धनकुइनादिकार्य कुर्वन्त्यो निवसन्ति, तथा तिर्यकस्त्रियश्च गोमहिष्यजादिरूपाः बझा अबद्धा वा पत्र सिन्ति तत्र यतीनां निम्रन्थानां वस्तुं न कल्पते ॥ 23 ॥ Page #361 -------------------------------------------------------------------------- ________________ राइस्कल्पलते यतः साधूनां खीसागारिकवासे ब्रह्मणि ब्रह्मवते दोषाः संभवेयुः, तथा च आहः-लोके निन्दा जायते गदेते मानः पोशागारिक उपाश्रये वसन्ति तेन ज्ञायते नैतेषां ब्रह्मवतं विशुधम्, ब्रीसमें पुरुषाणां मनोविकारादेवश्यम्भावादिति, यतः संयमात्मविराधनादयोऽनेके दोषास्ततो निम्रन्थानां स्त्रीसागारिके उपाश्रये वासो भगक्ता निषिद्धः । अथापवादमाइ-अन्योपाश्रयालामे पुंवसती पुरुषमागारिके निर्ग्रन्थानां वस्तुं कृपते, किन्तु अत्रापि च एकद्विरानं यावत् वस्तुं कल्पते नाधिकम्, माधिक्येन पुरुषसंसर्गेऽपि पुरुषाणां सविकारनिर्विकारादिभिरनेकदोषसंभवादिति । 2 / / पूर्व निर्धन्याना स्त्रीसागारिकोपाश्रये वासो निषिद्धः, पुरुषसागारिकोपश्रये चापवादेन विधिः प्रोक्तः, साम्प्रतं निम्रन्थीनां वासावासविधि प्रदीयतुमाइ - 'नो कप्पइ.' इत्यादि । सूत्रम्- नो कप्पइ निगंथीर्ण पुरिससागारिए उनस्सए बत्थए । suu029॥ कप्पइ निगयीण इत्थीसागारिए उबस्सए वत्थए । suu030॥ छाया -नो कल्पते निप्रन्थीनां पुरुषसागारिके उपाथये वस्तुम् suu029॥ कल्पवे निर्मन्थोनां स्त्रीसागारिके उपाश्रये वस्तुम् ॥suu030॥ चूणीं - 'नो कम्पइ' इति । यथा निम्रन्थानां खासागारिक उपाश्रये वासनिषेधः प्रोक्तस्तथैवात्र निम्रन्थीनां पुरुषसागारिक उपाश्रये वासनिषेधः प्रोच्यते, तथाहि-निम्रन्थीनां पुरुषसागारिके पुरुषसहिते उपाश्रये यत्र पुरुषाः वार्तालापं कुर्वन्ति कीडन्ति लेखनादिकार्थ च कुर्वन्ति, सद्गतमार्गण गमनागमनं वा कुर्वन्ति ताही उपाश्रये, तथा तिर्थपुरुषा अपि गोमहिषाजास्वादिरूपा रक्षा मन्दा वा भवेयुस्तादृशे उपाश्रये निम्रन्थीनां वस्तुं न कल्पते, स्त्रीजातीनां पुरुषजातिमिः saMsagoM'pi नोचितः, कदाचिन्मनुष्याणां मनोविकारादिसंभवे बलात्कारादिना संयमात्मविराधनासंभवात् |suu029॥ अथापवादमाह- कप्पइ' इत्यादि । अन्योपाश्रयाभावे निर्ग्रन्थीनां स्त्रीसागारिके खीजनसंयुक्त उपाश्रये वस्तुमल्पकालाय कल्पसे । यथा निर्ग्रन्थानां स्त्रीसागारिके पूर्व दोषाः प्रोक्तास्त एवात्र निम्रन्थीसूत्रे पुरुषसागरिके पेपरीत्येन वा घोद्धव्या इति । / sU0 20 ॥ पूर्व समुच्चयेन विभागेन च स्त्रीपुरुषसागारिकप्रतिश्यापरपर्याया शय्या प्रतिपादिता, संप्रति सागारिकप्रतिबद्धोपाश्रयविषये निर्ग्रन्थानां निषेधं निग्रन्थीनां च विधि प्रतिपादयितुकामः प्रथम निम्रन्थानां प्रतिबद्धशम्यायां वासनिपेघमाह-'नो कप्पइ. पडिबद्ध सेनाए' इत्यादि । सूत्रम्--नो कप्पइ निग्गंथाणं पडिबद्धसेज्जाए वत्थप ॥ 31 ॥ छाया -नो कल्पते निम्रन्थानां प्रतिबद्धशथ्यायां वस्तुम् ॥ 31 ॥ चूणी-'नो कप्पई'-- इति । नो कल्पते निर्यन्यानां प्रतिबद्भशय्यायो, शय्येति वसतिः उपाश्रय इत्यर्थः, प्रतिवद्देति गृहस्थगृहेण सह एकभित्यादिरूपेण संबद्धा सा प्रतिबद्धा कप्यते, एतादृशी शम्या-उपाश्रयः प्रतिबद्धशम्या, तस्या वस्तुं निम्रन्थानां न फल्पते इति सूत्राशयः । प्रतिबद्धोपाश्रयो द्विविधः दव्यप्रतिबद्धः भावप्रतिबद्ध चेति । तत्र द्रव्यतः प्रतिबद्धः बलभीकाष्ठ Page #362 -------------------------------------------------------------------------- ________________ पूर्णिमायापी 30 1 0 31-3 ॥ वसतिषासषिधिः ॥ मित्यादि यस्मिन् उपाश्रये गृहस्थगृहेण साई संबद्धं भवेत् गृहस्थगृहस्य उपाश्रयस्य चाचादना. दिकाष्ठं भित्तिर्षी एका भवेत्, यत्र स्थितैर्गृहस्थस्त्रीपुरुषाणां शब्दादि यते पष द्रव्यतः प्रतिबद्धः । भावतः प्रतिबद्धश्चतुर्विधः - प्रमाण-स्थान-रूप-नोदात् । गारे बारे जाति बद्ध भवन्ति । यत्रोपाश्रये साधूनां गृहस्थस्त्रीपुरुषाणां च एकैच कायिकी भूमिभवेत् स प्रसबणप्रतिरद्धः प्रथमः 1, यत्रैकमेवोपवेशनस्थानं भवेत् स स्थानप्रतिबद्धो द्वितीयः 2, यत्र स्त्रीणां रूपसौन्दर्यादि विशेक्यते स रूपप्रतिबद्धस्तृतीयः 3, यत्र पुनः स्थितैः स्त्रीणां भाषाभूषणपदन्यासादिशब्दाः रहस्यशन्दाथ श्रयन्ते स शब्दप्रतिबद्ध चतुर्थः 4 / अत्र द्रव्यभावसयोगे चत्वारो भागा भवन्ति तथाहि-न्यतः प्रतिबद्धो न भावतः 1, भावतः प्रतिबद्धो न द्रव्यतः 2, दन्यतो भावतश्च प्रतिबद्धः 3, न दव्यतो न भावतः प्रतिबद्धः 4 / अत्र चतुर्थों मझोऽनुज्ञातः, उभयथाऽप्यप्रतिबद्धत्वात् । अन्न तु प्रतिबदोषाश्रये निवासविषयो निषेधो विहितः । प्रतिबद्धोपाश्रये वसतां निर्मन्यानामाज्ञामनादयो दोषाः समापतन्ति । साधवो द्विविधाः प्रोक्ता:-मुक्तभोगिनः अमुक्तमोगिनश्च, तत्र ये भोगान् भुनता पश्चात् प्रत्रजितास्ते भुक्तभोगिनः, ये च कुमारावस्थाया. मेव प्रबनितास्ते अमुक्तभोगिनः प्रोभ्यन्ते । भत्र चतुर्विधे भावप्रतिबद्धे दोषा इमे-प्रत्रवणप्रतिबद्धे-कायिस्यादिकरणे मकस्मात गृहस्थस्त्रीणां साधूनां चैकत्रागमनं संभवेत् 1, स्थानप्रतिबद्रे स्वाध्यायादिसमये यानामेकत्रोपवेशनं भवेत् 2, रूपप्रतिबद्धे-स्त्रीणां रूपसौन्दर्याङ्गचेष्टाधवलोकनं भवेत् 3, शब्दप्रतिबद्धे-स्त्रीणां इसित-गोत-क्रन्दित-कूजित-प्रेमालापादिशब्दश्रवर्ण मवेत् 5 / एतेन मुकभोगिनां मुक्तमोगस्मृति यते, मभुक्तभोगिनां कौतुकादि जायते, तेन ब्रह्मवते शङ्काकाङ्क्षादिना मतभादोषप्रसङ्गः । तत्र बसतां निर्घन्धानामाज्ञाभङ्गपिथ्यात्वानबस्थादयोऽनेके दोषाः संभवन्ति, अतः प्रतिवद्धायां नसतो निर्ग्रन्थानां बासो न कल्पते इति भावः ॥ sU0 31 ॥ पूर्व प्रतिबद्धशय्यायां निर्मन्थानां वासो निषिद्धः, साम्प्रतं निर्मथीना तत्र वासः कल्पते इति विधि प्रदर्शयति-'कप्पइ0 पडिबद्ध' इत्यादि । सूत्रम् ---कप्पइ निग्गंधीणं पडिबसिज्जाए वत्थए ॥suu032॥ छाया-कल्पते निर्धन्धीनां प्रतिबद्धशय्यायां धस्तुम् ॥ 39 ॥ चूर्णी-'कप्पइ' इति । निर्मन्थीना प्रतिबद्धशव्यायां वस्तुं कल्पते इति सूत्रार्थः । ननु पूर्वोक्तस्वरूपायां प्रतिबद्ध शय्यायां तु निर्मन्थीनामपि पोक्ता एव दोषाः संभवन्ति तहि कथं तासां 'कल्पते' इति प्रोक्तम् ? तत्राह-निम्रन्थीनां केवलखोजनप्रतिबद्धोपाश्रये सम्बन्धिजनप्रतिपदोपाश्रये वा वस्तुं कल्पते इति सूत्रकाराभिप्रायो बोध्यः, तत्र केवलस्त्रीजन- सम्बन्धिजन-प्रतिबदवेन द्रव्यभावभेदमिन्नस्यापि तस्य निर्दोषस्वसद्भावात् साध्वीनां द्रव्यतः स्त्रीप्रतिबद्धे उपाश्रये Page #363 -------------------------------------------------------------------------- ________________ mew निवासः कल्पते, यतः पूर्व साम्बीना सागारिकनित्रया वस्तुं कल्पते इति प्रतिपादितम् , तासां शीलरत्नरक्षामा आवश्यकत्वात् , अत्र सागारिकाः मातृष्वस-भगिनी-भ्रातृजाया-मातृ-पित-बातपितामही-मातामही-प्रभृतिसम्बन्धिजनरूपा विज्ञेयाः, तत्प्रतिबद्ध उपाश्रये साचीभिर्वस्तध्यं नवन्यस्मिन् पतिपल्यादिप्रतिबद्धे दुष्टजनप्रतिबद्ध वा, यतस्तत्र वसन्तीना शोटनरक्षा मुलभा भवति, सम्बन्धिजनाः समर्थाः सन्त उपसर्गकारकान् दुष्टजनान् निवारयन्ति अतो निम्रन्थीनां निदोभे प्रतिबद्रीपाश्रये निवसनमावश्यकमिति ज्ञात्वैव भगवता निम्रन्थीभ्यः प्रतिबद्धोपाश्रये वासो विहित इति । भावतः प्रस्रवण- स्थान -रूप-शब्द - मेदाच्चतुर्विधे प्रतिश्ये वसन्तीनां साध्वीनां पूर्वोक्ता एव दोषाः समापतन्त्येवेति तादृशे प्रतिबद्ध उपाश्रये साध्वीभिर्न कदाऽपि बस्सन्म. मिलि तात्पर्यम् । / sU0 32 ॥ पूर्व निर्ग्रन्थासूत्रे प्रतिबद्धोपाश्रयो निषिद्धः, तत्प्रसङ्गात् यत्रोपाश्रये गृहस्थगृहमध्यमार्गेण गमनागमनं भवेत् सोऽपि प्रतिबद्ध एव कथ्यते, इति निम्रन्थानां ताशे उपाश्रये वस्तु न कल्पते इति निघमूत्रमाह-'नो कापै0' गाहावह0 इत्यादि । सूत्रम् - नो कप्पइ निग्गंधाणं गाहावैकुलस्स मझमज्झेणं गंतु वत्थए ॥ suu033॥ छाया- नो कल्पते निर्ग्रन्थानां गाधापतिकुलस्य मध्यमध्येन गत्वा घस्तुम् ॥suu033॥ चूर्णी-'नो कप्पइ' इति । निर्गन्थानां साधूनां गाथापतिकुलस्य गृहस्थगृहस्य मध्यमध्येन - मध्यमार्गेण गत्वा उपाश्रये गम्यते निर्गम्यते च, एषमुपलक्षणात् यस्योपाश्रयस्य मध्य मार्गेण गृहस्थाः स्वगृहे प्रविशन्ति निर्गच्छन्ति वा तादृशे उपाश्रये वस्तुं न कल्पते । तत्र निवास गमनागमनसमये साधूनां गृहस्थप्रक्रियायां दृष्टिपातो भवेत् , गृहस्थानामुपाश्रयमार्गेण गमनागमने ते साधूनामाहारोपवेशननिषदनादिप्रक्रियां पश्यन्ति तेन तेषां परस्परं तत्तत्प्रक्रियाणां समालोचनासंभवस्ततः परस्परं द्वेषकलहादिसंभवः, साधूनां तत्रस्थस्त्रीरूपदर्शने मोहोदयो वा भवेत् , ततः श्रामण्ये शङ्काकाक्षायनेके दोषाः समापतन्ति तस्मादेतादृशे उपाश्रये निम्रन्थानां वस्तुं न कल्पते ॥सू. 33 ॥ निम्रन्थीनां पूर्वोक्त उपाश्रये कारणसद्भावाद वस्तुं कल्पते इति निम्रन्थीसूत्रमाह-'कप्पा. गाहावै0' इत्यादि । सूत्रम्--कप्पइ निगंयीणं गाहावैकुलस्स मज्झमझेण गंतुं वथए ॥034॥ छाया कल्पते नि स्थीनां गाधापतिकुलस्य मध्यमध्येन गत्या वस्तुम् ॥suu034॥ चूर्णी - 'कप्पइ' इति । निम्रन्थीनां गाथापतिकुलस्य मध्यमध्येन गल्या उपाश्रये गम्यते निर्गम्यते एतादृशे उपाश्रये वस्तुं कल्पते । ननु निम्रन्थसूत्रप्नोक्ता दोषास्तु साम्वीनामेव समापसन्ति तहि कथं तासां 'कल्पते' इति विधिरुक्तः ! अत्राह-निर्गन्ध्यः खीत्वेन स्वमावत एवं Page #364 -------------------------------------------------------------------------- ________________ गिमायावधूरी u01 sU0 36 अधिकरणोपशाममविधिः 15. मृदुमुग्धहृदया भवन्ति, लोके च शीलमुण्टाका विषयलोलुपा धृर्ता नना अनेकविधवचनचाटुवेन ता मोहयन्ति, बलात्कारं वा कुर्वन्ति, इत्यादिकारणवशात्तासां संबन्धि जनासन्नत्वेन निर्दोष तादृशे उपाक्षरेपि हस्तुं कल्पते प्रति प्रेम ".. 15 ॥ अत्राह भाष्य कारः--'सीलम्स' इत्यादि । भाष्यम्-सोलस्स रवखणह, निगंथीण पकप्पए तत्थ । अप्पडिबद्ध वासे,को तासिं रक्खणं कुज्जा ॥ 25 ॥ छाया-शीलस्थ रक्षणार्थ, निन्धीनां प्रकल्पते तत्र । अप्रतिवद्धे चासे. कस्तासां रक्षणं कुर्यात् ॥ 25 ॥ अवचूरी--'सीलम्स' इति । निर्मन्थीनां शीलस्य ब्रावतस्य रक्षणार्थ रक्षानिमिर्च तत्र प्रतिबद्धोपाश्रये, तथा यत्र सम्बन्धिजनगाथापतिकुलमध्यमार्गेण गमनागमनयुक्ते उपाश्रये वा वस्तुमवस्थातुं प्रकल्पते युध्यते तत्र मूळगुणभूतब्रह्मन तरक्षायाः सुशक्यत्वात् । अन्यथा अप्रतिबद्धाधुपाश्रयवासे उपसर्गोत्पादके यो दुष्टजमेन्यस्तासां रक्षणं कः कुर्यात् ! मतो निम्रन्थीनां प्रतिबद्धोपाश्रये वस्तुं कल्पते इत्युक्तम् ॥ 25 ॥ भत्र पूर्वापरसूत्रयोः सम्बन्धमाह भाग्यकार:-'निग्गथाण.' इत्यादि । भाष्यम्-निगंथाणमकप्पं, निगथीणं च कप्पमिह वृत्तं । एवं असहैंतो, करेज्ज जै सोऽत्थ अहिंगरणं ॥ 26 ॥ तत्थ ये कि कायध्वं, उवसमियच्वं च होइ अहिगरणं । एसो संबंधो इस मुत्तेणं पुवमणिपणं ॥ 27 ॥ छाया -निर्ग्रन्थानामकरूप्यं, निर्ग्रन्थीनां स कल्प्यमिहोक्तम् । पतद् अथद्दधानः कुर्यात् यदि सोऽत्र अधिकरणम् ॥ 26 ॥ तत्र च किं कसब्यम, उपशमितव्यं च भवति अधिकरणम् । एष सम्बन्ध इह, सत्रेण पूर्वणितेन ॥ 27 ॥ अवचूरी निगंथाण' इति । निग्रन्यानां गाथापतिकुलस्योपाध्यमार्गेण गमनागमनयुक्ते उपाश्रये संवसनम् अकल्प्यम् अकल्यन प्रतिपादितम्, इह तवैव तादृशे एव उपाश्रये निग्रन्थीनां च संवसन कम्प्यमुक्त कम्प्यपेन प्रतिपादितम् । गनद-वैषम्य साधुसंघे कश्चित्साधुः अश्रधानः तत्राश्रद्धां कुर्वाणो विवादप्रस्तो भूत्वा यदि तत्र साधुमण्डल्याम् अधिकरणं फलहं कुर्यात् तत्र कलहविपये किं कर्त्तव्म् ! तत्राऽऽचार्य आह-'उपसमियच्वं' इत्यादि, तदुत्पन्नमधिकरणं भगवचनश्रद्धावता साधुना साध्वाचारं रिभान्य उपशमितव्यं भवति स स्वावनतत्वेनाधिकरणस्योपशम कुर्यादिति भावः, हत्यधिकरणस्योपशमनसूत्रमत्र प्रोच्यते । इह अत्र विषये पूर्वभणितेन सूत्रेण सह एष सम्बन्धः । / Page #365 -------------------------------------------------------------------------- ________________ काप एतेन सम्बन्धनाबाताभरमांधकरणोपर्शमनसूत्र प्रस्तीति-भिक्खू य' इत्यादि । सूत्रम् --भिक्खू अहिगरणं कटु तं अहिगरणं विभोसवित्ता विओसवियपाहुडे, इच्छाए परो आढाउज्जा इच्छाए परो नो आहाइज्जा, इच्छाए परो अन्भुद्विज्जा इच्छाए परो नो अब्भुद्विज्जा, इच्छाए परो दिज्जा इच्छाए परो नो वंदिजा, इच्छाए परो संझुजिजा इच्छाए परो नो सं जिज्जा, इच्छाए परो संवसिज्जा इच्छाए परो नो संवसिम्जा, इच्छाए परो उपसमिज्जा इच्छाए परो नो उपसमिज्जा, जो उवसमै तम्स अस्थि आराइणा, जो न उवसमा सस्स नस्थि आराहणा, तम्हा अप्पणा चेव उपसमियन । से किमाहु मंते ! ? उवसमसारं सामण्णं ॥ sU035॥ छाया -भिक्षुम्ब अधिकरणं कृत्वा तव अधिकरणं व्यवशमख्य व्यवशमिताभृतः इण्डया पर आद्रियेत इच्छया परो नो आद्रियेत, इच्छया परः अभ्युत्तिष्ठेत् इच्छया परो नो अभ्युत्तिष्ठेतु, इच्छया परो वन्देत इच्छया परो नो बन्देत, इच्छया परः संभुजीत इच्छया परो नो समुअजीत, इच्छया परः संघमेन्, इच्छया परो न संवलेत, इच्छया पर उपशाम्येत् इच्छया परो नो उपशाग्येत्, य उपशाम्यति. तस्य अस्ति भारा धना, यो मोपशाम्यति तस्य नास्ति आराधना, तस्मात् आत्मनैव उपशमितव्यम्, तत् किमाहुः भवन्त ! 1 उपशमसारं श्रामण्यम् ॥ 2035 ॥ चूर्णी-'भिक्खूप' इति । भिक्षुस्तावत् सामान्यसाधुः चकारात् आचार्य उपाध्यायश्च, अधिकरणम्-अधिक्रियते नरकतिगमनयोग्यता प्राप्यते आत्मा येन तत् अधिकरणम् फलहः प्राभृतमित्येकोऽर्थः तन् कृत्वा तथाविषयक्षेत्रादि मानिध्योपहितात् कषायमोहनीयोदबाद अपरश्रमणेन सह कलहरूपम् मधिकरणं विधायेत्यर्थः तदनन्तरं स्वयमन्योपदेशेन वा तस्व कलहस्य ऐहिकपारलौकिकप्रत्यवायबाहुल्में परिभाम्म तन अधिकरण कलहवरम् व्यवसमथ्य वि-विविधैःअनेकैः प्रकार: स्वापरावप्रतिपतिपूर्वक मिध्यादुष्कृतदानेन अवशमग्य -उपशमं प्रापय्य तदनन्तरं व्यवशमितप्राभृतः-विशेषेण अवशमितम् उपशाम्नीकृतम् अवमानं प्रापितं प्रामृत कलहो येन स व्यवशमितमामृतो दूरीकृतकलहो भवेदित्यर्थः, तथा च गुरुसन्निधौ स्वदुश्चरितमालोच्य तत्पदनप्रायश्चित्तं च यथावत् प्रतिपय पुनस्तदकरणायाभ्युनिरन् । अथ येन सह कलहरूपम् अधिकरणम् उत्पन्नम् स यदि उपशमं नीयमानोऽपि नोपशाम्यति तदा किं कुर्यात् ! इत्यत आह--'इच्छाए परी आढापज्जा' इत्यादि, इच्छया - यथास्वरुच्या यथेच्छमित्यर्थः, पर:-अन्यो द्वितीयः श्रमण आद्रियेत वा, इच्छया-यथास्वरुचि स्वेच्छानुसारं पर: -अन्यो द्वितीयः साधुः नानियेत वा, पूर्ववत् सम्भाषणादिभिरादरं विदध्याद् वा न वेति भावः, एवम् इच्छया स्वेच्छानुसारं परः-अन्यो द्वितीयः साधुः तम्-उपशामकम् साधुम् अभ्युनिष्ठेत् तस्य भन्युस्थानं कुर्याद वा, इष्च्या-स्वेच्छानुसारं परः-अन्यो द्वितीयः साधुर्नाऽभ्युत्तिष्ठत-अभ्युत्थान Page #366 -------------------------------------------------------------------------- ________________ पूर्णिमासम्वचूरी u0 1 sU0 37-38 विहरणविधिः न बा कुर्यात् . इच्छया पर:-द्वितीयः साधुरतं साधु बन्देउ वा, इच्छया परः अन्यः धमयो न देत वा, इच्छया परः साधुरतेन साधुना सह संभुशीत-एकसाथ भोजनं दानमहणमं. भोग वा कुर्यात् वा, इच्छया परः अन्यो द्वितीयः साधुन संभुयीन पक्रमकन्या भोजन सेन सह न वा कुर्यात् , इन्छया परः साधुस्तेन साधुना सह संवसेत् -सम् एकीभूय-पकस्मिन् उपाश्रये बसेद वा, इच्छया परः साधुः न वा संवसेत्-एकीमूय एकत्रोपाश्रये न वसद् वा, झ्या परः साधुः उपशाम्येद् वा इच्छया परः श्रमणो नोपशाम्येद् वा परम्, तत्र यः श्रमण उपसम्पति कवायतापाऽपगमेन नितिमुपैति उपशम प्राप्नोतीत्यर्थः, तस्य सम्बादर्शनसम्यग्ज्ञानादीनाभाराधमा भवति नपुर सामुः नोगशनि गठामं न प्राप्नोमिनस्य साधोस्तेषां सम्बादर्शनादीनां मास्ति आराधना, तस्मात् कारणात् एवम्-उक्तरीत्या विचिन्त्यषिमाम्यबारमनैव उपशान्तयम् उपशमो विधेयः । शिष्यः-प्राह 'से किमान्नु भते' हे भदन्स ! से तत् किमत्र विषये कारणमाहुः उकाक्तः तीर्थकस्मृतयः ! माचार्य भाइ-'उनसमसारं सामन्न' उपशमसारम्- उपरामः सारो यत्र तत् उस शमसारमेव श्रामण्यं भवति, नोपशमरहितं श्रामण्यमित्यर्थः, उपशमवर्जितस्य श्रामण्यस्य निफरत्वादिति भावः । तथा चोक्तम्-'sAmanna'NucaraMtassa कसाया जस्स उक्कडा दोनि । मन्नामि उच्छुपुष्प व, निष्फलं तस्स सामन्नं ॥ 1 ॥ श्रामण्यमनुचरतः फपाया यस्य उत्कटा भवन्ति । मन्ये इक्षुपुष्पमिव निष्फलं तस्य धामण्यम् । / 1 ॥ इति । muu035॥ अथ पूर्वोकाऽधिकरणसूत्रेण सहास्य वर्षाबासगमननिषेधसूत्रस्य कः सम्बन्धः ! इत्यपाह भाष्यकारा-'किच्चा' इत्यादि । भाष्यम्-किच्चा कलई गच्छद, आगच्छद वा पुणो य खामेद्द्। वासावासे नेव, करणि एस संबंधो ॥ 28 ॥ अवचूरी-'किच्चा कलाई' इति । केनापि साधुना सहाधिकरणे समुन्ने बोयोमध्ये एकेन विवे किना भिक्षुणा 'उपशमसारं श्रामग्यम्' इति गुरूपदेशमभिसंधाय तदधिकरण क्षमारनादिना उपशमितम् किन्तु येन सहाऽधिकरणं समुत्पन्नं स उपशाम्यमानोऽपि नोपशान्तो भवेत् स कपायानुअधमनाः श्रमणोऽन्यत्र प्रामादौ 'कलई किच्चा' अधिकरणं कृत्वा गच्छति, रथवा यः पूर्वमनुपशान्तः सन् अन्यत्र ग्रामादौ गतः स तत्र तस्य मतिपरिवर्तनेन शुमपरिणामवशात् स्वयम्, अन्यसाधूपदेशेन वा येन सहाधिकरणं जातं भवेस, 'खामेड' क्षमयितुं लापराध समापनार्थम् गच्छति, अथवा अन्यत्र गतः स सांवत्सरिकक्षमापनाकाले मासन्ने समावात्ते सति विचारयेत्-'यन्मया सदविकरण न चमिचमतः कथं वावन्मम सक्सिरिकप्रतिकमणं का काम्पते' इति विचिव सर्व क्षमयितुं पुनरम्यागछति । अथवा श्रमणानां परस्परमाधिकरणमुपानमिति शुखाइयत्र स्थितोऽसा Page #367 -------------------------------------------------------------------------- ________________ 28 बृहत्कल्पसः कश्चित् प्रवचनोडाभीरुधर्मश्रद्धालुः साधुस्तदधिकरणमुपशमयितुं तत्रागच्छति, एवम् तत् तदीयगमनागमनं शुद्धमपि वासावासे वर्षावास वर्षाकाले 'न करणिज्ज' न करणीयम् यतो वर्षाकाठे साधूनां गमनागमनं न कल्पते, इत्येष एवं पूर्वसूत्रेण सहाऽस्य सूत्रस्य सम्बन्धः ॥ 28 ॥ अनेन सम्बन्धेनायात वर्षावासे गमनागमननिषेधपरकमिदं सूत्रमाह-'नो कप्पइ' इत्यादि । सूत्रम्--नो कप्पइ निग्गंयाण वा निग्गथीण वा वासावा सेसु चरित्तए ॥ 36 ॥ छाया--नो कल्पते निर्ग्रन्थानां या निर्ग्रन्थोनां या वर्षावासेषु चरितुम् ॥ 036 ॥ चूर्णी-'नो कप्पइ' इति । निम्रन्थानां निग्रन्थीनां च वर्षावासेपु वर्षायां वर्षाकाले वासः वर्षावासः, तस्य चातुर्मासरूपस्वाद बहुल्लविवक्षायां तेषु वर्षावासेषु चतुर्मासरूपेषु वर्षाकालसम्बन्धिषु चतुएं मासेषु चरितुं विचरितुम् एकस्माद् प्रामादन्यस्मिन् प्रामे गन्तुं न कल्पते । वर्षासु विहरतः षद्कायविराधनेन संयमात्मविराधना भवति । तत्र पदकायविराधना यथा-वर्षाकाले पन्धानः ममदिता भवन्ति तेन पृथिवीकायविरा घना 1, जलक्लिन्नमार्गे गमनेऽप्कायरिराधना सुस्पष्टैव 2, उपधेर्जलक्लिन्नत्वेन तापनार्थ मतिर्मवेत्तेन तापनबुद्धयाऽग्निकायविराधनादोपः समापयेत 3, जलाईपायोस्तीमगत्या वायुकायविराधना 4, वर्षाकाळे भूमो दूर्वादिवनस्पतिकायः समुद्भवति, जलसद्भावात् पनकस मूर्छनमपि भवति, इत्यादिना वनस्पतिकाविराधना '5, वर्षाकाले इन्द्रगोपशिशुनागाचनेकासा भूमौ विचरन्ति तेन त्रसकायविराधना भवेत् 6 / एवं संयमविराधना भवति । आत्मविराधना तु अनेकप्रकारा भवति यथा-कमपिच्छिले मार्गे पादस्खलनं, तेन विषमे भूप्रदेशे निपतन भवेत् , जलेऽदृश्यमानकीलकण्टकादि वा चरणयोविच भवेत् , अकस्मात् गिरिनधादिजलपूरेणान्यत्र नयनं भवेत् , इत्याधनेकप्रकाराऽऽमविराधना भवेत् । तीर्थकराज्ञाविराधना तु स्पटव शास्त्रे, चातुर्मास. विहरणस्य निषिद्धत्वात् । तस्मात् निर्भनिन्थीभिश्च वर्षाकाले विहरण न विधेयम् , अपवादे राज्योपदवे ग्रामदाहे दुर्भिक्षे जलप्लाविते ग्रामे, इत्यादिसंयमयात्रानिवहिबाधकेषु फारणेपु समुपस्थितेषु वर्षा काळेऽपि तत्रतो निर्गमनमावश्यकं भवेदिति ॥ muu036॥ पूर्व-वर्षावासे -चातुर्मासे श्रमणानां विहरणं न कल्पते इति प्रतिपादितम्, अथ कस्मिन् काले श्रमणानां विहरणं कल्पते ! इति प्रश्ने विहारकल्पकालं प्रदर्शयन्नाह -- 'कप्पई' इत्यादि । सूत्रम्- कापड निग्गंधाणं वा निम्गंथीणं वा हेमंतगिम्हामु critte॥ suu037|| छाया-कल्पते निर्ग्रन्थानां वा निन्थीनां धा हेमन्त ग्रीष्मेपु चरितुम् ॥ 37 ॥ घूर्णी--कप्पई' इति । निर्घन्धानां वा निग्रन्थीनां वा 'हेमंनगिम्हास' हेमन्तग्रीमेषु हेमन्तप्रीष्मसम्बन्धिषु अटसु मासेषु ऋतुबदे काले इत्यर्थः चरितुं विचरितुं कल्पते, ऋतुबद्धकाळे शुकभूम्यादिकारणेन संयमात्मविराधनाया असंभवात् । / sU0 37 Page #368 -------------------------------------------------------------------------- ________________ चूर्णिभाष्यावचूरो u0 1 sU0 31-40 विरुद्धराज्यमननिषेधः 29 पूर्वसूत्रे ऋतुबद्धकाले निर्धन्यानां विहरणं बाल्पते इति प्रोक्तम्, साम्प्रतम् वातुबद्रकाले विद्वत्य निर्ग्रन्था ग्रामनगरादौ मासकल्पविधिना तिष्ठन्ति, यत्र निर्धन्यास्तिष्र्टान्त तेन स्थाननाऽपायवर्जितेन भवितव्यम् , स चापायो वैराज्यविरुद्धराज्यादिरूपो भवतीति तादृशे स्थाने निम्रन्थेप्रेमनागमनं न कर्त्तव्यमिति तद्विधि प्रदर्शयति -'नो कप्पइ. वेरज्जा ' इत्यादि। सूत्रम्--नो कप्पइ निमांथाण वा निग्गंधीण वा वेरन्जविरुद्धरम्नसि सज्ज गमणं सज्ज आगमणं सज्ज गमणागमणं करित्तए । जो खलु निगंयो वा निगयी वा वेरज्जविरुद्धरजंसि सज्ज गमगं सने आगमग सम्जे गमणागमणं करै करेंतं वा साइज्जह से दुहमोवि वारकममाण आवनै बाउमासिय परिहारहाणं अणुम्याइयं । / छाया--नो कल्पते निर्ग्रन्थानां वा निग्रन्थीनां पा वैराज्यघिद्धराज्ये सयो गमर्म सघ बागमनं सधो गमनागमन कर्तुम् । यः खलु निम्रन्थो वा निन्धी चा राज्यविरुद्धराज्ये सद्यो गमनं सद्य आगमनं सद्यो गमनागमनं करोति कुर्वन्तं वा स्वदते स द्विधातोऽपि व्यतिक्रामन् मापद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ॥ 38 ॥ चूर्णी-'नो कप्पई' इति । नो कल्पते न युज्यते निम्रन्थानां वा निर्ग्रन्थीनां वा ऋतुबद्धकाले विहरतां वैराज्यविरुद्धराज्ये, वि-विरुद्धं राज्यं विराज्यं तदेव वैराज्यं वर्तमानकालिकवरयुक्त राज्यम् , अथवा विगतराजकं यत्र राजा मृतो भवेत् तद् वैराज्यम् , तथा विरुद्धराज्यं यत्र द्वयोः राज्ञोः स्वस्वराज्ये परस्परम् एकराग्यजनानामन्यराज्य गमनागमनं विरुद्ध निमिदं भवेत्तर विरुद्धराज्यम्, राज्यं च विरुद्धराम्यं चेति समाहारे वैराज्यविरुद्धराज्यम्. तस्मिन् तादृशे देशे प्रदेशे वा सधः-तत्कालम् विरोधकाल एव गमनम् यत्र स्थितस्तत्रतो निस्सरणम्, तत्, भागमनम्-अन्यप्रदेशात् सद्यः-विरोधसमकाले तत्र प्रवेशः, तत्, तथा सबःविरोधसमकाल एव गमनागमन-वारं वारं निस्सरणं प्रवेशं वा कत्तुं न कल्पते हात पूर्वेण सम्बन्धः । यदि यः बबलु साधुः पूर्वोक्त वैराग्यविरुद्धराज्ये गमनमागमने गमनागमनं च करोति स्वयं, कारयति वाऽन्यं, तथा कुर्वन्तं वाऽन्यं स्वदते-अनुमोदते तदा स तत्र गमनस्यागमनस्य गमनागमनस्य च कर्ता कारयिता अनुमोदिता च विघातोऽपि उभयतोऽपि द्वयानामपि तीर्थकृतां राज्ञां च सम्बन्धिनीम् आज्ञा व्यतिक्रामन् उल्लयन् तीर्थकग्गजाज्ञाया विराधना कुर्वन् आपद्यते प्राप्नोति चातुर्मासिक चतुर्माससम्बन्धि परिहारस्थानम् अनुदातिक चतुर्गमक प्रायश्चित्तम् । यस्मात्कारणात् वैरायविरुद्धराज्ये गमनागमनकरणे साधुः प्रायश्चितभागी भवति तस्मात् कारणात् वैराज्यविरुद्धराज्ये न स्वयं गमनागमन कुर्यान् न कारयेत् न वा कुर्वन्त. मन्यमनुमोदेन, तत्र प्रवचनोड्डाहसंयमात्मबिराधनाद्यनेकदोपापनिसद्भावादिति । / sU0 38 ॥ पूर्वसूत्रे वैराज्यविरुद्धराज्ये साधूना गमनागमननिषेधः प्रतिपादितः, साम्प्रतं वैराज्यविरुद्वराज्ये कदाचिद् गतो भवेत्तत्र लुण्टकर्वस्त्राणि लुण्टिनानि भवेयुस्ततोऽन्यमामादौ साधुर्गच्छेत् Page #369 -------------------------------------------------------------------------- ________________ तत्राऽशनायथं गृहस्थगृहे प्रविशन्तं तमल्पवयं दृष्ट्वा कश्चित् श्रावकस्तं मुनि वनादिग्रहमार्थमुपनिमन्त्र मति तदा साधुना किं कर्तव्यमिनि तविधि प्रदर्शयलि-निग्गंथं च ' इत्यादि । सूत्रम्--निग्गय च णं गाहावैफुलं पिंडवापपडियाए अणुप्पविट केई वत्पेण वा पडिग्गहेण वा कंबलेण वा पायपुंछ मेण वा उपनिमंतेज्मा, कप्पड से सागारकडं गाय भापरियायमूले ठबिना नोच्यपि उगाई अणुग्णविता परिहारं परिहरित्तए । / mU0 39॥ छाया -निग्रन्थं च खलु गाथापतिफुल पिण्डपातपतिशया अनुपविष्ट कम्वित् वस्त्रेण वा प्रतिग्रहेण वा कम्मलेन वा पादपोछनेन या उपनिमाधयेत् कल्पते सागारकृतं गृहीत्या पायापारमूले स्थापयित्वा द्वितीयमपि अवग्रहम् अनुज्ञाप्य परिहार परिणम् । / 5. 3 ॥ चूर्णी-'निगायं च ण' इति । निबन्धं च खलु वैराज्यविरुद्धराज्यविहारादागतमल्प. धनादिकं साधुम्, कोदशम् ! पिण्डपातप्रतिज्ञया. तत्र पिण्ड:-ओदनादिस्तस्य पातः पात्रे पतन ग्रहणं पिण्रपातस्तस्य प्रतिज्ञया-अशनादिग्रहगेच्छया गाथापतिकुल-गृहस्थगृहम् अनुप्रविष्टम्मनु-अन्ययाच कजननिस्साणानन्तरं प्रविष्टम् अनुपविष्ठम्, अनेन गृहस्थगृहे दानार्थमपातद्वारं भवेदिति सूचितम्, गृहस्थगृहे गतं साधुं कश्चित् श्रावकत्वमापदनादिकं दृष्ट्वा वस्त्रेण वनमुदिश्य, प्रतिप्रदेण-पात्रेण पात्रमुद्दिश्य कम्बलेन-ऊर्णामयवस्त्रेण मामययन मुस्यि, पादपोछनेन रजोहर. पोन, अथवा 'पात्रप्रोग्छनेन' इति छाया, तत्र पात्राणां प्रोञ्छनकवचम् तेन, अथवा पात्रशादेन पात्रबन्धः पात्रसरिकादिक, प्रोञ्चनशब्देव रजोइरणं गृह्यते ततः पात्रं च प्रोजन वेति समाहारद्वन्दे पात्रप्रोञ्छनं तेन वा, तविश्य उपनिमन्त्रयेत् वनादिग्रहणार्थ प्रार्थयेत्, बदा 'मे' सस्य उपनियन्त्रितस्य मुनेः कल्पते तद् वनादिकं ग्रहीतम् , केन विधिना कल्पते ! हस्याह-लद् बनादिकं सागारकृतम्- सागारसम्बन्धिकम्, मगारेण सहितः सागार:-गृहस्थः तत्सम्बन्धिकम्, इदं वस्त्रादिकं गृहस्थसममेव, वित्सकमेव न ममेति कपनपूर्वकम् । अथवा साकारकृतमिति माकारेण्य सहितम्, यथा-संप्रठि तदै वादिकं गृह्णामि तत् प्रातिहारिकरूपेण गृह्णामि, यद्याचार्या महीन्यन्ति तदा तेभ्यो दास्यामि, अन्यथा प्रश्यावर्तयिष्यामि, एवरूपाकारपूर्वकम्, अथवा आचार्यसत्कमिदं वखं, न मम, ते यस्मै स्पैचित् मयं वा दास्यन्ति, ते वा स्वयमस्योपभोग करिष्यन्ति यत्तत्सम्बन्धिकमेवेदं वनादिक भविष्यति नान्यस्य, यदि ते नादरिष्यन्ति तदैतवस्त्रादिक मागारकृतमेवेति तुभ्यमेवानीय परावर्तयिष्यामि, इत्येवं सविकल्पककथनपूर्वकं 'गाय' गृहीत्वा आचार्यपादमूले-आचार्यचरणसमीपे स्थापयित्वा, यदि ते तस्मै एवं ददाति तदा द्वितीयमपि बारम्-अवमहम्, प्रथमत एकोऽवग्रहः गृहस्थासम्बन्धी यो गृहस्थात् गृहीतः, द्वितीय आचार्यमम्बन्धी, झयेवं द्वितीयं बारम् अवग्रहम् स्वादिमणानाम् अनुजाप्य-गहीवा परिहार, Page #370 -------------------------------------------------------------------------- ________________ निमायापरी u0 150 -5 पत्रादिग्रहणविधिः 1 परिहियते यत्तत् परिहारम्-उपभोगयोग्य वस्त्रादिकं परिडतुं धत्तुमुपभोक्तुं या कल्पते इति पूर्वेण सम्बन्धः ॥ sU0 39॥ पूर्वसूत्रे भिक्षार्थगतस्य साधोहस्थोपनिमन्त्रितवस्त्रादिग्रहणविधिः प्रतिपादितः, साम्प्रतं विचारविहारभूमिगतस्य वस्त्रादिग्रहणविधिमाह-निर्गथं व गं' इत्यादि, मूत्रम्--निग्गथं च ण बहिया बियारभूमि वा विहारभूमि वा निस्वन समार्ण केइ वत्षेण वा पलिंगगडेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा, कप्पर्3a में सागारकर्ड गद्दाय आयरियपापमूले ठवित्ता दोच्चंपि उम्गाई अणुण्णवित्ता परिहारं परिहरितए ॥ pU0 40 ॥ छाया -निप्रेन्थं च नलु घहिविचारभूमि वा, विहारभूमि वा निष्क्रान्त सन्तं कोऽपि वस्त्रेण वा प्रतिग्रहेण वा कम्बलेन धा, पावप्रोछनेम का उनिमन्त्रयेत्, कल्पते तस्य सागारकृतं गृहीत्वा प्राचार्यपादभूले स्थापयित्वा द्वितीयमपि भषमई अनुशाप्य परिदलम् ॥ 4.i चूर्णी- 'निगंथं च णं' इति । निर्मन्थं च खल, 'पहिया' बहिः उपाश्यादबहिःप्रदेशे विचारभूमि-विवारः-संज्ञा तस्य भूमिः विचारभूमिस्तां विचारभूगि स्थण्डिलभूमिमित्यर्थः. वाअथवा विहारभूमि -विहारभूमिरिति स्वाध्यायभूमिः मुनिर्यत्र शास्त्रस्वाध्यायामुपाश्रयादहिर्गत्वा एकान्तभूमौ आत्मद्वितीयः आत्मतृतीयः सन् तत्र स्थित्वा सूत्रमर्थ तदुभयं र चिन्तयति सा विहारभूमिः समयभाषया कथ्यते, तसस्ता विचारमम्मि विहारम्मि वा तत्र गमनार्थमित्यर्थः निष्क्रान्तं गतं सन्तं कोऽपि गृहस्थः पत्रादिग्रहणार्थमुपनिमन्त्रयेत् यथा-'आमच्छतु मावन् ! मम गृहे भवत्कल्यं बलादि गृह्णातु' इत्येवं प्रार्धयेत् तदा, इत्यादि या पूर्व भिक्षाचर्यागतस्य यो वनादिषहणविधिरुक्तः स एवात्र बो ध्यः । / sU0 40॥ पूर्व निर्मश्वविषयकं भिक्षाचर्यार्थ गतस्य, तथा विचारभूमि विहारभूमि गतस्य च क्लादिग्रहणविधिपतिपादकं सूत्रद्वयं प्रतिपादितम्, साम्प्रतं एष एव विधिनिग्रन्थीमुदिश्य सूत्रद्रयेन प्रतिपाद्यते - 'निगथि च णे' इत्यादि । सूत्रम् --निग्गंधिं च णं गाहावैकुलं पिंडवायपडियाए अणुप्पविट केइ वस्षेण या पडिगाहेण वा कंबलेण वा पायपुंछणेण वा उवनिमतेज्जा कप्पइ से सागारकर्ड महाय पवत्तिणीपायमूले ठवित्ता दोच्चपि उग्गइं अणुण्णवित्ता परिहारं परिहरिसर । निम्नथिं च णं चियारभूमि वा विहारभूमि वा निकसंत समाण के वषेण वा पडिग्गहेण वा कंत्रलेण वा पायपुंछणेण वा उवनिमंतेजा, कप्पर्3a से सागारकडं महाय पवत्तिपीपायमूले ठविता दोच्चपि उग्गई अणुण्ण वित्ता परिहारं परिहरिलए ॥ . 42 ॥ Page #371 -------------------------------------------------------------------------- ________________ 2 ंअहमन्नआआआआआआमम्म्नमआआआआआआआआआआआआआआआआआ आआआआआआआमन् रम्म्म्म्मन्न् पत्करुपले. छाया-निर्घन्धी व खलु गाथापतिकुल पिण्डपात प्रसिझया अनुपषिष्टों कोऽपि घस्त्रेण वा कम्बलेन SA पादपोछनेन चा उपनिमन्त्रयेत्, कल्पते तस्याः सागारकत (साकारकृतं वा) गृहीत्वा प्रवर्तिनीपावमूले स्थापिस्था द्वितीयमपि अवग्रहम् अनुवाप्य परिहारं परिहम् । / सू. 4॥ निर्मन्धी च खलु विधारभूमि वा विहारभूमि वा मिष्का ती सती कोऽपि वस्त्रेण वा प्रसिग्रहेण वा कम्बलेन चा पादपोछनेन वा पनिमन्त्रयेत् करपते तस्या सागारकृतं (साकारकृतं वा) गृहीत्या प्रतिनीपादमूले स्थापयित्वा द्वितीयमपि अवग्रहम् अनुशाप्य परिहार परिहतुम् ॥ sU0 42 ॥ चूर्णी-'निग्गथि च णं गाहाइकुलं' इत्यादि, तथा 'निग्गंथि च णं वियारभूमि वा इत्यादि च सूत्रस्यमा ग्रिन्थसूत्रावदेव व्याख्येयम्, नवरं विशेषत्वयम्-यत् निर्मन्धमूत्रद्वये 'आयरियायमूले ठवित्ता, आचार्यपादमूले स्थापयित्वा' इत्युक्तम , अत्र निर्मन्थीसूत्रद्वये च पयत्तणीपायमूले ठवित्ता' 'प्रवर्तिनीपादमूले स्थापयित्वा' इति व्याक्ष्येयम् तत्र । प्रवर्तिनीतिप्रवर्तयति - प्रयति स्वनिश्रागतसाध्वीः श्रुतचारित्रधर्मे या सा प्रवत्तिनी-दीक्षादात्री, पर्यायज्येष्ठा वा निर्ग्रन्थीति । शेष सर्व निर्ग-थसूत्रवदेव न्याख्येयमिति । / sU0 42 ॥ भत्राह भाष्यकार- 'सच्छंदं' इत्यादि । भाष्यम् सच्छंदं नो गिण्डे, नो परिभुजे य वत्थपत्ताई जं आयरियपदन, तं गिण्हे तं च परिभुजे ॥सू.29॥ एवं निग्गयीणं, पवत्तिणीदत्तवत्थपत्ताई । / कापड किंतु सयं तं, नो गिण्हे नेव परिसुंजे ॥ 30 ॥ छाया-- स्वच्छन्दै नो गृतीयात्, नो परिभुजीत च वस्त्रयात्रादि । यद् आचायप्रवत्त, तत् गृतीयात् तच्च परिभुजीत ॥ 29 ॥ पर्व निर्ग्रन्थीनां प्रबत्तिनवित्तवस्त्रादि । कल्पते फिन्तु स्वयं तद् मो गृहीयात् नैव परिभुजीत । 30 / / अवचूरी- 'सच्छंद' इति । निम्रन्थः वस्त्रपात्रादि गृहस्थगृहाद् गृहस्थहस्ताच्च स्वच्छंद स्वच्छन्दतया यथाचि नो गृह्णीयात् , एवं गृहीतं च तद् नो नैव परिभुत्रीत । किं कुर्यात् ! तत्राह-गृहीतं तद वनादिकं साकारकृतमिति कृत्वा 'नेदं बम्नं मम, किन्तु आचार्यसत्कं प्रातिहारिकं वा अस्ति' इति कथनपूर्वकमादाय आचार्यसमीपे स्थापयेत्, तत्र यद वस्त्रादिकमाचार्यप्रदत्तं भवेत्-आचार्याः, उपाध्यायाः, पर्यायज्येष्ठा वा स्वेच्छया यद् वनादिकं दद्युस्तद गृह्णीयात्, विनयवन्दनपूर्वकं द्वितीयमवग्रह मनुज्ञाप्य स्वाकुर्यात् सम्मति तदेव वस्त्रादिकं परिभुञ्जीत. स्वकार्ये व्यापारयेदिति निग्रन्थकल्पः ॥ 29 / / __ 'एवं' इति । एवम् अनेनैव प्रकारेण निम्रन्थीनां साध्वीनां प्रबत्तिनीप्रदत्तवस्त्रपात्रादि ग्रहीतुं परिभोक्तुं च कल्पते, किन्तु तद् वस्त्रपाबादिकं स्वयं स्वेच्छ्या गृहस्थाद् नो गृङ्खीयात् न स्वीकुर्यात् Page #372 -------------------------------------------------------------------------- ________________ AMA इणिभाष्यावचूरो u0 1 0 43-46 आहारादिग्रहणविधिः 33 नैव च परिभुञ्जीत न स्वकार्ये व्यापारयेत्, किन्तु निम्रन्थवदेव गृहस्येन दीयमानं वस्त्रादिक साकारकृतमिति कृत्वा 'मेदं मम वस्त्रादि, किन्तु प्रवर्तिनीसत्कं प्रातिहारिक वाऽस्ती -तिकृया प्रवर्तिनीसमीपे स्थापयित्वाऽवग्रहानुज्ञापूर्वकं तत्प्रदत्त वनादिकं विनयेन स्वीकुर्यात्, तदेव च परिभुञ्जीतेति निर्मन्थीकल्पः ॥ 30 ॥ पूर्व निर्ग्रन्थनिर्ग्रन्थीनां वस्त्रपात्रादिग्रहणविधिः प्रतिपादितः, साम्प्रतं वस्त्रादिग्रहणानन्तर. माहाराधिकार इति रात्रौ विकाले वाऽऽहारग्रहणनिषेत्रं प्रदर्शयति-'नो कप्पइ0 राधो vA0' इत्यादि । सूत्रम्--नो कप्पइ निग्गथाण वा निग्गंधीण वा राओ वा वियाले वा असणं वा पाणं वा खाइम या साइमं वा पडिग्गाहितए, नन्नस्य एगेणं पुचपडिहिएणं सेज्जासंथारएणं ॥ suu043॥ छाया-नो कल्पते निग्रन्थानां वा निर्ग्रन्थीनां पा राजौ वा विकाले घा अशनं या पान वा नाचं वा स्वाय वा प्रतिग्रहीतुम्, नान्यत्र एकेन पूर्वपतिलेखितेन शण्यासस्तारकेण । / sU0 43 ॥ चूर्णा-'नो कप्पइ' इति । निन्थानां वा निग्रन्थानां वा सत्रौ या गत्रिमध्ये विकाले वा सन्ध्यासमये 'असणं वा' इति अशनादि चतुर्विधमाहारं प्रतिग्रहीतुम् आदातुं न कल्पते । अत्र विकाले चतुर्विधाहारनिषेधस्तहि~ किमन्यदप्युपधिनातं रात्रौ विकाले वा ग्रहीतुं न कल्पते ! अवाह सूत्रकारः--'नन्नत्थ' इत्यादि, एकेन केवलेन 'सेज्जासंथारएणं' शय्यासंस्तारकेण, तत्र शय्या शरीरप्रमाणा, संस्तारकः सार्द्धतृतीयहस्तप्रमाणः, शय्या च संस्तारकश्चेति समाहारे शय्यासंस्तारकम्, सेन, कीदृशेन शय्यासंस्तारकेण ! तत्राइ-पूर्वपनिलेखितेन-पूर्व दिवसे यत् प्रतिखितं भवेत् तेन विना अन्यत्र न, तत्यक्त्वा अन्यत् किमपि न करूपते, दिवसे शय्यासंस्तारकस्य प्रतिलेखना कृत्वाज्यत्र स्थाने वसतौ स्थानाभावे चौरादिशङ्ख्या वा गृहस्थनिश्रया तद्गृहे स्थापितं भवेत्तदा तद् रात्रौ विकाले वा शयनाथं प्रनिग्रहीतुं कल्पते नान्यदिति भावः ॥ m0 43 5 / पूर्व रात्री विकाले वा अशनादिग्रहणनिपेत्रः प्रोक्तः, साम्प्रतं vastrAdigrahaNaniSedhamAha'no कप्पइ0 वधं वा' इत्यादि । सूत्रम्--नो कप्पड निग्गंधाण वा निग्गंधीण वा रात्री वा चियाले वा वत्थं वा पडिग्गई वा केवलं चा पायपुछणं वा पडिग्गाहित्तप, नन्नत्य एगाए हरियाहडियाए, साविय परिमुत्ता वा धोया वा रत्तावा घट्टा वा महा वा संपधूमिया वा । / suu044॥ छाया-मो कल्पते निर्ग्रन्धानां वा गिर्ग्रन्थीना वा रात्रौ वा पिकाले घा घस्त्रं वा प्रतिप्रदं पा कम्बल वा पादपोज्छनं या प्रतिग्रहीतुम्, नान्यत्र पकया हताहतया, साऽपि च परिभुक्ता वा धौता वा रजिता वा घृणा घा मृष्टा घा संप्रधूमिता वा ॥ sU043 ॥ Page #373 -------------------------------------------------------------------------- ________________ 5 राहकापसा चूर्णी-'नो कप्पई' इति ! निम्रन्यानां निन्थीनां रात्रौ विकाले वा वस्त्रं वा चोळपदृशाटिकादिकम् , प्रतिग्रह-पात्रम्, कम्बलम्-ऊर्णामयं प्रावरणवस्त्रम्, पादप्रोञ्छनं-जोहरणम्. अथवा पात्रप्रो छनम्-आहारादिपात्राणां प्रोञ्छनवस्त्रम्, एतस्सर्व वस्तुजातं प्रतिग्रहीतुं न कल्पते । तर्हि कि कल्पते ! इत्याइ-एकया केवलया हताहतया--हृत पूर्व चौरादिना चोरितं पश्चात् शुभपरिणामादिवशात् गृहस्थभयवशाद्वा. आता-आनीय पुनर्दत्ता, एतादृशी काऽपि वस्त्रजातिः, तया मन्यत्र-विना तां त्यक्त्वेत्यर्थः न कल्पते, सा तु कल्पते इति भावः * साऽपि च या मानीय दत्ता सा यदि परिभुक्ता हरणकर्ता स्वपरिमोंगे नीता शरीरे धृता भवेत्, औता वा असेन प्रक्षालिता या भवेत्, रजिता वा रक्तपीतादिरागेण रङ्गयुक्ता वा कृता भवेत्, घृण्टा वा चिक्कणप्रस्तरादिना चिक्कणीकृता वा, मृण्टा वा म्रक्षिता सुकोमलीकृता वा भवेत, संप्रमिता, संप्रधूपिता वा अगुरुचन्दनादिसुगन्धदायवुमेन धूमयुक्ता कृता, सुगन्धदव्यधुपेन धूपिता वा भवेत् तथापि सा वस्त्रजातिनिर्ग्रन्थनिप्रेन्थीभिः रात्रौ विकाने वाऽपि सा दीयमाना ग्रहीतव्या, तस्याः स्वनिधागतत्या. दिति ॥ sU0 44 ॥ पूर्व रात्रौ विकाले बा बनप्रविधिरुक्तः, साम्प्रतमध्वगमनस्य संखडिगमनस्य च निषेधमाह-'नो कप्पा0 अदाण.' इत्यादि । सूत्रम्--'नो कप्पइ निग्गंथाण बा, निग्गंथीण वा राओ वा, वियाले वा, अद्धाणगमणं एत्तए । mU045 ॥ नो कप्पइ निमायाण वा निग्गयीण वा संखडि वा संखडिपडियाए अदाणगमणं एनए । / suu046॥ छाया-नो कल्पते निम्रन्थानां वा निग्रन्थीनां पा रात्री पा विकाले वा अश्वगमनम् एतुम् ॥ sU0 45 ॥ नो कल्पते निर्गन्धानां वा निन्धीनां या संखडि या संखडिप्रतिक्षया अध्यगमनम् एतुम् । / sU0 46 ॥ चूर्णी--'नो कप्पई' इति । निर्ग्रन्थानां निर्मन्थीनां च रात्रौ विकाळे वा सन्याकाले मध्वगमनं मागंगमनम् एतुं कर्नु नो कल्पते, रात्रौ विकाले वा गमनशीलस्य प्रथमम् चक्षु. रगोचरलया ईर्यासमिनिरय विराधिता भवति, तस्यां विराषितायां संयमोऽपि विराधितो भवेत् तेन तीर्थकराज्ञाऽतिकान्ता भवतीति संयमविराधना भवति, एवमात्मविराधना तु प्रत्यक्षव यथारात्रौ विकाले वा गमनशोलस्य साधोरन्धकारस द्रावाद् गर्तादौ पतनं भवेत्. पादयोः कण्टकवेषः स्यान्, चौरलण्टाकादिना वस्त्रायपहरणं भवेत, श्वापदादिहिंस्र जन्तुकृतस्त्रासः समुत्पधेत, स मारयेद्वा कुलटाजारादिकृतोपदवोऽपि संभवेत् तस्माद् निरन्थनिन्धीमिः रात्रो विकाले वाऽध्वगमनं न Page #374 -------------------------------------------------------------------------- ________________ वृष्णिभाण्यायचूरी u0 1 sU0 47-48 रात्री विकाले वा बहिर्गमनविधि : 35 कर्तव्यम् ॥ sU0 45 ॥ निम्रन्थनिर्ग्रन्थ्यो रात्रौ गमनं संखयामाहाराय वा कदाचिन् कुर्वन्तीति वन्निषेधमप्याह-'नो कप्पद' इत्यादि । नो कल्पते निथानां वा निम्रन्थीनां वा संखर्3i वा, संखपध्यन्ते त्रोट्यन्ते पदकायजीवानामायूंपि यत्र मा संखडिः आन्यारम्भे षटकायानामुपमर्दनमद्रावात् , विवाहमरणादिनिमिनं क्रियमाणं बहुजम भोज्य संखडिरुच्यते, तामपि संखडिग्रतिज्ञया संखडिवाञ्छ्या तन्निमित्तम् अध्वगमनम्, एतुं कत्तुं न कल्पते ॥ 46 ॥ पूर्वसूत्रे रात्रौ विकाले वा ध्वगमनस्य संखडिंगमनस्य च निषेधः प्रतिपादितः, साम्प्रतं गमनप्रकरणाद् निम्रन्थस्य एकाकिनः संज्ञादिभूमौ गमनविधिमाहे-'नो कप्पर्3a.' इत्यादि । सूत्रम् --नो कप्पर निग्गंथस्स एगाणियस्स राओ वा वियाले वा बहिया विचार भूमि वा, विहारभूमि वा निस्खमित्तए वा पविसित्तए चा । कप्पर्3a से अप्पवीयस्स का अप्पतैयस्स व, राओ वा, वियाले वा बहिया विधारभूमि वा, विहारभूमि वा निवखमित्तए वा पविसित्तए वा ॥ mU047 ॥ छाया-जो कल्पते निम्रन्थस्य एकाकिनः रात्री घा विकाले था गहिविचारभूमि था विहारभूमि वा निक्रमितुं था प्रवेष्ट्र घा, कल्पते तस्य मान्मद्वितीयस्य वा आत्मतृतीयस्य वा रात्रौ या धिकाले वा पहिविवारभूमि वा विद्यारभूमि या निमितुं प्रा प्रवेषु वा ॥ सू. 47 ॥ चूर्णी-'नो कप्पई' इति । निर्ग्रन्थस्य साधोः एकाकिनः-अद्वितीयस्य रात्रौ वा विकाले या बहिः उपाश्रयाद् वहिःप्रदेशे विचारभूमि वा-सज्ञाभूमि कायिस्यादिपरिष्ठापनभूमिम् , विहारभूमि वा स्वाध्यायभूमिम् उद्दिश्य निष्क्रमित-निस्सतुं प्रचेष्टुं बर्भाइगतोऽन्तरागन्तुं गमनागमनं कर्तुमित्यर्थः नो कल्पते । तहिं कथं कल्पते । इत्याह-कल्पने 'से' तस्य निर्मन्थस्य आत्मद्वितीयस्य आस्मा स्वयं द्वितीयो यस्य सः एकः अन्यः साधुः स्वयं द्वितीयो भवेत् स यात्मद्वितीयो भवेत् स आत्मद्वितीयः, तस्य वा, अथवा आत्मतृतीयस्य द्वौ अन्यो श्रमणो स्वयं च तृतीयो भवेत् स आत्मतृतीयः, तस्य एकेन प्रमणेन द्वाभ्यां वा श्रमणाम्यां सहितस्य रात्री वा विकाळे मा बहिः उपाश्रयाद् बहिःप्रदेशे विचारमूमि वा विहारभूमि वा निष्क्रमितुं प्रवेष्टुं गमनागमन का कल्पते । रात्रौ विकाले च एकाकिना श्रमणेन उपाश्रयादहिर्न गन्तव्यमिति भावः । रात्रौ एकाकित्येन गमनशीलस्य साघोः संयमविराधना आरमविराधना च भवति, तथाहि-संयमविराधना यथा-पहिर्गतम् एकाकिन साधु दृष्ट्वा रूपमुग्धा काचित् कुछटा स्त्री वदनिच्छयापि Page #375 -------------------------------------------------------------------------- ________________ बहरकापरते तमुपसर्गयात, 'फोऽत्र मां पश्यती' ति कृत्या एकाकिनो मनो वा भिवते, इत्यादिना संयमविराधना । रात्रौ बहिर्गतमेकाकि साधुं दृष्ट्वा तस्करास्तदुपधिमपहरेयुः, प्रामारक्षका या एकाकिनं रात्री दृष्ट्वा चौरोऽयमिति बुझ्या प्रणाकर्षणादिकं वा कुर्युः, श्वापदादिभिर्वा हन्येत, श्रामण्यसीदितः पलायनप्रतीक्षक एकाकिरवेन पलायेत, रात्री बहिः कायिकी प्रतिष्ठापयन् वायुप्रकोपेन मूर्हितः सन् ममौ प्रपतेत् म्रियेत वा, इत्यादिप्रकारेण मात्मविराधना भवति तस्मात् नैकाफिना श्रमणेन रात्री बहिभूमौ गन्तव्यम् , अपितु एकेन द्वाभ्यां वा सह कायिक्याद्यर्थे रात्रौ बहिर्गन्तव्यं, तेन पूर्वोक्तपरिस्थितौ तस्य साहाय्यं भवेदिति भावः ॥ सु. 47 ॥ पूर्व निम्रन्थस्य रात्रौ बहिर्गमनविधिः प्रतिपादितः, साम्प्रतं तमेव विधि निम्रन्ध्यर्थ प्रतिपादयितुमाह-'नो कप्पइ एगाणियाए' इत्यादि । सूत्रम्-नो कप्पइ निग्गंधीए एगाणियाए राओ वा वियाले वा बहिया वियारममि वा विहारभूमि वा निक्ख मित्तए वा पविसित्तए वा । कप्पइ से अप्पवीयाए वा अप्पतैयाए वा अपच उत्थीए वा सो वा वियाले वा वहिया वियारभूमि वा विहारभूमि वा निक्खमित्तए वा पविसित्तए वा ॥ 048 ॥ छाया-नो कापते निर्मथ्या पकाकिन्या रात्री पा विकाले वा बहि विचारभूमिका विहारभूमि वा निष्क्रमितुं या प्रवेष्टुं या करपते तस्था आत्मद्वितीयाया SA मारमतृतीयाया वा आत्मयतुथ्या वा रात्री पा विकाले या बहिघिधारभूमि वा विहारभूमि पा निष्क्रमितुं वा प्रवेष्टुं वा ॥s. 48 ॥ पूर्णी--'मो कप्पई' इति । इदं सूत्र निर्मभ्यसूत्रवदेव व्याख्येयम् , नवरं निन्थस्त्रे निर्ग्रन्थस्य मामद्वितीयस्य मात्मतृतीयस्य रात्री बहिर्गमनं कल्पते इति प्रोक्तम् , अत्र तु निर्मन्थीसूत्रे आत्मचतुर्ध्या वा रात्रौ बहिर्गतु कल्पते, इति प्रोक्तम् , एतावानेव विशेषः शेषं पूर्वसूत्रवदेवेति । निर्मन्थ्या रात्री एकाकिन्या बहिर्गमनेऽनेके दोपाः संयमात्मविराधनादिकाः संभवेयुः, तथाहि-एकाकिनी बहिर्गतां दृष्ट्वा लम्पटः कोऽपि पुरुष उपसर्गयेत् , तत्प्रार्थनायां स्वमनो वा भियते ऽकोऽत्र मां पश्यतो' लि कृत्वा तमनुमोदते, इत्यादिरूपेण संयमविराधना । आत्मविराधना प्रायः पूर्वोकैव रात्रौ गर्तादौ प्रपतेत् , मूर्छिता वा भवेत् , इत्यादिकाऽऽरमविराधना भवति, भतो निर्ग्रन्थ्या एकया द्वाभ्यां तिसृभिश्च सहितया रात्रौ बहिर्गन्तव्यम्, किन्तु नैकाकिन्या रात्री बहिर्गन्तव्यम् , एकाकिन्या रात्री बहिर्गमने माज्ञाभवानवस्यामिथ्यात्वादयोऽनेके दोषाः समापधेरन्निति ॥ sU0 48 ॥ Page #376 -------------------------------------------------------------------------- ________________ चूर्ण 0 1 sU0 41 आर्यदेशविहरणविधिः 37 पूर्व निर्ब्रम्धानां निर्मन्थीनां च रात्रौ बहिर्गमनविधिः प्रत्येकं पृथक्पृधकवेन प्रतिपादितः, साम्प्रतं गमनप्रसङ्गात् निर्ग्रन्थनिर्ग्रन्थीनां समुच्चयेनाऽऽदेशान् प्रदर्शयन् विहरणविधिमाह - 'कप्पइ0 पुर स्थिमेगं' इत्यादि । सूत्रम् -- कप्पर्3a निभाण वा निग्गंधीण वा पुरत्थिमेणं जाव अंगमगहाओ एत्तए, दक्खिणं जाव कोसंबीओ, पच्चस्थिमेणं जात्र धूणाविसयाओ, उत्तरेणं जाव कुणाअर्बिसयाओ एसए, एतावताय कप्पर, एवात्रतात्र आरिए खेते, णो से कष्पह एसो चाहिं । तेण परं जत्थ नाणदंसणचरिताई उपप्यंति-त्ति बेमि ॥ mu0 49 ॥ छाया - कल्पते निर्मन्थानां वा निर्ब्रन्थीनां वा पौरस्त्ये यावत् अक्रमगधान् पतुम् दक्षिणे यावत् कौशाम्बी, पाश्चात्ये यावत् स्थूणाविषयान, उत्तरे यावत् कुणालाविश्यान् तुम्, एतावत्तावत् कल्पते. पावत्तावद् आर्य क्षेत्रम् । नो तेपां (तासांचा) कम्पते पतस्मात् बहिः । ततः परं यत्र ज्ञानदर्शन चारित्राणि उत्सर्पन्ति इति प्रवीमि । / sU0 49 ॥ / चूर्णी - 'कम्प' इति । निर्मन्यानां वा निर्मन्थानां वा इयानां 'पुरस्थिमेणं' पौरस्त्ये पूर्वदिशायां यावत् भङ्गमगपमगजनपद चावधीकृत्य अङ्गमगधदेशपर्यन्तमित्यर्थः । एतु विकल्पते । तत्र चम्पाप्रान्तसम्बद्धो जनपदः अङ्गपदेन प्रोभ्यते, राजगृहसम्बद्धश्च जनपदो मगत्रशब्देन प्रोच्यते ! अत्र सूत्रे बहुवचनं तद्गतानेकाप न्तरालजनपदविवक्षया बोध्यम्, एवमग्रेऽपि । 'दक्खिणं' दक्षिणस्यां दिशि यावत् कौशाम्बी, कौशाम्बीति कौशाम्बी नगर्नुपलक्षितो जनपदः कौशाम्बीशब्देन प्रोच्यते इति कौशाम्बीसम्बद्धदेशपर्यन्तम् एतु कल्पते इति सर्वत्र संबध्यते । 'पच्चत्थिमेणं' पाश्चात्ये पश्चिमदिशायां यावत् स्थूणाविषयान् स्थूणादेशपर्यन्तम् एतुं कल्पते । 'उत्तरेणं' उत्तरस्यां दिशि यावत् कुणालाविषयान् कुणालादेशपर्यन्तम् एतु कल्पते । एतावतावत् चतुर्दिक्षु पूर्वोक्तजनपदपर्यन्तमेत्र निर्ग्रन्थनिर्ग्रन्थीनां वित्ते कल्पते । तत्र कारणमाह- 'एतावतान' एतावत्प्रमाणमेव आर्यक्षेत्रम् अत्र तीर्थकरादिमहापुरुषजन्मभूमित्वेन लोका धर्मिश्रा: सन्ति तेन निर्मन्थनिर्ग्रन्थीनां ज्ञानदर्शनचारित्राणामाराधना सम्यक् कर्तुं शक्यतेऽत एतावत्येव आर्यक्षेत्रे निर्ग्रन्थनिर्ग्रन्थीभिर्विहर्तव्यमिति भगवता समुपदिष्टम् । आर्यक्षेत्राद्वहिर्विहरणे niSedhamAda'no से कप्पइ' इति । 'से' इति तेषां निर्ग्रन्थानां तासां निर्मन्थीनां वा नो कल्पते एतस्मात् क्षेत्राद् बहिर्विहर्तुम् । ज्ञानादिलाभार्थं मपवादमाह - ' तेण पर' इति, ततः पूर्वोक्तमर्यादितार्यक्षेत्रात् परमत्रे अनार्यदेशेऽपि यत्र ज्ञानदर्शनचारित्राणि उत्सर्पन्ति वृद्धिमासादयन्ति तत्र विहर्तु कल्पते, यदि पूर्वोक्तार्यक्षेत्राद्वहिः कारणवशात् श्रुतस्यविरास्तत्क्षेत्रेऽपि क्षेत्रगतजनानां गुलभबोधित्वप्राप्तिबुद्धया गता भवेयुः ते च पश्चात् जङ्घावलक्षणत्वेन तत्रैव स्थिरवासे स्थिता भवेयुस्तेषां पार्श्वे ज्ञान Page #377 -------------------------------------------------------------------------- ________________ दर्शनचारित्रवृद्धिसंभव' इति त्रुहरा स्थान सरं तम्याणि श्रमणश्रमणीनां गन्तुं कल्पते, इत्यपवादपदसंक्षेपार्थः । सुधर्मा स्वामी उपसंहरति-त्ति बेमि' इति, यथा भगवन्मुखात् श्रुतं तथैव नवीमि-कथयामि न तु स्वबुद्धचेति ॥ sU0 49 ॥ इति श्री-विश्वविख्यात-जगबल्लभ-प्रसिद्धवाचक - पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगधपद्यनै अन्धनिर्मापक-बादिमानमर्दक-श्रीशाइछत्रपतिकोल्हापुरराज pradatta"jainAcArya"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पृश्यश्री-ghAsIlAlabativiracitAyo"bRhalkalpasUtrasya" चूणि-भाष्या-'वचूरीरूपायर्या व्याख्यायां प्रथमोद्देशकः समाप्तः ॥ 1 ॥ Page #378 -------------------------------------------------------------------------- ________________ / अथ दितीयोदेशका । अथास्य द्वितीयोदेशकादिसूत्रस्य प्रथमोदेशकस्यान्तिमसूत्रेण सह कः सम्बन्धः ! इत्यवाहभाष्यकार:--'पुन्वं' इत्यादि । भाष्यम्-पुवं आरियविसपा, बुता साहूण गमणपाउग्गा । तत्य निवासविही इह, दरिसिज एस संबंधो ॥1॥ छाया -पूर्वम् आर्यविषयाः, प्रोक्ताः साधूनां गमनप्रायोग्याः । तत्र निवासविधिरिह, दयसे पत्र सम्बन्धः ॥ 1 ॥ अबघूरी-पुवं' इति । पूर्वम् -प्रथमोदेशकस्यान्तिमसूत्रे मार्यविषयाः मार्यदेशसः साधूनां गमनप्रायोग्याः विहरणयोग्याः प्रोक्ताः, तत्र भार्यदेशेषु विहरतां मुनीनां कीडशे उपाश्रये वस्तव्यम् ! इति उपाश्रयनिवासविधिः इह-अस्य द्वितीयोई शकस्य प्रथमे सूने दयते । एष पूर्वोदेशकान्तिमस्त्रेण सह अस्यादिसत्रस्य सम्बन्धो वर्तते ॥ 1 ॥ इस्यनेन सम्बन्धेनायातेऽस्मिन् द्वितीयोदेशके निर्ग्रन्थनिर्मन्धीमिः कीदृशे उपाश्रये वस्सन्यः मिति प्रदर्शयितुकामः सूत्रकारोऽस्मिन् विषये त्रीणि सूत्राणि वयति, तत्र प्रथम सनित्तप्रतिबद्रोपानयवासप्रतिषेधसूत्रम् 1, द्वितीयम्-ऋतुबद्धकालयोग्योपाश्रयवासविधिप्रतिपादक सूत्रम् 2, तृतीय चातुर्मासयोग्योपात्रयविधिप्रप्तिपादकं सूत्रम् 3 चेति त्रीणि सूत्राणि, तत्र प्रथम सचित्तबीजप्रतिबद्धोपाश्रयनिवासनिषेधसूत्रमाह-'उपस्सयस्स' इत्यादि । सूत्रम्-उबस्सयस्स अंतो वगडाए सालीणि वा वीहीणि वा मुग्गाणि वा मासाणि वा तिलाणि वा कुलस्थाणि वा गोहमाणि वा जवाणि वा जवजवाणि वा उक्खिताणि वा विक्खित्ताणि वा वीकिण्णाणि वा विपकिण्णाणि वा नो कप्पइ निम्गंयाण वा निग्गयोण वा अझालंदमवि वत्थए ॥ muu01॥ छाया-उपाश्रयस्य अन्तर्वगवायां शालयो वा बीहयो वा मुन्ना पा मापा पा तिला पा कुलत्या या गोधूमा वा यवा घा, यवयया वा उत्क्षिप्ता या विक्षिता वा व्यतिकीर्णा पा विप्रकीर्णा वा नो कश्पते निन्धानां या निग्रंन्धीनां वा यथालन्दमपि वस्तुम् ॥ 90 / / चूणीं-'उयस्सयस्स' इति । पूर्वोक्तपु मायक्षेत्रेषु विहरतां श्रमणानां ऋतुबद्धका चातुमसि वा यत्र उपाश्रये स्थितिः कर्त्तव्या भवेत् तस्य उपाश्रयस्य वगहायां 'वगहा' इति देशी शब्दः प्राङ्गणवाचकस्तेन वगहायामिति उपाश्रयस्य प्राङ्गणे शालयः शालिबीजानि, नौहयः सा एवं शालिविशेषाः, मुद्गाः प्रसिद्धाः, माषाः 'उडद' इति प्रसिद्धाः, तिलाः, कुलस्या: 'कुलथी' इति प्रसिद्धो पायविशेषस्तस्या बीजानि, गोधमाः, यवाः, यवयवाः 'ज्वारी' इति प्रसिद्धाः, यवनातीयवीजानि वा, एतानि धान्यचीजानि यदि उपाश्रयमाणे उरिक्षतानि सामान्येन प्रस्तानि, विक्षिप्तानि Page #379 -------------------------------------------------------------------------- ________________ बृद्धत्कल्पसूत्रे विशेषेण प्रसूतानि, व्यतिकर्कर्णानि सर्वत्र प्रसूतानि वा भवेयुस्तादृशे उपाश्रये निन्यानां वा निर्मन्थीनां वा यथाउन्दमपि - क्षणमात्रमपि यथालन्दशब्दो देशीयोऽत्र क्षणमात्रवाचकः यावता कालेन जलार्द्रा हस्तरेखा शुष्यति तावत्कालमपि तत्र वस्तु नो कल्पते । तत्र वा अप्रमत्तानामपि अकस्मात् सचित्तवीजसंघटनस्यावश्यम्भावात् ॥ sU0 1 ॥ अथ तत्रापि ऋतुबद्धकालयोग्योपाश्रयविधिप्रतिपादकं द्वितीय सूत्रमाह- 'अष्ट पुण' इत्यादि । Vo सूत्रम्-- अह पुण एवं जाणिज्जा - ( उवस्यस्स अंतो वगडा साळीणि rA0 ) नो उक्खित्ताई नो विक्खिताई नो विकिरणाई नो त्रिष्यकिष्णाई (किन्तु) रासिकखाणि वा पुंजका कात्तिकणिका कुणि वाडियाणि वा मुखियाणि वा पहियाणि वा कप्पर्3a निग्गंथाण वा निग्गंधीण वा हेमंत गिम्हासु वत्थ ॥ sU0 2 ॥ छाया - अथ पुनरेयं जानीयात् - ( उपाश्रयस्य अन्तर्वगडायां शालयो vA0 ) नो उक्षिताः, नो विक्षितः, नो व्यतिकीर्णाः, नो विप्रकीर्णाः, (किन्तु) राशीकृता धा, पुञ्जीकृता वा, भिसिकता था, कुलिकाकृता वा, लाच्छिता धा, मुद्रिता वा, पिहिता वा, करुपते निर्मन्थानां वा निर्मन्थीनां वा हेमन्तग्रीष्मेषु वस्तुम् ॥ 0 2॥ चूर्णी - 'अह पुण' इति । तचार्यदेशे वस्तुमि छन्तो मुनयः पथ पुनरिति पूर्वसूत्रोक शाल्यादि बीजोत्पादि विपरीतमुपाश्रयं जानीयात्, अत्र पूर्वसूत्रोक्त पाटस्यानुवृतिः कर्त्तव्या, यथा उपाश्रयस्य वगडायां शात्रिबीजादीनि नो नैव उक्षितानि विक्षिप्तानि व्यतिकीर्णानि किन्तु तानि तत्र वक्ष्यमाणप्रकारेण स्थितानि भवेयुः, यथा राशीकृतानि एकत्र राशि कृत्वा स्थापितानि पुञ्जीकृतानि - दीर्घगोलाकार राशि कृत्वा स्थापितानि, मितिकृतानि मितौ कृतानिद्दष्टकादिरचित भित्तिनिश्रया स्थापितानि कुलिकाकृतानि मृत्पिण्डनिर्मितं कुयाकारं स्थानं कुलिकोष्यते तत्रालीनानि कृत्वा स्थापितानि, लालितानि भस्मादिना चिन्हितानि मुद्रितानि छगणमृत्तिकादिना अहितानि आवृतानि पिहितानि किलिञ्जकटादिना स्थास्या दिना वा एवमेव स्थायित्वा स्थापितानि भवेयुरोपाश्रये तदा तत्र निर्मन्थानां निर्मन्थीनां हेमन्तमीमेषु ऋतुबद्धेषु अष्टसु मासेषु मध्ये स्वस्वकल्यकाले वस्तुं कल्पते । एताध्यमकारण स्थितेषु शाल्यादिचीजेषु तत्र वसत मुनीनां सचित्तसंघटनादिरुङ्गाभावात् । तत्रापि चातुर्मासका न कल्पते, चातुर्मासे बीजानां गृहस्थकृतनिस्सारणपुनःस्थापनयोर्भूयो भूयः प्रसङ्गेन सचित्तसंघटना देश्वश्यम्भावात् ॥ sU0 2 ॥ अथ तत्रापि चातुर्मासयोग्यपाश्रयविधिप्रतिपादकं तृतीयं सुत्रमाद - 'अ पुण' इत्यादि । सूत्रम् - अढ पुग एवं जाणिज्जा ( उवस्सयस्स अंती वगडाए सालीणि vA0 ) नो रासिकडाई, नोपुंजकडाई, नो मित्तिकडाई, नो कुलियाकढाई, (किन्तु ) को डाउत्ताणि वा, पल्लाचाणि वा, मंचाउनाणि वा, माळाउत्ताणि वा ओलिताणि वा लिचाणि वा, पहि Page #380 -------------------------------------------------------------------------- ________________ ट्मायापधुरी उ 1 20 2.5 सचितप्रतिघहोपाश्रयनिवासविधिः । याणि वा लंछियागि चा, मुरियाणि वा कप्पइ निग्गंधाण वा निम्नयीण वा वासापासं बस्थए ॥ सू. 3 / / छाया -अथ पुनरेवं जानीयात् (उपाश्रयस्यान्तर्धगहायां शालयो vA0)नो राशोकतानि या नो पुजीकृतानि नो मित्तिकृतानि नो कुलिकाकृतानि (किन्तु कोष्ठागुमानि वा पक्ष्यागुप्तानि घा, मञ्चागुमानि वा, मालागुमानि वा, अलिमानि वा, लिसानि या, पिहितानि या, लामिछतानि या, मुद्रितानि घा. कल्पते निर्ग्रन्थानां या निन्थीनां वा धपावास वस्तुम् ॥ s03॥ चूर्णी-अह पुण' इति । चातुर्मासवस्तुकामो मुनिः मथ-पूर्वोक्तप्रकारादन्यथाप्रकारेण पुनरेवं जानीयात् , यथा-प्रथमसूत्रानुवृत्त्या उपाश्रयस्यान्तर्वगडायां शालिब जानि वा, इत्यादिपूवोंतानि वीजानि पूर्ववत् नो राशीकृतानि नो पुजीकृतानि नो भित्तिकृतानि नो कुलिकाकृतानि, एतानि पदानि पूर्ववद्याध्ययागि, शिन्तुनःनि मालिपीजान को गुप्तानि-कोष्ठेषु-कुशुलेणु-'कोटी' इतित्रासिदेपु प्रक्षिप्य A-समन्ताद् गुमानि गोषितानि गुतीकृतानि अचक्षुपियीकृतानि, पल्यागुतानि वा-पन्येषु काठगोमयमृत्तिकालिसवंशदलादिनिर्मितघान्याघारपात्रविशेपेषु 'पल्ला इति प्राचीन समयप्रसिद्धपु आगुमानि समन्ततो गुतीकृतानि, मञ्चागुतानि वा-मञ्चेषु स्तम्भोपरि मृतिकागोमयलिसवेशदलादिना निर्मितेपु गोलाकारघु उपर्याच्छादनसहितेषु धान्याधारविशयेषु प्रक्षिप्य गुमौकृतानि, मालागुप्तानि वा-भालेषु गृहस्योपरि द्वितीयमित लगतेपु स्थानेषु प्रक्षिप्य गुतीकृतानि भवेयुः, नान्यपि अवलिप्तानि तदद्वारदेश काष्ठपट्टादिना पिधाय गोमय मृत्तिकादिना कृतोप पानि, निप्तानि विशेषेण सर्वान्तः खरण्टिनानि, पिहितानि तन्मुखाका समीचीनाच्छादकेन सम्यक्तया गुप्तीकृतानि, लाञ्छितानि-रेखाऽक्षरा दिकर गेन चिहितानि, मुदितानि-मृत्तिकादिना तद्गतछिद्राणि विलिप्य तमुद्रायुक्तानि भवेयुस्तस्मिन् , गवविध उपाश्रये नियन्धानां वा निम्रन्थीनां वा वर्षावासं चातुर्मासं वस्तुं RApate । पर्वप्रकारेण स्थापितानि शालिबीजादीनि चातुर्मासे नोद्घारयन्ते तेन नत्र वसतां श्रमणानां सचित्तत्री नादिसंघानाशहा या अभावादिति ॥ mU0 3 ॥ पूर्व सचित्तप्रतिबद्रोपाश्रयनिया सनिपेधः, प्रस्तुबचातुर्मासयोग्योपाश्रयनिवासविधिश्च प्रदशितः, साम्प्रतं मुराविकट कुम्भादिप्रतिबद्धोपाश्रयनिवासे सापवादं विधि प्रदर्शयन्नाह 'उवस्सपस्स .....सुरावियडकुंभे' इत्यादि । सूत्रम्-उवस्मयस्स अंतो वगडाए मुराविय कुंभे वा, मोवीर वियडभे वा, उवनिक्खित्ते सिया, नो कप्पइ निग्गंथाण वा निगंधीण वा अदालंदमवि बन्थए, हुरत्या प उवस्मयं पडिलेहमाणे नो लभेजा एवं से कप्पर्3a एगराय बा दरायं वा क्यए, जे तत्थ एगरायाभो वा दुरायानी वा परं बमर्3a से संतरा ए वा परिहारे वा ॥ mU0 4 ॥ छाया- उपाथरस्य अन्तर्वगडायां सुराविकटकुम्भो वा सोचीरविकटकुम्भो या उपनिक्षिप्तः स्यात् , नो कल्पते निग्रंन्यानो या निन्थोनां वा यथालन्दमपि वस्तुम, हुरत्था Page #381 -------------------------------------------------------------------------- ________________ 42 हरकल्पवये व उपाश्रर्य प्रतिलिखन् नो समेत पवं तस्य कल्पते पकरात्रं SA विरात्र वा वस्तुम् , पस्तत्र पकरात्राद्वा द्विरावाद् पा पर वसति तस्य स्वान्तरात् छेदो वा परिहारो वा ॥ सु. 4 ॥ चूर्णी-'उबस्सयस्स' इति । उपाश्रयस्यान्तर्वगडायां सुराविकटकुम्भो वा सुराविकटस्य पिष्टनिष्पन्नमद्यस्य कुम्भो घटो वा, सौवीरविकटस्य-पिष्टवर्जित गुडादिनिष्पन्नमयत्य कुम्भो घटो वा उपनिक्षिप्तः स्यात् स्थापितो भवेत् तदा तत्र निन्यानां वा निर्मन्थोनां वा यथालन्दमपि-क्षणमात्रमपि आहस्तरेखापरिशोषणकालमात्रमपि वस्तुं नो कल्पते । इत्युत्सर्गसूत्रम् । अथापवादमाह-'हुरत्या' इति देशी शब्दः बधिरर्थप्रतिपादकस्तेन बहिश्च तादृशोधाश्रयाद बहिरन्य च उपाश्रयं प्रतिलिखन शोधबन् यदि नो लमैत तत्र प्रामनगरादौ निर्दोषोपाश्रयं न प्राप्नुयात् तदा एवम् एतादम्या परिस्थिती सत्यां 'से' तस्य अत्र निर्ग्रन्थजातित्वेन एकवचनम्, कल्पते तथाविधेऽपि उपाश्रये एकरात्रं वा द्विरात्र वा अत्र रात्रपदेन अहोरात्रं गृह्यते तेन एकाहोरात्र वा व्यहोरात्र वा वस्तुम् । किन्तु 'जे' यः कोपि साधुः तत्र तादृशे उपाश्रये एकरात्राद्वा द्विरात्राहा परम्-अधिक विचतरात्रादिकं यावत वसति 'से' तस्य 'संतरा' स्वान्तरात् स्वकृतं यद् अन्तरं भगवदुक्तै कहिगवतो भेदः त्रिचतूरात्रादिकालावस्थानरूपः तस्मात्, भगवदाज्ञाभेदकरणात् भगवदाज्ञाऽनाराधनादित्यर्थः छेदो वा छेदः पञ्चरात्रिन्दियादिः, परिहारो वा मासलघुकादिस्तपोविशेषो वा आपद्यते इति । / sU04 ॥ पूर्वसूत्रे मुराविकटादिप्रतिबद्धोपाश्रयवासस्य निषेधः, सापबादं विधिश्च प्रदर्शितः, साम्प्रतं पूर्ववदेव उदकविकटादिप्रतिबदीपाश्रयस्य निषेधं सापवादं विधिं च प्रदर्शयति-'उबस्सयस, इत्यादि । सूत्रम्--उबस्सयस्स अंतो वगडाए सीओदगवियडकुंभे वा उसिणोदगवियडकुंभे वा उवनिक्खित्वे सिया, नो कप्पइ निग्गंधाण वा निगंथीण वा अदालंदमपि यथए । हुरत्या य उपस्सयं पडिलेडमाणे नो लभेजा एवं से कप्पर्3a एगरायं वा दुरायं वा बत्थए, जे तत्थ एगरायाओ वा दुरापाओ वा परं वसई से संतरा छेए वा परिहारे वा ॥ suu05॥ छाया-उपाश्रयस्य अन्तर्बगहाय शीतोदकविकटकुम्भो वा उष्णोदकविकटकुम्भो या उपनिक्षिप्तः स्यात् नो कल्पते निन्यानां धा निन्धीनां था यथालन्दमपि वस्तुम, दुरत्या व उपाययं प्रतिलिखन् नो लमेत एवं तस्य कल्पते एकरात्रं वा द्विरा घा वस्तुम्, यस्तत्र एकरात्रावा द्विरात्रामा परं वसति तस्य स्वान्तरात् छेदो वा परिहारो चा ॥ 05 ॥ चूर्णी -'उबस्सयस्स' इति । अस्य मूत्रस्य व्याख्या mug2अविकट कुम्भस्त्रवदेव ज्ञातव्या, नवरं-विशेष एतावानेव यत् अत्र 'सीओदगवियड कुंभे वा उसिणोदगवियड कुंभे चा' इति वाच्यम् अत्रायमर्थ:-शीतोदकविकृतकुम्भः शीतोदकं च तद् विकृतं च स्ववर्णादिना ध्वस्तं शीतोदकविकृतं विकृतशीतोदकं, तस्य कुम्भी घटः, एवम् उष्णोदकविकृतकुम्भः-उष्णोदकं च तद् विकृत च उष्णोदकविकृतं विकृतोष्णोदकं तस्य कुम्भो घटो यत्रोपाश्रये उपनिक्षिप्तो भवेत् । शेपं सर्व पूर्व-- yaditi ॥ suu05|| Page #382 -------------------------------------------------------------------------- ________________ cUMNi माध्यापयूरी u0 2 0 6-9 सचित्तप्रतिबद्धोपाश्चयनिवासविधिः 43 साम्प्रतमग्निकायप्रतिबद्धोपाश्रयसूत्रमाह--'उयस्सयस्स* सवराईए' इत्यादि । सूत्रम्-उवस्मयस्स अंतो बगडाए सबराईए जोई झियाएज्जा नो कप्पर्3a निर्माथाण वा निगंथीण वा अहालंदमपि बत्थए, हुरत्या व उवस्मथ पडिलेइमाणे नो लभेना एवं से कप्पइ एगरायं वा दुरायं वा वथए, जे तस्थ एगरायाभो वा दुरायाओ वा परं वसइ से संतरा छेए चा परिहारे वा ॥ सू.6॥ छाया- उपाश्रयस्य अन्तर्वगडायां सार्वगधिकं ज्योतिः मायेत् नो कल्पते, निर्मग्यानां वा निर्ग्रन्थीनां वा यथालन्दमपि वस्तुम, हुरत्या च उपाथर्य प्रतिलिमन् नो लमेत एवं तस्य कल्पते एकरानं वा द्विरा वा यस्तुम्, यस्तत्र एकरापावा द्विराधाद्वा पर यसति तस्य स्थान्तरात् छेदो वा परिहारो वा । / sU0 6 ॥ चूर्णी-- 'उवस्सयसस' इति । इदमपि मूत्र सुराविकट कुम्भमूत्रवदेव व्याख्येयम्, विशेषस्स्वयम्-अत्र सवराईए जाई झियापन्जा इति वाच्यम्, तस्यायमश्रः-सार्यरात्रि-परिपूर्णरात्रिध्यापक ज्योतिः अग्निपान, मायेद् मनछेद होई पर्वैन् । साधनामात्र बासे यत्राग्निकायविराधना तत्र पदकायविराधना स्यादतः षट्कायविराधनादोष भापयेत । अन्योपाश्रयाला एकविरात्रं वस्तुं कल्पते इति कारणजातेऽपवादः ॥ mU06 ॥ मथ प्रदीपप्रतिबद्धोपाश्रयसूत्रमाह-'उबस्सयस्स0 पईये' इत्यादि ॥ मूत्रम्--उवस्सयस्स अंतो चगडाए सव्यराईए पईवे पईवेजा नो कप्पइ निग्गंधाण वा निग्गंथोण का अहालंदमवि बत्थर, हुरत्या य उवस्सयं पडिलेडमाणे नो लभेज्जा एवं से कप्पइ एगरायं वा दुरायं वा वथए, जे तत्य एगरायाओ वा दुरायाओ वा.परं बसइ से संतरा ए वा परिदार वा ॥ suu07॥ छाया-उपाश्रयस्यान्तवंगडायां सावरात्रिका प्रदीपः प्रदीप्येन, नो कल्पते निम्रन्थानां घा निधीनां वा यथालन्दमपि वस्तुम्, हुरत्था च उपाश्रयं प्रतिलिसन् नो लमेत एवं तस्य करपते पकरानं या द्विरा वा धस्तुम्, यस्तत्र पकराधाद्वा विरात्राहा परं धसति तस्य स्वान्तरात् छेदो वा परिहारो घा ॥ सू.7॥ __ चूर्णी--'उवस्सयस्स' इति । इदं प्रदीपभुत्रमपि सुराविकट कुम्भसूत्रबदेव न्याख्येयम् , विशेषस्त्वयम्-'सन्वराईए' सार्वरात्रिकः परिपूर्णरात्रिव्यापकः संपूर्णरात्रि यावन् प्रदीपः तेलप्रदोपो विद्युत्प्रदीपो वा दी येत प्रज्वछेत् तदा तत्र यथालन्दमपि निर्ग्रन्थनिन्धीनां वस्तुं न कल्पते अन्योपाश्रयाभावे एकद्विरात्र तत्र वस्तु कल्पते, इत्यादि पूर्ववद् त्र्याच्या कन्येति । मग्न्यारम्भ साधना वस्तुं न कल्पते तन्त्र पूर्ववदेव पट्कायविसघनादयो दोषाः संभवेयुः दीपेषु पतता पनङ्गादिप्राणिनां विराधनासंभवः, उपधादिपु तेषां पतनात् साधुशरीरेणापि विराधना स्यात , इत्यादिदोषसंघातसंभवात् , अपवादे भन्योपाश्रयाला भे एकविरात्र कल्पतेऽपि, इति सूत्राशयः ॥ su07 ॥ Page #383 -------------------------------------------------------------------------- ________________ बुहरकल्पसूत्रे पूर्व सार्वत्रिकप्रदीपप्रतिबद्धोपाश्रये निर्मन्थनिर्मन्थीभिर्न स्थातव्यमिति प्रोक्तम्, साम्प्रतं पिण्डादिप्रतिबद्धोपाश्रयविषये त्रीणि सूत्राणि वदति तत्र प्रथमं पिण्डादिप्रतिबद्धोपाश्रयनिवासप्रतिषेधसूत्रम् 1, द्वितीयं ऋतुकालयोग्योपाश्रयनिवासविधिप्रतिपादकं सूत्रम् 2, तृतीयं चातुर्मासयोग्यपाश्रयनिवासविधिप्रतिपादकं सूत्रे 3 चेति तत्र प्रथमं पिण्डादिप्रतिबद्धोपाश्रयनिवासनिषेधसुत्रमाह- 'उवस्यस्स' इत्यादि । दमिम् सूत्रम् - उस्सस्स तो बगडाए पिंड वा लोयए वा खीरे वा दा वणीए वापि वा सेल्ले वा फाणि वा पुत्रे वा सक्कुलो वा सिहरिणी ना उक्तिताणि वा विक्खिआणि वा विकण्याणि वा विप्पण्णाणि वा तो कप्पद निर्मायाण वा दिवा महाइ छाया -- उपाश्रयस्य अन्तर्वगडायां पिण्डको था लोचकं या क्षीरं वा दधि या नवनीतं अत् afts तेलं वा फाणितं वा अपूपो वा कुलो वा शिखरिणी वा दक्षि पामि वा विक्षिप्तानि वा व्यतिकीर्णानि वा विप्रकीर्णानि वा नो कल्पते निर्मन्धानां था निर्मन्थीनां वा यथालस्वमपि वस्तुम् ॥ su0 8 ॥ चूर्णी - 'उवस्सयस्स' इति । उपाश्रयस्य अन्तर्वगडा पिण्डको वा पिस्तावत् विशिष्टस्वादुरससंपादितः गोलाकारों मोदकादिपदार्थः, अथवा गुडनृतशर्करादिवस्तुना पिडितो हस्ते महणयोग्यः पदार्थः पिण्ड उच्यते, सपिण्डकः, लोचकं दुग्धादिविकृतिनिष्पन्नं भोग्यवस्तुजातम्, अथवा 'माचा' इति प्रसिद्धं खाद्यवस्तुजानं लोकं कथ्यते यस्य ग्रहणे इस्ती खरण्ट्येते तत् क्षीरं वा दुग्धम्, दधि वा, नवनीत प्रक्षणं 'मक्खन' इति प्रसिद्धम् सर्पिः- धूलं वा तेल वा फाणितं द्रवितगुरूपं गुडस्यपूर्वरूपं वा पूपः - अपूपः 'मालपुआ' पदवाच्यो वा शष्कुली 'पुडी' इति प्रसिद्धा शिखरिणी शर्करायुक्तदर्शिविकृतिरूपा शिखण्डपदवाच्या वा एतानि आशुष्करूपाणि भध्यागि यदि उक्षिप्तानि विक्षिप्तानि व्यतिकीर्णानि विप्रकर्णानि इतस्ततः प्रसूतानीत्यर्थः, एषां प्रत्येकपदानां पृथक् पृथग् व्याख्या] शालिंबीजसूत्रे गता ततोऽवसेया, तदा निर्मन्थानां वा निर्ग्रन्थीनां वा ऋतुभद्रकाले वा चातुर्मासे वा कस्मिश्चिदपिकाले यथान्दमपि क्षणमात्रमपि महस्तरेखा शोषणकालमात्रमपि तत्र वस्तुं न कल्पते । तत्र वासे गमनागमनेन वस्तुविनाशसंभवस्तेन तदधिपतेर्मनसि साधु प्रति दुर्भावो जायते, लोके साधोस्तद्गतपदार्थलोलुपता लक्ष्यते बालाकानसाधूनां तद्भक्षणाकाङ्क्षाऽपि संभवेत् इत्यादिदोषसंभवात्निर्मन्थनिर्मन्थोभिः क्षणमात्रमपि न तिछेदिति भावः ॥ sU0 8 ॥ , अथ तत्रापि ऋतुबद्धकालयोग्योपाश्रयवासविधिप्रतिपादकं द्वितीयं सूत्रमाह- 'अह पुण' इत्यादि । सूत्रम्-- अह पुण एवं जाणेज्जा - ( उवस्सयस्स अंतो बगडाए पिंडए bA0 ) नो उता बा, जो दिखाई या नो वीकिष्णाई वा भो विष्पकिष्णाई या ( किन्तु रासि - Page #384 -------------------------------------------------------------------------- ________________ चूर्णिमा यावचूरी u0 2 sU0 9-12 सचित्तप्रतिरोपाश्रयनिशासविधिः 45 कहाणि वा पुंजकडाणि वा भित्तिकाणि वा कुलियाकडाणि वा लंछियाणि वा मुदियाणि था पिहियाणि वा कप्पइ निग्गथाण वा निग्गयीण वा हेमंतगिम्हासु वत्थए । 209 ॥ छाया- ..अथ पुनरेव जानीयात् (उपाश्रयस्य अन्तवंगायां पिण्डको vA0) नो उत्क्षिप्तानि वा नो विक्षिप्लानि घा नो व्यतिकीर्णानि वा नो विप्रकोर्णानि वा (किन्तु) राशीकतानि वा पुञोकतानि वा भित्तिकृतानि या कुलिकाकृतानि धा लाञ्छितानि SA मुद्रितानि धा पिदिनानि वा कल्पते निर्यन्यानां वा निम्रन्योनां वा हेमन्तप्रीयमेषु वस्तुम् । / चूर्णी -'अह पुण' इति । अथ पूर्वप्रदर्शिताद् अन्यथा पुनः साधुर्जानीयात् उपाधयान्तधगडायां पिण्डकादानि खाद्यवस्तूनि नो उक्षिप्तानि, इत्यादिपदानां व्याख्या पूर्ववत् , एवंप्रकारेण पूर्वोक्तपिण्डका दिवस्तूनि स्थापितानि भवेयुस्तदा हेमन्तग्रीष्मेषु अष्टमा सात्मकेषु यथाकल्पकालं यावत् निर्मयनिग्रंथीनां तत्र वस्तुं कल्पते तत्र पूर्वोक्तदोपासं मवात ॥ suu09॥ अथ तमाम चातुर्म लगिकारागोनोगामनिवासविरिणाऽदकं तृतीयसूत्रमाह-'अह पुण' इत्यादि । भूत्रम्-अह पुण एवं जाणेज्जा (उपस्सयस्स अंतो वगडाए पिंडए vA0) नो रासिकडाणि वा नो पुंजकडाणि वा नो भित्तिकडाणि वा नो कुलियाकडाणि वा फोढाउत्साणि चा पल्लाउत्ताणि वा मंचा उसाणि वा मालाउत्ताणि वा पोलिसाणि वा विळित्ताणि वा लछियाणि पा मुछियाणि वा पिहियाणि वा, कप्पइ निमांधाण वा निगयीण वा वासाबास बस्थए ॥ sU0 10 ॥ छाया--अथ पुनरेवं जानीयात् (उपाधयस्य अन्तर्वगडायां पिण्डको vA0) भो राशीकतानि घा नो पुमीकतामिषा नो भितिकृतानि वा नो कुलिकाकृतानि घा कोठागुप्तानि या पल्यागुप्तानि पा मम्चागुप्तानि घा मालागुप्तानि वा अघलितानि या बिलिसानि वा लामिछतानि वा मुद्रितानि वा पिहितानि वा कल्पसे निम्रन्थानां या निर्मपीनां धा वर्षावासं वस्तुम् । / सू. 10 / / चूर्णी - 'अह पुण' इति । अथ तत्र चातुर्मासं वस्तु कामो मुनिर्यदि एवं वक्ष्यमाणप्रकारेण जानीयात, किं जानीयादिल्याइ-पिण्डकादारभ्य शिखरिणीपर्यन्तानि मत्यदन्याणि 'नो राशी. कृतानि इत्यादीनि पिहितानि वा इति पर्यन्तानि पदानि शालिनीजप्रकरणगततृतीयसूत्रबद् व्याख्येयानि, एवंविधो यदि उपाश्रयो भवेत् तदा तत्र निर्धन्धनिर्मन्थीनां वर्षावासे चातुर्मासं पस्तुं कल्पते, पूर्वोक्तप्रकारेण रक्षितानां पिण्डकादिनस्यपदार्थानां भूयो भूयो निष्कासनस्थापनाद्यमावेन दोषामारादिति ॥ सू. 10 ॥ Page #385 -------------------------------------------------------------------------- ________________ पृहत्कल्पसूत्रे पूर्व निन्थनिम्रन्थीनां सामान्यतः सदोषा उपाश्रयाः प्रतिपादिताः, साम्प्रतं केवल निम्रन्थीनां शेषकालवासे सदोषस्थानानि मिपेघयितुमाह - 'नो कप्पइ0 अहे आगमणगिह सि' इत्यादि । सूत्रम्-नो कप्पइ निसगंथोणं अहे आगमणगिसि वा विपडगि सि वा वसीमूलंसि वा रुक्खमूलसि वा अब्भावगासियंसि वा बत्थए । mU011 / / छाया- नो कल्पते निर्मन्थीनां अधः आगमनगृहे घा विवृतगृहे वा, वंशीभूले था वृक्षमूले दा प्रभावकाशिके या वस्तुम् ॥ sU0 11 ॥ चूर्णी-'नो कप्पई' इति । निम्रन्थीनां, 'अधः' शब्दोऽत्र मध्यार्थकः 'अधः' इत्यर्थकोऽपि वा, तेन 'अधआगमन गृहे' इति भागमनगृहमध्ये इत्यर्थः, उधः-शब्दस्य सर्वत्र सम्बन्धः कार्यः, तत्र आगमनगृहे पयिकादीनां ग्रामाद् प्रामान्तरे गमनागमनं कुर्वतां निवासार्थ यद् गृह तस्मिन् पथिकनिवासस्थाने इत्यर्थः, अघोविवृत्तगृहे चा विकृतम् चतुर्दिक्षु आवरणवर्जितम् उपर्याच्छादितं यत् गृहं तद विवृतगृह, तस्मिन् तन्मध्ये अधोवंशीमूले बा वशीमूलं तावद गृहाहिर्वेशदलामामा गृहम् तस्मिन्, गृहावाद, प्राधू कादिसर्वसाधारणजनोपवेशनस्थानमध्ये इत्यर्थः, अधोवृक्षाले वा वटपिप्पलादिवृक्षनले, अभावकाशिके- अनस्य आकाशस्य अवकाशः प्रचुरतया यत्र तत् अभावकाशिक, तस्मिन् अल्पाच्छादिताधिकानाम्छादितगृहमध्ये आकाशबहुल. स्थानमध्ये इत्यर्थः, एतादृशे गृहे सावीनां वस्तुं नो कल्पते, तस्य सागारिकनिश्राराहित्यात् सर्वसाधारणजनानां गमनागमनेनोच्चारमनवणादिपरिठापने आजगदिकरणे च लोकाना दृष्टिपातादिभावात् , बोशरीरत्वेन ब्रह्मत्रते उपसर्गसंभवान्वेति ॥ sU0 11 ॥ पूर्व निग्रन्थीनामागमनगृहादिषु चासो निषिद्धः, साम्प्रतं निम्रन्थानामत्र कल्पते इति तद्विषये निम्रन्थसूत्रमाह-कप्पई' इत्यादि । सूत्रम् ---कप्पइ निगंयाण अहे आगमणगींसि वा विपडगिहंसि वा वसीमूलंसि का रुक्त्रमूलंसि चा अभावगासियंसि वा बस्थर ॥ bhU012 / / छाया कल्पते निर्ग्रन्थाना अधः मागमनगृहे वा विधृतगृहे वा वंशीमूले वा वृक्षमूले SA अभावकाशिके वा वस्तुम् । / sU012 ॥ चूर्णो--'कणइ' इति । पूर्वोक्तेषु आगमनगृहादिपु निम्रन्थानां कल्पते, इति भूत्रार्थः । पुरुषशरीरत्वेन साधूनां तदोषानापातात् । आपधादिकमिदं सूत्रम् - यत् अन्योपाश्रयाभावेऽल्पकालार्थ कल्पते, नतु शेषकाले मासकल्पं यावत् चातुर्मासं यावद्वेति भावः ॥ sU0 12 ॥ पूर्व निर्ग्रन्थानामागमनगृहादिषु वासो विहितः, स च शय्यातरमाश्रित्य भवतोति तप्रसङ्गात् शल्यातरवक्तव्यता प्रस्तौति, तत्र प्रथमम् मनेकशय्यातरेषु एक शल्यातरं कुर्यादिति प्रतिपादयिनुमाह-एगे' इत्यादि । Page #386 -------------------------------------------------------------------------- ________________ भाष्याघ्र u0- 2 0 13-18 धय्यातरविष्वप्रहणाग्रहणविधिः 47 सूत्रम् - page सागारिए पारिहारिए दो तिन्नि चतारि पंच सागारिया पारिहारिया, एर्गं तत्थ कप्पागं ठविता अवसेसे निव्विसेजा ॥ sU0 13 ॥ छाया - पकः सागारिकः पारिवारिकः द्वौ श्रयः चत्वारः पंच सागारिकाः, एक क्षेत्र कल्पकं कृत्वा शेषान् निर्विशेत् ॥ sU0 13 ॥ चूर्णी - 'एगे' इति । सागारिकः अगारेण गृहेण सहितः सागारः स एव सागारिक: गृहस्वामी शय्यातर इत्यर्थः । शय्यातरः इति कोऽर्थः । शय्यां साधुभ्यो वसतिं दवा तरति संसारसागरं पारयति यः स शय्यातरः, अथवा शय्यायाः - वसतेदानेन भवपरंपरारूपं संसारप्रवाहं तरति योऽसौ शय्यातरः कथ्यते । अत्र शिष्यप्रश्नः - स एकः सागारिकः पारिहारिकः परिहारं परित्याग अर्हतीति पारिहारिकः भिक्षादिग्रहणपरिहारयोग्यो भवति, तथैव द्वौ त्रयः चत्वारः पञ्च वाऽपि पारिहारिका भिक्षादिपरिहरणयोग्या भवन्ति किम् ! आचार्यस्तत्र विधिमाह-एवं य उपाश्रयो दायादनाभित्र पेशू, नया बहुजनसाधारणं देवकुलादिकं वा भवेत्, यस्य स्थानस्य छ्यादयः स्वामिनो भवेयुस्तत्र तेषु मध्ये एकं स्वामिनं कल्पकं शय्यातरकल्पशय्यातरत्वेन स्थापयित्वा सेवेकं शय्यातरं कृत्वा अवशेषान् अवशिष्टान् तदितरान् निन्निसेज्जा - निर्विशेत् विसर्जयेत्, शय्यातरत्वेन न गणयेत् । अथवा अवशेषान् शेषाणां गृहेषु इत्यर्थः 'निवि0सेज्जा' निर्विशेत् प्रविशेत् मद्दाराद्यर्थं तेषां गृहेषु अनुप्रविशेदिति भावः ॥ sU0 13 ॥ पूर्वसूत्रे एकः शय्यात्तरः कर्त्तव्यः इति प्रोक्तम् साम्प्रतमत्रत आरभ्य शय्यातरपिण्डस्य निर्मन्थनिर्मन् श्री समुच्चयेन ग्रहणत्रिषये विधि प्रतिपादयितुमाह- 'नोकप्पर * सागारियपिंड' इत्यादि । -नो कप्पर्3a निरगंधाण वा निम्गंथीण वा सागारिय पिंड बहिया अनीहर्3a अस वा संस वा पडिग्गाहित्तए ॥ sU0 14 ॥ ) सूत्रम् छाया - नो कल्पते निर्मन्थानां वा निर्ग्रन्थीनां वा सागारिकापिण्डं वहिः खनि असंसृपं वा संसृपं वा प्रतिग्रहीतुम् ॥ sU0 14 ॥ 1 चूर्णी - नो कपइ इति । निर्मन्धानां वा निर्ग्रन्थीनां वा द्वयानामपि सागारिकपिण्ड सागारिकस्य - यो गृहस्थः शय्यातस्त्वेन स्थापितस्तस्य पिण्डम्-अशनादिकं यः पिण्डः बहिः शय्यातरगृहाद् बहिः अनिह्नतः अनिस्सृतः अन्यगृहे न नीतः शय्यातरगृहे एव स्थितः सः असंसूटोबा शय्यातरेतर पिण्डेन अमिलितो वा, अथवा संसृष्टो वा मिलितो वा भवेत् तं तादृशं शय्यातरपिण्डुं नो कल्पते प्रतिग्रहीतुम्, राज्यातरपिण्डग्रहणस्य शास्त्रे सर्वत्र निषिद्धत्वात् ॥ sU014 ॥ एरे शय्यातर पिण्डस्यान्यनिषेवविधिमाह- 'नो कप्पर्3a' इत्यादि । सूत्रम् - नो कप्पर्3a निगंधाण वा निम्गंधीण वा सागारिथपिंडे बहिया नीहडं असंसठ्ठे पडिगात्तिए । अरुस् निधाण वा निम्गंधीण वा सागारियपिंड बहिया नीएस् संस पडिगाहित्तए । 015 / / Page #387 -------------------------------------------------------------------------- ________________ ण छाया-मो कल्पते निन्थानां सा निर्धी या मानिमामिण हिनिहत असंपृष्टं प्रतिमाहीतुम् । कल्पते निर्घन्धानां वा निनन्धीनां या सागारिकपिण्डं बहिनितं संशष्ट प्रतिग्रहीतुम ॥ su0 15 ॥ चूर्णी-'नो कम्पद' इति । शरण्यातपिण्डः शय्यातरगृहाद बठिस्तु निईन-निस्सृतः मन्यगृहे नीतो भवेत् किन्तु स तत्र असंसृष्टः अन्यदीपिण्डेन असं मिलितः अन्यागृहीतत्वेन अन्यदीयपिण्डत्वं न प्राप्तः शय्यातरस्वधासहित एव भवेत् . तं पिण्ड प्रतिमहोतुं निम्रन्थनिम्रन्थीनां नो कल्पते शय्यातरस्वत्वेन अनिमुक्तत्वात् । सहि कथं कल्पते? इति कल्पविध दर्शयति -बहिनिहर यदि शय्यातरगृहादग्यगृहे नीतः सन् स शय्यातरपिण्डः संसृष्टः अन्यदीयपिण्डेन संमिलितः अन्यदीयपिण्डत्वं प्राप्तः शय्यातरस्वत्वविनिर्मुको भवेत् तदा तं तादी शय्यानरपिण्डं प्रतिग्रहातुं निन्यनिर्घन्धानां कल्पते तस्य शय्यातरस्वत्वविनिर्मुक्तस्यात् । / sU015॥ अथ शध्यातरगृहविनिर्गतासंसृष्टपिण्डस्य संसृष्टकरणे प्रायश्चित्तं प्रदर्शयति 'जो खलु इत्यादि । मूत्रम्--जो खल निग्गयो वा निगंधी वा सागारियपिई बहियानीहई असंसार संसट्ट करेइ, करेंतं वा साइज्जइ से दुइमो वीइकममाणे बावज्जइ चाउम्भासिय परिहारहाणं अणुग्घाइयं ॥ sU0 16 / / छाया-यः खलु निर्मन्थो वा निर्ग्रन्थी वा सागारिकपिण्ड बहिनिहतं असमष्टं संसृष्टं करोति, कुर्वन् वा स्ववते स विधातो व्यतिक्रामन आपद्यते चातुर्मासिक परिद्वारस्थानम् अनुद्घातिकम् ॥ sU0 16 ॥ चूर्णी-'जो खलु' इति । यः खल कोऽपि रसनलोलुपी निर्ग्रन्थो वा तथा ताशी निर्गन्धी वा यदि सागारिकपिराई बहिनिहतम्-अन्यगृहे संप्राप्तम् किन्तु असंसृष्टम् अन्याशनादिना न मिलितम् । यस्य गृहे स पिण्डो नीतस्तेनास्वीकृतः शय्यानरस्वत्वसहित एव तं संसृष्टं अन्यगृहस्थस्वत्वसहितं शय्यातरस्वत्वविनिमुक्तं स्वहस्तेन नत्रागनं शयातरपिंडं गृहीचा तद्गृहे स्थापत्ति । तेनाऽगृह्यमाणमपि गृहीतमनेनेति करोति, एवं कुर्वन्तं वा स्वदते अनुमोदते स एतादृशो निन्धः निम्रन्थी वा द्विधातः-लौकिकलोकोत्तरति द्विप्रकारतः लौकिकमर्यादां जिनशासनमर्यादा च व्यतिक्रामन् उल्लयन् आफ्यते प्राप्नोति चातुर्मालिक चतुर्माससम्बन्धिकं परिहारस्थानं प्रायश्चित्तस्थानम् अनुवधातिकम् चतुरो गुरुमासान् प्रायश्चित्तं प्राप्नोतीति भावः । mU016 ॥ पुनरपि सागारिकपिण्डविपये आइति कामध्याहीयमानाहारादेब्रहणाग्रहणविधिमाह--'सागारियस्स आइडिया' इत्यादि । मूत्रम् -सागारियस्स आइडिया सागारिएण पडिगहिया तम्हा दावए नो से कप्पड पडिगाहितए mU017॥ सागारियस्स आइडिया सागरिएण अप्पडिग्गहिया तम्हा दावर एवं से कप्पइ पडिग्गाहित्तए । sU018 ॥ Page #388 -------------------------------------------------------------------------- ________________ पूर्णिभाष्यापधुरी u0-2 sU0 17-20 शय्तातरपिण्डाहणाऽग्रहणविधिः । छाया-सागारिकस्य आइतिका सागारिक्षण प्रतिगृहीता, तस्याः बचात् नो तस्य कल्पते प्रतिप्रदीतुम् ॥suu0 17 ॥ सागारिकस्य आहतिका सागारिकेण अप्रतिद्वीता तस्याः दद्यात् एवं तस्य कल्पते प्रतिप्रहीतुम् ॥ sU0 18 ॥ चूर्णी-'सागारियस्स' इति । सागारिकस्य-शय्यातरस्य माइतिका आहियतेदातुमानीयते या सा आइतिका अन्यगृहादागता प्रहेणकरूपा उपायनप्रामृतादिपदवाभ्या 'परोसा' इति भाषाप्रसिद्धा, या अन्यस्मात् स्वानादिगृहात् समर्पयितुं शय्यातरगृहे समागता भवेत सा यदि सागारिकेण प्रतिगृहीता-स्वीकृता तस्याः तदताशनादिमच्यात् भशनादिकं साधये दधात् शल्यातरोऽन्यो वा कोऽपि तदशनादिकं तदा 'से' तस्य भिक्षार्थमागतस्य साधोः प्रतिग्रहीतुं नो कल्पते, तस्मिन् संजातशय्यातरस्वत्वत्वात् । / 017॥ अथ तद्वैपरीत्ये कल्पते इति तदिधि pradarzayati'sAgAriyassa आइडिया' इत्यादि । सागारिकस्य गृहे समानीता आतिका यदि तेन सागारिकेण अप्रतिगृहीता-अस्वीकृता भवेत् तदा तस्याः-तद्गताशनादितोऽन्यः शय्यातरादितर भारतिकावाहकोऽन्यो वा दद्यात् 'एवं' भनेन विधिना दीयमानमशनादि 'से' तस्य भिक्षार्थ समुपस्थितस्य साधीः प्रतिग्रहीतुं कल्पते, तस्मिन् असंजातशय्यातरस्वस्ववादिति । sU0 10 ॥ पूर्व सागारिकगृहागगताऽऽतिकाया भश-देशाग्रहणविभिः प्रोनाः, पायानं सागरिक गृहादन्यत्रगतनितिकाया अशनादेर्ग्रहणाग्रहणविधिमाह-'सागारियस्स नोहडिया' इत्यादि । सूत्रम्-सागा रियस्स नीहडिया परेण अपडिग्गहिया तम्हा दावए नो से कप्पा पडिग्गाहित्तए । सागारिपस्सनीहडिया परेण पडिग्गहिया तम्हा दावए एवं से कप्पह पडिग्गाहितए ॥ sU0 19 ॥ छाया-सागारिकस्य नितिका परेण अपरिगृहीता तस्थाः दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सागारिकस्य निईतिका परेण परिगृहीता तस्याः बचान् पर्व तस्य कल्पते प्रतिग्रहीतुम् ॥ सूर 19 ॥ चूर्णी-'सागारियस्स' इति । सागारिकस्य शय्यातरस्य नितिका निहियते दातुमन्यत्र नीयते सा मितिका सागारिकगृहाद अन्यस्मै स्वजनादिकाय दातुं बहिनीता स्वजनादिगृहे प्राप्ता तत्र परेण तेन स्वजनादिना अपरिगृहीता--मस्वीकृता शय्यातरसकैव स्थिता तस्याः तन्मच्यात् कोऽपि शय्यातरोऽन्योऽपि कश्चित् अशनादि तत्र तत्क्षणसमागताय साघवे दद्यात् तदशनादि 'से' तस्य सायोः प्रतिग्रहीतुं नो कापते, तस्मिन् शय्यातरस्वत्वस्यानिमुक्तचात् । अथ तद्वैपरोत्ये ग्रहणविधिमाह-'सागारियस्स नीइडिया' इत्यादि । सागारिकस्य निईतिका सागारिकगृहादवहिनिर्गता स्वजनादिगृहे संप्राप्ता सा निर्देतिका यदि परेण स्वजनादिना प्रतिगृहीता-स्वीकृठा Page #389 -------------------------------------------------------------------------- ________________ 50 वृहस्कल्पसूर्य भवेत् तस्याः तन्मध्यात् भशनादि शय्यातरेतरः तस्दीकर्ता स्वजनादिः दद्यात् तदा तदशमादि * 'से' तस्य भिक्षार्थ तत्रोपस्थितस्य साधोः प्रतिग्रहीतुं कल्पते, तादृशाशनादेः शश्यातरस्वत्वविनिमुक्तवादिति । / sU0 19 ॥ पूर्व सागारिकस्य निईताया ग्रहणाग्रहगविधिः प्रोक्तः, साम्प्रतं सागारिकपिण्डांशमिश्रितस्याशनादेइणाप्रहणविधिमाह-'सागारियस्स अंसियाओ' इत्यादि । सूत्रम्- सागारियस्स असियालो अविभत्ताश्री अलोष्टिन्नाओ अनोगडाओ मणिज्जूढाओ तम्हा दावए नो से कप्पइ पडिग्गाहित्तए । सागारिपस्स मंसियाओ विभताओ बोच्छिनाभी वोगडाभो णिज्जूढाओ तम्हा दावए एवं से कप्पइ पडिग्याहित्तए ॥ sU020 / / छाया--सागारिकस्य अंशिकाः अविभका अव्यवच्छिन्ना अन्याकृता अनिर्यदा तापः इद्याम् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सागारिकस्थ अंशिका विभक्ता व्यपच्छिन्ना व्याकता, निहा ताभ्यः दद्यात् पर्व तस्य कल्पते प्रतिग्रहीतुम् । / sU020 ॥ __चूर्णी--'सागारियस्स' इति । अत्र अंशिकाः इति बहुवचनम् बहूनां मित्रस्वननादीनाम् अंशा नानाभक्ष्यमया येषु अशनादिषु एकत्रिताः स्युस्ता अंशिका इत्युच्यन्ते बहुजनानामंशमिश्चिताशनादिरूपाः, तासु अंशिकामु यदि सागारिकस्य अंशिकाः अविभक्ताः विभागपृथक्करणरहिताः सामारिकस्य विभागो या विद्यते तादृश्य इत्यर्थः, अव्यवच्छिन्नाः व्यवच्छेदरहिताः संबद्धा इत्यर्थः, अन्याकता व्याकरणरहिताः भागस्पष्टोकरणवर्जिताः 'अयं तवांशः, मयं मांशः' इत्येवं सागारिकभागस्य नामनिर्देशकमनिर्दिष्टाः, अनिदा: अनिश्कासिताः कृतविमागा अपि तत्रैव स्थिताः सागारिकेग न नीताः, एतादृश्यः संशिताः पत्र गृहस्थगृहे स्युः 'तम्हा' ताम्यो यदि शय्यातरादितरोऽपि जनः साधचे दद्यात् तदा नो नैव 'से' तस्य भिक्षार्थमुपस्थितस्य सायोः प्रतिग्रहीतुं कल्पते, सागारिकांशिकामिश्रितत्वात् । ग्रहणविधिमाइ-यदि पूर्वोक्तस्वरूपाभ्योऽशिकाभ्यः सागारिकस्य आंशकाः दिमाताः विभागेन पृथकताः व्यवच्छिन्ना व्यवच्छेदसहिता असंबद्रा इत्यर्थः, व्याकृता नाम निर्देशपूर्वकं भागस्पष्टीकरणेन निर्दिष्टाः 'इमाः सागारिकस्याशिकाः इमा न' इतिभागस्पष्टीकरणास्ता इत्यर्थः, निढाः निष्कासिताः कृत विभागत्वेन तत्रतो. 'न्यत्र स्थापिता; 'तम्हा' ताभ्यो यदि शय्यातरादितरः कोऽपि साधये दद्यात्, एवं स्थिताः 'से तस्य भिक्षार्थमुपागतस्य साधोः प्रतिग्रहीतुं कल्पते, तत्र सागारिकांशिकाया विनिर्मुक्तत्वात् । अयं भावार्थः-या बहुजनविभागयुक्तमशनादिकं भवेत् तत्रान्येषां बिभागेभ्यः सागारिकस्य विभागः पूर्वोक्तप्रकारेण विन्य पृथग न कृतो भवेत् तदशनादिकं सागारिकविभागस्य त्याज्यत्वेन साधोर्न कल्पते, अन्यथा अन्येषां विमागेभ्यः सागारिकस्य विभागः पूर्वोक्तविधिना तत्रतः पृथक्कृतो भवेत् तदा तदशनादिक सागारिकविभागाहितत्वेन साधोः कल्पते इति । / sU0 20 ॥ Page #390 -------------------------------------------------------------------------- ________________ चूर्णिभाष्याघचूरी u0-2 sU0 21-24 शय्यानपिण्डग्रहणाऽग्रहणविधिः 51 पूर्व सूत्रे शय्यातरस्यांशिकायुक्तांशिकारहिताशनादेहणाग्रहणविधिः, प्रदर्शितः, सांप्रनं सागारिकस्य कलाचार्यादेइश्यजनादेशेन तहानार्थ मिपादितभक्तस्य ग्रहणनिषेध ग्रहणविधि च प्रदर्गीयतुकामः सूत्रकारस्तद्विषये सूत्रचतुष्टयामाह,तत्र प्रथम निषेधसूत्रमाह-'सागारियम्स पूयाभने इत्यादि । सत्रम्-सागारियस्स पूयाभते उदेसिए चेइए पाडियाए, सागारियस्स उनगरग जाए निहिर निसिहे पाडिहारिए, न सागापियो देना सागरियस्स परिजणो वा देज्ञा तम्हा दावए नो से कप्पइ पडिग्गाहिलए ॥ sU0 21 ॥ छाया - सागारिकस्थ पूज्यभक्तम् औदेशिकं चेतिनं प्राभृतिकायाम् सागारिकस्य उपकरणजाते निन्छिन नि प्रातिद्वारिक, तन् सागारिको दद्यान् सागारिकस्य परिजनो वा दद्यात् तस्मात् दद्यात् नो तस्य कराते प्रतिग्रहीतुम् ॥ sU0 21 / / cUrNI'sAgAriyassa' इति । सागारिकस्य पूज्यभक्तम्-पूज्यानां कन्नाचायांदिसंमान्य पुरुपाणां पूज्यत्वेन मान्यानां प्राघुणकानां च कृते निष्पादितं भक्तम् मोदनादिकं पृज्यभक्तं कथ्यते, सच्च सौदेशिकम् कमप्युद्दिश्य निष्पादितम् मौदेशिक, भण्या अत्र कलाचार्यप्राघुणकादिपूज्य जनानामुशेन संवादितमशनादिकमोटे शिकशब्देन गृह्यते, तद् मौशशकमशनादि प्रातिकायाम् उपायन(भेट,रूपायां चेतितम्-उपदौकितं तेभ्य उपनातं समर्पितमिःयर्थः, कीदृशं तत ज्यभक्तमित्याइ-'सागारियस्स' इत्यादि, तत् पूयभक्तं सागारिकस्य उपकरणजाते स्थाल्यादिपाकपात्रे निरितं निष्पादित, निसृष्टं तत्पात्रान्निष्कासितं, तथा तत् प्रातिहारिक पुनः प्रत्यर्पणप्रतिज्ञया गृह्यमाण प्रातिहारिक भवति यथा-'भुक्तोहरित पुनरस्मभ्यं प्रत्यर्पणीयम्' इति प्रतिज्ञायुक्तम् , तदशनादि सागारिको वा सागारिकपरिजनकुटुम्ब जनो वा दधान् तस्माद् नादृशाद् अशना. देर्मन्यात साघवे भिक्षार्थमुपस्थिताय दद्यात् तदा तदशनादि-"से' तस्य भिक्षाथमुपस्थितस्य साधोः प्रतिग्रहीतुं स्वीकतुं नो कल्पते, तदशनादेः सर्वथा शन्यातरदोषदूषितत्वात् ॥ sU0 21 / / अथ पूज्यभक्तविषयकं द्वितीय सूत्रमाह-सागारियस्स पूयाभत्ते' इत्यादि । सूत्रम् -सागारियस्स पूयाभने उदेसिए चेइए पाहुडियाए सागारियस्स उवगरणजाए निदिए निसिहे पाडिहारिए तं नो सागारिओ देज्मा नो सागारियम्स परिजणो वा देना सागारियस्स पूया देजा तम्हा दारए नो से कप्पइ पडिग्गात्तिए । mU022 / / छाया---सागारिकस्य पूज्यभक्तम् मौदेशिकं वेतितं प्राभूतिकायाम् सागारिकस्थ उपकरणजाप निष्ठितं निम् प्रातिहारिकं, तत् नो सागारिको दद्यात् नो सागारिकस्य परिजनो वा उद्यान, (किन्तु) सागारिकस्य पूज्यो दद्यात् तस्मात् स्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥suu0 22 / / चूर्णी-'सागारियस्स' इति । पता जगतपदानां व्याख्या पूर्वसूत्रवदेव कर्तव्या, नवरमत्र तादृशमशनादि न सागारिको दयात् न वा सागारिकस्य परिजनो दद्यात् किन्तु भ्यः स्वहस्तेन Page #391 -------------------------------------------------------------------------- ________________ घृहत्करपक्षले दधात् तथापि तदशनादि 'से' तस्य साधोः प्रतिग्रहीतुं न कल्पते, तदशनादेः सागारिकस्वस्ववत्वात् ॥ sU0 22 ॥ साम्प्रतं पूज्य भक्तविषयकं तृतीय सूत्रमाह-'सागारियस्स' इत्यादि । सूत्रम्-सागारियस्स पूयाभत्ते उदेसिए चेइप पाहुर्3इयाए सागारियस्स उबगरणमाए निहिए निसिद्धे अपाडिहारिए तं सागारिभो देइ सागारियपरिजणो वा देइ तम्हा दावए नो से कपई पडिगाहित्तए ॥ suu023॥ छाया-सागारिकस्य पूज्यभक्तम् औद्देशिकम् चेतितं प्राभूतिकायाम् सागारिकस्योपकरणजाते निमितं निसृष्टम् अप्राविहारिकम् तत् सागारिको वदाति सागारिकपरिअमो दा याति सपा स्यात् गो बस्य कल्पते प्रतिग्रहीतुम् ॥ sU0 23 / / / चूर्णी --'सागारियस्स' इति । एतदपि सूत्र पूर्ववदेव व्याख्येयम् , नवरं विशेषत्वयम्यत् पूर्वसूत्रद्वये पूज्यभक्तं 'प्रातिहारिकम्' इति भुक्तोद्वरितस्य पुनर्महणयोग्यम्-इति कथितम्, अस्मिन् सूत्रे अप्रातिहारिक 'मुक्तोद्वरित पुनरस्मभ्यं प्रत्यर्पणीय' मितिप्रतिज्ञाचार्जितं भवता सर्व तत्रैव स्थाय मास्मभ्यं दातव्यम् वयं नो प्रतिग्रहोण्यामः' इत्येचे प्रतिज्ञया प्रदत्तं भवेत् तथापि सागारिकेण सागारिकपरिजनेन वा दीयमान तदशनादि साधोर्न कल्पते तस्य सागारिकतस्परिननहस्तस्पर्शदोषसद्भावात्, तदाहारे प्रकृतिभनकसागारिकेण निदोषवस्तुनि भकिवशात् स्वकीयाऽन्यवस्तुप्रक्षेपणसंभवामचेति ॥ sU0 23 ॥ अथ प्रयभक्तविषये तदाहारग्रहणप्रकारप्रतिपादकं चतुर्थ सूत्रमाह-'सागारियस्स' इत्यादि । सूत्रम्-सागारियरस पूयाभत्ते उदेसिए चेइए पाहुडियाए सागारियस्स उवगरणमाए निहिए निसिढे अपडिझारिए तं नो सागारिओ देइ नो सागरियस्स परिजणो बा देई सागारियस्स पूया देह तम्हा दावए एवं से कपइ पडिग्गादित्तए ॥सू. 24 ॥ छाया-सागारिकस्य पूज्यभक्तम् आइशिकं चेतितं प्राभूतिकायाम्, सागारिकस्य उपकरणजाते निहितं निपटम् अप्रातिहारिकं तद् नो सागारिको ददाति नो सागारिकस्य परिजनो वा ददाति, सागारिकस्य पूज्यो ददाति तस्मात् दयात् एवं तस्थ करपते प्रतिग्रहीतुम् ॥ sU0 24 ॥ चूर्णी --'सागारियस्स' इति । सागारिकस्य पुण्यभक्तं पूर्वप्रदर्शितप्रकारकं तत् अप्रानिहारिक पुनः प्रस्यर्पणप्रतिज्ञारहितं भवेत् तत्पुनः नो सागारिको ददाति नो वा सागारिकपरिजनो ददाति किन्तु तदाहारजातम् अवातिहारिकवेन गृहीतं शय्यासरस्ववयिनिर्मुक्तं सागारिकस्य पूज्यः स्वहस्तेन ददाति तस्मात् तादृशादाहारजातमध्यात् दद्यात् एवं सति तस्य भिक्षार्थमुपागतस्य साधोः प्रतिग्रहीतुम् उपादातुं कल्पते, अस्याऽप्रातिहारिकत्वेन शण्यातरवत्वराहित्यात्, शय्यातरस्य तत्परिअनस्य च हस्तस्पर्शवर्जितत्वाच्च ॥ sU0 24 ॥ Page #392 -------------------------------------------------------------------------- ________________ चुणिभाग्यावधी 10-1 sU0 25-26 वस्थरजोहरणप्रहणविधिः 53 अथ शय्यातरपिण्डविषयान् संगृलाह भाष्यकार:-'अनीहर्ड' इत्यादि । भाष्यम्-अनीइई नीहडं चा, आइडिया तहेव य । मोइडिया असिया वा, पूधाम चउविहं ॥ 2 ॥ सागारियस्स संबंधो, जत्थ जारिसतारिसो । साहणं कप्पए नो तं, कप्पे संबंधज्जियं ॥ 3 ॥ छाया-- अनिहतं निहत वा, माइतिका तथैव च । नितिका अंशिका था, पूज्यभक्तं चतुर्विधम् । / 2 / / सागारिकस्य संबन्यो, यत्र यावशतारशः । साधूनां कल्पते नो तत्, कल्पेत सम्बन्धजितम् ॥ 3 ॥ अवचूरी--'अनोइड' इति । मनितम् यद् अन्यस्मै वितरणाय अन्यदीयगृहे न नीत शल्यातरगृह एव स्थितं तत् 1, निहतं यत् शय्यातरगृहादन्यदीयगृहे प्राप्तम् 2, आवतिका-अन्यस्माद गृहात् शय्यातरगृहे समागता 'परोसा' इतिलोकप्रसिद्धा प्रामृतिकारूपा 3, निवृतिका-शय्यातरगृहादन्यदीयगृहे प्रेषिता प्रमातिना 4, मंशिक' दातारपहितारित्रिम पशुजनानां त्रिभागैः संमिश्रा 5, चतुर्विध पूज्यभक्तम् , तत्र प्रथमं कक्षाचार्यादिपूज्य जनमुद्दिश्य संपादितं प्रातिहारिकत्वेन तस्मै प्रदत्त सागारिकेण दीयमानम् 1, द्वितीय-पूर्वोक्तप्रकारमशनादि सागारिकस्य पूज्येन दीयमानम् 2, तृतीयं तादृशमशनादि अप्राविहारिकत्वेन पूण्याय प्रदत्तं किन्तु तत् सागारिकेण दीयमानम् 3, एतात्रयमप्य कम्प्यम् । चथुथै तादृशमशनादि अनातिहारिकत्वेन प्याय प्रदतं सागारिकं वयित्वा पूग्यहस्तेन दीयमानम् 4, एतत्कल्प्यम् । पषु नवविधेषु अशनादिषु मध्ये यत्र यस्मिन् करिमश्चिदशनादौ सागारिकस्य यादृशतादृशो यः कोऽपि सम्बन्धः स्वस्वविषयो हस्तदानविषयो विभागविषयो वा एतादशोऽन्यो वा कोऽपि सम्बन्धो भवेत् तदशनादि साधूनां नो कल्पते, किन्तु यत् सम्बन्धवर्जिते-स्वत्वसम्बन्धहस्तदानसम्बन्धविभागसम्पन्धवर्जितं भवेत् तत् साधूनां कल्पेत ॥ 2-3 ॥ __ पूर्वमाहारसूत्रं प्रोक्तम्, आहारानन्तरं वस्त्रप्रसङ्ग इति वस्नग्रहणसूत्रमाइ-'कप्पइ. पंच वस्थाई इत्यादि । सूत्रम्--कप्पइ निग्गंथाण वा निमांयीण या इमाई पंच वत्थाई धारिसए वा परिहरित्तए वा तं जहाजंगिए भंगिए साणए पोत्नए तिरीडपट्टे नाम पंचमे ॥ 50 25 ॥ छाया-कल्पते निर्मेन्यानां वा निप्रेन्योनां वा प्रमानि पञ्च वस्त्राणि धारयितुं वा परि घा, तप्रथा-जामिका, भाषिकम् , शाणकम् पोतकम् तिरीटपट्टकं नाम पञ्चमम् ॥ sU0 25 ॥ चूर्णी-'कम्पइ' इति । निर्मन्थानां वा निम्रन्थीनां वा हमानि वस्यमाणानि पञ्च पञ्चप्रकारकाणि वस्त्राणि धारयितुं वा स्वनिश्रायां स्थापयितुं, तथा परिहर्नु वा उपभोक्तुं कल्पते, तान्येव Page #393 -------------------------------------------------------------------------- ________________ वृहत्कल्पसूत्रे दर्शयति -तंजा' इत्यादि । 'तंजडा तयथा तानि यथा -जागामेकम्-जलमानां गमनशीलानां भेषादीनामिदं जाङ्गमिकम् मेपादिरोमनिष्पन्नम् मौणिमित्यर्थः 1, भाङ्गिकम्-मरैः मतस्यादिग्भिनिष्पन्नं भाकिम् 2, शाणकम् -शगः स्वनामाच्यातस्तृगविशेषः, तेन निष्पन्न शाणकं शणसूत्रास्त्रम् 3, पोत कम्-पोतः कपोसन्तेन निष्पन्न पोती कापासवस्त्रम् 4, तिरीटप कम्-तिरीटो वृक्षविशेषस्तस्य स्वभिनिष्पादिन तिरीटपट्टकम् एतन्नामकं पञ्चम वस्त्रम् । एतानि उपर्युक्तानि पञ्चविधानि वस्त्राणि नियनिय योना कमते, न तु तदिनानि क्षौ मदुकूलचीनांशुकादिवस्त्राणि कल्पते । अत्र जङ्गमशब्देन असप्राणिनो गृह्मन्ते तक त्रमप्राण्याप्तमुर्तवस्त्रं कल्पते इति प्रोक्तम् ! तत्राह-जङ्गमा द्विविधाः विकन्द्रियाः पञ्चेन्द्रिया च, तत्र विकन्द्रियमायया मनसूत्रनिमितानि शौमादिवस्त्राणि न कल्पन्ते प्राणिवाचन सङ्गान्, अत्र जङ्गमशब्देन पवेन्द्रिया गुह्यन्ते तेषां रोमभिर्निपन्न वस्त्रं कल्पते, तेषां परि. वर्द्धितरोमानेन न किमपि दुःखं भवति प्रत्युत तेषां मुखानुभवो भवति ततो जाङ्गमिकशब्देन ऊर्णावस्त्र बोध्यम्, अत्र प्राणिपीडालेशासंभवात् । / sU0 25 ॥ पूर्व वस्त्रग्रहणसूत्रं प्रोक्तम् ,तरप्रसङ्गात् रजोहरणप्रहणमूत्रमाह-कप्पई' इत्यादि । सूत्रम् --कप्पइ निग्गंधाण वा निगांधीण वा इमाई पंच स्यहरगाई धारितए वा परिहरिनए वा, नहा--उविगए, उहिए, साणए, बच्चाचिष्पण, मुंजचिप्पए नाम पंचमे । / sU0 26 / / छाया - कल्पते निर्ग्रन्थानां वा निम्रन्धोनो वा इमानि पञ्च रजोहरणानि धारयितुं वा परिहतुं वा, तद्यथा-प्रोणिकर, औष्टिकम्, शाणकम्, वद्याचिम्पकम्, मुजविपकं नाम पञ्चमम् ॥ 0 26 ॥ चूर्गी--'कप्पर्3a' इति । निर्भन्थानां वा नियन्योनां वा इमानि अग्रे वक्ष्यमाणानि पञ्च-पञ्चप्रकारकाणि रजोहरणानि-नो द्विवियं द्रव्यतो भावतश्च, तत्र द्रव्यरजो घूयादिकम् , मावस्जःअष्टविधकर्म, ततो द्विविधमपि रजो हरतोति रजोइरणम् । तत्र दन्यरजोहरणेन आदाननिक्षेपपरिष्ठापनादिकार्ये भूमिगत कुन्थुपिपालिकादिलवुजन्तुनां निवारणं भवति ततः संयमयोगाः संपन्ना भवन्ति । भावरजोहरणेन कमलशोधिर्जायते, तानि पञ्चप्रकारकाणि कल्पन्ते, तदेव दर्शयतितद्यथा तानीमानि - औणि मेषाधूर्णानिष्पन्नम् 1, औष्ट्रिकम्-उष्ट्ररोमनिष्पन्नम् 2, शणकम्शणसूत्रनिष्पन्नम् 3, बच्चाचिप्पकम्--वाचा-दीकारतणविशेषस्तस्य वल्कलः, तस्य चिप्पकन कुहितेन कुद्वितत्वविशेषेण निष्पन्न कच्चाचिप्पकम् 4, मुंबविपके-मुनस्य शरस्तम्भस्य चिप्पकेन कुट्टितेन कुट्टितमुजेन निष्पादितं नाम पञ्चमं रजोहरणम् 5, एतानि पञ्चविधानि रजोहरणानि साधुसाध्वीना कल्पते नान्यानि कासिकादिसूत्रनिष्पन्नानि, तैः कुन्थुपिपीलिकादीनां सम्यग रक्षणासंभवात् । अत्र वचाचिप मुन्नचिपक नाम कस्मिंश्चिदेशविशेपे चिप्पकनामको दर्माकारस्तृणविशेषो भवति, तं च प्रथम चिप्पिया कुविधा तदीय क्षोदं कृतरूपं कृत्वा कर्त्तयति ततः सूत्राणि Page #394 -------------------------------------------------------------------------- ________________ वृणिभाष्याषचूरो u0 2. sU0 26 उद्देशक्षमाप्तिः 55 जायन्ते, तैर्चच्चासुत्रश्च प्रावरणास्तरणादीनि निष्पादयन्ति, तत्स्त्रनिष्पन्नं रजोहरणं वश्चाचिप्पकमुध्यते । एवं देशविशेषे मुनाभिधस्तृणविशेषः, तमपि कुट्टयित्वा पूर्ववदेव सूत्राणि कयन्ते,तैः सूत्रैनिष्पन्नं रजोहरणं मुअचिप्पकं प्रोच्यते । वस्त्रप्रकरणोक्तरीत्येव सूत्रोक्तानां पश्चचिघानां रजोहरणानां प्रहणं श्रमणैः कर्त्तव्यम् । तत्रापि कमेण पूर्वपूर्वस्याभावे उत्तरोतरजोहरणं पाहात्वेन बोध्यम् । उत्सर्गेण तु सूत्रे प्रथगतया प्रोक्तम् भौर्णिकमेव रजोहरणं प्राय, सूत्रे तस्य भगवता प्रथमतया गृहीतस्वादिति । / sU0 26 ॥ इति श्री-विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगयपवनैकग्रन्थनिर्मापक-वादिमानमर्दक - श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त "जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालबाह्मचारि- जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालमतिविरचितायो "वृहत्कल्पसूत्रस्य" चूर्णि-माध्या.'वचूरीरूपामां व्याख्यायां द्वितीयोद्देशकः समाः । / 2 / / सरस्वतिहेन मणीलाल शाह Page #395 -------------------------------------------------------------------------- ________________ / अथ तृतीयोद्देशकः । व्याख्यातो द्वितीयोदेशकः, साम्प्रतं तृतीयोदेशकः प्रस्तूयते, अत्र द्वितीयोदेशकान्तिमसूत्रणास्य तृतीयोद्देशकस्पादिसूत्रेण सह कः सम्बन्धः । इति भाष्यकारः सम्बन्ध pradarzayati'vattharoharaNANaM' इत्यादि । भाष्यम्-वत्थरओहरणाणं, पुत्र वुत्तो विही समासेण । तसि निम्गंधीण, दाणविदा एस्थ नाथची ॥ 1 ॥ गच्छइ तासिं वसदि, गणचिंताकारगो पयाएउ । तस्स विही इह कत्था, संबंधो एत्थ एसेव ॥ 2 ॥ छाया-वस्त्ररजोहरणानां पूर्वमुचो विधिः समासेन । तेषां निन्थीभ्यो, दानयिधिरत्र हातव्यः ॥ 1 ॥ गच्छति तासां वसति, गणचिन्ताकारका प्रदातुम् । तस्य विधिरिह कथ्यते, सम्बन्धोऽये पप पव ॥ 2 ॥ अवचूरी--'वत्य' इति । पूर्व द्वितीयोदेशस्यान्तिमे सूत्रद्वये वस्त्ररजोहरणानां विधि:वस्त्रस्य पञ्चविधत्वं रजोहरणस्य पञ्चविधत्वं चेति तद्रूपो विधिः समासेन संक्षेपेण उक्त; कथितः । अत्र अस्मिन् तृतीयोदेशकस्य प्रथमसूत्रे तेषां पूर्वोक्तप्रकाराणां वखाणां रजोहरणानां च निम्रन्थोम्यो दानविधिः दानविषयो विधिः ज्ञातव्यः ॥ 1 ॥ ततः गणचिन्ताकारकः गणव्यवस्थाकारको गणधरः वस्त्ररजोहरणानि निम्रन्थोप्रायोग्याणि प्रदातुं यथाकल्पं वितरीतुं तासां निग्रन्थीनां वसतिं गच्छति, तस्य साध्वीवसतिगमनशीलस्य साधोः विधिः-तत्र गमनागमनस्थानादिरूपः निषेघविधानात्मकः साधुकल्प इह अस्मिन् दक्ष्यमाणे तृतीयोदेशकस्यादिसूत्रे कथ्यते प्रतिपाद्यते । मत्रास्मिन् प्रकरणे पूर्वापरसूत्रयोः एष एव सम्बन्धोऽस्तोति ॥ 2 ॥ इत्यनेन सम्बन्धेनायातस्यास्य तृतीयोदेशकस्येदं निम्रन्थ्युपाश्रयगमनस्थानादिप्रतिपादकमादिसूत्रम्-'नो कप्पइ निग्गंधाणं' इत्यादि । / सूत्रम्-नो कप्पइ निग्गंथाणं, निग्गंधीणं उबस्सयंसि चिहिचए वा निसीइत्तए वा तुयट्टित्तए वा निदाइत्तए वा पयलाइत्तए वा असणं वा पाणं वा खाइमं वा साइमं वा आहार आइरित्तए, उच्चारं वा पासवणं वा खेलं वा सिधाण वा परिहवित्तए सज्झायं वा करित्तए, शाणं वा झाइचए, काउस्सगं वा करिसए, ठाणं वा ठाइत्तए ॥ suu01॥ छाया--नो कल्पसे निर्ग्रन्थानां, निर्ग्रन्थीनामुपाये स्थातुं वा निपतं वा स्वग्घर्तयितुं वा निदायितुं वा प्रचलायितु वा, अशनं वा पानं वा खाद्यं वा स्वावा आहारमाहर्तुम्, इञ्चार वा प्रसवणं वा खेले वा सिमाणं वा परिष्ठापयितुम्, स्वध्याय या कर्तुम्, ध्यानं वा ध्यातुम्, कायोत्सर्ग वा कर्त्तम्, स्थानं वा स्थातुम् । suu01॥ चूर्णी--'नो कप्पइ निग्गंथाण' इति । निर्ग्रन्थीनामुपाश्रये वस्त्रदानादिकार्यवशात्तत्र गतानां निर्ग्रन्यानाम अमेऽनुपदं वक्ष्यमाणानि स्थानादीनि कत्तुं न कल्पते । तान्येव दर्शयति-निर्यन्थी Page #396 -------------------------------------------------------------------------- ________________ बुणि-माया-वचूरी u0 3 sU0 1-2 साधु-सायीनां परस्परोपाभयगमननिषेधः 57 नामुपाश्रये निम्रन्थानां न कल्पते स्थातुं वा ऊस्थितिरूपेण, निषतु वा उपवेष्टुं वा पर्यशासनादिना, स्वावर्तयितुं वा पार्श्व परिवर्तनं कर्तुम्, निदातुं वा निद्रा प्रहीतुम्, प्रचलायितुं वा उपविष्टः स्थितो वा निद्रां ग्रहीतुम् , अशनं vA4 अशनादि चतुर्विधमाहारमाहतु वा, उच्चारं वा संज्ञारूपम्, प्रसवर्ण वा कायिकोरूपम, खेलं वा श्लेष्माणम्, सिचाणं वा नासिकामलम्, एतानि शरीरन्द्रियमलानि तत्र परिष्टापयितुं न कल्पते । तथा स्वाध्यायं वा सूत्रार्थरूपं कत्तम्, ध्यानं वा अन्तर्मुइतकालप्रमाणात्मचिन्तनरूपं ग्यातुं-कर्तुम् , कार्योत्सर्ग वा कायिकत्र्यापारनिवृत्तिपूर्वकं लोगस्सगुणनरूपंकतम् स्थानं वा कवीभूय कायिकचेप्टावर्जितं लोगस्सगुणनरूपं द्वादशभिक्षुप्रतिमाम र्यादारूप स्थातुम् माचरितम् निम्रन्थीनामुपाये निम्रन्थानामेतानि कार्याणि कर्तुम् नोक्रपते, एवं करणे निग्रन्थीभिरपमानितत्वादिसंभवात् , अधिकपरिचये स्वपग्तदुभयानां ब्रह्मवते शङ्कासद्धावान्चेति । यस्मादेवं तस्मात् निम्रन्थीनामुपाश्रये निर्मन्थस्याकारणे गमनं निषिद्मेव, कारणेऽपि गमने द्वितीयेन साधुना सहितः सन् गछेत् कारणं संपाच चाल्पकालेनैव ततोऽपसरेत् एकाकी न गच्छेदिति भावः । / सू. 1 ॥ अत्राह भाष्यकार:--'निग्गंधीवसहीए' इत्यादि। भाष्पम् --निग्गंधीवसहीए, निम्गंधाणं न कप्पए ठाउं । चैयव्या दस ठाणा, वयभंगुप्पायगा जम्हा ॥ 3 ॥ कारणभी जै गच्छइ, किच्चा कज्ज पुणी निवतेज्जा 1 अहियं तत्थ न चिछे, अडिगरणाईण संभवओ ॥ 4 ॥ कारणजाए गच्छइ, विहिणा एत्यं भवे चउन्भंगी । / असहिष्णु सहिण्डू इय, एत्थं पुण होइ चउभंगी ॥ 5 ॥ छाया-निग्रंथीवसतौ निन्यानां न कल्पते स्थातुम् । त्यक्तव्यानि दश स्थानानि, प्रतमलोत्पादकानि यस्मात् ॥ 3 ॥ कारणतो यदि गच्छति, कन्या कार्य पुनर्निवत्तेत । मधिकं तत्र न निठस्, अधिकरणादीनां संभषतः ॥ 4 ॥ कारण माने गच्छति विधिना, अत्र भवेत् चतुर्भङ्गी । असहिष्णुः सहिष्णुरिति, अत्र पुनर्भवति चतुर्भही ॥ 5 ॥ अवचूरी--'निगांधीवसहीए' इति व्याख्या सुगमा । अयं भावः-एतानि वस्यमाणानि दश स्थानानि साधूनां सर्वथा त्याज्यानि, तानि यथा-प्रथमं निम्रन्थीनामुपाश्रये निष्कारणं गमनम् 1, तत्र गदा दूरतस्तासामवलोकनम् 2, कतमाः कतमाः पुनरेता इति जिज्ञासाकरणम् 3, 'अमुको अमुकी वा एपा' इत्येवं निश्चयकरणम् 4, तामिः सह वार्तालापकरणम् 5, तासामङ्गोपानादिषु दृष्टिपातकरणम् 6, तास काञ्चिदेकां दृष्ट्य एतादृशी ममाप्यासीत्' इति मूतपूर्ववत्रीसाभ्यचिन्तनम् 7, सामु कयाचित् सह गुप्ताभिभाषणम् 8, तन्निमित्तं तस्या अमे कस्यापि Page #397 -------------------------------------------------------------------------- ________________ पृहत्कल्पसूत्रे वस्तुनो निश्चयकरणम् 9, ततश्चान्ते शनैः शनैरवकरणपूर्वकं तया सह संपर्क साधनम् इति दशमं स्थानम् 10, एतानि दशापि स्थानानि निम्रन्थैः परिहरणीयानि नानाविधदोषसंघातसंभवादिति ॥ 1 ॥ कारणे गमनेऽपि कार्य कृत्वा शीनं पुनः प्रत्यावर्त्तत, अधिकस्थितौ अधिकरणसंभवात् ॥ 2 ॥ कारणवशादपि साध्वीनामुपाश्रये विधिना गन्तव्यम् न त्यविधिना, विधिश्च यथा-गणचिन्ताकारको गणघरो यदि वस्त्रादिदानादिनिमित्तं ग्लानायाः शाताप्रच्छनार्थ वा गच्छेत्तदा त्रिपु स्थानेषु नैपेषिकी कुर्यात्-अनद्वारे 1, मध्यभागे 2, आसन्नभागे च 3 / नैपेधिकीत्रयं कृत्वा तत्र प्रविशेत् तेन उपाश्रयस्थिताः साध्व्यः वस्त्रावरणादिना सावधाना भवेयुः । अत्र कारणं विधि चाश्रित्य चत्वारो भङ्गा भवन्ति,तथाहि-अकारणे अविधिना 1, अकारणे विधिना 2, कारणे अविधिना 3, कारणे विधिना 4 / अत्र चतुर्थों भङ्गः शुद्धः समाचरणीयो लभ्यते । पुनरपि सहिष्ण्वसहिष्णुश्रमणश्रमणीशब्दानाश्रित्य चत्वारो भङ्गा भवन्ति सथाहि-श्रमणी असहिष्णुः श्रमणोऽपि असहिष्णुः 1, श्रमणी-असाइणुःश्रमणः सहिष्णुः 2, श्रमणी सहिष्णुः श्रमण असहिष्णुः 3, श्रमणी सहिष्णुः श्रमणोऽपि सहिष्णुः 4 / एषपि चतुर्थो मतः कारणे ग्राह्यः । / निम्रन्थस्य साध्वीनामुपाश्रये गमनस्यान्यान्यपि कारणानि भवन्ति,तेपूपस्थितेषु निर्मन्थस्य तत्र पूर्वोक्तशुद्धभङ्गानुसारेण गमनं कल्पते, तानि यथा-उपाश्रयस्य संस्तारकस्योपधेर्वा वितरणार्थम् 1, संयमे सीदन्तोनां परिपैनस्ताना स्थिरीकरणार्थम् 2, प्रतिश्रये अस्वाध्यायिक सति श्रुतस्योदेशमनुज्ञा या विधातुम् 3, तासां परस्परसंजाताधिकरणस्य व्युपशमनार्थम् 4, प्रवर्त्तिन्यां कालधर्मप्राप्तायां सत्यां गणचिन्तार्थम् शेषसावीना संसारस्वरूपप्रदर्शनपूर्वकं धर्मोपदेशेनाश्वासनार्थ वा 5, ग्लानाया औषधभैषज्यादिप्रदानाथम् 6, उपाश्रयेऽग्निना दग्धे जलरेण साविते वा तळ्यवरथाकरणार्थम् 7, सान्चीनां देवमानुपतैरेश्चोपसर्गशमनार्थम् 8, भक्तप्रत्याख्यानायनशनप्रतिपन्नायाः परिकर्मजिज्ञासार्थ चेति 9 / एतादृशेध्वन्येष्वपि कारणेपूत्पन्नेषु श्रमणीनामुपाश्रये श्रमणाना गन्तुं कल्पते, तत्र भगवदाज्ञातिक्रमणदोघामावात् । / 3 ॥ पूर्व निर्ग्रन्थीनामुपाश्रये निम्रन्थानां स्थानादिकरणं निषिद्धम् , साम्प्रतं तद्वैयरीत्येन निर्मन्यानो निर्ग-थोपाश्रये तान्येव स्थानादीनि निपेयितुमाह-'नो कप्पर्3a निग्गंधीणं' इत्यादि । सूत्रम्-नो कप्पइ निम्गंधीण निग्गंथउवस्सयंसि चिद्वित्तएवा जाव काउन्समां करेत्तए ठाणं वा ठाइत्तए ॥ muu02॥ छाया-नो कल्पते निर्ग्रन्थीनां निर्ग्रन्थोपाश्रये स्थातुं घा यावत् कार्योत्सर्ग कर्त्तम् स्थानं घा स्थातुम् ॥ 0 2 ॥ . चूर्णी-'नो कप्पई' इति । यथा पूर्व निम्रन्थानां निर्मन्थ्युपाश्रयेऽवस्थानादि निषिद्धं तथैवात्र निर्ग्रन्थीनां निम्रन्योपाश्रयेऽवस्थानादि कतुं न कल्पते' इति प्रतिपादितम् । यदि ग्लानसाघुशरीरसमाधिजिज्ञासाथ गणचिन्ताकारकगणघरादुपयादिमार्गणार्थ वा निर्ग्रन्थी साधूपाश्रये गच्छे. तदा कारणविधिभङ्गप्रदर्शितशुद्धभङ्गमपेक्ष्य नेषेधिकीत्रयपूर्वकं गच्छेत् । एवं ठासहिष्णु-सहिष्णु- भरु Page #398 -------------------------------------------------------------------------- ________________ धूर्णि-भाष्याऽवचूरो u0 1 sU0 3-5 ... निर्ग्रन्थनिर्ग्रन्थीनां चर्मग्रहणविधिः 59 दपि शुद्धभङ्गमपेक्ष्य गच्छेत् । अत्राय विशेषः-लानादिजिज्ञासावाचनाप्रच्छनादिकारणजाते पुरुषसाक्षिपूर्वकं गृहस्थत्रीसाक्षिपूर्वकं च द्वितीयया तृतीयया वा साध्या सहिता भूत्वा पूर्वोक्तविधिना यतनया गच्छेदिति भावः । शेषं सर्व पूर्वमूत्रोक्तचदेव विज्ञेयम् ॥ sU0 2 ॥ पूर्व ब्रह्मवतरक्षणार्थ निम्रन्था निम्रन्थ्यश्च परस्परं स्वान्यतरोपाश्रये न गच्छेयुरिति प्रतिपादितम् । एवं ब्रह्मवतरक्षणायैव निर्ग्रन्थीभिस्तादृशमुपकरणमपि न प्रति प्रहीतव्यं येन ब्रह्मवते बाधा स्यादिति विभाव्य साध्वीनां सलोमचर्भग्रहणनिषेधं प्रतिपादयन्नाह-'नो कप्पर्3a, सलोमाइ' इत्यादि, सूत्रम्-नो कापड निर्गयीणं सलोमाई चम्माई अहिद्वित्तए ॥ 03 ॥ छाया--नो कल्पते निर्ग्रन्थीनां सलोमानि चर्माणि अधिष्ठातुम् ॥ sU0 3 ॥ चूणी-'नो कप्पइ' इति । निर्मन्थीना सलोमानि लोमसहितानि चर्माणि मुगादिचर्माणि अधिष्ठातु तदुपरि उपवेष्टुम् उपवेशनार्थ सरोमचर्माणि उपभोक्तं नो कल्पते । सलोमचो. परि साध्वीमिनों पवेष्टव्यमिति भावः । मनेनायातं निर्लोमचर्माणि साध्वीनां कल्पते इति न, सलोम. निर्लोमचर्मगोईयोरपि ग्रहणे जीववधतदनुमोदनकिया समापद्येत । सोमचोपरि समुपये. रानेन संयमात्मविराधना भवति यथा --सुकुमाललोमस्पर्शेण मनोविकारादिदुर्भावसंभवात् , लोममध्ये स्थितानां कुन्थुपिपीलिकादीनां दुष्प्रतिलान्यत्वाच्च संयमविराधना, लोमशुपिरभागे कण्टफवृश्चिकादिनाऽऽमविराधना च भवति ॥ sU0 3 ॥ पूर्व निधीना सलोमचर्मोपरि समुपवेशनं निषिद्धम् , संप्रति निम्रन्थामा तानि कल्पते इति तद्विषि प्रदर्शयति-'कप्पा' इत्यादि । सूत्रम् - कप्पइ निग्गंधाणं सलोमाइंचम्माई अदिहित्तए, सेवि य परिभुत्ते नो चेवणं अपरिमुत्ते, सेवि य पडिहारिए नो चेव णं अपडिहारिए, सेवि य एगराइए नो चेवणं अणेगराइए । / suu04॥ छाया--कल्पते निर्ग्रन्थाना सलोमानि चर्माणि अधिष्ठातुम्, तदपि च परिभुत मो वैव खलु अपरिभुक्तम्, तदपि च प्रातिहारिकम् नो चैव खलु अप्रातिहारिकम्, सबपि ख एकराधिक नो वैव खलु अनेकरात्रिकम् । / sU0 4 ॥ चूर्णी -'कप्पई' इति । कल्पते निर्ग्रन्थानां सलोमानि-लोमसहितानि चर्माणि अधिष्ठातुम्-परिभोक्तुम् किन्तु तदपि च सलोमचर्म परिमुक्त लोहकारादिभिरुपवेशनादिना परिभोगविषयीकृतं कल्पते इति सम्बन्धः, evama'pi बोध्यम् । किन्तु नो चैव खलु मपरिभुक्तं गृहस्थैः पूर्व न परिभुक्तं चेत् -तन्न कल्पते । तत् परिभुक्तमपि सलोमचर्भ प्रातिहारिक कार्यानन्तरं पुनः प्रत्यावर्तनीयं, 'कार्यानन्तरं पुनः प्रत्यर्पयिष्यामी'-युक्त्या यदानीयते तत् प्रातिहारिक कथ्यते 'पडिडारी' इति मुनिभाषाप्रसिद्धं, तरप्रकारकं प्रातिहारिक कल्पते किन्तु न चैव खल भप्रातिहारिकं पुनर्न प्रत्य Page #399 -------------------------------------------------------------------------- ________________ पत्कल्पसूत्रे पेणं भवेत् तद् AgerI'iti मुनिभाषाप्रसिद्ध तथाविधं परिभुक्तमपि न कल्पते । तदपि च सलोमचर्म परिमुक्त प्रातिहारिकं च एकरात्रिकं एकाहोरात्रपर्यन्तमेव कल्पते किन्तु नो चैव खल अनेफरात्रिकं द्विनि चतुराबहोरात्रपर्यन्तं कल्पते मशीभगंदर-रोगादिकारण जाते साधुना सलोमचर्म परिमु प्रातिहारिकमेकरात्रिकम् एकाहोरात्रमर्यादितं प्रायं, न तदधिकाहोरात्रपर्यन्तमिति भावः । अत्र शङ्कते कश्चित्-यत् निर्घन्धानां सलोमचर्मानुज्ञातं निग्रन्थीनां च सन्निपिद्धं तत् किमत्र कारणम् महानतानां समानत्वात् ! तत्राह-साध्व्यः स्वभावतः कोमलास्ततस्तासां कोमलस्पर्शतः पूर्वमुक्तमोगानां स्मृतिकोतुकादिना बानते शकोत्पत्तिसंभवात् । निम्रन्थानां तदभावादिति । वस्तुतस्तु इदं कारणिकं सूत्रम् , उत्सर्गतस्तु साधूनामपि तन्न कापते हिंसानुमोदनदुष्प्रतिलेख्यावादिदोषसदायादिति । sU0 4 ॥ पूर्व सलोमचर्भ साध्वीनां निषिद्धं, साधूनां च तस्य विधिना प्रणमनुज्ञातम् , साम्प्रतं चर्मप्रसाक्षात्कृस्नचर्मनिषेधप्रतिपादकं साधुसाध्वीनां समुच्चयसूत्रमाह-नो कप्पइ0 कसिणाई पम्माई' इत्यादि। सूत्रम्-नो कप्पइ निग्गंधाण वा निगंथीण वा कसिणाइ चम्माई धारित्तए वा परिहरित्तए वा । / 05 ॥ छाया-नो करपते निप्रस्थानों पा निग्रन्थोनां वा कृत्स्नानि धर्माणि धर्त्त वा परिहषु वा ॥ सू. 5 ॥ पूर्णी-'नो कप्पा' इति । निर्ग्रन्थानां निम्रन्थीनां द्वयानामपि कृत्स्नानि परिपूर्णानि मखण्डानि वर्गप्रमाणादिभिः प्रतिपूर्णानि चर्माणि घन पार्थे स्थापयितुं परिहतं परिभो वा नो कल्पते, भनेनेदमायातम्-यत् खण्डितानि खण्डशः कृतानि वर्णप्रमाणादिभिरपरिपूर्णानि तु नियनियौनां कल्पते, इति, अनेन ज्ञायते यथासंभ साधूनां चर्मण आवश्यकता भवेत् 'प्राप्तौ सत्यां निषेधः' इतिवचनात् , सत्यम् यथासंभवमावश्यकता भवेदपि-सन्धिवातादिकारणे कदाचित् जान्वादौ बर्षायतुं वैबादेशो भवेत् तदा तच्चर्म खण्डितमेव प्रार्थ, नतु परिपूर्णम् । अन्यञ्च परिपूर्ण वर्म अन्यतउर्थिकसाधव उपकरणवेन गृहन्ति ततस्तादृशे परिपूर्ण चर्मणि गृहीते प्रवचनस्योडाहो भवेत् यत् परपाणि इवदेतेऽपि मुगव्याधादिचर्म गृहन्तीति तस्मात् कृत्स्नचर्म निन्थनिर्मन्धीनां निषिद्धं भगवतेति बोध्यम् । / sU0 5 ॥ पूर्व कृरस्नचर्म ग्रहणं साधुसाध्वीनां निषिद्धं किन्तु वातरोगादिकारणे अकृत्स्नचर्मणो यथासंभवमावश्यकता जायते इति चमसम्बन्धिकारणिकसूत्रमाह- कप्पइ0 अकसिगाणि चम्माई' इत्यादि । सूत्रम्-कप्पद निग्गंधाण वा निग्गंधीण वा अकसिणाई चम्माई धारित्तए वा परिहरितएवा ॥ suu06॥ Page #400 -------------------------------------------------------------------------- ________________ चूर्णि-भागमा-'वचूरो u0 3 sU0 6-8 निन्धनिम्रन्थोनां वस्त्रग्रहयधिः 15 छाया-कल्पते निर्धन्यानां या निर्ग्रन्थीमां चा अकृत्स्नानि चर्माणि धर्नुवा परिह से वा ॥ suu06॥ चूर्णी-कप्पइ इति । निम्रन्थानां निग्रन्थीनां वा अकृत्स्नानि अपरिपूर्णानि खण्डरूपाणि चर्माण पतु परिहत्त वा कपते । पूर्वोक्त सन्धिवातादिकारणे वैधादेशेन जान्वादी बन्धयितुमावश्यकता भवेतदा चर्मस्खण्ड प्रहीतुं कल्पते नतु कृत्स्नामेति कारणिकसूत्रमिदं बोध्यम् । ननु पूर्व सूत्रे कृत्स्नचर्म निषि तेनैवाऽऽयातं यत् अकरनं कल्पते इति तेनास्य सूत्रस्य नैरर्थक्यमुपजायते, अत्राई -साधुसमुदाये नानादेशीयाः प्रकृतिभद्रका विनया भवन्ति ते जानन्ति यत् भारता कृस्नचर्म निषिद्धं तेन चर्ममात्रं न माह्यम् , एवं सति दातादिकारणे वैद्यादेशो निलो भवेत् वातादिनिवारणं न भवेत् तेन संयमाराधनं दुःशक्यं जायतेऽतो भगवता तेषां स्पष्ट बोधार्थमिदं सूत्रमत्रोपन्यरत ततो नास्य सूत्रस्य नैरर्थक्यमित्यग्नेऽपि बोध्यम् ॥ sU0 6 ॥ पूर्वसूत्रद्वये कृत्स्नाऽकृत्स्नचर्मग्रणे विधिनिषेधौ प्रतिपादितो, साम्प्रतं वस्त्रविषयकं sUtramAi'no कप्पइ0 कसिणाई वत्थाई' इत्यादि । सूत्रम्-नो कप्पइ निगंथाण वा निर्माथीण वा कसिणाई वत्थाई धारिनए का परिकरिता वा । कप्पइ निग्गंधाण वा निमगंधीण वा अकसिणाईवस्थाई पारित्तए वा परिह रित्तर वा ॥ sU0 7 ॥ छाया..-नो कलाते निग्रन्थानां धा निधीनां वा फस्नानि वस्त्राणि धतुं वा परिहमें वा, कल्पते निम्रन्थानां या मिर्ग्रन्धीनां चा अकृत्स्नानि पत्राणि धर्नु वा परिहषु धा । sU0 7 ॥ चूर्णी--'नो कप्पई' इति । निर्यन्यानां निम्रन्थीनां कृत्स्नानि परिपूर्णानि अब हानि यथाप्रकाराणि उत्पादनस्थानादागतानि तथाप्रकाराण्येव वस्त्राणि धर्नु परिहर्नु वा नो कल्पते, कृतं चतुर्विधं द्रव्यक्षेत्रकालभावभेदात् । तत्र व्यवस्नं द्विवियं भवति सकलानं प्रमाण कृत्स्नं चेति । तत्र द्रव्यतः सकलकृस्न वनपर्यन्तगततन्तुसहितं परिपूर्णकोमलस्पर्शयुक्तम् अनुपद्दतम् अञ्जनबननादिदोपवर्जितं सदशाकं 'दशा' किनारी,इनि प्रसिद्धं तरसहितं तादृशं बल द्रव्यतः सकलकृत्स्नं प्रोच्यते, तदपि जघन्यमध्यमोत्कृष्टभेदेन त्रिविधम् , तत्र जघन्य मुग्यवनिकादिकम् , मध्यम चोलपट्टादि,उस्कृष्ट प्रावरणादि, इदं वैविध्यमपि सर्वप्रकारबत्रेषु बोध्यम् 1, यत्-दयविस्ताराभ्यां यथोक्तप्रमाणतोऽतिरिक्त तत् द्रव्यतः प्रमाणस्नम् 2, क्षेत्रकृत्स्नं यत् यस्मिन् देशे दुर्लभ वा भवेत् एकदेशनिष्पन्नं वस्त्रमन्यस्मिन् देशे बहुमूल्यं भवति, बहुमुन्यं यथा पूर्वदेशनिष्पन्न वस्त्र लाटदेशं प्राप्य बहुमूल्यं भवति 2, कालपरन-यस्मिन् काले अद् वस्त्रं बहुमूल्य भवति यथा-प्रीष्मे सूक्ष्मवस्त्र, शिशिरे कम्बलादि, बर्षामु कुश्मखचितादि 3, भावरनं द्विविधम्-वर्णयुतं मूल्ययुतं च, तत्र वर्णयुत्तं पश्चविध कृष्णादिवर्णमेदात् , मूल्ययुतं त्रिविधम् -जघन्य Page #401 -------------------------------------------------------------------------- ________________ हत्कल्पसूत्रे मध्यमोत्कृष्टभेदात् मूल्ययुक्तकृत्स्नस्य जघन्यमध्यमोत्कृष्टत्वं देशानुसारेण, यद् वस्त्र यत्र जघन्यमूल्य तदपि अन्यत्र मध्यमोकृष्टमुल्यकं जायते इति यथासंभव स्वयमूहनीयम् 4 / / sU0 7 / / पूर्वसूत्रे तायत श्रमणमागमानं नामज्ञानम् , संप्रति तस्याकृत्स्नस्य बस्त्रस्य भिन्नत्वमभिन्नत्वं न भवतीति प्रथममभिन्नानि वाणि प्रतिपेधितुमाह-'नो कप्पइ0 अमिन्नाह' इत्यादि । सूत्रम्-नो कप्पह निग्गंथाण वा निग्गंधीण वा अभिन्नाई वस्थाई धारित्तए वा परिहरिजए वा ॥ 50 8 ॥ छाया-नो कल्पते निर्घन्धानां वा निर्ग्रन्धानां SA अभिम्नानि वस्त्राणि धतुवा परिद या ॥ 908 ॥ चुर्णी-'नो कप्पइ' इति । निन्यानां निम्रन्थीनां वा मभिन्नानि अच्छिन्नानि मस्काटितानि पूर्व गृहत्यः स्वनिमितं न खण्हीकृतानि वनोत्पादनस्थानाद यथा आगतानि तथैव स्थितानि तादशानि वस्त्राणि धर्तु-स्वनिश्रया स्थापयितुम् , परिहर्नु परिभोक्तुं नो कल्पते । स्वहस्तेन छिद्यमाने वायुकायादिविराधना संभवति । ननु कृस्नाभिन्नयोः समानार्थक वा पूर्वसूत्रालापक एवात्रापि प्रतिपादित इति पिष्टपेषणवद भवति, ततः पुनरुक्तत्वात् सूत्रमिदं निरर्थक प्रतिभाति इति न, कारणसापेक्षत्वादस्य सूत्रस्य । किं पुनस्तत्कारणम् ? इति चेदुच्यते-अनेन सूत्रेण वस्त्राणां गणनालक्षणं प्रमाणलक्षणं चेति द्विविधं प्रमाणं नियम्यते, तथाहि-कियन्ति किं प्रमाणानि का तानि खाणि श्रम गैहीतव्यानि । इत्येवमत्र निरूप्यते इति नास्य नैरर्थक्यमिति । अत्र कश्चित् शङ्कते -यस्मादमिन्नस्य वस्त्रस्य धारणे श्रमणानां पूर्वसूत्रोका दोषा भवन्ति तर्हि भिन्नमपि वस्त्रं गृह्यते तदपि यदि चोलपट्टादिप्रमाणेनाऽतिरिक्रमधिकं लम्बं भवेत्तदा तस्यापि पुनर्भदनमावश्यकमेव तहि ते दोश अत्रापि संभवन्त्येव, तथा हि-वस्त्रे विद्यमाने 'चिरी' इत्यादिशब्दसमर्छनं भवति, सूक्ष्मपदमावयवाश्वोडीयन्ते, तैश्च लोकान्तपर्यन्तं गच्छद्भिर्वहूनां प्रसप्राणिप्रभृतीनां सूक्ष्मजन्तूनां विराधनाऽवश्यम्भाविनी । अथवा वस्त्रछेदनजन्यैः शब्दपक्ष्मवातादिपुद्गलैर्लोकान्तं आवद्गच्छद्धिस्तैश्चालिताः सन्तोऽन्ये तत्युगला लोकान्तपर्यन्तं गच्छन्ति, एवं रोस्याऽन्यान्यपुद्गलो. रिताः पुद्गलाः प्रसन्तः क्षणेन ऊर्ध्वमस्तिर्यक् चतसृष्वपि दिक्षु सकलमपि लोकमापयन्ति तस्मासकललोकपूरणात्मकमारभ्भ सूक्मजीवविराघनया सदोपं बुवा यथालय लघु दीर्घ लम्ब विस्तृत वा भवेत् तत्तादशमेव श्रमगर्धारयितव्य, न पुनस्तस्य छेदनादिकं कर्तव्यमिति, अत्राह-नोचिता तवैषा शङ्का, यतो यद्येवं तर्हि भिक्षादिनिमित्तमपि चेष्टादिकं न कनैव्यं भवेत , मिक्षासंज्ञाभूम्यादिगमनभोजनशयनादिरूपाभिईर्याभिविना तु शरीरस्य पौद्गलिकत्वात्तन्निर्वाहोऽपि न स्यात् । शरीरमन्तरा च संयमस्यापि व्यवच्छेदः समापतेत् , तस्माद् मिक्षादिनिमित्तमीर्यादिचेष्टाया अनि Page #402 -------------------------------------------------------------------------- ________________ पूणिमायावचूरो 30 3 sU0 9-12 भिन्नाभिन्नषस्नग्रहणविधिः 63 वार्यत्वासा कर्त्तमुचितैव । एवं यथोक्तप्रमाण चोलपट्टादिवस्त्रधारणस्य भगवना समुपदिष्ठत्वा. तत्प्रमाणार्थ यतनया वस्त्रच्छेदने कोऽपि न दोषः शास्त्रे साधोः सकलकियाया यतनयैव करणीयस्वेन प्रतिपादनात् , उक्तं च दशवै0 4 ma0 जयं चर जयं विट्ठे, जयमासे जयं सए । जयं मुंजतो भासंतो, पावकम्मं न बंधै । / तस्मात् भिन्नवस्त्रधारणस्य भगवतानुज्ञातत्वाद् निर्ग्रन्थनिन्धिईभिरभिन्नवस्त्रं न धारयितव्यं न परिभोक्तव्यम् , भगवदाज्ञापालने न कोऽपि दोपः 'आणाए मामगं धम्म' इत्याचारात वचनप्रामाण्यादिति ॥ sU0 8 ॥ श्रमणैर्वस्त्राणि कियन्ति किंप्रमाणानि चोपकरणत्वेन ग्रहीतन्यानि तत्राह मायकार:'मिन्नाई' इत्यादि । भाष्यम्--भिन्नाई वत्थाइं, उवगरणे कै य धार्न्निज्जाई। धविरे कप्पे चौदस, साडगमाईणि णेयाई ॥ 6 ॥ छाया--भिन्नानि यस्त्राणि उपकरणे कति च धारणीयानि । __ स्थविरे कल्प चतुर्दश, शारकादीनि हातव्यानि ॥ 6 ॥ अवचूरी-'भिन्नाई' इति । अभिन्नानि वस्त्राणि श्रमणेर्न प्रहीतव्यानि नैव च घारणीयानीति भगवता प्रतिपिद्धं, तेनायाति--भिन्नानि धारणीयानि, तानि श्रमणानामुपकरणे उपकरणनिश्रायां कति-कतिसंख्यकानि धारणीयानि । इति प्रश्ने प्राह-अत्रास्मिन् स्थविरे कल्पे साधूनां चतुर्दश वस्त्राणि शाटकादीनि उपकरणे ज्ञातव्यानि, तानीमानि-शारकत्रयम् 3, चोलपटकः 4, मासनम् 5, मुखयस्त्रिका 6, प्रमार्जिका 7, पात्राणामञ्चलत्रयम् 10, भिक्षाधानी 11, मापडलकवस्त्रम् 12, रजोहरणदण्डाऽऽवरकवस्त्रं 'निषद्याऽइति समयभाषाप्रसिद्धम् 13, चतुर्दशच धावनजला दिगालनवस्त्रम् 14, इति । प्रतानि चतुर्दश उपकरणानि स्थविरकल्पिकानां कल्पन्ते । गृहस्थैः स्वनिमित्तं भिन्न वस्त्रं समादाय तन्मध्याद् यथोक्तप्रकारेण चतुर्दशोपकरणानि यतनया विभिद्य करणीयानि स्वस्वप्रमाणेन उपकरणचिंघायनस्य भगवताऽनुज्ञातत्वादिति ॥ 6 ॥ पूर्वमभिन्नवस्त्रधारणे निपेघः प्रतिपादितः, साम्प्रतं स्पष्टप्रतिपत्त्यर्थं तद्विपरोतं भिन्नवस्त्रधारणसूत्रमाइ-'कप्पइ0 भिन्नाइ' इत्यादि । सूत्रम् कप्पइ निम्गंथाण वा निग्गयीण वा भिन्नाई वत्थाई धारित्तए वा परिहरित्तए वा ॥ sU0 9 ॥ छाया-कल्पते निम्रन्थानां वा निर्घन्धीनां घा भिन्नानि यस्त्राणि धतुं वा परी वा ॥ sU09 ॥ चूर्णी-कप्पई' इति । कल्पते निर्मन्थानां वा निग्रन्थीनां चा भिन्नानि छेदितानि गृहस्थैः स्वनिमित्तं स्फाटितानि बरस्राणि धतुं परिहर्तुं वा । अन्यत्सर्वं पूर्वसूत्रवदेव विज्ञेयम् । sU09 ॥ Page #403 -------------------------------------------------------------------------- ________________ पूर्व निम्रन्थनिम्रन्थीनां सामान्येन भिन्नाभिन्नवस्त्रधारणे विधिनिषेघश्च प्रतिपादितः, साम्प्रतं निर्ग्रन्थानां निम्रन्थीनां च स्वस्वकल्पानुसारेण पृथक् पृथग् वस्त्रधारणे निषेधं विधि च प्रतिपादयितुकामः प्रथमं निर्मन्थस्त्रमाह-'नो कप्पइ0 उग्गहणंतर्ग' इत्यादि । सूत्रम्-नो कप्पह निगाणं उग्गहणतग वा उमगहपटगं वा धारित्तए वा परिहरितएवा । / sU0 10 ॥ छाया-मो कल्पले निम्रन्थानाम् भवग्रहानन्तक वा अयप्रहपट्टकं वा धतुं वा परिहनुषा ॥ 20 10 ॥ __ NI ....'भो भरमादति निर्ममानम् अवग्रहानन्त कम्-समयभाषया गुह्यस्थानाच्छादनवस्त्रं 'लंगोट, कौपीन इतिप्रसिद्धम् , अवग्रहपट्टक तस्याप्युपरि तदाश्लादनार्थ यद् पार्यते तत् घसं स्वनिश्रायां स्थापयितुं परिहन परिभोक्तं वा नो कल्पते, अनयोलापसादीनामुपकरणवेन जैनमुनीनामकलप्यत्वादिति । / sU0 10 ॥ पूर्वोक्तं वस्त्रद्वयं निम्रन्थीनां कल्प्यत्वेन तद्विधिसूत्रमाह-'कप्पइ0 उम्हणतर्ग' इत्यादि । सूत्रम्---कप्पइ निगंथीणं उग्गहणंतग वा उम्गहपगं वा धारित्तए वा परिहरितप वा ॥ sU0 11 ॥ छाया--कल्पते निम्रन्थीनाम् अचमहानन्तकं चा अवग्रहपट्टकं घा धर्तु घा परिहर्नु SA । स. 11 ॥ चूर्णी-कप्पइ' इति । व्याख्या सुगमा नवरं पूर्वोक्तं वस्त्रद्वयं या निर्गन्धानां प्रतिपिद्रं तद निम्रन्थीनां फल्पते, निम्रन्थीनां स्त्रीत्वेन रजोदर्शनसंजातरुघि सावप्रतिरोधने आवश्यकस्वादिति ॥ sU0 11 ॥ पूर्वसूत्रे निम्रन्थीनां वरदयधारणे विधिः प्रोक्तः, साम्प्रतं चरत्रप्रसाद निर्गन्थीवरत्रग्रहणे विधिमाह-'निग्गंधीए य' इत्यादि । मत्रम्-निगंथीए य गाहाबैकुलं पिंडवायपडियाए अणुपविवाए चेल? समुप्पज्जेग्जा, नो से कप्पद अप्पणो नीसाए चेले पडिग्गाहित्तए, कप्पइ से पवत्तिणीणीसाप चेलं पडिग्गाहितए । नो य से पविसिणी सामाणा सिया जे से तस्थ सामाणे आपरिए वा उवज्झाए वा पवत्तए वा पेरे वा गणी वा गणहरे या गणाक्च्छे यर या ज ca'nna पुरओ कटु विहरै कप्पद से तन्नीसाए चेलं पडिग्गाहिनए ॥ sU0 12 ॥ छाया--निर्मन्प्यांश्च गाथापतिकुल पिण्डपानप्रतिक्षया अभुप्रविष्टायावेलार्थ समुस्पोत, नो तस्याः कल्पते आत्मनो निनया चेलं प्रतिग्रहीतुम् , कल्पते तस्याः प्रषचिनीनिश्रया चेलं प्रतिग्रहीतुम् , नो चेद् अथ तत्र प्रवर्तिनी सामाना स्यात् यः स तत्र सामानः आषायों वा उपाध्यायो वाप्रवर्तको वा स्थविरो वागणी वा गणघरो या गणाबन् Page #404 -------------------------------------------------------------------------- ________________ गिंभाष्याषचूरी u0-3 sU0 12-13 प्रथमपश्चादुपस्थितयोर्वस्त्रादिग्रहणविधिः 5 वको वायं चान्य पुरतः कृत्वा विहरति कल्पते तस्यास्तम्निययाचंल प्रतिमहीतुम् । / 2012 ॥ चूर्णी-'निमाथीए य' : निर्मन्यास, 2 . बाविक गृहस्थगृह पिण्डपातप्रतिज्ञया-आहारग्रहणेच्छया अनुप्रविष्टाया यदि चेलार्थः चेलम्य अर्थः प्रयोजनं मापवस्त्ररवेन वस्त्रग्रहणप्रयोजनं समुत्पधेत तदा तस्या निम्रन्ध्या आत्मनः निश्रया आत्मीयत्वेन 'इदं वस्त्रं मम भविष्यतीत्येवंरूपया निश्रया चेलं वस्त्र प्रतिग्रहीतुं गृहस्थादादातुं नो कल्पते । तर्हि कथं कल्पते ? इति तद्विषि प्रदर्शयति-तस्याः प्रतिनीनिश्श्रया-'इदं वस्त्रं गृहामि मम प्रवचिनीनिश्रया, सा यस्याः कस्या मम अन्यस्या वा दास्यति सा ग्रहीष्यति' इत्येवंरूपया गृहस्य प्रत्येवं वाचा प्रकटय्येत्यर्थः चेलं वस्त्रं प्रतिग्रहीत्तुं कल्पते । यदि मो चाय प्रवर्तिनी सामाना सन्निहिता तत्र प्रामे उपाश्रये वा न स्यात् नो मवेत्तदा तत्र प्रामे यः सः यः कोऽपि सामानः संनिहितः स्यात् , का ? इत्याह-आचार्यों बा, आचार्यः यः पञ्चाचारान् स्वयं पालति परान् पालयति सः, तथा योऽर्थ वाचयति, गच्छत्य मेवोभूतः शरीरावष्टसंपदायुक्तो भवेत्स माचार्यः संनिहितो भवेत् , तदभावे उपाध्यायः - उप- समापम् एत्य अधोयते प्रवचन शिष्यैः यस्मात् स वा भवेत् , तदभावे प्रवर्तकः-प्रवर्तयति आचार्योपदिधेपु कार्य तपःसंयमयोगयावृत्यसेवाशुश्रूषाऽध्ययनाध्यापनसूत्रार्थादिषु यथायोग्य बलाबलं विचार्य नियोजयति यः स प्रवर्तको भवेत् , तदभावे स्थविरो वा-संयमयोगेषु सीदतः साधून ऐहिकामुष्मिकापायप्रदर्शनपूर्वकं ज्ञानादिपु स्थिरीकरोति यः स स्थविशे या भवेत् , तदभाचे गणी या-गणः कतिपयसाधुसमुदायः स्वस्वामिसम्बन्धेन यस्यास्ति सः, यः साधुसमुदायेन सह विचरणशीलः स गणी वा भवेत् . तदभावे गणधरो वा यः गणचिन्ताकारको गणस्य योगक्षेम विधायकः, तत्र प्राप्तस्य प्राप्तियोगः, प्राप्तस्य रक्षणं क्षेमस्तद्विधायको गणधरो वा भवेत् , तदभावे गणावच्छेदको वा गणस्य साधुसमुदायस्यावच्छेदं विभागं करोति यः गणव्यवस्थाकारकः स गणावच्छेदको वा भवेत् , तदमावे ये चान्यं कमपि गीतार्थ पुरतः कृत्वा साध्वी तदाज्ञया विहरति सो वा तत्र संनिहितो भवेत् , एतेषु आचार्यादिपु यः कोऽपि तदा संनिहितो भवेत् तन्निश्रया तन्निश्रामधिकृत्य तम्या निन्थ्याः चेलंवस्त्रं प्रतिग्रहीतुं कल्पत्ते, भिक्षार्थ गृहस्थगृहे गतया निन्थ्या वस्नावश्यकतायां स्वनिश्रया कदापि वस्त्रं न ग्रहीतव्यमिति भावः ॥ mU0 12 / / / पूर्व सूत्रे निर्घन्ध्या वस्त्रग्रहणविधिः प्रोक्तः, साम्प्रतं प्रथमतया प्रनजितुकामस्य पूर्वोपस्थितस्य च वस्त्रग्रहणविधिमाइ-'निग्गंथस्स' इत्यादि । सूत्रम्-निगाथस्स णं तप्पटमपाए संपन्वयमाणस्य कप्पइ रयहरणगौच्छगपडिग्महमायाए तिहिं फसिणेहि पत्थेहि आयाए संपन्वैत्तए, से य पुब्बोवहिए सिया एवं se Page #405 -------------------------------------------------------------------------- ________________ harakarapasse no kappai रयहरणगोच्छगपडिग्गमायाए विईइ कसिणेहिं वत्पेहिं आयाए संपव्वैत्तए, कप्पइ से अहापडिग्गदियाई बस्याई गहाय आयाए संपव्यैत्तए ॥ sU0 13 ॥ छाया-निर्घन्धस्य खलु तत्प्रथमतया संप्रबजतः कल्पते रजोहरणगोच्छकप्रतिप्रहमादाय त्रिभिः कृत्स्नैर्वस्त्रैः मात्मना संप्रगजितुम् । स च पूर्वोपस्थितः स्यात् एवं तस्य नो कल्पते रजोहरगोच्छकप्रतिप्रहमादाय त्रिभिः कृत्स्नैर्यस्त्रैः आत्ममा संप्र. वजितुम्. कल्पते तस्य यथाप्रतिगृहीतानि वस्त्राणि गृहीत्वा मात्मना संप्रवजितुम् ॥ suu013॥ चूर्णी--niyarasa'izi । निर्मात्य रा . 11- युत्वेन प्रथमः तत्प्रथमः, तस्य भावस्तत्ता, तथा पूर्वमदीक्षितस्य प्रथममेव दीक्षितुमुपस्थिततया संप्रबजतः प्रत्रयां गलतः कल्पते रजोहरण-गोच्छक प्रतिग्रहम् , तत्र रजोहरणं प्रसिद्ध, गोच्छक प्रमानिका, प्रतिग्रहः पात्रम् , जोहरण च गोच्छकं च प्रतिग्रहश्चति समादानद्वन्द्वे रजोहरणगोकप्रतिग्रहम् , तत् नूतनम् आदाय गृहीत्वा तदन्यैतनैस्त्रिभिः कृत्स्नः, तत्र-चतुर्विशतिहस्तपरिमितमायामतः, एकहस्तपरिमितं च विष्कम्भतः, एतावत्प्रमाणकं वस्त्र कृत्स्नमुच्यते, तैः परिपूर्ण: अखण्डितैः वस्त्रैः 'थान' 'ताका' इति प्राचीनसमये प्रसिद्भः, एक कृत्स्नं वस्त्रं चतुर्विंशतिहस्तमितमभूत् तादृशैस्त्रिमिः कृस्नवेस्त्रैः साधूनां द्वासप्ततिहस्तप्रमितवस्त्रग्रहास्य कल्पत्वात्, तैः सह तानि त्रीणि गृहीत्वेत्यर्थः आत्मना स्वयं सप्रबजितुं कल्पते । गप विधिरगारितोऽनगारतामहणकालविषयो बोध्यः । अथ पूर्वप्रबजितस्य सामायिकचारित्रवतश्छेदोपस्थापनीय चारित्रग्रहणसमयस्य विधि प्रदर्शयति-से य पुवोचहिए' इत्यादि, 'से य' स च प्रवच्या प्रतिपत्तुकामो यदि पूर्वोपस्थितः पूर्वगृहीतसामायिकचारित्रः सन् छेदोपस्थापनोयचारित्र प्रहीतुकामः स्यात्', यद्वा अतिचारादिमूलगुणदोपापल्या पुन क्षार्थमुपस्थितः स्यात् तदा 'एवं' पर्व सति 'से' तस्य पूर्वोपस्थितस्य रजोहरणगो छाप्रतिग्रहं नूतनम् 'आयाए' मादाय गृहीत्या एवं त्रिभिश्च कृत्स्नैः वस्त्रैः सह आत्मना स्वयं संप्रत्रजितुं नो कल्पते । तर्हि तस्य कया रीत्या कल्पने ! इति तद्विधिमाह 'कप्पा' इत्यादि, कल्पते तस्य तादशस्य पूर्वीपस्थितस्य दोपस्थपनीय चारित्रग्रहण कामस्य यथाप्रतिगृहीतानि- यथा येन विधिना प्रतिगृहीतानि यानि पूर्व स्वीकृतानि वस्त्राणि तान्येव गृही या आत्मना स्वयं संप्रबजितुम् छेदोपस्थापनीयचारित्रं ग्रहीतुं कल्पते इति पूर्वेण सम्बन्धः । अयं भावः- यः पूर्व गृहस्थः स प्रथमतया प्रत्रयां गृह्णानि तस्य नृतनं रजोहरणादिकं त्रीणि कृत्स्नानि वस्त्राणि च गृहीत्वा प्रवजितुं कल्पते । यः पुनः पूर्वीपस्थितः पूर्व गृहीतसामायिकचारित्रः, यहा चारित्रदोषवशात् पुनर्महावतोपस्थापनं स्वीक कामो भवेत् तस्य नृतनरजोहरणादिकं त्रीणि कृत्स्नानि वस्त्राणि च गृहीत्वा प्रवजितुं न कल्पते, किन्तु तस्य पूर्वप्रतिगृहीतान्येव वस्त्राणि गृहीत्वा कल्पते इति भावः । ननु यस्तत्प्रथमतया दीक्षां प्रदीप्यति, Page #406 -------------------------------------------------------------------------- ________________ ....... .... . . -- -- . -. पूर्णिभाष्याषपूरी u0 3 sU0 14-17 . वस्त्रादिग्रहणविधिः 67 मतः संप्रति स गृहस्थ एवं तर्हि सूत्रे 'निगंथस्स' इति कथं प्रोक्तम्, स निर्गन्धपदेन कधमुपलक्षीकृतः ! भत्राइ-सत्यम् , किन्तु अत्र जिनशासने निम्रन्यो द्विविधः प्रोक्तः, द्रव्यनिम्रन्थो भावनिम्रन्थचेते, अत्राय भावनिम्रन्थो वर्नते ततः सूत्रकारेण निर्गन्धपदेन उपलक्षीकृतः । अत्र द्रव्यभावमाश्रित्य चतुर्भङ्गी मवति, तथाहि-एको दव्यतो निग्रन्थो भवति नतु भावतः 1, एको भावतो निग्रन्थो भवति नतु द्रव्यतः 2, एको द्रव्यतो भावत इत्युभयतोऽपि निर्ग्रन्थः3, एको न द्रव्यतो न भावतो निर्गन्ध 46 तत्र यो द्रव्यतो वेघेण निर्ग्रन्थः किन्तु भावतः साध्वाचारतो न निर्मन्थः साधुक्रियायाः शैथिल्यात् इति प्रथमभङ्गस्य मावः 1, एकः कश्चित् भावतो निर्मन्थः सन्नपि मनोवचोवृत्त्या साधुवक्रियाकारकः किन्तु द्रव्यतः साधुवेपतो न निम्रन्थ इति द्वितीयभनभावः 2, एको द्रव्यतो मुनिवेपतोऽपि भावतो यथोक्तसाध्वाचारपालनतोऽपि च निम्रन्थ इति तृतीयभगभावः 3, एको न द्रव्यतः साधुषेयतः, नापि च भावतः-विरतिपरिणामरहितो गृहस्थ इति चतुर्थभङ्गमावः 4 / अत्र स द्वितीयभङ्गवर्तित्वाद्निन्थिशब्देन प्रोक्त इति समीचीनमेवेति ॥ sU013 ॥ अथ पूर्वोक्कमेव विषयमधिकृत्य निर्गन्धीसूत्रमाह-निग्गंधीए णं' इत्यादि । सूत्रम्-निर्गथीए । तप्पढमयाए संपव्ययमाणीए कप्पइ रयहरणगोप्छगपडिग्गामायाए चौहि कसिणेहिं वत्थेहि आयात पहनाए । हा पहाडिगा पिया एवं से नो कप्पद रपहरणगांच्छम्पडिमाइमायाए चौहि फसिणेहि भायाए संपव्वैत्तए, कप्पइ से अहापडिग्गदियाई वत्थाई गहाय आयाए संपवैत्तए । sU014 ॥ छाया-निन्थ्याः खलु तत्प्रथमतया समवजन्त्याः कल्पते रजोहरणमोच्छकप्रतिग्रहमादाय चतुभिः कृत्स्नः वस्त्रैः आत्मना संप्रवजितुम् । साच पूर्वोपस्थिता स्यात् पर्व तस्या नो कल्पते रजोहरणगोच्छकतिग्रहमादाय चतुभिः कृत्स्नैः वस्त्रैः आत्मना संप्रमजितुम्, कल्पते तस्या यथाप्रतिगृहीतानि वस्त्राणि गृहीत्वा आत्मना संप्रमजितुम् ॥ 014 ॥ चूर्णी-'निग्गंथीए णं' इति । अस्य निम्रन्थीसूत्रस्य सर्वाऽपि व्याख्या निम्रन्थसुत्रस्येव परिमावनीया, विशेषोऽत्राऽयं बोध्यः--तत्र निर्ग्रन्थसूत्रे पुंलिङ्गनिर्देशन व्याख्या कृता अत्र तु स्त्रीलिङ्गनिर्देशन व्याख्या कर्तव्या, अन्यसूत्रगतो विशेषोऽत्रायम्-निम्रन्थसूत्रे 'तिहिं कसिणेहिं वत्येईइ' त्रिभिः कृत्स्नैवेस्त्रैः इत्युकम् , अत्र निग्रन्थीसूत्रे च 'चौहि कसिहि चत्यहि' चतुर्भिः कृतस्नः वस्त्रैः इति प्रोक्तम् , निर्गन्धीनां स्त्रीत्वेन भगवता षण्णवतिहस्तपरिमितवस्त्रप्रमाणस्यानुज्ञातत्लादिति । / mU014 ॥ पूर्व निम्रन्थस्य निग्रन्थ्याश्च दीक्षाकालिकवस्त्रग्रहणविधिः प्रदर्शितः, साम्प्रतं वलप्रसन्नात् निग्रन्थनिर्ग्रन्थानामन्यकालिकवस्त्रमहणविधिमाइ-'नो कप्पइ0 पदम0' इत्यादि 1 सूत्रम्-नो कप्पइ निग्गंथाण वा निगंथीण वा पढमसमोसरणुदेसपत्नाई चेलाई प्द्दिगाहित्ते। कप्पइ निग्गंयाण चा निग्गयीण वा दोच्चसमोसरणुदेशपनाई चेलाइ पडिगाहिचए । sU015 / / Page #407 -------------------------------------------------------------------------- ________________ गृहत्कल्पसूत्रे छाया - नो कल्पते निर्बंन्धानां या निर्मन्थीनां वा प्रथमसमवसरणोदेशप्राप्तानि चेलानि प्रतिग्रहीतुम् । कल्पते निर्मन्थानां वा निर्ब्रन्थीनां वा द्वितीय समवसरणोद्देशप्राप्तानि चेलानि प्रतिग्रहीतुम् ॥ sU015 ॥ 1 नृर्णी - 'नोकप्पर्3a' इति । निर्ग्रन्थानां वा निर्ग्रन्यीनां वा प्रथमसमवसरणोद्देशप्राप्तानि प्रथमे समवसरणे, एकस्मिन् वर्षे है समवसरणे भवतः - एकं वर्षाकालिकं द्वितीयम् ऋतुबद्धकालिकम् तयोर्मध्ये प्रथमे वर्षाकालिरूपे समवसरणे वर्षाकाले इत्यर्थः उदेश: क्षेत्रकालविभागरूपः तं प्राप्तानि प्रथम समवसरणोदे शमाप्तानि वर्षाकालमध्यवर्तिक्षेत्र कालोपस्थितानि चेलानि - वस्त्राणि प्रतिग्रहीतुं नो कल्पते । तर्हि कीहक्षेत्रकालप्राप्तानि वस्त्राणि प्रतिग्रहीतव्यानि तत्राह - 'कप्पर्3a' इत्यादि निर्मन्थानां निर्ग्रन्थीनां च द्वितीय समवसरण देशप्राप्तानि - तत्र द्वितीय समवसरणे ऋतुबद्धकाले हेमन्तग्रीष्मकालसम्बन्धिषु अष्टसु मासेषु प्रदेश: क्षेत्रकालविभागरूपस्तं प्राप्तानि - हेमन्तग्रीष्मकालमध्यवर्तिक्षेत्रकालोपरिथतानि चेलानि वस्त्राणि उपधिप्रायोग्यानि पात्राणि च प्रतिप्रहीतुं कल्पते । समाप्ते चातुर्मासे कार्तिक पूर्णिमासमारम्य यावत् अपादपूर्णिमा नावाति तावत्कालयर्यन्तं निर्मन्थनिर्मन्थीनां वस्त्राणि पात्राणि च एषणाप्राप्तानि क्षेत्रकालतो निर्दोषाणि कल्पते इति भावः । sU0 15 ॥ पूर्व द्वितीय समवसरणे निर्मन्थनिर्मन्थीनां वस्त्रग्रहणमनुज्ञातम् साम्प्रतं गृहीतानां तेषां वस्त्राणां यथाशनिक विभागविधि प्रतिपादयति- 'कप्पइ0 अहारायणियाए' इत्यादि । | सूत्रम् -- कप्पर्3a निम्थान वा निधीण वा अहारायणियाए चेलाई पडिग्गाहित्तए ॥ sU0 16 / / छाया-- कल्पते निर्प्रस्थानां वा निर्ग्रन्थीनां वा यथारा निकतया चेलानि प्रतिग्रही तुम् । / sU0 16 ॥ I चूर्णी - 'कप्पर्3a' इति । निर्ग्रन्थानां निर्मन्थीनां वा वेलानि वस्त्राणि यथारात्मिकतया यथारत्नाधिकतया, रत्नं चारित्रपर्यायः तद यथा यथा श्रमणश्रमणीनामधिककालिकः पर्यायो मत् तथा तथा पर्याय ज्येष्ठ क्रमेण मनसि निधाय प्रतिग्रहीतुं स्वीकर्तुं कल्पते, एवमेव विभागेन दातु कल्पते, अन्यथा दाने अविनया शातनाऽधिकरणादिदोषसंभवात् ॥ sU0 16 ॥ पूर्वसूत्रे श्रमणश्रमणीनां यथारानिककमेण वस्त्रग्रहणं प्रतिपादितम् साम्प्रतं शम्यासंस्तारक प्रह्णविधिमाह - 'कप्पर्3a' इत्यादि । सूत्रम् -- कप्पर्3a निर्माआण वा निग्र्गयोण वा अहारायणियार सेज्जासंपारए पडिग्माहित ॥ sU0 17 ॥ छाया - कल्पते मिर्थन्धानां वा निर्मन्थीनां वा यथारात्निकतया शय्यासंस्तारकान् प्रतिग्रहीतुम् ॥ sU0 17 ॥ Page #408 -------------------------------------------------------------------------- ________________ चूर्णिभाष्यावचूरी u. 3 2018 ykhaablikliy'ssnni: k ची--'कप्पई' इति । निम्रन्थानां निग्रन्थीनां वा पूर्वसूत्रोक्तवस्त्रवदेव शग्यासस्तारकान् . तत्र शय्या वसतिः, तस्या य: संस्तारकः शयनयोग्यावकाशलक्षणं स्थानं स शण्यासंस्तारकः. तान् यथारानिकतया पर्याय ज्येष्ठतया प्रतिमहीतुं समादातुं कल्पते । तस्य चोपाश्रयप्रामः श्रमणेः पूर्वाह्ववेलायामेव ग्रहण कर्तव्यम् ततो यथारास्निकं विभक्तव्यम् , यद्वा शया-शरीरप्रमाणा, संस्तारकः-साद्विहस्तः, तयोः समाहारे शय्यासंस्तारकम् , तानि, पीठ फलकादीनि वा यथारानिकतया पर्यायज्येष्ठत्वक्रमेण आचार्यस्थविरबालालानादीनां यथायोग्यक्रमेण च ग्रहीतुं कल्पते । / sU0 17 ॥ अत्राह गाथास्य भाष्यकार:-'सयणद्वाणं' इत्यादि । भाष्यम्--सयणद्वाणं तिविहं, निन्यायसवायमिस्स मेयाओ । समविसममिस्स मेया, पुणोवि तिविई सयणठाणं । / 7 ॥ एमु य जं मुठाणे, रायणियाणं गिलाणमाईणं । / आमंतिय तं देज्जा, एसा जिणसासणे मेरा । / 8 / / छाया- शयनस्थानं त्रिविध-निर्वात-सवात-मिश्रमेदतः । सम-विषम-मिथभेदात् । पुनरपि प्रिविधं शयनस्थानम् ॥ 7 ॥ एषु च यत् सुखस्थाने, रात्निकानां ग्लानादीनाम् । / आमन्त्र्य तद् दद्यात् , पपा जिनशासने मर्यादा ॥ 8 ॥ अवचूरी-'सयण हाणं' इत्यादि । सूत्रे शय्यासंस्तारकशन्देन वसतिगतशयनयोम्यं स्थानं गृहीतम् । तच्च शयनस्थानं-निर्वातं, सवातं, निर्वातसवातं चंति भेदात् त्रिविधं भवति, पुनरपि सम, विषम, समविषममिति भेदात् त्रिविधम् । तत्र शयनस्थानमाचार्येण यद यस्म साधवे दीयते इत्तेन मायामविममुक्तेन ऋजुभावेन ग्रहोतन्यम् , किन्तु एषु पूर्वोक्तेषु पद स्थानेषु यत् सुखस्थानं भवेत् तत्-आचार्य-स्थविर-लाना दीनाम् आमन्त्र्य 'यदि भवतां न समीचीन शयनस्थानं तर्हि ममेदं गृहाण' इत्यादिसंमानवाक्येन उपनिमन्त्र्य तत् स्वस्य समी. चीनं शयनस्थानं यत्तेषां रोचते तद् दद्यात् यतो जिनशासने एषा श्रमणानां मर्यादा वर्तते, भगवता समुपदिष्टत्वात् । अथवा शय्या शरीरप्रमाणा, संस्तारकः सार्द्धद्विहस्तप्रमाणः । अवापि कर्कशमृदुकठोर लस्यादिभेदमधिकृत्य पूर्वोक्तो विधियोध्यः ॥ 7-8 ॥ पूर्व श यासंस्तारकस्य यथारानिकतया ग्रहणविषयकं सूत्र प्रोसम् , साम्प्रतं शायासंस्तारकपणानन्तर सन्ध्यासमये पूर्णायां पौरुष्यां गुरुप्रदत्तशण्यासंस्तारं प्रस्तीर्य तदुपरि समासदस्य एवं प्रातरस्थितस्य च कृतिकर्म करणीयं भवेत् , तदपि यथारानिकतया कर्तव्यमिति सद्विधिप्रतिपादक सूत्रमाह--'कप्पइ0 कीकम्म' इत्यादि । मुत्रम् - कप्पइ निग्गंधाण चा निग्गंथोण वा अहारायणियाए कीकर्म फरिसए ॥ sU0 18 ॥ Page #409 -------------------------------------------------------------------------- ________________ बृहत्कल्पसूत्रे छाया--कल्पते निर्गन्थानां या निर्ग्रन्थोनां वा यथारानिकतया कृतिकर्म कर्तुम् ॥ 18 ॥ चूर्णी-'कप्पइ' इति । निम्रन्थानां निम्रन्थोनां यथारानिकतया पर्यायज्येष्ठत्वक्रमेण कृतिकर्म-शान माषया शिष्यादिकृतो वन्दनाभ्युत्थानादिसत्कारः, तत् कर्तुं कापते, नान्यथा ज्येष्ठत्वकनिष्ठत्वमर्यादामतिक्रम्येति भावः । कृतिकर्म द्विविधं वन्दनाभ्युत्थानभेदात् , तत्र वन्दनम् भाचार्यादियधारानिकानां प्रातः सायं तेषां दृष्टिपाते कार्यपृच्छादिसमये च यथाविधि वन्दन कर्तव्यम् , वन्दनं कृत्वैव कार्यादिपृच्छा कर्तव्या, एवं सूत्राथैतदुभयग्रहणेऽपि वन्दनं कर्तव्यमेवेति । अभ्युत्थानम्-गुरोः समीपागमने, चंक्रमणे, उन्चारादिभूमौ गमनकाले, आसनादुत्थानकाले, इत्याद्यवसरे शिष्येणान्युत्थानं कर्तव्यम्, अन्यथा गुरोराशातना, आज्ञाभङ्गादिदोषाश्च समापद्यन्ते, धर्मस्य विनयमूलत्वेन भगवता प्रतिपादितत्त्वात् , उक्तञ्च "धम्मस्स मूलं विणयं वयंति, धम्मो य मूलं खलु सोग्गईए । सा सोग्गई जन्य अबाहया u, तन्हा निसेन्वो विणओ तया" ॥ 1 ॥ मयं भावः-धर्मस्य जिनोक्तस्य श्रुतचारित्रलक्षणस्य मूलं तीर्थकरगणधरादयो विनयं वदन्ति 'धर्मस्य मूलं विनयः' इति, 'मूलं नास्ति कुतः शाखा' इति वचनाद् विनयमन्तरण तपःसंयमाराधनाऽपि कथं भवेत् । घों हि सुगत्या मूलम् , सा सुगतिः कथ्यते यत्र अबाधता क्षुत्पिपासारोगशोमादिशारीरमानसानां वाघानामभावः सिद्धिरित्यर्थः स्यात् तस्मात् कारणात् मुनिना प्रथम विनयो निसेव्यः विनयः समादरणीयः । स च गुरूणां वन्दनाभ्युत्थानसेवाशुश्रूषादिना जायते । अनाय भावः-इह निर्ग्रन्थस्य कार्य तावदव्याबाधसुखलक्षणो मोक्षः, तस्य च कारणं सर्वज्ञभाषितः श्रुतचारित्रलक्षणो धर्मः, स च गुरोरभ्युत्थानवन्दनादिरूपविनयलक्षणमुपायमन्तरेण साध. यितुं न शक्यते, धर्मस्य विनयमूलत्वात् , अतो विनयेन धर्माराधनं, धर्माराधनेन मोक्ष इति पर म्परया विनयो मोक्षकारणमेवेति मत्वा तदर्थ विनय आसेचितव्य इति ॥ sU0 18 ॥ मत्र विनयमोक्षयोः कार्यकारणभावप्रदर्शनपूर्वकमाइ भाष्यकार:--'कज्ज' इत्यादि । भाष्यम् कज्ज च मोक्खो, विणओ य हेऊ, निक्कारणा नस्थिह कज्जसिद्धी । तम्हा उवायं तह कारणं च. ओलंबिडं पावै कज्जसिदि ॥ 9 ॥ Page #410 -------------------------------------------------------------------------- ________________ पूर्णिभाष्यावरी sU0 19-10 साभावान्तःस्थानादिनिषेधः 1 छाया--कार्य च मोक्षो विनयश्च हेतुः । निष्कारणात् नास्तीह कार्यसिद्धिः ॥ तस्माद् उपाय तथा कारणं c,| अबलम्ब्य प्राप्नोति कार्यसिद्धिम् ॥ 9 ॥ अवचरी-'कज च' इति । इह श्रमणधर्मे निम्रन्थस्य कार्य मोक्षः, तस्य हेतुरिति कारण च विनयः, इति तयोः कार्यकारणभावः, तस्मात् निष्कारणात कारणमन्तरेण उपायमन्तरेण च इह लोके कार्यसिद्धिर्नास्ति न भवति, तस्मात् कारणात् उपाय तथा कारणं चावलाच्यैव कार्यसिद्धिः जीवः प्राप्नोति । तथाहि-यस्य कार्यस्य यद उपादानं कारणं तेन विना तत्कार्य न सिध्यति यथा मृत्पिण्डभन्तरेण घट इतिः, उपादानकारणसद्भावेऽपि उपायरूपनिमित्तकारणाभाषे कार्य न सिध्यति यथा मृत्पिण्डसद्भावेऽपि चक्रचीवरोदकादिनिमिचकारणमन्तरेण घटो न निष्पाद्यते अतो यः पुनरुपायरूपनिमित्तकारणवान् प्रयत्नशीलश्च भवति स उपादानकारणम् उपायहपनिमित्तकारणं चावलम्यैव कार्य साधयति, तथैवात्र मोक्षकार्यस्योपादानकारण सर्वविरतिमान् आत्मैव, दिनयादिनिमित्तकारणविना नोपादानकारग मोक्षवेन परिणमति यथा मृत्पिण्डश्चक्रदीवरोदकाबभावे घटत्वेन नो परिणमति, अतो निर्गन्धेन विनमः समासेवनीय इति ॥ 9 ॥ पूर्व कृतिकर्मविधौ विनयः सविस्तर प्रदर्शितः, विनयवांश्च तादृशमविनयजनकं किमपि कार्य न करोति, गृहान्तराले स्थानादिकारणे च गृहस्थस्यादिनयो भवतीति गृहान्तराले स्थानादिकरणस्य निषेधसूत्रमाह- 'नो कप्पइ0 अन्तरागिई सि' इत्यादि । मन्त्रम्-जो कप्पइ निग्गंयाण चा निम्नथीण वा अन्तरागिहंसि चिदिनए वा निसीइत्तए वा तुपट्टित्तए वा निद्दाइत्तए वा पयलाइत्तए वा, असणं वा पाणं वा खाइमं वा साइमं का आहार आइरित्तए वा, उच्चारं वा पासवणं वा खेल, वा सिधाणं वा परिदृवित्तए, सज्झायं वा करित्तए आणं वा शाइत्तए काउस्सग्गं वा करित्तए टाणं वा टाइत्तए । अह पुण एवं जाणेज्जा वाहिए जराजुण्णे. तबस्सी दुबळे किलंने मुच्छिज्ज वा पवडिज्ज वा एवं से फप्पड अन्तरागिहंसि निहित्तए वा जाव ठाणं वा ठाइत्तए * / mU0 19 ॥ छाया--नो कल्पते निम्रन्थानांधा निर्ग्रन्थोनां वा अन्तरगृहे स्थातुं वा नियतुं वा त्वग्वर्तयितुं वा निदायितुं वा प्रचलायितुं वा अशनं घा, पानं वा बाधा स्वाधं या आहा. रम् माह m, उच्चारं घा प्रसवर्ण वा खेल वा शिवाणं वा परिष्ठापयितुम्, स्वाध्याय घा कर्तुम् , ज्यान वा धातुम्, कायोत्सर्ग वा कर्तुम् , स्थानं घा स्थातुम् । अथ पुनरेवं जानीयात् व्याधितः जराजीर्णः तपस्वी दुर्बलः क्लान्तः मूर्च्छत् वा प्रपतेत् वा पर्व तस्य कल्पते अन्तरगृहे स्थातुं वा यावत् स्थानं वा स्थातुम् । / sU0 19 ॥ Page #411 -------------------------------------------------------------------------- ________________ 72 rwarmannmaan पास्कल्पच्चे चूर्णी--'नो कल्पते' इति । निर्घन्धानां वा निम्रन्थीनां वा अन्तरगृहे गृहयोः गृहस्थनिवासस्थानयोः अन्तरम् अन्तरालम्-अन्तरगृहम् गृहद्वयस्यान्तरालम् अन्तरगृहम् तस्मिन् यत्र गृहस्था गृहाद् गृहान्तरप्रवेशार्थ गमनागमनं कुर्वन्ति तत्र, भत्र अन्तरशब्दस्य पूर्वनिपात भार्पत्वात् । यदा 'अतोगिहंसि' इति पाटे गृहस्थगृहस्य अन्तः मध्ये भिक्षार्थ गृहस्थगृहे प्रविष्टानां निर्मन्थनिम्रन्थीनां स्थातुमुपपेष्टुं निदायितुं प्रचलायितुम् इत्यारम्य स्थानं वा स्थातुम् इति पर्यन्तानि स्थानानि तत्र समाचरितुं नो कल्पते, इत्युत्सर्गवचनम् . एषां पदानां व्याख्या पूर्व गता । कारणे कर्तुं कल्पते इति कारणं प्रदश्यते-'अह पुण' इत्यादि, अथ-इति प्रकरणान्तरद्योतकः, अथ पुनः- पूर्वोक्तानि पदानि अन्तरगृहे कतुं साधूनां न क-पते किन्तु यदि एवं जानीयात् एवं संभवेत् तत्र गतो मुनिधितः पूर्वतो व्याधिग्रस्तः तत्कालं वा व्याधितो भवेत् , जराजीणोवा वाक्यमस्त स्थविरोः वा मवेत् , तपस्वी तपःकर्म वहमानो वा भवेत्, दुर्वल: रोगादिना तत्कालमुक्तत्वेन बलहीनो दुर्बलशरीरो वा भवेत् , क्लान्तः- अश्वगमनादिना परिश्रान्तो वा भनेत्, एतादृशः स साधुः कदाचित् मूछेद मूछों प्राप्नुयाद् वा तेन कारणेन प्रपतेत्-भूमो प्रस्वछेत् , एवम् एभिः कारणैः 'से' तस्य व्याधितादिविशेषणविशिष्टस्य पूर्वोक्तानि सर्वाणि स्थानानि यथायोग्यमन्तरगृहे कत्ते कल्पते इति सूत्रार्थः । / सू. 19 / / पूर्व व्याधितादिविशेषणविशिष्टानामन्तरगृहे स्थानादिकरणमनुज्ञातम् , तेन अन्तरगृहे स्थितः सन कश्चित् श्रमणो धर्मकथामपि कर्जुमारभते इति तन्निषेधमाइ-'no kappai0 cauggAI vA' इत्यादि ॥ सूत्रम्-नो कप्पइ निग्गंधाण वा निप्रयीण वा अंतरगिईसि जाव चउग्गा वा पंचगाई वा आइक्खित्तए वा विभावितप वा किट्टित्तए वा पवेइनए वा, नभत्य एगणाएण वा एगवागरणेण वा एगगाहाए वा एगसिलोएण वा, सेवि य ठिच्चा नो चेव णं अद्विच्चा । / sU0 20 ॥ छाया-नो कल्पते निर्ग्रन्थानां था निर्मन्थीनां वा अन्तरगृहे यायन् चतुर्गा वा पञ्चगाथं वा आख्यातुं वा विभावयितुं वा कीर्तयितुं वा प्रयेदयितुं वा नान्यत्र एकज्ञा. तेन वा पकव्याकरणेन वा एकगाथया घा एकश्लोकेन वा तपिप स्थित्वा, नो चंव खलु अस्थित्वा । / sU0 20 / / / चूर्णी- 'नो कप्पर्3a' इति । निर्ग्रन्धानां निर्घन्धीनां वा अन्तरगृहे द्वयोहयोरन्तराले गृहस्थगृहाभ्यन्तरे वा यावत् चतुर्गाधम् चतसृणां गाथानां समाहारश्चतुर्गाथम्-एकत आरभ्य गाथा चतुष्टयपर्यन्तम्, पश्चगामं वा गाथापञ्चकपर्यन्तं का, आख्यातुं वा मूलरूपेण कथयितुं वा, विभायर्याय तुं वा चिन्तयितुं वा, कीर्तयितुं वा गीतवद उच्चारयितुंवा, प्रवेदयितुं वा विज्ञापयितुं वा नो कल्पते । तत्र स्थितानां श्रमणश्रमणीनां कारणे कियत् कल्पते ! तबाह-यदि तत्र केषाञ्चित् जिनवचने शङ्का जायते, धार्मिको विवादो वा भवेत् , इत्यादिकारणे कोऽपि समागत्य तत्रस्थितं साधु' पृथ्छन् Page #412 -------------------------------------------------------------------------- ________________ पुर्णिमामाघरी u0-350 21-24 गृहस्थगृहान्तराख्यानादिनिषेधः 73 तदा गाथानामाख्यानादिकं कर्तुं फल्पसे, अन्यथा पृच्छकस्य सानोविषये शास्त्रज्ञानाऽजोधरूपा शहा मवेद, विवाद निर्णयो वा न भवेत् । तदा तादशेऽवसरेऽपि 'मन्नस्य' इति नान्यत्र-एकमातेन एकदृष्टान्तेम अन्यत्र-विना 'ने'-ति न कल्पसे, 'नान्यत्र' इति सर्वत्र संचयते, एकदृष्टान्सादषिकं कथयितुं न कल्पले इति भावः, पवस्-पकव्याकरणेन-एकप्रश्नस्योत्तररूपेण विना एकव्याकरण मुक्त्वाऽषिक न कल्पते, यथा यदि कोऽपि पृच्छेत् किंलक्षणो धर्मः ! 'अहिंसालक्खणो धम्मो' अहिंसालवणो धर्म इति गाथांशेम निर्वचनं प्रवदेत् , नाधिकमिति । तथा एकगाथया वा नान्यत्र, गाथा आर्यावृतरूपा, एक लोकेन वा नान्यत्र, लोकः-मनुष्टुभादिरूपः । एकज्ञातात् एकव्याकरणात् , एकगाथातः, एकश्लोकाद् अधिकम् आरध्यातुं विभावयित कीर्तयितुं प्रदयितुं वा किमपि पा कर्तुं निम्रन्थनिर्मग्थीनामस्तरगृहे न कापते इति भावः । तदपि कथं कल्पते ! इति vidhimAha'seviya' इत्यादि, तदपि च ज्ञातादीनामाख्यानादिक कल्पते स्थित्वा ऊचीभूतगात्रयष्टया स्थिति कृत्वा कल्पते किन्तु नो चैव खल्लु अस्थित्वा पूर्वोक्तव्यतिरेकेण आसनादौ समुपविश्येत्यर्थः न कल्पते इति भावः । / suu020॥ अब पूर्वोक्कप्रकारेण भावनासहितपञ्चमहावतामामपि माख्यानादेः प्रतिषेधमाह-'नो कापै0 इमाई इत्यादि । सूत्रम्-नो कप्पइ निग्गंथाणं वा निग्गंथीणं पा अंतरगींसि इमाई पंचमहव्वयाई समावणाई आइक्खित्तए वा, विमावित्तए वा किट्टित्तए वा पवेइनए वा, नन्नत्य एगनापण वा जाव एगसिलोएण वा, सेवि य ठिच्चा नो चेर णं अद्विच्चा ॥ sU021 ॥ छाया -नो कल्पते निम्रन्थानां वा निर्ग्रन्थीनां वा अन्तरगृहे इमानि पञ्चमहाब्रतानि सभावनानि आख्यातुं वा विभाधयितुं था कोर्तयितुं वा प्रदयितुं वा, नान्यत्र एकमातेन वा यावत् पकश्लोकेन चा, तदपि च स्थित्या, नो वैव खलु अस्थित्वा ॥s. 21 ॥ चूर्णी--'नो कप्पई' इति । निम्रन्थानां निर्ग्रन्थीनाम् अन्तरगृहे इमानि शास्त्रप्रसिद्धानि पञ्चमहाव्रतानि अहिंसा-साया-'स्तेय-ब्रह्मचर्या उपस्निहरूपाणि सभावनानि भावनासहितानि, प्रत्येकमहाव्रतस्य पश्च पञ्च भावनाः "इरियासमिए सया जए" इत्यादिगाथोक्तस्वरूपाः भवन्तीतिपञ्चविशतिभावनायुक्तानि आख्यातुम् , इत्यादिपदानां न्याया पूर्वसूत्रे गता, न कल्पते, नान्यत्र, इत्यादिपदानामपि व्याख्या पूर्वस्त्र गता । तत्र आल्यानं यथा-इमानि पञ्च महानठानि पदकायरक्षणपराणि, पदकायाश्च पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाः, इत्यादि । विभावनं यथाएतानि पञ्च महात्रतानि प्राणातिपानविरमणादीनि भावनापूर्वकं निरतिचारं मनोवचःकाययोगमाश्रित्य तकारितानुमोदनसहिलानि समाचरणीयानि भवन्तीत्यादि । कीर्तनम्-पु पञ्चसु महानतेपु Page #413 -------------------------------------------------------------------------- ________________ 74 प्रथमं प्राणातिपातविरमणारत्यं व्रतं सदेवमनुभ्यासुरस्य लोकस्य पूजनीय द्वीपस्त्राणं शरणं गतिः प्रतिष्ठा, इत्यादिरूपेण सर्वेषामपि प्रश्नव्याकरणाङ्गगतसंवराध्ययनपञ्चकोक्तानाम् (मध्य 01-5) गुणानां प्रतिपादनम् , प्रवेदनम्-पञ्चमहानतानुपालनात् मोक्षो देवलोको वा भवति, हायेयं तत्फलकथनमिति । एतत्सर्वमन्तरगृहे कर्तुं साधूनां न कल्पते, व्याधितादिकारणे तु कल्पते, तत्तु सूत्रोक्तप्रमाणं न तु तदधिकमिति ॥ sU0 21 ॥ पूर्व निर्मन्थनिम्रन्थीनामन्तरगृहे स्थानधर्मकथादिकरणं निषिद्धम्, साम्प्रतं तत्रगतो मुनिः शम्यासंस्तारकं गृह्णीयात् तद् मपराययं न गच्छेदिति प्रतिपादयितुमाह-'नो कप्पई0 पादिहारिस' यादि । सूत्रम्---नो कप्पइ निग्गंधाण वा निगंथीण वा पाडिहारियं सागारियसंतयं सेज्जासंथारय आयाए अपडिह संपन्चैत्तए ॥ sU0 22 ॥ छाया--नो कल्पते निर्धन्धानां या निर्ग्रन्थीनां पा प्रातिहारिकं सागारिकसरकं शय्यासंस्तारकम् आदाय अप्रतिहत्य संप्रवजितुम् ॥ sU0 22 ॥ चूर्णी--'नो कप्पई' इति । निर्ग्रन्धानां निम्रन्थीनां वा प्रातिहारिक-प्रतिहरणं प्रत्यपण, तद अर्हतीति प्रातिहारिक प्रत्यर्पणप्रतिज्ञयाऽऽनीत वस्तु प्रातिहारिकं कथ्यते, तादर्श सागारिकसत्कं गृहस्थसम्बन्धिकं शय्यासंस्तारकं, शय्या-शरीरप्रमाणा, संस्तारकः-सार्द्धद्वयहस्तप्रमाण: पीठफलकादिकं वा तद् आदाय आनीय अपरिहत्य पुनरदत्त्वा संप्रबजितुं नामान्तरं विह न कल्पते, साधोरपतीतिजनकत्वात् । / sU0 22 ॥ पूर्व साधोः प्रातिहारिफ शय्यासंस्तारकमदत्त्वा गमनं निषिद्धम्, तच्च सागारिकसम्बन्धि मवेदिति तस्य प्रत्यर्पणविधिमाह-'नो कप्पइ. सागारियसतयं' इत्यादि। सत्रम्-नो कप्पइ निग्गथाण चा निग्गंधीण वा पाडिहारियं सागारियसतर्य सिज्जासंथारयं आयाए अविकरण कटु संपब्वैचए ॥ sU0 23 ॥ छाया-नो कल्पते निर्धन्यानां चा निर्घन्धीनां चा सागारिकसत्कं प्रातिहारिक शय्यासंस्तारकमादाय अविकरणं कृत्वा संप्रश्नजितम् ॥ sU0 23 ॥ चूर्णी--'नो कप्पइ' इति । निम्रन्थानां निम्रन्थीनां वा प्रातिहारिकं सागारिकसक, सागा रिको गृहस्थः तत्सम्बन्धि गृहस्थसत्ताकमित्यर्थः, शय्यासंस्तारकं पीठफलकादिकं वा मादाय गृहस्थ सकाशादानीय स्वकार्यसमासौ तस्य अविकरणं-विकरण नाम यथारूपेण यत्स्थानाहा आनीतं तथारूपेण तत्रैव स्थाने स्थापनम् , तस्य न करणम्- अविकरणम् , तत् कृत्वा सस्तरणार्थमानीत तृणादिक यथानीतरूपेण पुनस्तत्रैव स्थापनमकृत्वा प्रनजितुं विहारं कां नो कल्पते । / sU0 23 / / तर्हि कथं कल्पते ? इत्याह 'कप्पइ' इत्यादि। मूत्रम्-कप्पई निग्गंधाण वा निगयोण वा पाडिहारियं सागारियसतय सेज्जासंथारयं आयाए विकरणं कटु संपच्वैत्तए ॥ 50 24 ॥ Page #414 -------------------------------------------------------------------------- ________________ चणिभायावचूरी u0-3 sU0 24-26 प्रतिद्वारिकशय्यादेप्रहणाऽर्पणविधिः 75 छाया-फल्पते निर्घन्धानां घा निग्रंधीनां घा प्रातिहारिकं सागारिकसत्कं शय्यासंस्तारकम् आदाय धिकरणं कृत्वा संप्रवजितुम् ॥ sU0 24 ॥ चूणी--कप्पई' इति । निर्गन्थानां निग्रन्थीनां वा प्रातिहारिक सागारिकसक शग्यासंस्तारकमादाय आनीय विकरण यथारूपेण मानीतं तथारूपेणैव तत्रैव स्थापनं कृत्वा प्रत्रजितुं विहारं कत्तुं कल्पते । अयं भावः-यानि तृणानि संस्तरणार्थ यस्मात् स्थानात् प्रस्तृततृणपुक्षात् राशीकृततृणपुलाद्वा आनीतानि तानि कार्यसमाप्तो गमनसमये प्रस्तृततृणपुञ्जादानीतानि प्रस्तुततृणफुजे, राशीकृततृणपुलादानीतानि राशीकृततृणपुञ्चे एवं पूर्व यथास्थितानि तादृशान्येव प्रत्यर्पणसमयेऽपि कृत्या स्थापनीयानि । एवं पीठफलकमपि यथाऽऽनीनं -यद्यानयनसमये तदूर्ध्व स्थापितं भवेत्तत् प्रत्यर्पणसमयेऽप्यूर्ध्वमेव स्थापनीयम् , तिर्थस्थापितं भवेत्तदा तिर्यगेव स्थापनीयम्, भित्तिपार्शदानीतं भवेत्तदा प्रत्यर्पणसमयेऽपि भित्तिपा एव स्थापनीयम् , यं पृष्ट्वा चानीतं तमेव पुनः संसूच्य स्थापनीयम्, येन गृहस्थस्याऽप्रतीतिक न भवेत् । एवं कृत्वैव साधो मान्तरं गन्तुं अपाते, प्रानिहारिकवस्तुप्रत्यर्पणस्य एतादृशविधिकत्वात् । एवं करणे श्रमण माज्ञाभङ्गादिदोषभागू न भवति, न वा प्रायश्चित्तभाग् भवतीति भावः ॥ मू. 24 ॥ पूर्व सागारिकसत्कशय्यासंस्तारकादेः प्रत्यर्पणविधिः प्रोक्तः, यदि तद् शय्यासंस्तारकादि चोरादिना चोरितं भवेत्तदा किं कर्तव्यम् । इति तद्विधि प्रदर्शयति - 'ई खलु' इत्यादि। सूत्रम्-इह खलु निग्गंधाण वा निगंथीण वा पाडिहारिए सागारियसंतप सेज्ञासंथारए विप्पणसिज्जा से य अणुगवेसियन्दे सिया, से य अणुगबेस्समाणे लभेज्जा तस्सेन पडिदायब्वे सिया, से य अणुगवेस्समाणे नो लभेज्जा एवं से कप्पइ दोच्चपि उग्गई अणुन्नवित्ता परिहारं परिहरित्तए । 025 ॥ खाया-इह खलु निन्यानां था निर्ग्रन्थीनां वा प्रातिहारिकं वा सागारिकसर्क शय्यासंस्तारकं विप्रणश्येत् तश्च अनुपरयितव्यं स्यात्, तम अनुगवेष्यमाणं लमेत (ता) तस्यैव प्रतिवातन्यं स्यात्, तथ्य अनुगवेप्यमाणं नो लमेत पचं तस्य कल्पते द्वितीयमपि अवग्रहम् अनुशाग्य परिहारं परिहतम् ॥ sU0 25 ॥ चूर्णी-इह खलु' इति । इह-जिनशासने खल निर्मन्थानां निर्मन्थीनां वा यत् प्राविहारिक -प्रत्यर्पणवचसा समानीत सागारिकसत्कं गृहस्थसत्ताकै शयासंस्तारकं पीठफलकादिकं वा किमपि वस्तु विप्रणश्येत् चोरादिना अपहियेत तदा तत् शय्यासंम्तारकम् अनुगवयितव्य स्यात् झटिति श्रमणेन तस्य गवेषणम् इतस्ततः पृच्छादिना शोधनं कर्तव्यं स्यात् । यदि गवेष्यमाणं तत् लभेत तदा तत्त्यैव गृहस्थस्य यसकाशादानीतं भवेत्तस्यैव प्रतिदातव्यं स्यात् प्रत्यर्पणीयं भवेत् तस्मै प्रत्यर्पयितव्यमिति भावः । यदि तच्च शय्यासंस्तारकमनुगचे. प्यमाणमपि न कभेत न प्राप्नुयात् एवम् एतादृशेऽवसरे 'से' तस्येति सूत्रे जातावकवचनं तेन Page #415 -------------------------------------------------------------------------- ________________ धृहकरुपये तेषां निर्मन्थनिम्रन्थीनां कल्पते द्वितीयमपि वारम् अवग्रहम् अनुज्ञाप्य, प्रथमवारं तावद् अवप्रहो यदा शय्यासंस्तारकं गृहीतं सदा अनुज्ञापितः, तदनन्तरं यदा विप्रणाएं सत् अनुगण्यमाणमपि नोपलव्यं तदा तत्स्वामिने निवेदने कृते सति यद्यसौ गृहस्थः अन्यत् शय्यासंस्तारकं साधये प्रयच्छति तदा, अथवा तदेव यद् विप्रणष्टं शय्यासंस्तारक तत्स्वामिना लब्ध तदा च तद्विषयकमवग्रहं द्वितीयवारमपि अनुज्ञाप्य परिहारं परिभोगलक्षण शय्यासस्तारक गृहीवा परिहर्नु परिभोक्तुं कल्पते इति पूर्वग सम्बन्धः । सती शून्यायां कृतायां शय्यासंस्तारकं नश्यतीति मत्वा श्रमणेन प्रथमत एव वसतिः शून्या न कर्तव्या सदा सावधानेन माव्यम्, वसतिशून्यत्वकरणे श्रमणस्य प्रमादः सिध्यतीत्यतः श्रमणेन नित्यमप्रमतेन भवितव्यमिति भावः ॥ sU0 25 ॥ पूर्व सागारिकसल्क शय्यासंस्तारकं प्रत्यर्य श्रमगविहारः कर्तव्यः इति प्रोक्तम् , तथा यदि चौरः शय्यासंस्तारकं चोरितं तदा द्वितीयवारमवग्रहं गृहीत्वा शय्यासंस्तारकमानेतव्यमिति , प्रोक्तम् , साम्प्रतं पूर्वस्थिताः साघवस्तत् शय्यासंस्तारकं विप्रजहति तदवसरेऽन्ये श्रमणा भाग छन्ति तदा तद्विषयकमयग्रहकाले प्रतिपादयन्नाह-जदिवस' इत्यादि । : सूत्रम्-जदिवसं समणा निर्माया सेज्जासंधारय विप्पजईति तदिवसं अबरे समणा निग्गंया इन्चमागच्छेज्ञा सच्चेव उग्गहस्स पुराणुण्णवणा चिट्ठइ अहालंदमवि उन्महे ॥ sU0 26 ॥ छाया-ये दिवस श्रमणा निर्ग्रन्याः शय्यासंस्तारकं विप्राकृति तं दिवसम् अपरे श्रमणा निर्मन्था हव्यमागन्छेयुः सैव अयप्रहस्थ पूर्वानुमापना तिष्ठति यधालन्दमपि भवप्रहः ॥ sU0 26 ॥ चूर्णी--अदिवस' इति । य दिवसमधिकृत्य यस्मिन् दिवसे इत्यर्थः, श्रमणा निर्ग्रन्था में पूर्व तत्रोपाश्रये स्थितास्ते मासकल्पसमाश्यनन्तरं चातुर्माससमापयनन्सरं पा शय्यासंस्तारकं स्वावग्रहेणानीत पोटफलकादिकं तद् विप्रजाति त्यजन्ति तं दिवसमधिकृत्य तस्मिन् दिवसे इत्यर्थः अपरे भन्ये सार्मिकाः श्रमणा निर्मन्था हव्यं-शीच तत्कालमेव आगच्छेयुः उपाश्रये प्रविशेयुस्तदा सा एव या पूर्वस्थितैः श्रमणैर्गृहीता भवग्रहस्य निवसनाधिकारस्य पूर्वानुज्ञापना पूर्व याऽनुज्ञापना गृहीता भवेत् सा एव तदुपाश्रयविषया तिष्ठति, ये एव पूर्वस्थिताः श्रमणा यस्मात् उपाश्रयाद् निम्रतास्तेषामेवाधिकारे स उपाश्रयस्तिष्ठतीति भावः । कियन्तं काळ यावदवप्रहस्य पूर्वानुज्ञापना लिटति ! तत्राह-यथालन्दमपि अवप्रस्तिष्ठति । अत्र मध्यमोऽष्टपौरुषीप्रमाणो यथालन्दकालो गृह्यते इति अष्टपौरुषीकालं यावत् पूर्वस्थितश्रमणानामेवावप्रहे स उपाश्रयस्तिष्ठति तत एतावत्कालपर्यन्तमपर समागता निम्रन्थाः उपाश्रयस्वामिनोऽवमहमयाचित्वाऽपि तत्र स्थातु पीटफलकादिकमुपभोक्तुं चाईन्ति, तदनन्तरं तैरपरोऽवग्रहो याचितन्यो भवेदिति भावः ॥ Page #416 -------------------------------------------------------------------------- ________________ पूर्णिभाष्यायचूरी u0-3सू. 27-29 . उपाध्यादेरवप्रहानुमापनाविधिः . अथ स उपाश्रय एवावग्रहस्य पूर्वानुज्ञापनायां तिष्ठति किमन्यदपि तत्रस्थित सागारिकमा के वस्तु पूर्वानुज्ञापनायां तिष्ठति । इति जिज्ञासायो तद्विषयक सूत्रमाह-'अस्थि या इत्य' इत्यादि । सूत्रम्--अस्थि या इत्थ केई उक्स्सयपरियावन्नए अचिचे परिहरणारिहे सच्चेब उग्गहस्स पुवाणुण्णवणा चिदै अहालंदमवि उग्गहो ॥ sU0 27 ॥ छाया--अस्ति चात्र किञ्चिद उपाश्रयपर्यापन्नम् अचितं परिहरणाई सैव अवग्रहस्य पूर्वानुमापना तिष्ठति, यथालन्दमपि अवप्रहः ॥ sU0 27 ॥ चूर्णी-'अस्थि या इत्थ' इति । अस्ति चार पूर्वस्थितश्रमणपरित्यक्तोपाश्रये किश्चित्वस्त्रादिकम् उपाश्रयपापन्नम्-उपाश्रयं पयांपन्न स्थित श्रमणविहारसमये विस्मृतं परित्यकं वा सागारिकसत्क वा किमपि वस्तु स्थितम् उपाश्रयपर्यापन्नम्, अचित्तं वस्त्रादिकं पानादिकं वा तन्द् यदि परिहरणाई प्रासुकत्वेन साधूनां परिमोगयोग्य भवेन् तद्विषयेऽपि सा एव अवनहस्य अनुज्ञापना तिपति, तत्परिभोगः पूर्वानुज्ञापनयैव कर्तव्यः, न तपरिभोगेऽन्यानुज्ञापना प्रहीतल्या, तपरिभोगेन साधूनामदत्तादानादिदोषासद्भावादिति भावः । कियन्तै कालमित्याह-यथालन्दमपि मध्यम यथालन्दकालमष्टपौरुपीपर्यन्तम् अवग्रहस्तिष्ठति यथालन्दकालं यावत्तदुपभोगों नूतनसमागतश्रमणानां कल्पते इति भावः ॥ sU0 27 ॥ पुनर यबमहानुज्ञापनाविपये प्राह-'से वत्युमु' इत्यादि । सूत्रम्-से वत्युसु अन्वावडेसु अन्धोगडेसु अपरपरिग्महिएमु अमरपरिग्गहिएम सच्चेव उग्गहस्स पूज्वाणुणवणा चिहह अहालंदमवि उग्गहों ॥ 50 28 ॥ छाया-तस्य वास्तुपु. अव्याप्तेषु, अव्याक्तेषु अपरपरिग्रहीतेषु अमरपरिग्रहीतेषु सेव अवप्राइस्य पूर्वानुमापना तिष्ठति यथालन्दमपि भवप्राः ॥ सू. 28 ॥ चूर्णी-तस्य अन्यमामाद् विस्यागच्छतः वास्तुष्टु वसतिगृहेषु, कीदृशेषु ! तंत्राहाव्याहतेषु शटितपतिततया निवासव्यापारवर्जितेषु, मंत्र्या कृतेषु अविभक्तेषु येषां दायादादिभिर्विभागो न कृतस्तादृशेषु अनेकजनसत्तावत्सु, यद्वा अतीतकाले केनाऽप्यनुज्ञातानि इमानि वास्तूनि इत्यज्ञातेपु, अपरपरिगृहीतेषु-परैरन्यैः परिगृहीतानि स्वपरिग्रहें कृतानि परपरिगृहउतानि, न तथा अंपरपरिगृहीतानि अनौरनधिष्टितानि तेषु, अमरपरिगृहीतेषु अमरैः व्यन्तरादिदेवैः परिगृहीतेषु स्वा. धीनीकृतेषु यथा व्यन्तराधिष्ठित भूमिभागे व्यन्तरादिदेवान् अवमान्य निर्मापितत्वेन तें सत्र गृहनिर्मापकं न वासयन्ति विघ्नं कुर्वन्ति न तथा श्रमणानाम् तानि गृहाणि अमरपरिगृहीतानि प्रोन्यन्ते तेषु एतेषु वास्तुपु सैव पूर्वस्थितश्रमणविपयैव अवनहरयः पूर्वानुशापना यथालन्दकालं तिष्ठति, यथालन्दकालं यावद् आगन्तुकश्रमणैः भूयोऽवग्रहो नानुज्ञापनीय इति भावः । / 90 28 ॥ तदेव विशदयति भाग्यकार:--'अच्चावडः' इत्यादि । Page #417 -------------------------------------------------------------------------- ________________ 78 बृहत्कल्पसूत्रे भाष्यम्---अव्यावड-अब्बोगड-अपरा-'मरपरिग्गहियवत्थूणि । नाणाविहभेयाणि य, नायवाणीह जहजोगं ॥ 10 ॥ छापा- अव्यापृताऽव्याकृताऽपरामरपरिगृहीतवास्तूनि । नानाविधमेदानि, हातव्यानोद यथायोग्यं ॥ 10 ॥ आशी--..अग्लादताः' इति । अव्यामृतानि अव्याकृतानि, अपरपरिंगृहीतानि अमरपरिगृहीतानि चेलि चत्वारि वास्तूनि नानाविधभेदानि अनेकभेदयुक्तानि इह शास्त्रे यथायोग्यं ज्ञातच्यानि । तथाहि-मव्यापृतानि शटितपतितादिना न तत्र केनापि वासो विहितस्तादृशानि, मव्याकृतानि बहुजनस्वाभिकरवेन तेषु न केनाप्येकेन स्वायत्तीकृतानि, अपरपरिगृहीतानि नान्यः कैश्चिदधिष्ठितानि अस्वामिकानीव स्थितानि, अमरपरिगृहीतानि कृतव्यन्तरादिदेवनिवासानीति । तत्र अव्यागृतं वास्तु यथा कश्चित् कौटुम्बिको गृह निर्मापितवान् तत्र वस्तुमारब्धवान् तस्य कुमु. हूतांदिसंयोगे निर्मापिनत्वेन स तत्र न सुखं वस्तुं शक्नोति, तत्र वासानन्तरं प्रतिदिनं द्रव्यहानिः प्रारब्धा ततः स तं मुक्तवान् न तत्र कोऽपि वसति तद् वास्तु अव्यापृतं प्रोच्यते 1 / अव्याकृतं यथाकेनापि आदयेन श्रेष्ठिना गृहं निर्मापितम्, तस्य बहवः सुता मासन् , मृते च तस्मिन् तद् गृहं दायादगणगोष्ठोसत्ताकं जातं, नैकस्य, कियकालानन्तरं क्षीणघनत्वेन तद् गृहमेको प्रहीतुं न शक्नोति, राजकरश्च तस्य दातव्यः स्यादिति तद् गृहं श्रमणनिवासार्थ धार्मिकस्थानत्वेन तैः समर्पितम्, ते चान्यत्र स्वकुटीर निर्माय स्थातुमारघवन्तः, तादृशं गृहमव्याकृतं प्रोच्यते 2 / अपरपरिगृहीतं यथा-अन्यैः कैश्चिदपि स्वपरिग्रहे न कृतं तद्रक्षार्थ तत्र कोऽपि प्रेक्षकः स्थापित इति तद् गृहमपरपरिगहीतं कथ्यते 3 / अमरपरिगृहीतं यथा-कश्चित् श्रेष्ठो गृह व्यन्तराधिष्टितभूमिभागे निर्मापितवान् वस्तु प्रारब्धवांश्च, तस्मिन् समये स व्यन्तरो देवः स्वप्ने निवेदितवान्-'यत्वया मदविपिटतभूमो गृह निर्मापितमतोमत्र निवसिष्यामि, यदि त्वं वसिष्यसि तदा त्वां सकुटुम्नं विनाशयिष्यामि श्रमणा वसन्तु' इति तद्भयात्तेन तद् गृह परियजम्, तादृशं वास्तु अमरपरिगृहीतमुच्यते 4 1 पतादृशेषु वास्तुपु ये श्रमणाः पूर्वस्थितास्तेषु मासकल्पे चातुर्मासे वा समाप्ते सति तत्समये येऽन्ये श्रमणाः समागतास्तेषामवाहस्य पूर्वानुज्ञापनैव तेन यथालन्दकाल स्थातुं कल्पते न तु तैः निवासाथ पुनरनुज्ञा ग्रहीतव्येति ॥ 10 ॥ अथाव्याप्तादिविपरीतव्याप्तादिवास्तुविषयामवग्रहानुज्ञापनां प्रदर्शयति--'से वत्स बावडे' इत्यादि । सूत्रम्-से वत्थुसु वारडेसु दोगडेम परपरिग्महिएम मिक्खुभावस्स अट्ठाए दोच्चपि उग्गाहे अणुण्णवेयव्चे सिया अहालंदमवि उमगहे । / sU0 29 ॥ छाया--तस्य वास्तुपु व्याप्तेषु व्याकृतेषु परपरिगृहोसेषु भिक्षुमावस्याय द्वितीयमपि भवग्रहः मनुहापयितव्यः स्यात् यथालन्दपि मवप्रहः ॥ sU0 29 ॥ Page #418 -------------------------------------------------------------------------- ________________ पणिमान्यापधुरी 10 3 sU0 29-35 ....... उपाश्रयायेरवमहानुभापमाधिषिः 79 चूर्णी--'से वत्थुन वावडे मु' इति । तस्य पूर्वोक्तस्य श्रमणस्य वास्तुषु व्याप्तेषु निवासव्यापारविशिष्टेषु, व्याकृतेषु दायादादिभिर्विभज्य एकेन स्वायत्तीकृतेषु परपरिंगहीतषु मन्यरघिष्टितेषु, 'भिक्खुभावस्स अहाए'-भिक्षुभावो ज्ञानदर्शनचारित्ररूपः तृतीयत्रतादिरूपो वा यथाऽयं भिक्षुभावो परिपूर्णो भवेदित्येवंरूपः, तस्यार्थाय प्रयोजनाय सम्यक्तया भिक्षुभावपालननिमित्त पूर्वस्थितश्रमविहारसमये यः समागच्छति तस्य दोच्चपि द्वितीयमपि वारं प्रथमं तैरवग्रहानुज्ञापना गृहीताऽतो द्वितीयवारमिति कथितम्, अवग्रहोऽनुज्ञापयितव्यः निवासार्थे गृहस्वामिन आज्ञा ग्रहीसन्या स्यात् तेन पुनरम्याज्ञा ग्रहीतव्येति भावः । कियकालमित्याइ-यथालन्दमपि जघन्ययथादकालं यावदपि यथालन्दकालार्थमपि अवग्रहोऽनुज्ञापयितन्य इति । तत्रावग्रहः पञ्चविधः-शकेन्द्रावग्रहः 1, राजावग्रहः 2, गाथापत्यवग्रहः 3 सागारिकावग्रहः 4, साधर्मिकावग्रहाचेति 5 / पषु पञ्चविधेषु अवग्रहेषु यस्य यत्रावग्रह उचितो ज्ञायते तस्य तस्यावग्रहेण गृहीतेषु उपाश्रयादिपु श्रमणैर्वस्तव्यम् । यदि कुत्रापि वृक्षनलादिशून्यस्थाने यस्य कोऽपि स्वामी न भवेत्तत्र यदि वस्तव्यं स्यात्तदा शकेन्द्रस्यावग्रहोऽनुज्ञापवितव्यः । अत्र कश्चित् शङ्कते-कि शकेन्द्रोऽनुज्ञां ददाति येन तस्यावाहोऽनुज्ञाप्यते ? शृणु, यद् भगवतोयग्रहप्रतिपादकं वचनं श्रुत्वा शकेन्द्रस्तीर्थकरं वन्दित्वा यद यद अस्वामिकम् आत्मीयेऽवग्रहे साधुप्रायोन्य सचित्तं शिष्यादि, अचित्त मिश्र वा किमपि वस्तुजातं भवेत्तत्तत्तदानीं सर्वमपि भगवद्वचनाराधकत्वेन प्रसन्नमनसा साधुभ्योऽनुजानातीव्यत एवं शक्रेन्दस्यावग्रहः शास्त्रे प्रतिपादित इति ॥ mU0 29 ॥ ___ अथावग्रहप्रसङ्गादत्र सागारिकावग्रहस्य राजावग्रहस्य चावग्रहपरिमाणं pratipAdayitumAha'se अणुकुड्डेसु' इत्यादि। _सूत्रम्-से अणुकुड्डेमु वा अणुभित्तिनु वा अणुचरियामु वा अणुफलिहामु वा अणुपंथेमु वा अणुमेराम वा सच्चेव उग्गहस्स पुन्वाणुपणवणा अहालंदमवि उमाहे । / suu030॥ छाया-तस्य अनुकुडघेषु वा अनुभित्तिषु या मनुचरिकासु वा अनुपरिखासु था अनुपथेषुवा अनुमर्यादासु धा सेब अघप्रहस्य पूर्वानुशापना यथालन्दपि अयप्रदः ॥ suu030॥ __चूर्णी--'से अणुकुद्धेमु वा' इति । 'से' तस्य पूर्वोक्तस्य श्रमणस्य अनुकुडवेषु वा मृत्तिकानिमितभित्तिनिकटवर्तिपु स्थानेषु, अनुभित्तिपु वा इष्टकाप्रास्तादिनिर्मितमित्तिनिकटवत्तिषु प्रदेशेषु, अनुचरिकासु वा-नगरप्राकारयोरपान्तरालवर्तिषु अष्टहस्तप्रमाणमार्गेषु, अनुपरिखासु वा नगर. चतुर्दिकस्थितखातिकासमीपवर्त्तिषु प्रदेशेषु, अनुपयेषु वा मार्गसमीपवत्त्रिंघु स्थानेषु, अनुमर्यादासु वा-नगरसीमासमीपवर्तिपु स्थानेषु, एतेषु स्थानेषु सा एवं राजाऽनुज्ञा एव यत्र न कोऽपि गृहादि करोति जनसाधारणार्थमेव यानि स्थानानि नगरपामादिषु राज्ञा स्थापितानि भवन्ति तेषु स्थानेषु राजाज्ञा पूर्वमेवानुज्ञापिता भवति अतः सा एवावग्रहस्य पूर्वानुज्ञापना तिष्ठति Page #419 -------------------------------------------------------------------------- ________________ वर्तते तत्र स्थान्दमपि जपन्यमन्यमयथालन्दकालं यथावसरम् अवमहो भवति न तत्र कोऽपि मनुज्ञापयितव्यः, एषां स्थानानां पूर्वमेव सागारिकराजादिनाऽनुज्ञापितत्यादेव, मन्त्र सागारिकराजावग्रहो बोयो । अत्रायं विवेकः--पूर्वोक्लेषु स्थानेषु यथायोग्यमवग्रहो भवति यथा-अनुचरिकायामष्टौ हस्ता भवग्रहे, परिवायां चत्वारो रत्नयः, वृतिस्वामिनो वृतेः परमपि हस्तमानमकाडो बोध्यः । शेषः पुनः सर्वोऽपि तृपतेरवग्रहो मन्तव्यः । एतदवग्रहपरिमाणं बोध्यम् । अत्र उन्चारादीनि स्थाननिषदनादानि वा कुर्वन् श्रमणो यदि कुद्ययादीनां हस्ताभ्यन्तरे करोति तदा तेन गृहपत्यवग्रहो मनस्ति भावनीयः, हस्तात्पुनरमिक बहिचरिकाप्राकारपरिवादिषु च राजामहो ब्रोभ्यः, अटल्याममि यबसो राना भवति तदा तस्यैवावग्रह श्रमशः स्मरेत् , यदि चासो राजा ताटव्यां न प्रभुस्तदा शकेन्द्रस्यावग्रह मनसि चिन्तयेदिति ॥ 0 30 ॥ ॥ इत्यक्प्रामकरणम् । / पूर्व श्रमणस्य निवासविषयोऽवग्रहः प्रतिपादितः तत्र, राजावग्रहोऽप्यन्त त इति साम्प्रतं विरुद्धराजसैन्यातिक्रमणे निर्मन्धनिम्रन्थीनां भिक्षाचर्यानिवासादिविधि pratipAdayati'se गामस्स या' इत्यादि । मूत्रम्--से गामस्स वा जाव रायहाणीए वा बहिया सेण्णं सनिविदहें पेहाए ऋप्पइ निभायाण का निमाथी वा तहिचसं भिक्खापरिमाए गंतुं पडिनिय त्तर । नो से कप्पइ तं स्यणि तत्थेव उवाइणाविचए, जो खल्ल निम्मंथो वा निग्गंधी वा तं रयणि तत्थेव उवाइमाबेइ, उवाइणावंत वा साइज्जइ, से दुइमोवि ऐकममाणे आवजइ चाउम्मासियं परिहारद्वाणं अणुग्याइयं ॥ sU0 31 ॥ __छाया-अथ प्रामस्य SA यावद् राजधान्या वा बहिः सैन्य संनिविष्टं प्रेक्ष्य कल्पते निर्धन्यानां वा निम्रन्थीनां या तं विषस भिक्षाचर्याय गत्वा प्रतिनिस्तितम् । नो तस्य कल्पते तां रजनी तत्रैव अतिकामयितुस् । यः जल निम्रन्यो वा निन्थी वा तां जिनी तय अतिक्रामयति प्रतिक्रामयन्तं वा स्वदते स विधातोऽपि अतिक्रामन आपद्यते चातुर्मासिकं परिहारस्थाममनुद्घासिकम् । / sU0 31 ॥ चूणीं- 'से गामस्स या' इत्यादि । 'से' अथ-अवग्रहप्रकरणानन्तरं सम्प्रति ग्रामस्य वा आसन्नप्रामस्य 'जाच' इति यावत् , यावत्पदेनात्र नगरादिपदानां संग्रहपाठोऽस्यैव प्रथमोदेशके पष्ठसूत्रोक्तो प्रामादारभ्य राजधानीपर्यन्तः सोऽपि वाच्यः, अत्रोक्तपदानामर्थोऽपि त्त्रैवाऽय्लोक्नीय्ः। राजधान्या वा बहिः-बहिर्भागे सैन्यम् अन्यनृपतेः सैन्यदलं प्रामादिविजयाथ संनिविष्टम् मागत्य स्थितं प्रस्य दृष्ट्या कल्पते निर्मग्थानां वा निर्मभीनां वा तत्तद्नामादिस्थितानां तदिवसमभिव्याप्य तस्मिन् दिवसे इत्यर्थः मिक्षाचर्याय भिक्षाच तत्र आसन्नग्रामादौ गत्वा प्रतिनिवरितु प्रत्यागन्तुं कल्पते किन्तु 'सें तस्य भिक्षाचवितस्य निन्यस्य निर्गन्थ्या वा नो कल्पते न Page #420 -------------------------------------------------------------------------- ________________ विभागामारी 30 3 0 32 प्रामादिभूमेरवाहानुज्ञापनाविधिः 81 युज्यते सां स्मनी रात्री तौर सैन्यपरिवेष्टिते प्रामादौ अतिक्रामयितुम् उल्लयितुं यापयितुं तत्र स्थातुमित्यर्थः नो कमतर पूर्वेण न्यः । 4. वह मिश्रिई का मिश्री वा सां रमनी तत्रैव भतिकामयति भतिकामयन्तं वाज्यं स्वदते अनुमोदते सः "दुइमोवि' इति विधातोऽपि तीर्थकरतो नृपतो वा उभयतोऽपि अतिक्रामन् आज्ञामुल्लहयन् तीर्थकराज्ञां नृपाज्ञां च बिलोपयन् भापयते-प्राप्नोति चातुर्मासिकं अतुर्माससम्बन्धिकं परिहारस्थान प्रायश्चित्तस्थानम् अनुदातिक चतुर्गुरुरूपं प्राप्नोतीति पूर्वेण सम्बन्धः ॥suu0 31 ॥ __ अत्राह भाष्यकार:-'पढम' इत्यादि । मायम् --प्रदमं जह माणिज्जा, निमिचविजापळेण उप्पाय । सोच्चा वा जड जाणा, तत्तो पुच्वं नियत्तेज्जा ॥ 7 ॥ छाया--प्रथमं यदि जानीयात् निमित्तविद्यायलेन उत्पातम् । श्रुत्वा वा जानीयात् तत्तः पूर्व निवसत ॥ 7 ॥ अवचूरी--par3हम' इति । प्रथम विरुद्धराज्यातिक्रमणादितः पूर्व निम्रन्थो यदि निमित्तशास्त्रस्य विवायाश्च बलेच उपलक्षणादवधिज्ञानातिशयेन वा उत्पातं भविष्यमाणमुपद्रवं जानीयात् , वा-अथवा श्रुध-अन्यजनसकाशात् अतिशयज्ञानिसकाशात् कस्यचिदेवस्य कयनाद्वा श्रवणगोचरीकृत्य अनागतकालिकमुपद्रवम्-यथा जनाः परस्परं वातीलापसमये किञ्चिद्विरोधादिकारणमुपलक्य वदन्ति यदत्र परराजातिक्रमणं भविष्यतीति, तथा किञ्चित्प्रकारकं दुनिमित्तमशुभं चन्दसूर्यपरिवेषादिकं दृष्ट्वाऽनुमानेन उत्पातसं भवं कथयन्ति, इति तेभ्यः श्रुत्वा वा उत्पातं जानीयात् तदा श्रमणः तत्तः तस्माद् प्रामादितः पूर्व पूर्वमेव उत्पातायागेव निवर्तेन ततो निर्गम्छेत् न तत्र वासं मासकल्परूपं चातुर्मासरूपं वा कुर्यादिति भावः । यदि च पूर्वोक्तप्रकारेण नावगतं स्यात् सहसैव तद् मामादिकं परसैन्येन अवरुद्धं भवेत् , मार्गाश्च व्यवच्छिन्नास्तदा निर्गमनं श्रमणैर्ने कर्तव्यम् , अथवा केचित् साधवो ग्लाना ज्वरादिपीडिताः तपोदुर्बला वा भवेयुस्तदापि तत्रतो न निर्गन्तव्यं, तत्रैव यतनया संयमरक्षणपूर्वकं स्थातव्यम् । यदि परचक्रपीडिता जना एकत्रीभूय पर्वतदुर्गादिषु गत्वा तिष्ठन्ति तदा श्रमणैरपि नैः साई गत्वा तत्रैव भक्तपानादौ गमनागमनादौ च तथा यतना कतया यथा संयमयोगो न परिभ्रश्येतेति भावः ॥ 7 ॥ मथ प्रामादिषु अवग्रहमर्यादा प्रतिपादयति-'से गामसि वा' इत्यादि मुत्रम्--से गामंसि वा जाव संनिवेसंसि वा कप्पइ निर्णयाण वा निग्गयीण वा सचओ समंता सकोस जोपणं उग्गहं ओगिण्डित्ता णं cidvittae ॥ sU0 32 // Page #421 -------------------------------------------------------------------------- ________________ Mananranaanaanaanwarunarnavra छाया--अथ प्रामे SA यावत् संनिवेशे वा कल्पते निर्घन्धानां वा निन्धीमा वा सर्वतः समन्तात्सकोशं योजनम् अवदम् अवगृत स्थातुम् ॥ sU0 32 ॥ तइयो उद्देसो समत्तो ॥ 3 ॥ चूर्णी--'से गामसि वा' इति । मथ-सैन्यप्रकरणानन्तरम् ग्रामे वा यावत् संनिषेशे वा यावपदेन-प्रामाकरनगरखेटकर्बटद्रोणमुखपत्तनाश्रमसंनिवेशेषु इत्यर्थों वोध्यः, एतेषु स्थानेषु यदा मासकल्प चातुर्मासं :वा यावत् स्थिति कुर्वतां निम्रन्थानां निर्ग्रन्थीनां वा सर्वतः समन्तात् प्रामादेः पूर्वपश्चिमदक्षिणोत्तरदिक्षु विदिक्षु वा प्रत्येकं सोश योजनम् पञ्चक्रोशान् यावत् सार्द्धद्विक्रोश गमनस्य सार्द्धद्विकोशमेवागमनस्य एवं पञ्चकोशान् यावत् प्रत्येक दिशि क्रोशद्वय माहाराद्यर्थ, तत्स्थानाक्रोशाझे विचारमिनिमित्तमिति, मनेन प्रकारेग गमनागमनस्य पञ्चक्रोशपरिमितक्षेत्रविषयमवग्रहम् अवगृह्य-अनुज्ञाप्य तत्र स्थातुं मासकल्पं चातुर्मासं वाऽवस्थातुं कल्पते । / sU0 32 / / इति श्री विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगथपधनकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाइछत्रपतिकोल्हापुरराजमदत्त. "जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालबमचारि-जैनाचार्य-जैनधर्म-दिवाकर--पूज्यश्री-ghAsIlAvativiracitAyAM"bRhatkalpasUtrasya" चूर्णि-भाण्या-'वचूरीरूपायां व्याख्यायां तृतीयोदेशकः समाप्तः ॥2॥ Page #422 -------------------------------------------------------------------------- ________________ / अथ cturthoddeshkH। व्याख्यातस्तृतीयोदेशकः, साम्प्रतं चतुर्थो देशको व्याख्यायते । अत्र तृतीयोदेशकस्यान्तिमस्त्रेणास्यादिसूत्रस्य, कः सम्बन्धः । इति तत्सम्बन्ध प्रतिपादयति भाष्यकार:-'गामाइ0' इत्यादि । भाष्यम् -ग्रामाश्वासबसणं, पुवं कुत्तं च समणसमणीर्ण । तत्य य निवसंताणं, दुद्धाइयविगैसेवणओ ॥ 1 ॥ मोहुभवी दि जायै, तेणं सेवेज्ज दोससंघायं । तस्स य पायच्छित्तं, चुच्चै इह एस संबंधो ॥ 2 ॥ छाया--प्रामादिवासवसनं, पूर्वमुक्तं च श्रमणश्रमणीनाम् । तत्र च निषसतां दुग्धादिकविकृतिसेवनतः ॥ 1 ॥ मोहोडवो हि जायते, तेन सेवेयुवाप्स्घात्म्। तस्य व प्रायश्चित्तम्, उच्यते इह पष सम्बन्धः ॥ 2 ॥ अवदूरी-गामाइ0' इति । पूर्व तृतीयोदेशकस्यान्तिमसूत्रे श्रमणश्रमणीनां मामादिवासबसनम् उक-प्रतिपादितम् . तत्र च निवसता मासकल्पवास वा चातुर्मासवास वा कुर्वतां तेषां तत्र गोमहिभ्यादिप्राचुर्येण दुग्धादिदाने लोकाः सुलभा भवेयुः, ते च संयतादीन् प्रचुरदुग्धादिना प्रतिलम्मेयुस्ततो दुग्धादिकविकृतिसेवनतः प्रणीतरसभोजनतस्तेषां हि निश्चयेन मोहोद्भवो जायते, तेन कारणेन ते दोषसंघात हस्तकर्मादिदोषसमूह कदाचित् सेपेयुः, तस्य च दोषसंघातस्य प्रायश्चित्तम् इह-अस्मिन् चतुर्थीदेशकस्यादि सूत्रे उच्यते प्रतिपाद्यते, एष उक्तस्वरूपस्तृतीयचतुर्थोंदेशकयोः सम्बन्धो वर्तते ॥ 1-2- ॥ इत्यनेन सम्बन्धेनायातस्यास्य चतुर्थोदेशकस्येदमादिम सूत्रम्--'तमो अणुग्धाइया' इत्यादि । सूत्रम्-तमो अणुग्धाइया पण्णता तंजहा-इत्थकम्मं करेमाणे 1, मेहुणं पडिसेबमाणे 2, राइभोयणं झुंजमाणे 3 ॥ suu01॥ / छाया-प्रयः अनुज्ञातिका प्रक्षताः, तद्यथा-हस्तकर्म कुर्वाणः 1, मैथुन प्रतिसेवमानः 2, रात्रिभोजनं मुजानः ॥ suu01॥ सूर्णी-'तो' इति । अनुवातिकाः-उदयातयितुमशक्या अनुदातिकाः, मनुद्घातिकप्रायश्चित्तयोग्याः, एते व्यक्षेत्रकालभावभिन्ना अपि प्रकृते गुरुमासिकप्रायश्चित्तभाजोऽत्र मायाः, ते त्रयः त्रिसंख्यकाः प्रज्ञताः भगवद्विरुक्ताः । के ते! इत्याइ-तंजा-तयथा ते यथा-'इत्यफम्म करेमाणे' हस्तकर्म कुर्वाणः, तत्र हस्तकम-हन्ति हसति वा मुखमावत्य अनेनेति हस्तः आदाननिक्षेपादिकरणस्वभावः करः, तेन करणभूतेन यत् कर्म निषिद्धाचरणादिकं क्रियते तत् हस्तकर्म, शुभाशुभं सर्वमपि कर्म हस्तेनैव क्रियते किन्वत्र निषिद्धाचरणस्य प्रस्तावात्कर्मणो निषिद्धाचरणमित्यर्थः कृत इति, तत् कुर्वाण: भाचरन् प्रथमोऽनुपातिको भवति 1 / द्वितीयमाह Page #423 -------------------------------------------------------------------------- ________________ वृहत्कल्प 'मेहुणं पडिसेवमाणे' मैथुनं प्रतिसेवमानः, तत्र मैथुन मिथुनं त्रीपुंसयुग्मलक्षणं, तस्य भावः कर्म वा मैथुनम्-भब्रह्म तत् प्रतिसेवमानो द्वितीयोऽनुदधातिकः 2 / तृतीयमाह---'शैभोयणं मुंजमाणे रात्रिभोजनं भुजानः--पूर्व सैन्यप्रकरणे सैन्यरुद्धे स्थाने भिचाचर्या गतः साधुः कदाचित् तां रजनौ तत्रैव वाहयेत् तत्र तेन एकाक्षित्वेन रात्रिभोजन इस स्यात् तेन स रात्रिभोजनस्वभावो भवेत् ततः रात्रिभोजनं रात्रौ अशनाथाहरणं भुखानः कुणिस्तृतीयोऽनुद्घातिको मवति । एषां त्रयाणामपि अनुयातिक गुरुमासिकं प्रायश्चित्तं समापधेरोति । / suu1॥ एतदेव विशदयति भाष्यकारः--'उग्याय.' इत्यादि । / भाष्यम्--उग्घायाणुग्धाया, बच्चे खेते य काल भावे y। दब्वे इलिहरागो, किमिरागो hojj'nnukkmso। 3 // खेत्ते य किण्ह-पत्थर-भूमी काले य संतरं इयर । भावे य अपगडी, भन्यस्स य तह अमवस्स ॥ 4 ॥ छाया---उद्घातानुब्धाती, द्रव्ये क्षेत्रे व काले भावे च । द्रव्ये हरिद्वारागः, कृमिरागो मवेदनुकमशः ॥ 3 ॥ क्षेत्रे व कृष्ण-प्रस्तर-भूमिः, काले ब सान्तरमितरम् । भागे ! प्रकृतः, FEER बया श्रमाय अवचूरी--'उग्यायः' इति । मत्र इस्वस्वाद् दीर्घत्वपद् उद्घातिकार मनुघातिकल्प प्रसिद्धिरिति कृत्वा द्वयोरपि उद्घातिकानुपातिकयोव्यादिमेदतः प्रत्येकं चतुर्विषत्वं प्रतिपाद्यतेऽउग्याइय0' इत्यादि । उद्घातानुद्घातौ उद्घातिकम् अनुद्घाति कंचेति दे अपि प्रत्येकं चतुर्विधे भवतः, तथाहि-द्रव्ये क्षेत्रे काले भावे च द्वे मपि भवतः, लत्र द्रव्य इति व्यत उद्घातिको हरिवारागः, तस्य सुखेनापनेतुं शक्यत्वात् , अनुद्घातिकं कृमिरागः अपनेतुमशक्यत्वात् 1 / क्षेत्रे इति क्षेत्रतः कृष्णप्रस्तरभूमिः, क्रमशः उद्घातिक, कृष्णभूमिः हलकुलिकादिभिः सुखेन क्षोदयितुं शक्यत्वात् , अनुपातिक प्रस्तरभूमिः हलादिना क्षोदयितुमशक्यत्वात् 2 | काले इति फालतः अपातिक मत्र सान्तरमन्तरन्तः समयव्यवधानेन प्रायश्चित्तदान भवति, अनुपातिकम् इत्तरमिति निरन्तरं यत्र समयसातत्येन प्रायश्चित्तदानं भवति 3 / मारे इति भावतः- उपातिक यथा भव्यस्याष्टौ प्रकृतयः या उद्घातयितुं, शस्या भवन्ति, अनुढातिक यथा अभव्यस्याष्टी प्रकृतयः या उदातमितुमसस्था भवन्ति यतो यथा भत्र्यो येन शुभाध्यक्सायेन ज्ञानावरणादिधर्मणां क्षपणे करिष्यति ताडो भाषोऽमयस्य कदाचिदपि नोत्पद्यते इत्यतस्तस्य भावोऽनुपातः, कोन्यातकरणस्वासाराम , ममेव कारणेन तस्व कर्माणि अनुशासिकानि कम्यन्ते । मन्त्र च प्रायश्चित्सानुपातिकस्वाधिकार इति हस्तकर्मादीनां त्रयाणां विरुवाचरणानां सेवनत एते त्रयोऽपि अनुवातिकाः अनुयाक्तिकापाक श्चित्तयोग्या भगक्ता प्रदर्शिताः, एषां मूळगुणानामेव भासदावाविति । / 3-1 ॥ Page #424 -------------------------------------------------------------------------- ________________ पाराविक स्वरूपम् 85 -माच्या 'वचूरी u0 4 sU0 2 पूर्वसूत्र अनुजाताय गुरुकारीपणा प्रोका, सम्प्रतमपि गुरुकाया एवं पाराञ्चिकाख्यारीपण प्रतिपादयितुमाह, अथवा पूर्वसूत्रे तपो' शोषिः प्रोका, इदानी छेदाई शोभिः प्रतिपाद्यतेऽओ' इत्यादि । सूत्रम् - ओ पारंचिया पण्णत्ता, तं जहा-दुद्वे पारंचिए 1, प्रमते पारंचिए 2, अन्नमन्नं करेमाणे पारंचिए 3 ॥ 0 2 ॥ छाया - त्रयः पाराचिकाः मनसा तद्यथा कुछ: पाराञ्चिकः 1, प्रमत्तः pArAfsaeH 2, अन्योन्यं कुर्वाणः पारायिकः ॥ 02 ॥ चूर्णी - 'त' इति । त्रयः त्रिसंख्यकाः पाराचिकाः पाराञ्चिकप्रायश्चित योग्याः प्रज्ञताः तीर्थंकरादिभिः प्ररूपिताः । पाराञ्चिक इति कोऽर्थस्तत्राह - येन प्रायश्चित्तेन परिशोधितेन भ्रमणः पारं संसारसमुद्रस्य तीर मोक्षरूपम् अतिगति तत् पाराश्चिकम् भव प्रायश्चितस्य शुद्धभावतः परिशोधनेन श्रमणो मोक्षमाप्नुयादिति भावः । एतप्रायश्चित्तापन्नस्वेन उपचारात् श्रमणोऽपि पाराञ्चिकः कथ्यते । अथवा शोधिरूपस्य प्रायश्चित्तस्य पारं पर्यन्तमति गच्छति यत्तत् पाराञ्चिकं अपश्चिममनुत्तरं वा प्रायश्वितं पाराचिकं व्यपदिश्यते । के से त्रयः पाञ्चिकाः ! इत्याह- 'संजया, इत्यादि, तथथा - ते यथा - दुष्टः पाराञ्चिकः प्रथमः 1, प्रमत्तः पाञ्चिको द्वितीयः 2, अन्योन्यं कुर्वाणः पाञ्चिकस्तृतीयः 3 / वत्र दुष्टो - द्विविधः कषाय दुष्टो विषयदुष्टश्य, एकः कषायमाश्रित्य दुष्टो भवेत्, द्वितीको विषयमिन्द्रियविषयमाश्रित्य दुष्टो भवेत्, सद्विविधोऽपि दुष्टः पाराञ्चिकप्रायश्चित्तयोप्यो भवति 1 / द्वितीयः प्रमत्तः पाराञ्चिकः प्रमादमाश्रिष्य पाराञ्चिकप्रायश्चित्तयोग्यो भवधि, व्ययं स्यानर्द्धिनिद्रावशात् मांसडेवी, पचेन्द्रियवधकारी, त्यसेवी च भवतीति प्रमत्तः पाराञ्चिकः कथ्यते 2 / तृतीयः अन्योन्यं कुर्वाणः अन्योन्यमिति परस्परं साधुः साधुना सह मैथुनचेष्ठां कुर्वाणः निर्भन्धी निर्मन्च्या सह मैथुनवेषां कुर्बाणा च । एते पूर्वोक्ता योस्पि पाराशिकप्रायश्चित्तभागिनो भवन्तीति । अत्रेयं छेदाई शोधिरभिहिता, छेदस्तावत् द्विविष:-- देशतः सर्वतश्च तत्र पश्चरात्रिदिवादिकः षण्मासान्त छेदो देशन "छेद उच्यते सर्बच्छेदनिर्विषःमूळाऽनवस्थाप्यपाराञ्चिकभेदात् अत्र पाराञ्चिकच्छेदस्याधिकारः, स च द्वादशवार्षिकं तपोऽनुष्ठानं कारयित्वा गृहस्भवेयं दत्त्वा पुनर्नूतन दीक्षा प्रदानरूपो भवति । सराशिको विविधो भवति - आशातना पाराविकः प्रतिसेवनापाराञ्चिकश्व तत्र - माशातनापाराश्चिकःतीर्थकर प्रवचन श्रुता चागमस्महर्दिकादीनामन्य शासकः, सत्र तीर्थकराशातना भथातीर्थकरो हि यद् देवरचितसमवसरणाष्टमा प्रतिहार्यादिलक्षणां प्राभूति कामनुमन्यते तन्न गरम्, यः केवखालोकेन मनस्वरूप जानन्नपि किमिति विपाकदारुणामेतादृशी भोगसामग्रीं भुक्के ! इति । तथा मल्लिनाथस्य श्रीशरीरस्यापि बन्तीर्थमुच्यते तदप्यतीवायुकम् जीती न भवतीति शाले श्रूयते इति । तथा सर्वोपायकुवाला व्यक् इतीर्थकम प्रामनमनादौ विद्वत्य विद्वत्यातील दुश्वरां देशनां " , Page #425 -------------------------------------------------------------------------- ________________ फ कल्पसूत्रे कृतवन्तस्तदपि न समीचीनम् । इत्यादिरूपमवर्ण तीर्थकृतां यो भाषते स पाराश्चिकप्रायश्चित्तस्थानमापयते । एवं प्रवचनश्रुताचार्यादि विषयाऽऽशातनाप्रकाराः स्वयम्हनीयाः, एष आशातनापाराविको बोध्यः । द्वितीयः प्रतिसेवनापाञ्चिकः । पाराचिका अस्मिन्नेव सूत्रे प्रतिपादितात्रयो भवन्तीति ॥ 2 ॥ शकारः - 'दुविष्ठो' इत्यादि । भाष्यम् दुविहो दुवो कुत्तो, पंचविहो होइ जो पत्तो उ । अन्नोन्नं कुव्वा णेगविहो एस णायच्वो ॥ gA0 5 ॥ छाया - द्विविधो दुष्ट उक्तः पञ्चविधो भवति यः प्रमशस्तु । अम्योन्यं कुर्वाणः अनेकविध पष ज्ञातव्यः । / 5 / / अत्रचूरी-- 'दुविहो' इति । अत्र प्रथमो दुष्टः पाञ्चिको द्विविधः प्रोक्तः तथाहि-- कषायदुष्टः विषयदुष्टश्चेति । तत्र कषाय दुष्टो द्विविधो भवति - स्वपक्षदुष्टः परपक्षदुष्टश्ध, अत्र चतुर्भङ्गी भवति तथाहि - स्वपक्ष: स्वपक्षे, स्वपक्षः परपक्षे 2, परपक्षः स्वपक्षे 3, परपक्षः परपक्षे 4 / तत्र स्वपक्षः स्वपक्षे एकः साधुरन्यसाधूपरि कषायं करोति, अत्र दृष्टान्तः सर्षपपत्रशाकभोक्तमृत गुरुदन्तभञ्जकः शिष्यः, तथाहि - शिष्येण भिक्षायां सर्वपशाकः प्राप्तः तेन निमन्त्रितो गुरुः सर्व शाकमाहृतवान् तेन तस्य मनसि कोपः समुद्भूतः, यदनेन मद्गुरुणा सर्वोऽपि शाको भुत, गुरुणा क्षा मिलोऽपि नोपशान्तः सन् गुरुदन्तमञ्जनप्रविज्ञां कृतवान् तद् ज्ञात्वा गुरुर्भक्त प्रत्याख्यानेन कालधर्मे प्राप्तः, ततश्च स मृतगुरुमुखा इन्तान् त्रोटितवान् कथितवांश्च - एन एवं तव दन्ता सबै सर्वपशाकं भुक्तवन्त इति प्रथम दृष्टान्तः 1 / एवमेव द्वितीय उज्ज्वलसदोरक मुखवस्त्रिकार्थं गुरोअपि स्तर् गुरुं मारितवान् 2 / एवमन्येऽप्येवं प्रकारा दृष्टान्ता विज्ञेयाः । इति प्रथमो भङ्गः ॥ 1 ॥ द्वितीयः स्वपक्षः परपक्षे यथा कस्यचित् साथोर्गृहस्थावस्थायां केनापि सह वादी जातस्तत्र स पराजितो भूत्वा प्रब्रजितः । ततोऽवसरं प्राप्य स कयाचित् युक्त्या पूर्वकषायोदयेन तं मारितवान् । इति द्वितीयो भङ्गः 2 / तृतीयः - परपक्षः स्वपक्षे यथा - गृहस्थावस्थायां केनापि वादे पराजितः एकः, यस्तं पराजितवान् स प्रत्रजितः, ततः स पूर्व पराजितो गृहस्थः प्रत्रजितं तं जयिनं साधु केनचिदुपायेन मारितवान् एष तृतीयभङ्गः 3 / चतुर्थः परपक्षः परपक्षे-गृहस्थी गृहस्थं मास्यति, इति चतुथों भङ्गः 4 / एष भङ्गः साधौ न घटते । उक्तः कषायदुष्टः सम्प्रति विषयदुष्टं विवृणोति-मत्रापि स्वपक्षपरपक्षमाश्रित्य पूर्ववदेव चत्वारो भङ्गा भवन्ति - यथा - स्वपक्षः स्वपक्षे विषयदुष्टः, इति प्रथम भङ्गः 1 / एवं चत्वारोऽपि मङ्गाः पूर्ववदेव कर्त्तव्याः 4 / तत्र - श्रमणः श्रमण्यामध्युपपन्नः स्वपक्ष: स्वपक्षे विषयदुष्टः 1 श्रमणो गृहस्थ स्त्रिया मध्युपपन्नः स्वपक्षः परपक्षे विषयदुष्टः 2 / गृहस्थः श्रमण्यामध्युपपन्नः परपक्षः स्वपक्षे विषयदुष्टः 3 | गृहस्थो गृहस्थस्त्रियामध्युपपन्नः परपक्षः परपज्ञे विषयदुष्टः, 4 / एष भन्नः श्रमणपक्षे न घटते, इति चतुर्थो भङ्गः । एष द्विविधो दुष्टपारा Page #426 -------------------------------------------------------------------------- ________________ चूर्णि भाग्यावचूरी 0 4 0 2 पाराचिकस्वरूपम् 87 ञ्चिकस्तत्रः प्रथमः प्रतिपादितः । 1 / द्वितीयं प्रमत्तपारायिकं विवृणोति - 'पंचविहो' इत्यादि यः प्रमत्तपाराञ्चिकः, स तु पञ्चविधोभवति प्रमादस्य पञ्चविषत्वात् तथाहि--मद्यप्रमत्तः 1, विषयप्रमत्तः 2, कपायप्रमत्तः 3, विकथाप्रमत्तः 4, निद्राप्रमत्तचेति 5 / वत्र मद्यप्रमत्तः मथपानोभूतप्रमादवान् I, विषयगत श्रमादिविषयत्वेन 2, कषायप्रमत्तःकषायाः क्रोधमानमायालो भाश्चत्वारः तेप्यन्यतमकषायवशेन प्रमादवान् 3 विकथाप्रमत्तः - विकथाश्चतस्रः- श्रीकथा 1, देशकथा 2, भक्तकथा 3, राजकथा 4 तासु आसकत्वेन प्रमादवान् 4, निद्राप्रमत्तः तत्र निद्रा पञ्चविधा - निद्रा 1, निदानिता 2, प्रचला 3, प्रचलाप्रचला 4, स्यानद्विश्चेति 5 / निद्राचतुष्टयस्य लक्षणं yathA"essist nier 1, दुइपडिवोहो य निदनिश य 2 / पयला होइ ठियस्स 3, पयलापथला उ चंक्रमओ 4 इति । / 1 / / सुखप्रतिबोधो निद्रा 1, दुःखप्रतिबोधश्च निद्रानिद्रा 2 / प्रचला भवति स्थितस्य 3, प्रचलाप्रचला तु चक्रमतः ॥ 2 ॥ इति प्रच्छाया ॥ आसां चतसृणां निद्राणां लक्षणं प्रोकम् अत्र पाराञ्चिकस्य प्रस्तुतत्वात्सत्या नर्द्धिनिद्रयाऽधिकाइति स्त्यानर्द्धिर्भाव्यते - स्त्यानद्विस्तावत् दर्शनावरणीयप्रबलकर्मोदयात् स्थाना कठिनीभूता आच्छन्ना ऋद्धिः चैतन्यशक्तिर्यस्यां सा स्त्यानद्धिः, यथा घृते जले च स्त्याने कठि नौभूते सति न तत्र द्रवत्वं किञ्चिदुपलभ्यते तथा चैतन्यऋद्वयामपि स्यानायां सत्यां न किञ्चिदुपलभ्यते । अस्यां निद्रायां प्राप्तायां मनुष्यो तदवस्थायामेव नानाविधानि महान्ति बलसाध्यानि दुश्चरणानि समाचर्य पुनरागत्य स्वपिति, स्त्यानर्द्धिमतो हि वासुदेबबलादर्ध बल भवति तीर्थकृदादयः प्रज्ञापयन्ति तत प्रथमसंहननिनमपेक्ष्य प्रोक्तम् सम्प्रति तु सामान्यजनापेक्षया द्विगुणं त्रिगुणं चतुर्गुणं वा बलं स्थानमितो भवतीति बोध्यम् । > एवं पिशित 1 - मोदक 2- कुम्भकार 3- दन्त 4 - वटशाखा - भञ्जनादि 5- कार्यैः, स्थानद्विनिद्रावानयमिति परिज्ञाय प्रमत्तपाराचिकं निर्णयेत् । तत्र प्रथमं पिशितष्टान्तो यथा- कश्चित् श्रमणः पूर्वं गृहस्थावस्थायां पिशिताशी आसीत् तेन च पश्चात् प्रवज्या गृहीता, एष कदाचित् कचित् हृष्टपुष्टं महिषं दृष्ट्वा संजाततन्मांसभक्षणाभिलाषः सन् एकदा रात्रौ स्यानर्द्धिनिद्रायां तस्मिन् महिषमण्डले गत्वा अन्यं महिषं व्यापाथ मुक्तवान् शेषं तन्मांसमुपाश्रये आनीय तेन स्थापितम् आचार्येण सबै ज्ञाखा निर्णीतं यदयं स्त्यामर्द्धिनिद्रावानिति । एषा स्त्यानर्द्धिनिद्रा । 1 | मोदकदृष्टान्तो यथा - कश्चित् श्रमणः भिक्षार्थी पर्यटन् कस्यचिद् गृहस्थस्य गृहे मोदकं तं दृष्ट्वा तदग्रहणार्थं याचनायां कृतायामपि स मोदकं न खच्यवान्, ततश्च तदकामे तदध्यवसायपरिणत एवं सुप्तवान् । रात्रौ तद्गृहे त्या गृहस्य कपाट प्रोटयित्वा मोद - ' Page #427 -------------------------------------------------------------------------- ________________ 44 " कान् यथारुचि मुक्त्वा व्यदः पततं पूरा उपाश्रये समागतः । प्राभातिके चायैसके ऽविः वो क्या छः" इति प्रकटितवान् ततश्च प्रभाते मोदकपरिपूर्ण पात्रं दृष्ट्वा सन्चार्केति यदवं स्त्यानर्द्धिनिनानिति 2 | कुम्मका स्पष्टान्तो यथा कश्चित् कुम्भकारः कापि गच्छे प्रशिः, तस्य कदाचिद सौ रूपानादिर्मिदा संबाला, स व पूर्वाचरितमृतिकाण्डछेदनाम्बासादुपाश्रयान्निर्णय मृत्तिकालनौ मव्वा तत्रतो मृत्तिकापिण्डा आनीय उपाश्रये रुपिताः प्रभाते तान् दृष्ट्राऽऽचार्येण ज्ञातं हृदयं त्यानर्द्धिनिद्रावानिति 3 / दन्तछन्तो यम्माकधित् श्रएणः गहस्भावस्थायामभिमुखास्पतता हस्तिना माक्रान्तः पलायमानः कथञ्चिदुन्मुक्तः स उदीर्णस्त्यानर्द्धिरुत्थाय गजशालायां मल्ला इतिदन्तौ उत्पाटय उपाश्रयस्य बहिः प्रदेशे संस्थाप्य पुनरपि सुतः । माते स्वप्रमाचितान् यदहं स्वप्ने हस्तिदन्तौ उत्पाटितवान् प्रकटितवांश्च स्वप्नम्, तत श्राचार्य उपाश्रयाहिः प्रदेशे इस्तिदन्ता विलोक्य निर्णीतवान् यदर्य स्त्यानर्द्धिनिद्रावानिति 4 | बटाखाल नान्तो अम्मा कश्चित् श्रमणो भिक्षार्थ पर्यटन् कुत्रचित् मन्यमार्यवर्त्तित एकरूप नटस्य शाखा शिरति माषट्टितः सन् अत्यन्तं परितप्तान्तः करमुपगतास्तद व्यवसायमरिकता प्रसुतवान् । ततः उदीर्णस्त्यानर्द्धिश्चोत्थाय तत्र कन्या वटवृक्षमुमूल्य सदीयशाखामा नीमपाथमोपरि स्थापितवान् श्रभाते चावश्यककायोत्सर्गत्रिके कृते सति पूर्वोक्तरीत्या आचार्यान् प्रति स्वमालोचितवान् । तत आचार्याः प्रभाते दिगवलोकनं कुर्वन्तोऽन्य कानीय संस्थापितां वटवृक्षशाखां दृष्ट्रा निर्णतवन्तः यदयं समानर्द्धिविद्रावामिति 5 / पादस्यानपि श्रममामेवं अक्षापयेत् - सौम्य ! साधु व्यव तम चारित्रं नास्तीति सानुनयमाचार्येण तव किं त्याचयेदिति । व्याख्यातः प्रमत्तपाराञ्चिकः सम्मति अन्योन्यंकुर्वाणो व्याख्यायते अन्योन्नं कुर्वाणः पाराञ्चिक इति, अन्न् परस्परं यत् करणं मुखपातुप्रभृतिप्रयोगेणंबाभोवनं तत्कुषार्णः, साधुः साधुना सह मुखपायुप्रयोग मैथुनवेष्टां कुर्वाणः पाराञ्चिकः साध्वी साध्या सह हस्तपादानुचिकर्मादिप्रयोगेणा मैथुनचेष्टां कुर्मती पाराञ्चिका भवतीति विशेयम् । यदि केनाऽपि साधुना बुद्धिवैपरीत्यवशाद सदाचरिल भवेत्, सतः शुभ परिणामोदयेन पश्वात्तापसं कप्तान्तःकरणो विशिष्टगुणवान् यदि 'पुनरेवाशपथं न करिष्यामि इति सद्भावनया पुनरकरणाय कृतनिश्चयो भवेददा स तवःयाराम्बिकः कथ्यते इति भावः । bhA0 0 5 ॥ sU0 2 // पूर्वसूत्रे पाचिकयश्वितं प्रतिपादितम् सम्प्रति अनवस्याप्यप्रायश्वितं prarUpayitumAha'rAja अणबटुप्पा' इत्यादि । -- " सूत्रम्---तो अणबट्टप्पा बन्ना, तंजा-साहम्मियाणं0 तेष्णं करेमाणे, अन्नमिया से करेमाने, इत्यादा दमाने ॥ 403 Page #428 -------------------------------------------------------------------------- ________________ पूर्णिभाष्याऽघचूरो u0 1 20 3.9 प्रवाजनाधयोग्यशिष्यस्वरूपम् . छाया-त्रयः अनवस्थाप्याः प्राप्ताः, तद्यथा-सार्मिकाणां स्तन्यं कुर्वाणा, अन्यधार्मिकाणां स्तम्य कुषाणः, इस्मातालं ववत् ॥ sU0 3 ॥ चूर्णी-'तो' इति । त्रयः अग्रे वक्ष्यमाणस्वरूपगः तावत् अनवस्थायाः मपराधवि. शेषसमाचरणेन तत्क्षणादेव पुनने अवस्थायितुम अगोयाः जनाः, कथिताः तीर्थकरगणधरादिभिराख्याताः, के ते! इत्याह-'तंजहा' इत्यादि, तयथा ते यथा-साधर्मिकाणां समानो धर्मो येषां ते सधर्माणः, त एव साधर्मिकाः समानो धर्मो वाऽस्ति येषामिति सार्मिकाः श्रमणाः श्रमण्यो वा तेषां 'तेपण' स्तन्यं स्तेनस्य भावः कर्म वा स्तैन्यं चौर्यम्-तत्साकस्य उत्कृष्टोपधेः शिष्यादेर्वा अपहरण करेमाणे' कुर्वाणः स्वयं कुर्वन् उपलक्षणात् अन्यद्वारा कारयन् , कुर्वन्तमन्यं वाऽनुमोदमानः साधुः अनवस्थाप्यो भवतीति भावः 1 / 'अन्नधम्मियाणं' अन्यधार्मिकाणाम् अन्यो जिनोक्तातिरिक्तो धमों येषां ते अन्यधर्माणः, यद्वा मन्यचासौ धर्मच मन्यधर्मः, सोऽस्ति येषामिति अन्यधर्माणः, मस्वर्थे इकणप्रत्यये अन्यधार्मिकाः-दण्डिशाक्यादयो गृहस्था वा तेषां सत्कस्य तदधीनस्य उपध्यादेः स्तैन्यं कुर्बाणः साधुरनवस्थाप्यो भवति 2 / तृतीयः 'इत्थादाणं दलमाणे" हस्तासालं ददत् , हस्तातालम् हस्तेन हस्तस्य अन्यवस्तुनो वा आताहनं हस्तातालः तं ददत-कुर्वन् उपलक्षणात् यष्टिमुष्टिलकुटादिभिरात्मानं परं प्रहरन् किञ्चिद्वस्तुजातं वा ताडयन् साधुरनवस्थाप्यो भवति, स अनवस्थाप्यप्रायश्चित्तभागी भवति, तत्प्रायश्चित्तस्यानवस्थाप्याभिधानात् ॥ sU0 3 ॥ पूर्वमनवस्थाप्यः प्रोक्तः, स च सयोऽनाचरिततपोविशेषो भावलिकरूपेषु महाव्रतेषु न स्था. प्यतेऽतोऽसौ अनवस्थाप्यः प्रोच्यते, अयं पूर्वसूत्रे वर्णितः । तत्प्रसङ्गात् पण्ड कादिदिविधेऽपि द्रव्यभाव. लिले स्थापयितुं न योग्यो भवतीत्यत्र पण्डकादिः प्रतिपाद्यते-'तो नो कप्पंति' इत्यादि । सूत्रम्-तो नो कप्पंति पव्याचित्तए संजहा-पंडए 1, वाइए 2, कीबे 3, ॥suu04॥ एवं मुंडाविनए । sU0 5 / सिक्खावित्तए ॥ suu06॥ उपहावित्तए |सूत्र् 7 ॥ संमुंजित्तए । sU0 8 ॥ संवासित्तए ॥ sU0 9 ॥ छाया-त्रयो नो कल्पन्त प्रयाजयितुम् , तद्यथा-पण्डकः 1 वातिकः 2, क्लीवः3 ॥ sU0 4 / एवं मुण्डापयितुम् । / suu05॥ शिक्षापयितुम् । / sU0 6 ॥ उपस्थापयितुम् ॥ suu0॥ संभोक्तुम् ॥खू0 ॥ संधासयितुम् ॥ सू. 9॥ __ चूर्णी--'तो' इति । त्रयो वक्ष्यमाणाः पुरुषास्तावत् नो कल्पन्त, किमित्याह- पन्चावित्तए' प्रवाजयितुं प्रवश्यां ग्राहयितुं दातुं न योग्या इत्यर्थः, के ते! इत्याह-'तंजहा' तयथायथा-पण्डकः जन्मनपुंसकः 1, वातिकः दातूजः वानरोगी---वेदोदयसहनानमः 2, कीव: असमर्थः कातर इत्यर्थः, क्लीवस्तावत् दृष्टि शब्दा-'ऽदिग्ध-निमन्त्रणक्लीनभेदाच्चतुर्विधः, Page #429 -------------------------------------------------------------------------- ________________ वृहत्कल्पना तत्र दृष्टिक्लीयः-यस्यानुरागतो विवनायवस्था स्थिता खियं दृष्ट्या मेहनं गलति सः 1, शब्दक्लीनः-यस्य सुरतादिशब्दश्रवणेन मेहनं गलति सः 2, आदिग्धक्लीवः यस्य चिसविक्षेपेणोपगूढस्य मेहनं गति सः 3, निमन्त्रणक्लीवा-यः कयाचित् निया निमन्त्रिते नतं रक्षितुं न शक्नोति सः 4 | प्रष चतुर्विधोऽपि क्लीवोऽप्रतिवमानोऽपि वेदनिरोधेन वेदोदयवशात् नपुंसकतया परिणमति । एते त्रयः प्रनायितुं न योग्या इति भावः । यद्यमाभोगलोभाधमिमूनतया पण्डकादयः प्रनाजिता भवेयुस्तदा प्रवचनोडाइप्रवचनप्रवादादयोऽनेके दोषाः समापतेयुस्ततो नैते प्रजाजनीया इति । यद्यपि बालवृदादिभेदाद् विंशतिसंख्यकाः प्रत्राजयितुमयोग्याः ते च उपलक्षणाद् प्राध्याः । प्रकृते गुरुतरदोषदुष्टत्वात् त्रयः पाण्डकादयोऽत्र अनाजयितुमयोग्या adhikRAtA भवसेयाः । ते विंशतिविघा यथा पाले 1, बुझ्ढे 2, नपुंसे य, जैहे 4 कीवे 5 य वाहिए 6 / तेणे 7, रायावगारी 8 य, उम्मते 9 य असणे 10 ॥ 1 ॥ दासे 11 दवे 12 मृढे 13 य. अणते 14 जुंगिए 15, इय । अबोदए 16, प भयए 17, सेहनिफेडिए 18 इय ॥ 2 ॥ गुबिणी 19, बालबच्छा 20, य, पधावेउ न कप्पई । / " छाया-बालो 1, लो 2, नपुंसक 3, जडः 5, क्लीयश्च 5, व्याधितः । / स्तेनः 7, राजापकारी, ख, उन्मत्तश्च 9, अदर्शनः 10 ॥ 1 ॥ दासः 11, दुष्पश्च 12, भूदश्च 13, अनतः 14, जुङ्गिक 15, इति । अयोधकरच 16. भयकः 17, शैक्षनिष्फेटित 18 इति ॥ 2 ॥ गुर्षिणी 19, बालबरला 20, च प्रवाजयितुं न कल्पते ॥ तत्र--अदर्शन:-अन्धः । 'अणत्तो' अनने:- ऋणपीडितः । जुङ्गिकः-जात्यङ्गहीनः । मबोधकःबुद्धिहीनः । शैक्षनिष्फेटितः केनाप्यपद्धत इति । एतेषामत्र नाभिकार इति सूत्रकारेग भ गृहीता इति ॥ 0 4 ॥ एवं' इति । एवम् अनेनैव प्रमाजमप्रकारेणेव एते पूर्वोक्तास्त्रयः मुण्डापयितुम्शिरोलोचेन लञ्चितुं श्रमणानां ने कल्पन्ते । / sU0 5 ॥ तथा शिक्षापयितुम्-ग्रहणासेवनशिक्षया श्रुताच्यापनप्रत्युपेक्षणादिसमाचारी यायितुं न फल्पन्ते । तथा श्रुताध्यापनरूपा ग्रहणशिक्षा, प्रत्युपेक्षणादिरूपा-प्रासेवन शिक्षा बोध्या, एतद् द्वयमपि पण्डकादित्रयाय दातुं न कल्पन्ते इति भावः ॥ sU0 6 ॥ एवम् उपस्थापयितुम् एते त्रयो महानतेषु पञ्चमु, छेदोपस्थापनीयेषु व्यवस्थापयितुं श्रमणानां न कल्पन्ते ॥ sU0 7 ॥ एवम् एते त्रयः संभोक्तुम् - एकमण्डन्या भोजनादिकं कर्तुम् , तैः सह श्रमणानां न कन्यते इति भावः ॥ sU0 8 ॥ Page #430 -------------------------------------------------------------------------- ________________ पणि-मापाऽवचूगे u0 4 sU0 10-11 वाचनादानयोग्यायोग्यस्वरूपम् 11 एवमेव एते त्रयः-संवासयितुम् - स्वसमीपे निवासयितुम् उपवेशयितुमपि श्रमणानां न कल्पन्ते । एवं च पण्डकादयः कदाचिद् अनाभोगादिना प्रबाजिता भवेयुः, पश्चाद् विज्ञाताश्वेद मवेयुस्तदापि तेषामेतत्सूत्रोक्तस्य शेषपञ्चकस्य-मुण्डापन-शिक्षापणो-पस्थापन-संभोजन-संवासनलक्षणस्य समाचरणं न कर्तव्यमिति भावः । एवं प्रजाजनवत् पण्डकादित्रयस्य मुण्डापनादिपञ्चक समाचरति श्रमणस्तदा प्रव्राजनरूपे पूर्वोक्तपदे प्रोक्ताः प्रवचनोहाहानिन्दादयो दोषा ममापि अवगन्तव्या इति ॥ sU0 9 ॥ पूर्व पण्डकादित्रयस्य प्रव्राजनादिषट्क निषिद्धम् , साम्प्रतमविनीतादित्रयस्य वाचनादानं प्रतिपेधितुमाह.... 'नमो नो सपदि हमादि । सूत्रम तो नो कप्पति वाइत्तए, जहा-अविणीए विगइपडिबर्3हे अविभोसवियपाहुडे ॥ 90 10 ॥ छाया-प्रयो नो कल्पन्ते पाचयितुम्, तथथा-अविनीतः, विकृतिप्रतिबद्धः, भन्ययशमितपाभृतः ॥ sa0 10 ॥ चूर्णी-'तो' इति । त्रयस्तावत् वस्यमाणाः नो कल्पन्ते श्रमणानां 'वाइचए' इति वाचयितुम् सूत्रवाचनां दातुम् अर्थ वा चोधयितुम् तदुभयं वा, तथथा-'अविणीए' इत्यादि, अविनीतः भाचार्यादेः पर्यायजेष्टस्य वा मभ्युत्थानस-कारसं मानादिविनयवर्जितः 1, विकृतिप्रतिबदः विकृतिः-दधिदुग्धघृतादिरसरूपा, तत्र प्रतिबद्धः-लोपः 2, अव्यवमितप्राभृत:मन्यवशभितम्-अनुपशान्तं ग्रामृतमिव ग्रामृत नरकपातनकुशलं वीवकोषलक्षणं येन स तथा, यः परुषभाषणाद्यपराधेऽपि परम क्रोधमावदति क्षमित्तमप्यपराधं यो वारं वारमुदीरमति स अन्य. शमितप्रामृतः प्रोच्यते तोक्रोधी इत्यर्थः 3 / एते त्रयः पुरुषाः सूत्रार्थतदुभयवाचनां दातुं धमणानां नो कल्पन्ते इति सूत्रार्थः । एतेषां वाचनादाने इमे दोपाः सम्भवन्ति--यः सल मविनीतः श्रुतज्ञानरहितोऽपि अहंकारी भवति तदा किं पुनस्तस्य श्रुतला 1 / स्वयंनष्टस्य तस्य मन्यानपि नाशयिष्यतः श्रतग्राहणं क्षते क्षारावसेकन्यायेन ऊपरभूमिबीजपनन्यायेन च इहपरलोका. हितकरं भवति ततस्ताशाय अविनीताय श्रुतम्राइणं नोचितमेव यथा भुजङ्गस्य पयःपानं विपचकमेव भवति तथैव दुर्विनीतस्य श्रुतप्रदानमपि अधिकतरदुविनीततामेव वर्द्धयति, मतिल-ततैलादौ जलायसेकः वलयनौ घृतदानच अग्निवालावईकमेव भवति मतो भगवता दुर्विनीताय श्रुतदान निषिमिति 11 विकृतिप्रतिबद्धस्य बाचनादाने दोपा प्रदश्यन्ते यः कश्चित् शरिण इढोऽपि रसलोलुपतया विकृतावेव लोलपत्वेन तत्र प्रतिवद्रमनस्कतया न सुचारुरूपेण वाचना गृहाति, मनसो विकृतौ प्रतिबद्धत्वेन स श्रुतग्रहणे मनोयोगं दातुं न शक्नोति, मनोयोग विना श्रुतग्रहण न फलति । न स तपश्चरणं करोति, न तपो विना गृह्यमाणं श्रुतं मनोऽनुकूल फल प्रयच्छति प्रत्युत प्रभूतमनर्थं प्रसूते तस्मात् विकृतिप्रतिबई शिष्यं सूत्रार्थतदुभयं न वाचयेदिति Page #431 -------------------------------------------------------------------------- ________________ वृहत्कल्पचने भावः 2 / साम्प्रतमन्यवशमितप्रामृत व्याचष्टे-यः स्वल्पेऽपि परुषभाषणादौ अपराधेश्यन्तकोधसमुद्घातं याति, एवं क्षामितो न प्रशाम्यति प्रत्युत क्षामितमध्यपराधजातं पुनः पुनः समुदीरयति स खल्ल अव्यवशमितप्रामृतो व्यपदिश्यते, तस्य वाचनादाने ऐहलौकिकस्नेहसत्कारादिपरित्यगः, पारलौकिकवैरानुबन्धकर्मबन्धसंभवश्चेति द्विघाप्यहितकरं तद्वाचनादानं संपद्यते इति न तादृशाय वाचना दातव्येति भावः । / sU0 10 ॥ पूर्वसूत्रे अविनीतादित्रितयस्य श्रुतार्थवाचनादानं प्रतिषिद्धम् , सम्प्रति तद्वैपरीत्येन विनीता. दित्रितयस्य तद्वाचनादानमनुज्ञापयति-'तओ कप्पंति वाइत्तए' इत्यादि । सूत्रम्-तो कप्पति वाइत्तए, जहा-विगीए, नोविगइपडिबद्ध, विओसवियपाहुडे । / 5. 11 ॥ छाया-त्रयः कल्पन्ते पाययितुम्, तद्यथा-विनीतः, नोधिकृतिप्रतिषः, स्थषः शमितमाभृतः ॥ khU0 11 ॥ चूर्णी--'तो' इति । त्रयः पुनर्वक्ष्यमाणस्वरूपाः शिष्याः वाचयितुं-सूत्रार्थों प्राहयितुं अमणानां कल्पन्ते । तद्यथा-विनीतः आचार्यादेवन्दनादिविनययुक्तः, नोविकृतिप्रतिबद्धः घृतादिरसझोलुपतावर्जितः, व्यवशमितप्राभृतः-व्यवशमितम्-क्षमापनादिना उपशमित प्राभूतं नरकपातनोपायनमिव प्राभृतं तीनकोधलक्षणं यस्य स व्यवपशमितप्राभृतः स्वापराधक्षमापन-परापराधक्षमनसमर्थः उपशान्तकोष इत्यर्थः । एते प्रयः विनीत-विकृत्यप्रतिबद्ध-व्यपशमितप्रामृताः पुरुषाः श्रुतार्थों वाचयितुं श्रमणानां कल्पन्ते इति सूत्राशयः । विनयेन अभ्यस्तीकृता विघा लोकद्वये फलवती भवति, तत्रास्मिन् लोके साधुजनसमाजराजसभादौ विनयगृहीतविधया समादृतः पूजितश्च भवति, यशाकीर्ति च्याति-सम्मान-प्रतिष्ठादिकं च लभते, परलोके च विनयप्राप्तविधया सम्यग्ज्ञानदर्शनचारित्रलक्षणरत्नत्रयविभूषितो लन्धिसंपन्नो भगवदाज्ञाराधकः सन् निःश्रेयस प्राप्नोति । विकृत्यप्रतिबद्धो हि घृतादिरसलोलुपतारहितत्वेन एकाग्रमनसा श्रुतार्थी गृहाति, तेन तत् श्रुतार्थग्रहणं हृदये सुचारुतया परिणमति, ततः सः सम्यक्तया ज्ञानदर्शनचारित्राराधको भवति, तस्य श्रुतार्थवाचने वाचनादातुस्तीर्थकराज्ञाभलादयो दोषा न भवन्तीति । एवं व्यवशमितप्रामृतस्यापि उपशान्ततीवक्रोधत्वेन शान्तमनोभावस्य प्रदत्ता याचना सम्यकतया परिणमति तेन सा सुगतिबोधिलाभादिकमामुष्मिकं फलं प्रापयतीति सूत्रोक्तानां त्रयाणां सूत्रार्थतदुभयवाचना दानं श्रमणानां कल्पते, यथा उर्वराभूमौ उनि बोजानि फलितानि भवन्ति तथैवेतेषां श्रुतार्थदान सफल भयतीति भावः ॥ ननु पूर्वसूत्रे अविनीतादित्रयाणां वाचनादानस्य प्रतिषिद्धतया तेनैव कथनेन अर्यापत्तिन्यायात् तद्विपरीतानां विनीतादीनां वाचनादानं स्वयं सिद्धमेव, विपक्षार्थस्यानुक्तस्यापि सिद्धिलाभा Page #432 -------------------------------------------------------------------------- ________________ घूर्णि-भायाऽयचूरी u0 4 10 12-14 ........ दुःसंशाण्य सुसंहायस्वरूपम् 93 दितीदं सूत्र व्यर्थमेव प्रतिभाति, तत्राह-नैवम् , शास्त्रशैली एचैव यत् प्रकृतसूत्रविवक्षितार्थस्यार्थापत्या लब्धत्त्वेऽपि विपक्षः साक्षादुच्यते, तथा लब्धोप्यर्थः प्रपञ्चितज्ञविनेयजनानुग्रहाय साक्षा. दभिधीयते, यथा-उत्तराध्ययनस्य प्रथमाध्ययने द्वितीयगायायां "ANAnisaphare"ityAdinA विनीतस्वरूपप्रतिपादनादर्थापत्तिलयमप्ययिनीत स्वरूपमत्रैव तृतीयगाथायाम्-"आणाणिसकरें" इत्यादिना पुनः साक्षादाभिहितम् । पुनश्च विनया नानादेशीया विभिन्नमतयो वक्रजहादयो भवन्ति ते चाविनीतादीनां वाचनादाननिषेघसूत्रेण एतावन्तमेवार्थ गृहन्ति यत् भगवता अविनीतादीनां वाचनादान निषिद्ध किन्तु विनीतादीनां वाचनादानं कुत्र प्रतिपादितम् । तेन न कस्यापि वाचना प्रदातव्या "ANA धम्मो" इतिवचनात् । इत्यादिकारणाद् विपक्षस्य साक्षात्कथनमुचितमेव, 'न तीर्थकरा व्यर्थ भाषन्ते' इति वचनात् ॥ सू. 11 ॥ पूर्वमविनीतादीनां त्रयाणां श्रुतदानं प्रतिषिद्धम्, तद्वैपरीत्येन विनीतादीनां च श्रुतदानम नुज्ञापितम् । सम्प्रति दुष्टादोनां त्रयाणां श्रुतदानं प्रतिपेयितुमाह-'नओ दुस्सन्नप्पा' इत्यादि । सूत्रम् -तो दुस्सन्नप्पा पण्णत्ता, तनहा-दुहे, मू, चुग्गाहिए ॥ sU012 ॥ छाया-प्रयो दुःसंशाप्याः प्रशताः, तद्यथा-दुष्पा, मूढः, व्युमाहितः ॥ 20 12 ॥ चूर्णी-'तो दुस्सन्नप्पा' इति । त्रयस्तावन् वक्ष्यमाणाः पुरुषाः दुःसंज्ञायाः दु:दुःखेन कष्ठेन संज्ञाप्यन्ते प्रतिबोध्यन्ते इति दुःसंज्ञायाः दुष्प्रतिमोध्याः प्रज्ञताः कथितास्तीर्थकदा. दिभिः, एते वक्ष्यमाणास्त्रयो बोध्यमाना अपि बोधरहिता एव भवन्ति, तानेद त्रीनाह-' जहा' तयथा-दुष्टः-प्रज्ञापकं प्रतिपाद्यतत्त्वं वा प्रति द्वेषयुक्तो भवति, स च न प्रज्ञापनीयः श्रमणैः, तस्य द्वेषबुद्ध्या उपदेशाप्रतिपत्तेः । स च पूर्व पाराञ्चिकसूत्रे यथा वर्णितस्तथाऽत्रापि ज्ञातव्यः । एवं मूढः गुणदोषज्ञानविवेऋविकलः तस्य गुणाधनभिज्ञतया तत्त्वाप्रतिप्रत्तेः, एनाइशस्य प्रज्ञापनमनर्थकमेवेति भावः । एवमेव व्युमाहितः वि-विपरीतक्रमेण उद्माइःप्रणप्रकारो यस्य स व्युदनाहितः 6ढीभूतविपरीतावबोधः मिथ्याशास्त्रश्रुतिप्रतिबद्धस्वेन विएरीतावबोधयुक्त इत्यर्थः 3 / एते त्रयो दुःसंज्ञाप्यत्वात् श्रुतार्थवाचनादानायोग्या इति ते श्रमणैन प्रज्ञापनीयाः । / sU0 12 ॥ पूर्व दुष्टादित्रयाणां श्रुतसंज्ञापना प्रतिषिद्धा, सम्प्रति दुष्टादित्रयवपरीत्येन अदुष्टादिप्रयाणां श्रुतसंज्ञापनां प्रतिपादयति-तओ मुसण्णप्पा' इत्यादि । सूत्रम्--तो मुसण्णप्पा पण्णत्ता, तंजहा-अदुट्टे, अमूढे, अच्चुग्गाहिए । / स्त्र 13 ॥ छाया-प्रयः सुसंशाप्याः प्राप्ताः, तद्यथा-अदुष्टः, समूहः म्त्युमाहित्ः॥ suu013॥ चूर्णी-'तो मुसप्पाप्पा' इति । यतस्तावत् वक्ष्यमाणाः पुरुषाः सुसंज्ञायाः सुसुखेन संज्ञाप्यन्ते प्रतिबोध्यन्ते ये ते सुसंज्ञाप्याः अनायासेनैव श्रुतं प्रतियोषयितुं शक्याः Page #433 -------------------------------------------------------------------------- ________________ वृहत्कल्पसूत्रे सुखेन सूत्राश्रमाहणयोग्याः प्रज्ञप्ताः आख्याताः । तानेवाह-'तंजहा' तथथा -अदुष्ट:-तत्वं प्रज्ञापकं वा प्रति टेपवर्जितः, स चावस्यं श्रुतं संज्ञापनीयः पराहिल्येन शुद्धमनोवृत्तित्वात्तस्य श्रद्रयोपदेशप्रतिपत्तेः । अमूढः गुणदोषवित्रे कशाली, सोऽपि मूत्रार्थी संज्ञापनीयः, तस्य गुण दोपाभिजवेन सत्यश्रदत्वात् । तृतीयमाह-अव्युआहितः दृढीकृतसम्यगबोधवान्, प्रदत्तसूत्राथेयोरविपरीतत्वेन प्राहकत्वात् । एवमेत त्रयः पुरुषाः सुसंज्ञाप्याः । / mU013 ॥ पूर्व दुष्टतादिदोषपित भावस्य प्रबाजनादिक प्रतिषिद्धम् , सम्प्रति ग्लानप्रकरणे परिप्वजनानुमोदनस्वरूपस्याशुभभावस्य निवारणं कर्तुं प्रधर्म निर्भन्धी सूत्रमाइ-'निग्गथि च णं' इत्यादि । सूत्रम् -निगर्थि च गिलायमाणि पिया वा भाया वा पुत्तो वा पलिस्सएज्जा तं च निग्गंथी साइज्जेज्जा, मेहुणपडिसेवणपत्ता, आवज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥ sU0 14 ॥ छावा लिन घोंग्य जुमलों पिता वा भ्राता या पुत्रो SA परिष्यजेत् । व निर्ग्रन्थी स्वादयेत् मैथुनप्रतिसेवनप्राप्ता, आपद्यते चातुर्मासिकं परिहारस्थामम् अनुधातिकम् ॥ sU0 14 ॥ धुर्णी--'निगावि चणं' इति । निन्थी च खल्लु सावीम् ग्लायन्तीम् -शरीरस्य क्षीणतया ग्लानि इक्षियरूपां शारीरमानस क्लिष्टतामनु भवन्तीं तस्याः पिता वा सांसारिकपिता, निर्मन्धर्ता प्रासो वा पिता, भ्राता वा सांसारिकमाता निर्धन्यता प्राप्तो वा भ्राता, पुत्रः सांसारिकपुत्रो वा निम्रन्थतां प्राप्तो वा पुत्रः, 'पलिस्सएज्जा' इति परिष्वजेत दौर्बल्येन मूमो पतन्ती धारयन् उपवेशयन् उत्थापयन् वा शरीर स्पर्श कुर्यात् , तं च पुरुषस्पर्श सा निम्रन्थी मैयनप्रतिसेवनप्राप्ता मैथुनसेवनेन्छां प्रतिपन्ना सती स्वादयेत् स्पर्शसमुद्भूतमैथुनसेवन भावनया अनुमोदेत 'सुखदोऽय पुरुषस्पर्शः' इति कृत्वा मनसि हर्ष विदध्यात् तदा सा साध्या चातुर्मासिकं परिहारस्थानम् अनुद्घातिकं गुरुकं प्रायश्चित्तम् आपद्यते प्राप्नोति गुरुकनार्याम्चस्तभागिनी भवतीत्यर्थः । ननु 'पुरिसपहाणो धम्मो' पुरुषप्रधानो धर्मः इति शास्त्रेऽनुमतं ततः प्रकृतसूत्रे प्रथम निम्रन्थ सूत्रमभिधालन्यं भवेत् किन्तु प्रकृते पुननिन्थीनूत्रमेव प्रथममभिहित मिति किमत्र तत्त्वम् । इति चेत् सत्यम्, पुरुषप्रधान एव धर्मो भवति किन्तु स्त्रियाम्यश्चलस्वभावत्वात् , धृतिबलविकटत्वाच्च निन्ण्या एव प्रबर्म प्ररूपणं कृतमिति ॥ sU0 14 / / पूर्वमूने ग्लानायाः निन्थ्याः पित्रादिना उत्थापने पुरुषस्पर्शमेन विकारो जायते, तस्यानुमोदन लक्षणस्याशुभमावस्य प्रतिषेधः प्रतिपादितः, सम्प्रति ग्लानस्य निग्रन्थस्य तथाविधाश भावस्य प्रतिषेधं प्रतिपादयितुमाह-निग्गेयं च णं इत्यादि । सूत्रम् - निगं च णं गिलायमाणं माया वा भगिणी वा धूया वा पलिस्सएज्जा, तं च निग्गंधे साइज्जेज्मा मेहुणपडिसेयणपचे आवज्जइ चाउम्मासियं परिहारहाणं अणुग्धाइयं ॥ sU0 15 ॥ Page #434 -------------------------------------------------------------------------- ________________ शुक राशनादेः कालक्षेत्रमर्यादाविधिः 95 छाया --निर्ग्रन्थ खलु ग्लायन्तं माता या भगिनी वा दुहिता वा परिष्वजेत् निः स्वावयेत् मैथुम प्रतिसेवनप्रातः आपद्यते चातुर्मासिकं परिवारस्थानम् अतुवातकम् ॥ 0 15 ॥ चूर्णी - 'निगां च णं' इति । निर्मन्थं साधुं च स्वदु ग्लायन्तं रोगादिना शरीरक्षीणस्वेन ग्लानिमनुभवन्तं माता वा तस्य सांसारिकमाता निर्मन्थीभूता वा माता, भगिनी वा सांसारिकभगिनी निर्धन्यता वा भगिनी, दुहिता वा सांसारिकपुत्री निर्मन्थीभूता पुत्री वा परिध्वजेत् भूमौ पतन्तं धारयन्ती उपवेशयन्ती उत्थापयन्ती वा साधुशरीर स्पृशेत् शरीरस्पर्श कुर्यात्, तं च स्पर्श निर्मन्थः मैथुन प्रतिसेवनप्राप्तः मैथुन सेवनेच्छां प्रतिपन्नः सन् स्वादयेत् मैथुनसेवनभावनया अनुमोदेत 'सुखदोऽयं श्रीस्पर्शः' इति कृत्वा मनसि हर्षे कुर्यात् तदा स निर्ब्रन्यः चातुर्मासिकं परिहारस्थानम् अनुघातिकं गुरुकं प्रायश्चित्तम् आपद्यते प्राप्नोति गुरुकप्रायश्चित्तभागी भवतीति भावः ॥ sU0 15 ॥ पूर्व ब्रह्मचर्यपरिणामरूपस्य भावस्यातिचारवारणाय श्रमण्याः पुरुषस्पर्शप्रतिपेधः, श्रमणस्य स्त्रीस्पर्शप्रतिषेषश्व प्रतिपादितः सम्प्रति-अशनादेः कालातिक्रमस्यातिचारं प्रतिपेधितुमाह- 'नो कप्पइ' इत्यादि । सूत्रम् - नो कप्पइ निम्याणं वा निम्गंईणं वा असणं वाणं वा खाइम वा साइमं वा पदमाए पोरिसीए पडिम्गाहिता पच्छिमं पोरिसिं उकारणावित्तए, से य आहच्च उदाहणाचिए लिया तं नो अप्पणा जिज्जा, नो अन्नेसिं अणुष्पएज्जा, एते बहुकाए थंडिले पडिलेडिता पमज्जित्ता परिवेयन्वं सिया, नं अपणा माणे अन्नेसिं वा दलमाणे आवज्जइ चाउम्मासियं परिहारद्वाणं उम्धा इयं ॥ 16 ॥ पूर्णिमा www छाया - तो कल्पते निर्मन्थानां या निर्ग्रन्थोनों या अशनं वा पानं वा वाचं vA errar प्रथमा पौरुयां प्रतिगृह्य पश्चिर्मा पौरुपीम् उपानेतुम्, तच्च आहत्य उपानाथितं स्यात् तद् नो आत्मना भुञ्जीत न अन्येभ्यः अनुप्रदद्यात् एकान्ते बहुप्रासुके स्थण्डिले प्रत्युपेय प्रमृज्य परिष्ठापयितव्यं स्यात्, तद् आत्मना भुञ्जानः अभ्यस्मै वा ददानः आपद्येत चातुर्मासिकं परिहारस्थानम् उद्घातिकम् ॥ 0 16 ॥ चूर्णी - 'नो कप्पर्3a' इति । नो कल्पते निर्मन्थानां वा निर्मन्थीनां वा श्रणश्रमत्रि 'असणं चा' इत्यादि अशनादिकं चतुर्थिभमाहारं प्रथमायां पौरुप्यां प्रतिगृह्य गृहीत्वा प्रथमपौरुभ्यामानीतमशनादिकं पश्चिमां चतुर्थी पौरुषीम् 'उवाइणाविलय' उपानाययितुम् उल्लङ्घयितुम् न कल्पते इति पूर्वेण सम्बन्धः प्रथमपौरुष्यां गृहीतमशनादिकं पौरुपीत्रयमुल्य अन्तिमायां चतु पौरुष्यां न मोक्तव्यमित्याशयः । यद्येव भवेत्तदा किं कर्तव्यमित्याह - 'से य आहच्च' Page #435 -------------------------------------------------------------------------- ________________ वृहत्कापसूत्रे इत्यादि । तभ्वाशनादिकम् आहत्य कदाचिदनाभोगादिकारणेन यदि 'उवाइणाविए' उपानायितं प्रथमपौरुष्यां गृहीत्वा चरमपौरुण्या प्रापितं स्यात् पौरुषीत्रयमुल्लमय चतुर्थी पौरुषी प्राप्ता भवेत् तदा प्रथमपौरुष्यानीतं तदशनादिकं नो नैव आत्मना स्वयं भुञ्जीत न स्वयं तस्योपभोग कुर्यात् , नो नैव च अन्येभ्यः श्रमाणादिभ्यः मनुप्रदद्यात् । तर्हि किं कर्तव्यम् ! इत्याह- 'एगते' इत्यादि, तत् प्रथमपौरुषीगृहीतमशनादिकं एकान्ते विजने गमनागमनरहिते बहुप्रामुके जीवरहिते अचित्ते स्थण्डिले भूमिप्रदेशे यत्र तदाहारप्रसङ्गेन द्वीन्द्रियादिजीवोत्पत्तिर्न भवेत् तत्प्रकारेण प्रतिलेल्य स्थण्डिलस्य चक्षुषा सम्यग् निरीक्षणं कृत्वा तथा प्रमृश्य तस्य स्थानस्य र जोहरणेन सम्यक्तया प्रमार्जनं कृत्वा परिठापयित्तव्यं स्यात्, एकान्ते बहुप्रासुके भूमिग्रदेशे प्रतिलेखनप्रमार्जनपूर्वक निक्षेतन्यम् । किमर्थ परिठापनीयमित्याह-तदशनादिकम् आत्मना स्वयं भुनान; अन्यस्म वा ददानः स आपद्यत प्रप्नोति चातुमासिक परिहारस्थानम् उद्घातिकं चतुर्लघुकं प्रायश्चित्तमिति सूत्रा. शयः ॥ sU0 16 ॥ पूर्वमशनादिविषये कालातिक्रमः प्ररूपितः, सम्प्रति क्षेत्रातिक्रमसूत्रमाह-'नो कप्पइ' इत्यादि । सूत्रम्-नो कप्पइ निग्गंधाण वा निग्गंधीण वा असणं वा पाणं वा खाइम वा साइमं वा परं अद्धजोयणमेराए उवाइणावित्तए, से य आहच्च उवाइणाविए सिया तं नो अपणा इंजिना, नो अन्नेसिं अणुपएज्जा, एगते बहफामुए थंडिले पडिलेहित्ता पमज्जित्ता परिट्टवेयचे सिया, तं अप्पणा जमाणे अन्नेसि बा दलमाणे आवज्जइ चाउम्मासियं परिहारहाणं उग्याइयं । / मू. 17 ॥ छाया-नो कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा अशनं वा पान वा खाद्यं चा स्वार्थ वा परम् अर्ययोजनमर्यादायाः उपानाययितुम्, तच्च आहत्य उपामाथितं स्थात् तव नो आत्मना भुजीत नो अन्येभ्यः अनुप्रधान, पक्रान्ते बझुप्रासुके स्थण्डिले प्रत्यु. पेक्ष्य प्रमाद्यं परिष्ठापयितव्यं स्यातू, तद् आत्मना भुमानः मन्येभ्यो वा ददानः बापद्यते चातुर्मासिक परिहारस्थानम् उद्घातिकम् ॥ सू. 17 ॥ चूर्णी - 'नो कप्पई' इति । नो कल्पते निम्रन्थानां निम्रन्थीनां 'असणं वा 4' अशनादिकं चतुर्विधमाहारम् अर्द्धयोजनमर्यादायाः कोशद्वयरूपाया मर्यादायाः मीमायाः परम- अनन्तरम क्षेत्रम् उपानाययितुम्-कोशद्वयलक्षणसीमानमतिकामयितु नो कल्पते इति पूर्वेण सम्बन्धः, गृहीतमशनादिकं तत्क्षेत्रात् कोशद्वयाभ्यन्तरक्षेत्रे एवं भोक्तुं कल्पते न तु क्रोशद्वयानन्तरक्षेत्रे इति भावः । तच्चाशनादिकम् भाहत्य कदाचित् यदि भनाभोगादिकारणवशाद् उपानाथितम् गृहीता. शनादि क्षेत्रात् क्रोशद्वयात् परक्षेत्रे प्रापितं स्यात् तदा तदशनादिकं न स्वयं मुजीत, नान्येभ्यः श्रमणादिभ्यः प्रदधात् अपितु तदशनादिकं बहुप्रासुके स्थण्डिले प्रतिलेख्य प्रमृज्य तत्राचित्तभूप्रदेशे परिष्ठापयितव्यं स्यात् । यदि तदशमादिकस्य स्वयं भोक्ता अन्येभ्यः प्रदाता वा भवेत् Page #436 -------------------------------------------------------------------------- ________________ विधामाग्यपूरी u04 sU0 18-19 अनेषणीयाहाराव शेक्षकाय वानविधिः 7 तदा स चातुर्मासिकं परिहारस्थानमुपातिकम् आपयते प्राप्नोति स चतुर्लघुकप्रायश्चिचमागों भवतीत्यर्थः ॥ sU0 17 ॥ पूर्वसूचे श्रमणैः कालक्षेत्रमर्यादामनतिक्रम्यैव आहारः कर्तव्य इति प्रतिपादितम्, सम्प्रति माहारप्रसङ्गात् कदाचिदनामोगेनानेषणीयमचित्तमशनादि गृहीतं स्यात्तदा किं कर्तव्यमिति तविधि प्रतिपादयितुमाह- 'निगंण य' इत्यादि॥ खत्रम्-निम्मंथेण य गाहावर पिंडायपरिवार प्रापिटेर्ण झालपपरे अचित्ते अणेसणिज्जे पाण मोयणे पडिग्गाहिए सिया, अत्थि या इत्य केइ सेहवराए अपुवठ्ठाविपए कप्पह से तस्य बाउं वा अणुप्पदाउं वा, नस्थि या इत्थ कह सेइतराए अणुबहावियप तं नो अप्पणा मुंजिज्जा नो अन्नेसि दावए, एगते बहुफामुए पंडिछे पडिलेहिता पमज्जित्ता परिवेयवे सिया ॥ sU0 ॥ 18 ॥ छाया -निन्थेन च गाथापतिकुल पिण्डपातप्रतिक्षया अनुपविष्टेन भन्यतरद मवितम् अनेषणीयं पानभोजनं प्रतिगृहीतं स्यात्, अस्ति चात्र कश्चित् शेक्षतरका अनुपस्थापितका कल्पसे तस्थ तस्मै वातुं वा अनुप्रदातुं का, मास्ति नात्र कश्चित् क्षेशतरक: अनुपस्थापितकः तद् भो पात्मना भुजीत, नो अन्येभ्यः दद्यात् पकान्ते बहुप्रासुके स्थण्डिले प्रतिलेख्य प्रमृज्य परिष्ठापयितन्यं स्यात् । sU0 / / 18 ॥ चूर्णी -'निगयेण य' इति । निम्रन्येन च गाथापतिकुलं-गृहस्थगृहम् पिण्डपातप्रतिज्ञया--आहारग्रहणवाञ्छया अनुप्रविष्टेन तत्र अन्यतरत् चतुर्विधाशनादिमध्याद् एकम् तद् मचित्तं प्रासुकं किन्तु अनेषणीयम् - एषणादोषदुष्टम् पानभोजनम्-पानं वा भोजन वा उभयं वा प्रतिगृहीतम् कदाचिंदनाभोगेन पात्रे गृहीतं स्यात्, तदा अस्ति चात्र साधुमण्डल्यां कचित् शैक्षतरकः नवदीक्षितो बालदीक्षितो वा, सोऽपि अनुपस्थापितका अनारोपितमहावतकः, यावत्काल छेदोपस्थापनीयचारित्रं न दीयते तावत्कालं स अनुपस्थापितकः प्रोच्यते, छेदोपस्थापनीयचारित्रस्य समयः जघन्यतः सात दिनानि, मध्यमतश्चतुरो मासान् , उत्कृष्टतः षण्मासान् यावदिति । यदि षण्मासपर्यन्तमपि प्रतिक्रमणं तेन न शिक्षितं भवेत् तदा तदनन्तरमपि प्रतिकमणशिक्षणपर्यन्तं छेदोपस्थापनीय चारित्रं न दीयते, एतादृशो यदि तत्र भषेत्तदा कन्यते तस्यानेषणीयाहारमातुः साधोः तस्मै अनुपस्थापितकाय तन पानं वा भोजनं वा दातुं वा प्रथमतो वितरीतुम् अनुप्रदातुं वा वारं वारम् अन्याम्मन् एपणीयपानभोजनदानात् पश्चाद्वा कल्पते इति पूर्वेण सम्बन्धः । यदि च नास्ति तत्र कथित् शैक्षतरकः अनुपस्थापितकस्तदा तदनेफ्गीय पानमोजनं नैव आत्मना स्वयं भुञ्जीत, नो वा अन्येभ्यः श्रमणादिभ्यः दद्यात् । तदा किं कुर्यादित्याह- तत् पानभोजनम् एकान्त निर्जने बहुप्रामुके अचिन स्थण्डिले भूमिप्रदेशे prati Page #437 -------------------------------------------------------------------------- ________________ mar.. ..AANA-M AA nmmmuIRAMMAR लेख्य तं भूप्रदेश चक्षुषा सम्यङ् निरीक्य प्रमृज्य रजोहरणेन सम्यक्तया तत्स्थानस्य प्रमार्जन कृत्वा परिष्वापयितव्यम् ॥ सू. 18 ॥ पूर्वसूत्रेऽनामोगेन गृहीतमचित्तमनेषणीयं पानभोजनमनवस्थापितकाय प्रदातव्यं, न स्वयं भोक्तव्यं नान्येभ्यः प्रदातव्यमिति प्रतिपादितम्, सम्प्रति "किमर्थमनेषणीयमिदं पानभोजनं मा दीयते' इत्येवं कलुषितपरिणामस्य शैक्षस्य प्रज्ञापनार्थमिदं सूत्रं प्रारभ्यते, अथवा 'कथं तावत् शैक्षस्यानेषणीयं पानभोजनं कल्पते ! इति शक्कायां तत्समाधाननिमित्तमिदं मूत्र प्रारभ्यतेऽजे कडे' इत्यादि । सूत्रम्-जे फडे कप्पट्ठियाणं कप्पर्3a से अकप्पट्ठियाणं, नो से कप्पइ कप्पद्वियाणं, जे कडे अप्पवियाणं णो से कप्पइ कप्पटियाणं कप्पइ से अकप्पष्टियाणं कप्पे ठिया कप्पटिया, अकप्पे ठिया अकापट्ठिया ॥ sU0 19 ॥ ___ छाया- यत् कृतं कस्पस्थितानां कल्पते तत् अकरपस्थितानाम् नो तन कल्पते कल्पस्थितानाम्, यत् कृतम् अकरपस्थितानां नो तत् कल्पते कल्पस्थितानाम्, कल्पते सद अकल्पस्थितानाम्, कल्पे स्थिता कल्पस्थिताः प्रकल्प स्थिता अकल्पस्थिताः ॥ सू. 19 ॥ चूर्णी-'जे कडे' इति । यद् भक्तपानादिक कृतं प्राधाकर्मत्वेन निष्पन्न कल्पस्थितानाम् आचेलक्यादिदशविधस्थितकल्पे स्थितानाम् । कल्पो द्विविधः स्थितकल्पः अस्थितकल्पश्च । तत्र आचेलस्यादिदशविधः स्थितकल्पः, असौ आदिमान्तिमतीर्थकरयोः साधूनां पञ्चयामधर्मप्रतिपन्नानां भवति ततस्ते कन्परियताः कथ्यन्ते, दशविधकल्पो यथा--भाचेलक्यम् 1 कृतिफर्म 2, महावतम् 3, पर्यायज्येष्टन्दम् 4, प्रतिक्रमणम् 5, मासनिवासः 6, पर्युषणा 7, मौदेशिकम् 8, शय्यातरपिण्डः 9, राजपिण्ड: 10 / एतेषु दशस कल्पेषु आदितः सप्तविध कल्पाः प्राधा इत्यर्थः, औद्देशिकादिकालयो निषेधकल्पाः अनाया इत्यर्थः, गपु कल्पेषु स्थिताः कल्पस्थिताः, तेषां कृते यद् भक्तपानादिकं निष्पन्नं तद् भक्तपानादिकं कल्पते अकल्पस्थितानामाचेलयादिसम्पूर्णदशविश्वकल्पहितानाम् मध्यमद्वाविंशतितीर्थकरसाधूनां चातुर्यामधर्मप्रतिपन्नानां कल्पते इति पूर्वेण सम्बन्धः, किन्तु 'नो से' इति तद भक्तपानादिकं कल्पस्थिताना आदिमान्तिमतीर्थकर साधूनां पञ्चयामधर्मप्रतिपन्नानां नो कापते, कल्पस्थितानुदिश्य निष्पादित भरतपानादिकमकल्पस्थितानां कल्पते किन्तु कल्पस्थितानां तत् नो कल्पते इत्याशयः । अथ च 'जे कडे' इति । यद् भक्तपानादिकम् अकल्पस्थितानां कृते कृतं निष्पादितं भवेत् तद् नो फलपते कल्पस्थितानाम् किन्तु तद् अकल्पस्थितानां कल्पते । यत् चातुर्यामधर्मप्रतिपन्नानुदिश्य संपादित भक्तपानादिकं एचयामधर्मप्रतिपन्नानां नो कल्पते तत्तु चातुर्यामधर्मप्रतिपन्नानामेव कल्पते इति भावः । कथं कल्पस्थिता अकल्पस्थिता इति कथ्यन्ते ! तत्राद्द -'कप्पे ठिया' इत्यादि, ये कल्पे Page #438 -------------------------------------------------------------------------- ________________ भाव0 sU0 20 भिक्षोरन्यगणममनविधिः 29 अचेलक्यादिदशविघस्थितकल्पे स्थितास्ते कल्पस्थिताः कथ्यन्ते येन मकल्पे अस्थितकल्पे यथासंभवपालनरूपे स्थितास्ते व्यकल्पस्थिताः कन्यन्ते । I कल्पस्थितानां पूर्वपश्चिमतोर्थकरसाधूनां पञ्चमहाव्रतरूपा स्थितिर्भवति । मध्यमद्वाविंशतितीर्थकरसाधूनां महाविदेहक्षेत्रस्थितसाधूनां च चातुर्यामरूपा कल्पस्थितिर्भवति । एषां चत्वारि महावतानि भवन्ति 'न अपरिगृहीता का मुज्यते' इति नियमात् चतुर्थ ब्रह्मचर्यवतं तेषां परिग्रहविरमणत्रते एवान्तर्भवतीति ॥ sU0 19 ॥ पूर्व कल्पस्थिता अकल्पस्थिता वर्णिताः - तत्प्रसङ्गाद अत्र कल्पस्थितस्याऽकहपस्थितगणे मकल्पस्थितस्य कल्पस्थितगणे कारणवशात् संक्रमणं भवेत्तस्यान्यगणसंक्रमणे विधिः प्रतिपाचतेऽभिक्खु य' इत्यादि । सूत्रम् - भिक्खू य गणाओ भवकम्म इच्छेज्जा अण्णं गणं उबसंपज्जिचा णं विहरित, नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा पचचयं वा थेरं वा गणि वा गणहरं वा गणावच्छेयगं वा अन्नं गंग उवसंपज्जित्ताणं विहरित्तए, कप्पर्3a से आपुच्छित्ता आयरियं वा उवज्झायं वा पवत्तयं वा थेरं वा गणिं वा गणहरं वा गणात्रच्छेयगं वा अन्नं गणं उपसंपज्जित्ताणं वीरित्तर, ते य से बिपरेज्जा एवं से कप्पर अन्नं गणं उपविजत्ताणं विहरित्तए, ते य से नो बियरेज्जा एवं से नो कप्पर अण्णं ग उपसंपज्जिया णं विहरित्तए । sU0 20 ॥ छाया - भिक्षुश्च गणाद् मवक्रम्य इच्छेत् अभ्यं गणं उपसंपद्य विहर्तुम् नो तस्य कल्पते अनापृच्छ्य आचार्य वा उपाध्यायं वा प्रवर्त्तकं घा स्थविरं वा गणिने वा गणधर या गणावच्छेदकं वा अभ्यं गणम् उपसम्पद्य विहर्तुम्, कल्पते तस्य आपृच्छ्य भाचार्य वा उपाध्याय या प्रवर्त्तकं घा स्थविरं या गणिनं वा गणधर वा गणाघ रुछेदकं वा अन्य गणम् उपसंपद्य विवर्त्तुम्, ते च तस्य विवरेयुः एवं तस्य कल्पसे अन्यं गणम् उपसंपद्य विम् ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अभ्यं गणम् उपसंपद्य विहर्तुम् ॥ sU0 20 ॥ चूर्णी - ' भिक्खू य' इति । भिक्षुश्च निर्मन्थो यदि गणात् स्वगणाद, अपक्रम्य - निस्सृत्यज्ञानदर्शनादिप्राप्यर्थं स्वगणाद् निर्गत्य इच्छेत् अन्यं स्वगणभिन्नं गणम् उपसंपद्य स्वीकृत्य विहर्तुम् तत्रास्थातुम् तदा तस्य भिक्षोनों कल्पते, कदा ? इत्याह--अनापृच्छ्य पृच्छामकृत्वा, कम् इत्याहाचार्थे वा उपाध्यायं वा प्रवर्तकं वा स्थविरं वा गणिने वा गणधर वा गणावच्छेदकं था, तन- आचार्यः यः पञ्चाचारान् स्वयं पालति पराश्च पालयति सः तथा योऽर्थ वाचयति गणस्थ मेधीभूतः आचारथष्ट विषसंपदायुक्तः ताश्च यथा - आचारसंपद 1 श्रुतसंपद 2 शरीरसंपद 3 वनसंपद् 4 वाचनासंपद् 5 मतिसंपद 6 उपयोगसंपद 7 संप्रहसंपद 8 इति एवं योऽष्टविश्वसंपदा युक्तो भवेत् स आचार्यः । तथा उपाध्यायः यस्य उप- समीपे एत्य अधीय प्रवचनं शिष्यैर्यस्मात् स उपाध्यायः । प्रवर्तकः - प्रवर्तयति आचार्योपदिष्टेषु कार्येषु तपः संयम Page #439 -------------------------------------------------------------------------- ________________ 100 बृहत्कल्पसूत्रे योगवैयावृत्त्यसेवाशुश्रूषासूत्रार्थोऽध्ययनाध्यापनादिषु यथायोग्यं बलाबलं विचार्य यथायोगे नियोजयति यः स प्रवर्तकः । स्थविरः- संयमयोगेषु सीदतः साधून् ऐहिकामुष्मिकायायप्रर्दशनपूर्वकं ज्ञानादिषु स्थिरीकरोति यः सगणी पुः स्वत्वानिमन्येन यस्यास्ति स गणी कतिपयसाधुसमुदायेन सह विचरणशीलो यः स गणी । गणवरः यो गणचिन्ताकारकः गणस्य योगक्षेम विधायकः स गणवरः । गणावच्छेदकः --गणस्य साधुसमुदायस्य अवच्छेदं विभागं करोति यः सगणावच्छेदकः । एतान् आचार्यादीन् मनानुष्छ्य गण गणान्तरमुपसंक्रम्य भिक्षोइ न कम्पते इति मावः । तहिं कथं कल्पते ! इत्याह-पूर्वोक्तान् आचार्यादीन् आपृष्ठ्य तस्य भिक्षोर्गणान्तरमुपसंपय वित्तु कल्पते । ते च यदि तस्य वितरेयुः गणाद गणान्तरं संक्रमितुमाज्ञां दधुः एवम् अनेन विधिना तस्य भिक्षोः कल्पते अन्य गणं गणाद् गणान्तरम् उपसंक्रम्य विहर्तुम् । यदि ते च तस्य गणान्तरसंक्रमणेच्छुकस्य नो वितरेयुः प्राज्ञां न दद्युः एवम् अनेन प्रकारेण आज्ञामन्तरेण नो कल्पते तस्य भिचोरन्यं गणमुपसंपथ विहर्तुमिति । एवं भिक्षुविषय आलापो निर्मन्ध्या अपि गणान्तरगमनविषयेऽवगन्तव्यः किन्तु युतदपेक्षया विशेषस्तुनिर्मन्धी नियमत एव स सहाया गणान्तरं गच्छति न तु कथमपि असहाया एकाकिनीति । sU0 20 ॥ पूर्वसूत्रे सामान्यभ्रमणस्य गणान्तरसंक्रमणविधिरुक्तः, एष एव गणावच्छेदकाचार्योपान्यायानामपि विधिर्मवतीति माध्यकारोऽतिदिशति - 'जह भिक्खुस्त' इत्यादि । भाष्यम् - जन भिक्खुस्स य कहिओ, गणावछेप तहेव आयरिए । एसेव उवझाए, विही य ते हुंति पता उ ॥ 1 ॥ छाया--यथा भिक्षोश्च कथितः गणावच्छेदे तथैव माचायें । प प उपाध्याये विधि ते भवन्ति व्यक्तास्तु ॥ 1 ॥ अत्रचूरी - 'जद्द भिक्खुस्स' इति यथा येन प्रकारेण भिक्षोश्च सामान्यश्रमणस्य गणान्तरसंक्रमणविषये सूत्रे विधिः कथितः सचैव तेनैव प्रकारेण गणावच्छेदे - गणावच्छेदविषये, आचार्य - आचार्यविषये, उपाध्याये उपाध्यायविषये एष एव विधिः पृष्छादिरूपो विज्ञेयः, नवरं नानात्वं केवलमेतावदेव यत्- भिक्षोः केवलं पृच्छापूर्वकं गमनं प्रतिपादितम् गणावच्छेदकादीनां तु स्वपदव्यागपुरस्सरमाचार्यादिकं दृष्ट्वा गन्तव्यम्, यत एते गणावच्छेदकादयो नियमात् 'क्ता द' इति व्यक्ता वयसा श्रुतेन च व्यक्ता एव भवन्ति नाव्यक्ताः ततो योऽव्यक्तस्य विधिरुक्तः सोऽत्र न भवतीति भावः ॥ 1 ॥ पूर्व सामान्यभ्रमणस्य ज्ञानार्थं गणान्तरगमनविधिः प्रतिपादितः सम्प्रति विशेषमाश्रित्य गणावच्छेदकाचा गोपाध्यायानां गणान्तरगमनविधि सूत्रकारः साक्षात् प्रतिपादयन् प्रथमं गणावच्छेदकस्य विधिमाह - 'गणात्रच्छेगए य' इत्यादि । Page #440 -------------------------------------------------------------------------- ________________ चूणिभाष्याऽधचूरी u0 4 sU0 21-22 गणाषच्छेदकादेरन्यगणगमनविधिः 101 सूत्रम्-गणावच्छेयए य गणाओ अवकम्म इच्छेज्जा अण्णं गणं उवर्सपमित्ता बिहरित्तए नो से कप्पइ गणापच्छेयगस्स गणावच्छेयगन अणिक्सिवित्ता अन्नं गणं उव संपग्जिना णं विहरित्तए, कप्पइ गणावच्छेयगस्स गणावळ्यगतं णिक्खिवित्ता अणं गणं उपसंपज्जिता गं विहरितए, णो से कप्पइ अणापुच्छिता आयरियं वा उबझायं वा पवत्तयं वा थेरं वा गणि वा गणारं वा गणावर पग वा अन्नं गणं उ संपज्जिता गं विहरित्तए, कप्पर्3a से आपुच्छित्ता आयरियं वा जाब गणावच्छेयर्ग चा अण्णं गणं उवसंपजिजसाणं विहरित्तए, ते य से वियरेज्जा एवं से कप्पा अण्णं गणं उपसंपजिजता णं वितरित्तए, ते य से जो वियरेज्जा एवं से णो कप्पइ अण्णं गर्ण उपसंपज्जिता गं बिहरित्तए ॥ 20 21 ॥ डामा -गणक भमाद अपसम्बत् अन्य गणम् उपसंपप विहसम् नो तस्य कल्पते गणाचच्छेदकस्य गणावच्ने दकत्वम् अनिक्षिप्य अन्य गणम् उपसंपथ विहर्तुम्, कल्पते तस्य गणाधच्छेदकस्य गणावच्छेदकत्वं निक्षिप्य मम्य गणम् उपसंपद्य विहर्तुम् । नो तस्य कल्पते अनापृच्छय आचार्य या उपाध्याय वा प्रवर्तकं वा स्थविरं या गणिनं वा गणापच्छेदकं वा अन्य गणम् उपसंपद्य विहर्मुम्, कल्पते तस्य श्रापृच्छा बाचार्य या यावत् गणायच्छेषकं वा अन्य गणम् उपसंपद्य विर्सम्, ते व तस्व पितरेयुः पवं तस्य कल्पसे अन्य गणम् उपसंपन वितर्सम्, तेच तस्य नो वितरेयुः एवं सस्य नो कल्पते अस्य गणम् उपसंपद्य विहर्तुम् ॥ sU0 21 ॥ __चूर्णी--'गणारच्छेयए य' इति । गणावच्छेदको यदि गणादपक्रम्य विशेषज्ञानादिप्राप्त्यर्थम् अन्य गणमुपसंपथ विहर्तुम् अवस्थातुम् इच्छेत् तदा तस्य गणावच्छेदकस्य गणावच्छेदकत्वं स्वपदवीरूपम् अनिक्षिप्य-आचार्यादिपु असमारोप्य न समर्थ, स्वपदवीमन्यस्मै मदवे. स्यर्थः अन्यं गणम् उपसंपध विहां नो कल्पते । तर्हि काय फस्पते । इयाइ-कल्पते तस्य गणावच्छेदकस्य गणावच्छेदकत्वं स्वदपदवीस निक्षिप्य अन्यस्मै दत्त्वा अन्य गणमुपसंपन्ध विह मिति । पृच्छाविषिमिक्षुसूत्रवदेव म्यास्येयः । अयं भावः-A वार्यादिकमनापृच्छच गणान्तरसंक्रमण सस्य न कल्पते, किन्तु आचार्यादिकमा सधैव गणान्तरगमनं कल्पते । तत्रापि यदि ते गणान्तरगमनाज्ञां वितरेयुः सदा कल्पते, यदि न वितरयुस्तदा नो कम्पते इति सूत्रार्थः ॥ sU0 21 ॥ पर्व गणावच्छेदकस्य गणान्तरसंक्रमणविधिरुक्तः, सम्प्रति आचार्यस्य उपाध्यायस्य च ज्ञानाद्यर्थं गणान्तरगमने विधिमाड्-'आयरियौवज्झाए य' इत्यादि । सूत्रम् - आयरियौवज्झाए य गणाओ अवकम्म इच्छेज्जा अण्णं गणं उपसंपग्जित्ता गं विहरित्तए नो से कप्पइ आयरियौवज्झायस्प आयरियौवज्झायत्तं अणिविखवित अण्णं गण उपसंपज्जित्ता णं विहरित्तए, कप्पइ से आयरिषौपजमायस्स आयरियठवजापत्तणिविक वित्ता अण्णं गणं उवसंपज्जिचा णं विहरित्तए, नो से कप्वै अणापुच्छित्ता अपरियं वा मान्य Page #441 -------------------------------------------------------------------------- ________________ 102 हत्करूपसूत्र गणावच्छेयगं वा अण्णं गणं उपसंपग्जित्ता णं बिहरित्तए, कणा से आपुच्छित्ता आयरियं वा जाव गणावच्छेयर्ग या अण गर्ग उक्संपत्तिआ णं विहरित्तए, ते य से वियरेज्जा एवं से कप्पइ अणं गणं उत्रसंपजित्ता णं विहरितए, ते य से नो वियरेज्जा एवं से नो कप्पर्3a अपणं गणं लवसंपज्जित्ता णं विहरिनप ॥ sU0 22 ॥ छाया आचार्योपाध्यायश्च गणाद् अपक्रम्य इच्छेत् अन्य गणम् उपसंपद्य विद्वतम् . नो तस्य कल्पते आचार्योपाध्यायस्य आचार्योपाध्यायत्वम् अनिक्षिप्य अन्य गणम् उपस. पद्य विहर्तम्, कल्पते. तस्य आचार्योपाध्यायस्य आचार्योपाध्यायत्वं निक्षिप्य अन्य गणम् उपसंपथ विहतम्, नो तस्य कल्पते अनापृच्छय आचार्य वा यावत् गणाचच्छेदक वा श्रयं गणम् उपसंपद्य विहम्, कल्पते तस्य आच्छय आचार्य यावतपणावच्छेदकं वा अन्य गणम् उपसंपद्य विहर्तुम् , ते च तस्य धितरेयुः पवं तस्य कल्पते अन्य गणम् उपसंपद्य पिर्सम् , ते च तस्य नो वितरेयुः पर्व नो कल्पसे अन्यं गणं उपर्सपद्य विह. तुम् ॥ sU0 25 ॥ चूर्णी -'आयरियउब ज्झाए य' इति । इदम् आचार्योपाध्यायसूत्र गणावच्छेदकसूत्रवदेव सर्व व्याख्येयम्, विशेष एतावानेय यत्तत्र गणावच्छेदकपदेन व्याख्या कृता अत्र तु भाचार्योपाध्यायपदेन व्याख्या विधेया, इति । आचार्येण सहित उपाध्याय- आचार्योपाध्यायः, शाकपार्थिवादित्वात् मध्यमपदलोपी समासः तेन 'आचार्योपाध्यायो' इत्यर्थो बोध्यः । आचार्योपाच्याययोः सपानविधिसत्वादेकस्मिन्नेव भूत्रे उभयोविधिः प्रतिपादित इति ॥ sU0 22 ॥ पूर्व भिक्षुप्रभृतीनां ज्ञानाद्यर्थ गणान्तरगमनविधिः प्रतिपादितः, सम्प्रति तेषां संभोगार्थ गणान्तरगमनविधिमाह-'भिक्खू य' इत्यादि । सूत्रम्-भिक्खू य गणाओ अवकम्म इच्छेज्जा अण्णं गणं संभोगपडियाए उवसंपज्जिचाणं विहरितए नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव गणावशेषगं चा अण्ण गणं संभोगाडियाए उपसंपज्जिता गं विझरित्तए, कप्पइ से आपूच्छिता आयरियं वा जाव गगावन्यगं वा अण्णं गणं संभोगपडियाए उवसंपमित्ताण चिडरित्तए, ते य से वियरेज्जा एवं से कप्पइ अण्णं गगं संभोगपडियाए उपसंपज्जित्ता णं विहरित्तए, ते य से नो बियरेज्ञा से नो कप्पइ अण्णं गर्ग संभोगपडियाए उपसंपज्जित्ता ण विहरितए, जत्थुत्तरियं धम्मविणयं लभेजा, एवं से कप्पड अण्णं गर्ण संभोगपडियाए उपसंपज्जित्ता विहरित्तर, जरथुत्तरिय धम्मविणयं नोलभेज्जा एवं से नो कप्पइ अण्णं गण संभोगपडियाए उपसंपज्जित्ता ण विहरित्तए । suu023॥ छाया--भिक्षुश्त्र गणाद् अपकम्य इच्छेत् अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहतम् नो तस्य कल्पते अनापृच्छय आचार्य वा यावत् गणावच्छे वा अन्य गणं संभोगप्र. स्वयेनम् उपसंपर विहर्त, कल्पते तस्य बापूच्छय आवार्य वा यावत् गणावग्छेदकं या Page #442 -------------------------------------------------------------------------- ________________ चूर्णि-भायाऽवजूरी 04 2020 भिक्षोः संभोगार्थमन्यगणगमनविधिः 101 भन्यं गण संभोगप्रत्ययेन उपर्सपथ विद्वषुम्, से 8 तस्य धितरेयुः पवं तस्य कल्पते मन्ये गणं संभोगप्रत्ययेन उपर्सपद्य धिहर्सम् , ते च तस्य नो बितरेयुः एवं तस्य नो कल्पते अन्य गण संभोगप्रत्ययेन जपर्सपत्र विदर्तम्, गौतरिक धर्मविनयं लमेत पयं तस्य कल्पते भम्यं पण संभोगप्रत्ययेन उपसंपध विहतम् , यत्रौसारिक धर्मविनयं नो लभेत पवं तस्य नो कल्पते अन्य गणे संभोगप्रत्ययेन उपसंपद्य विहर्जुम् ॥ 20 ॥ 23 ॥ चूर्णी--'भिक्ख य' इति । भिक्षुश्च गणात स्वगणात् अपक्रम्य निस्सृत्य संभोगप्रत्ययेनसंभोगः-एकमण्डल्यां भोजनादिरूपः, अथवा समवायात्रोक्तों द्वादशविधः संभोगस्तत्प्रत्ययेन तन्निमित्तेन तदर्थमित्यर्थः अन्य गणमुपसंपद्य विहर्तम्-अवस्थातुम् इच्छेत् तदा तस्य पूर्ववदेवआचार्यादिकमनापृच्छय नो कल्पते, आपच्छ्य कल्पते । यदि ते गणान्तरगमनस्याज्ञा वितरेयुः एवम्-अनेनाज्ञाग्रहणविधिना तस्य गणान्तरगमनं कल्पते, यदि ते गणान्तरगमने आज्ञा नो वितरेयुस्तदा नो कल्पते गणान्तरगमनम्, इति सूत्राशयः 1 मिक्षोः गणान्तरगमने कारणमाह-'जत्थुत्तारिय' इत्यादि, 'जत्थ' इति यत्र यस्मिन् गणे गन्तुमिच्छति तत्र यदि स पगारिका-करता प्रमानं धर्मरिन लोन साप्नुयात् पनादृशो गणो यदि भवेत् तदा तस्य नमन्य गणं संभोगप्रत्ययेन उपसंपद्य विहर्नम्-अवस्थातुं कल्पते, यत्रोत्तरिक धर्मविनयं नो लमेत तदा तस्य भन्यं गणं संभोगप्रत्ययेन उपसंपद्य विह नो कल्पते ॥ sU0 23 ॥ अथ भाष्यकारो गणान्तरगमने विषेकं प्रदर्शयति-'नाण?' इत्यादि । भष्यम्--नाणदसणट्टा, चारित्तट्टा भवे य स्ण्भोगो॥ ___ संकमणे चउभंगी, आयरियं गच्छमासज्ज ॥ 2 ॥ छाया ... ज्ञानार्थ दर्शनार्थ चारित्रार्थ भवेच्च संभोगः । सेक्रमणे यतुभनी, आचार्य गच्छमासाद्य ॥ 2 ॥ अवचूरी-'नाणढ0' इति । ज्ञानार्थ दर्शनार्थ चारित्रार्थ न संभोगो भवेदिति त्रिविधः संभोगः, तदर्थ गणान्तरसंक्रमण भवति, तत्र आवार्य गच्छं च आसाथ-आश्रित्य चतुर्भङ्गी भवतीति भाष्यगाथार्थः । विस्तरार्थश्यायम्-स्वगच्छे सूत्रार्थदानादी विषदति सति गमछान्तरसंक्रमणे पूर्वोक्तरीत्यैव गमनविधिरत्रापि प्रतिपत्तव्यः, परन्तु चारित्रार्थ गच्छान्तरसंक्रमणे तु यस्य गच्छस्य प्रथममुपसंपन्नो भवति तस्मिन् गम्छे चरणकरणकियायां विषीदति सति चतुर्भङ्गी भवति, तथाहि-छो विषीदति नाचार्यः 1, आचार्यों विपीदति न गम्छः 2, गच्छोऽपि आचार्योऽपि च विषीदति 3, न गच्छो विर्षीदति न वा आचार्यः 5 इति । तत्र प्रकृते 'गच्छो विषीदति नाचार्यः' इत्येवरूपः प्रथमो भगोऽवगन्तव्यः, तत्र स्वयं विषीदतो गच्छस्य भाचार्येण प्रेरणा कर्त्तव्या, तत्र गच्छस्य विषादकारणं यथा--प्रथम तावत् गच्छश्रमणाः यथाकालं प्रत्युपेक्षणां न कुर्वन्ति न्यूनातिरिक्कादिदोपैर्विपसिन वा प्रत्युपेक्षणां कुर्वन्ति, गुरुग्ला Page #443 -------------------------------------------------------------------------- ________________ tov unnamanenanaamannanawani मादीन् वा न प्रत्युपेन्शम्से, निष्कारणं च दिवा स्वावयन्ति, भाण्टोपफरणं निक्षिपन्ह पाददाना वा तं न प्रत्युपेक्य निक्षिपन्ति आददति च, यथायोगं विनयमपि न प्रयुञ्जते, सूत्रा पौरुषी, सूमार्थचिन्तनां वा न कुर्वन्ति, अस्वाध्यायकाले सूत्रस्वाध्यायं कुर्वन्ति काले च न अन्ति, पाक्षिका बालोनां न इदशि, संवडी वा पश्यन्ति, मण्डल्यां भक्तपानादिसमुद्देशनं न कुर्वन्ति, सावधभाषां भाषन्ते, पटलकेषु 'थैली' इति भाषाप्रसिद्धेपु समानीतं भक्तपानादिक भुजते, शय्यातरपिण्डं वा भुञ्जते, उद्मोत्पादनादिदोषदुष्टमाहार गृहन्ति । इत्यादिपु विधीदने प्रयो मला सन्ति तत्र विधिमाह-गच्छो विषीदति नाचार्यः' इति प्रथमभर्3e सामाचार्य विषीदन्तं राष्छमाचार्यः स्वयं वा प्रेस्यति । 'आचायों विपीदति न गछ; एवंरूपे द्वितीयभने विषीदन्तमाचार्य गच्छः स्वयं वा प्रेरयति । गच्छोऽपि विषीदति आचार्योऽपि विपोदति' इत्येवं रूपे दतीयमों गच्छाचा विषीदन्तो कोऽपि मुनिः स्वयं प्रेरयति, अथवा तत्र ये न विपीदन्ति तैस्तान् प्रेरयति, किंबहुना स्थान प्राप्य अनुलोमविलोमादिवचनैः प्रेरयति । एवं चाचार्योपाध्यायादिकं भिक्षुक्षुल्लकादिकं वा पुरुषवस्तु ज्ञात्वा यस्य यादृशी अनुलोमा विलोमा वा नोदना योग्या भवेत्तया प्रेरयति, यो वा खरसायो मूदुसाध्यः करोऽऋरो वा यथा नोदनां झाति से तथा प्रेरयेत् गच्छमाचार्य तदुभय वा विषीदन्ते स्वयं ब्रुवन् अन्यैर्चा प्रेरयन् तिछेत् । साध्वाचारविशोधनार्थ नानाविधिप्रेरणायां कृतायामपि यदि ते शिथिलाचारस्वं न मुञ्चन्ति तदा भिक्षुः आचार्यादीन् पृष्ट्वा तदाज्ञां गृहीत्वा गणान्तरसंक्रमणं कुर्यात् इति जिनाज्ञा बोध्या । पूर्वावस्थायां तत्र स्थितिमानमिदम् - पते उच्यमाना अपि नोचमं करिष्यन्तीति ज्ञात्वा तत्रोत्कृष्टेन पञ्चदश दिवसान् तिष्ठेत् । आचार्य वा विषीदन्तं जानन्नपि लज्जया तद्रौरवेण वा त्रीणि पञ्च था दिनानि अनोदयन्नपि शुद्ध एच, न दोषभाग् भवति । यदि च नोधमानोऽपि गच्छ आचार्यस्तदुभयं वा यात्-'विषोदरम् अस्मत्सु तव किं दुःखम् ! यदि वयं विषीदामस्तहिं वयमेव दुर्गति गमिष्यामः, स्वां न किमपि कथयिष्यामः, वे स्वकीयमात्मानं प्रेरय, किमन्यैस्तव प्रयोजनम् !' इत्येवंविध भावे परिणते तेषां त्यागं कात्वा यत्रौत्तरि को धर्मविनयो लभ्येत तत्र गच्छे गच्छेदिति भाष्यगाथाविस्तरः ॥ 2 ॥ पूर्व भिक्षोः संभोगप्रत्ययेन गछान्तरगमनं प्ररूपितम् , सम्पति गणारच्छेदकस्य संभोगप्रत्ययेन गच्छान्तरगमनं प्रतिपादयितुमाह-इत्यादि 'गणावगच्छेयए यं सूत्रम् ---गणावरछेयए य गणाओ अबक्कम्म इच्छेचा अण्णं गणं संभोगपडियाए उवसंपज्जिचा णं वीरिचए पो से कप्पा गणावच्छेयत्त अणिक्खिवित्ता अण्णं गणं संभोगपडियाए उत्रसंपज्जित्ता णं विहरित्तए, पइ से गणावच्छेयनं णिविखविना Page #444 -------------------------------------------------------------------------- ________________ मायापपूरी 1040 24-25 समोगार्थमन्यगणगमनविषिः 105 माण गर्ग संभोगपडियार उपसंपज्जिता गं बिरित्तए, नो से कप्पद अणाशुक्छिता भावरिय वा जाव ममावच्छेयर्ग वा अण्ण गणं संभोगपडियाए उनसंपज्जिताण विहरित्तए, कप्पइ से आपुच्छित्ता आयरियं वा जाव गणावच्छेयग वा अण गणे संभोगपडियाए उपसंपन्जिता गं विपरित्तए, ते य से वियरेज्जा एवं से कप्पर्3a अण्णं गणं संभोगपडियाए उत्रसंपज्जित्ता णं विद्दरित्तए, ते य से नो बियरेज्जा एवं से नो कप्पइ अण्णं गणं संभोगपडियाए उपसंपज्जित्ताणं विहरितए, जत्थुत्तरियं धम्मविणय लभेजाएवं से कप्पैगई संभोरडिगाए परिजना गहिरित्तए, जत्युत्तरियं धम्मविणयं नो लभेज्जा एवं से नो कप्पर्3a अण्णं गणं संभोगपटियाए उवसंपज्जित्ता पं विहरिचए । / sU0 24 / / छाया-गणावच्छेदकश्ष गणाद् अपक्रम्य इच्छेत् अन्य गण संभोगप्रत्ययेन उपसंपद्य विहर्तुम् नो तस्य करपते गणावच्छेदकत्वम् अनिक्षिप्य अन्य गणे संभोगप्रत्ययेन उपसंपच विहम् , कल्पते तस्य गणावच्छेवकत्वं निक्षिप्य अन्यं गणं संमोगप्रस्खयेन अक्सपथ विहम् मो तस्य कल्पते मनापृच्छय आचार्य वा यापत् गणावच्छेवकं वा अन्य गणं संभोगप्रत्ययेन उपपद्य विहर्तुम् , करूपते तस्य आपृच्छय आचार्य का यावत् मणावच्छेदकं वा अन्य गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम् , से च तस्य वितरेयुः पवं तस्य कल्पते अन्य गण संमोगप्रत्ययेन उपसंपद्य विवर्तुम् , ते च तस्य नो वितरेयुः पर्व तस्य मो कल्पते अभ्यं गणं संभोगप्रत्ययेन उपसंपध विहम् , यत्रौत्सरिकं धर्मविनयं समेत एवं तस्य कापते अन्य गणं संभोगप्रत्ययेन उपसंपद्य विनम्, यत्रोतरिक धर्मविनय नो लमेत एवं तस्य नो कल्पते अन्य गणं संभोगप्रत्ययेम उपसंपा बिहतुम् ॥ सू. / / 24 ॥ चणी - 'गणावच्छेयए य' इति । गणावच्छेदकश्च गणात् स्वगणात् मपक्रम्य निर्गत्य इच्छेत् अन्य गणं संभोगप्रत्ययेन संभोगो द्वादशविधस्तन्निमित्तम् उपसंपद्य विहतं तदा तस्य गणावच्छेदकत्वं स्वपदवीमयम् अनिक्षिप्य आचार्याधुपरि अनारीप्य अन्य गणं संभोगप्रत्ययेन उपसंपद्य विहतं नो कल्पते । कर्थ कल्पते ! इत्याह-स्वस्य गणावच्छेदकत्वं निक्षिप्य अन्यस्मै दवा अन्य गणं संभोगप्रत्ययेन उपसंपद्य वित्त कम्पते । पुनश्च भाचार्यादिकमनापृच्छ्य अन्य गण संभोग प्रत्ययेन उपसंपद्य विहन नो कल्पते किन्तु आचार्यादिकमालय अन्यं गणं संमोगप्रत्यपेन उपसंपच विहसे कल्पते । तत्र च यदि ते आचार्यादयः भन्यगणसंक्रमणस्याज्ञां बितरेयु:दथुस्तदा तस्य अन्ये गणे संभोगप्रत्ययेन उपसंपद्य विहां कल्पते, यदि ते मन्यगणगमनाज्ञा न वितरेयुस्तदा तस्य नो कल्पते अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विह m। तत्रापि यदि कत्र मउत्तरिक स्वगणापेक्षया प्रधानं धर्मविनयं स्मारणावारणादिरूपं लभेत एवम्-मनेन-कारणेन Page #445 -------------------------------------------------------------------------- ________________ इत्कल्पसूत्रे कल्पते तस्य अन्य गणं संभोगप्रत्ययेन उपसंपथ विहन्तुम् , यदि यत्र मौतरिकं प्रधान धर्म विनयं न लभेत पर्व धर्मविनयस्याऽलाभे अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहतं नो कल्पते इति सूत्राशयः ॥ 2024 ॥ पूर्व गणावच्छेदकस्य संभोगनिमित्त गणान्तरगमने विधिः प्रतिपादितः, साम्प्रतम् भाचार्योपाध्यायस्य तद्विधिमाह-'आयरियौवमाए य' इत्यादि। मूत्रम्---आयरियौवज्झाए य गणाओ अवक्कम्म इच्छेज्जा अण्णं गणं संभोगपडियाए उवसंपज्जिता गं विहरित्तए णो से कप्पा आयरियौवज्झायत्तं अणिक्खिवित्ता अण्ण गणं संभोगपडियाए, उवसंपज्जित्ता णं विद्दरित्तए, कप्पर्3a से आयरियौवज्यापत्तं णिविखवित्ता अण्णं गणं संभोगपडियाए उवसंपग्जिचा णं वीरित्तए, नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव गणावच्छेयर्ग वा अण्णं गणं संभोगपडियाए उत्रसंपज्जित्ता णं विडरित्तए, कप्पा से आपुच्छित्ता आयरियं वा जाव गणावच्छेयग वा अण्ण गणं संभोगपडियाए उवसंपज्जित्ता णं निहरितए, ते य से वियरेज्जा एवं से कप्पइ अणं गणं संभोगपडियाए उसंपन्जिना णे विहरित्तए, ते य से नो वियरेज्जा एवं से नो कप्पइ अण्णं गणं संभोगपडिगए उपसंपज्जित्ता गं त्रिरित्तए, जत्युत्तरिय धम्मविणयं लभेज्जा एवं से कप्पड अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित्तए, जत्थुत्तरियं धम्मविणयं नो लभेज्जा एवं से नो कप्पर्3a अण्णं गणं संभोगपडियाए उवसंपज्जिसा णं विहरित्तए ॥ sU0 25 ॥ छाया-आचार्योपाध्यायश्च गणाद् अपक्रम्य इच्छेत् अन्य मणं संभोगप्रत्ययेन उपसंगद्य विहर्ज नो तस्थ कल्पते आवार्योपाध्यायत्वम् अनिक्षिप्य अन्यं गणं संभोगप्रस्थयेन उपसंपद्य विद्यम्, कल्पते तस्य आचार्योपाध्यायत्वं निक्षिप्य अन्यं गर्ण संभोगप्रत्ययेन उपसंपध विहतम् , नो तस्य कल्पसे अनापृच्छय आचार्य वा यावत् गणापच्छेधकं वा अन्य गणं संभोगप्रत्ययेन उपसंपच विद्वर्तुम् , कल्रते तस्य आपृच्छथ आचार्य घा यावत् गणावच्छेदकं वा अन्य गणं संभोगप्रत्ययेन उपसंपद्य विहर्जुम् से च सस्य चितरेयः एवं तस्य कल्पसे अन्यं गणं संभोगप्रत्ययेन उपसंपध विहतम्, ते च तस्य नो षितरेयुः पवं तस्य नो कल्पते अन्य गण संभोगप्रत्येन उपसंपद्य विर्तुम्, यत्रौत्सरिक धर्मविनयं लभेत एवं तस्य कल्पते अन्यं गणं संभोगप्रत्ययेम उपसंपच विसुम्, यत्रीसरिक धर्मविनयं नो लमेत पयं तस्य नो कल्पते अन्य गण संभोगप्रत्ययेन उर विहम् ॥ sU0 25 / / चूर्णी-'आयरियौवज्झाए य' इति । इदमाचार्योपाध्यायसूत्रं संभोगप्रत्ययमधिकृत्य गणावच्छेदकसूत्रवदेव सर्व व्याख्येयम् , नवरं गणावच्छेदपदस्थानेऽस्मिन् मूत्रे भाचार्योपाध्यपदमुच्चारणीयम् , शेषं सर्वं पूर्वसूत्रवदेवेति भावः ॥ सू. 25 / / Page #446 -------------------------------------------------------------------------- ________________ चूर्णिमा यायचूरी u0 4 0 26-27 भिक्षोरन्याचार्योपाध्यायस्वीकरणविधिः 107 पूर्व भिक्षुप्रभृतीनां संभोगनिमित्तं गणान्तरगमनं प्ररूपितम् , सम्प्रति भिक्षोरव अन्यमाचार्यो पाध्यायं कर्तुमिच्छुकस्य विधिमाइ-'भिक्खू य 'इत्यादि । मूलम् --भिक्खू य इच्छेज्जा अन्नं आयरियौचायं उदिसावित्तए, णो से कापै अणापुच्छित्ता आयरियं वा जाय गणावच्छेयर्ग वा अण्णं आयरियौवायं उदिसावित्तए, कप्पइ से आपुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्ण आयरियौवमाय उदिसावित्तए, ते य से वियरेज्जा एवं से कप्पइ अण्णं आयरियौवासायं उदिसावित्तए, ते य से नो बियरेज्जा एवं से नो कप्पइ अण्णं आयरिय उज्ज्ञाय उदिसावित्तए, नो से कप्पइ तेसिं कारणं अदीविता अपणं आयरिपउवज्यायं उदिसावित्तए, कप्पइ से तेसिं कारणं दीवित्ता अण्णं आयरियौपज्झायं उहिसावित्तए ॥ suu026॥ छाया-मिक्षुश्च इच्छेत् अन्यम् आचार्योपाध्यायम् उद्देशयितुं नो तस्य कल्पते अनापृच्छय आचार्य वा यावद गणावच्छेदकं या अन्यम् प्राचार्योपाध्यायं उद्देशयितुम, करपते तस्य आपृच्छय आचार्य घा यावत् गणावच्छेदकं वा अन्यम् आचार्योपाध्यायम् उहेशयितुम्, तेच तस्य वितरेयुः एवं तस्य कल्पते अन्यम् भाचार्योपाध्यायम् उद्देशयितुम्, तेच तस्य नो वितरेयुः पर्व तस्थ नो कल्पते अन्यम् पाचर्योपाध्यायम् उद्देशयितुम् , नो तस्य कल्पते तेषां कारणम् अदीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य तेषां कारणं दीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयतुम् ॥s026॥ चूर्णी-'भिक्खू य' इति । भिक्षुश्च इच्छेत् भन्यम् स्वकीयाचार्योपाध्यायात् परं गन्ठान्तरबत्तिनम् आचार्योपाध्यायं ज्ञानदर्शनचारित्रवृद्धचर्थम् उदेशयितुम् आत्मनो गुरुत्वेन व्यवस्थापयितुं यदि इच्छेत् तदा नो तस्य कल्पते अनापृच्छय अपृष्ट्वा, कम् ! इत्याह-आचार्य यावत् गणाबच्छेदकम् मन्यमाचार्योपाध्यायम् उदेशयितुम् । कथं कल्पते । इत्याह-कल्पते तस्य भाचार्यादिकमापृच्छय अन्यमाचार्योपाध्यायम् उदेशयितुम् । तत्रापि यदि से पाचार्यादयो वितरयुः अन्या. चार्योपाध्यायस्वीकरणाज्ञां दधुः एवं तदाज्ञाप्राप्तो सत्यां तस्य कल्पते भन्यमाचार्योयाच्यायम् उदेशयितम , यदि ते नो वितरेयुः अज्ञां न दधुः तदा नो कल्पते अन्यमाचार्योपाध्यायमुद्देशयितम् । पुनश्चाज्ञाप्राप्तावपि नो तस्य कल्पते कारणम्-मन्याचार्योपाध्यायस्यात्मनो गुरुत्वेन व्यवस्थापने हेतुम् अदीपयित्वा-अप्रकाश्य कारणमनिवेद्य अन्यमाचार्योपाध्यायम् उदेशयितुम् । अपितु कल्पते तस्य भिक्षोः तेषाम् स्वकीयाचार्यादीनां कारणम् अन्याचार्योपाध्यायस्चीकरणे कमपि हेत दीपयित्वा-प्रकटीकृत्य अन्यमाचार्योपाध्यायस्वीकरणे कमपि हेतु प्रदर्य अन्यमाचार्योपाध्यायम उद्देशयितुम् आत्मनो गुरुत्वेन व्यवस्थापयितुं कल्पते इति पूर्वेण सम्बन्धः । अत्राय भावः-स्वकीयमाचार्योपाध्यायं त्यक्त्वा अन्यमाचार्योपाध्यायमुद्दिशेत् तत्र ज्ञानस्य दर्शनस्य चारित्रस्य च प्रधानकारणेन भवितव्यम् , अन्यथा मनोमालिन्यादिक्षुदकारणमाश्रित्य यदि. Page #447 -------------------------------------------------------------------------- ________________ बृहत्कल्पसूत्रे अन्यमाचार्योपाध्यायमुद्दिशेत् तदा आज्ञामङ्गादयो दोषा भवन्ति । तत्र ज्ञाने तावत् केषाञ्चिदाचार्याणां गच्छे कुले संत्रे वा उत्कृष्ट आचारो विद्यते ते चाचार्योपाध्यायाः संघसंस्थितिं कृतवन्तः यत्--'ये अस्माकं शिष्यतयोपगता मवेयुस्तेभ्य एव महाकल्पश्रुतं दास्यामो नान्येभ्यः' इति, तत्रान्यत्र कामसम उत्सर्गतो नोपसंपत्तव्यम्, किन्तु अन्यत्र यदि महाकल्पमुदायको नोपलम्बते, एताद्दश्यां परिस्थितौ उत्कृष्टाचारप्रतिपादक महाकल्प श्रुतग्रहणार्थे तस्याचार्योपाध्यायस्योदेशनमनिवार्य भवेत्ततस्तमाचार्योपाध्यायं स्वगुरुत्वेन व्यवस्थापयेत् । तमाचार्योपाध्यायं गुरुत्वेन उद्दिश्म तत्सकाशात् मद्दाकल्पश्रुतमधीयीत, अधीते च महाकल्पश्रुते पुनः पूर्वाचार्योपाध्याययोरन्तिके समागच्छेत् किन्तु न तत्रैव स्थितिं कुर्यात् । 'स्वशिष्यत्वेनोपगतायैव महाकल्पश्रुतम् अध्यापयि तब्यम् नान्यस्मै' इत्येषा तेषां स्वेच्छावगन्तव्या न तु जिनाशा यत् शिष्यतयोपगतायैव उत्कृष्टाचारप्रतिपादकं महाकल्पश्रुतम् अध्यापनीयमिति । एवं दर्शनार्थ तथा विश्रामन्त्रनिर्मितम् हेतुशास्त्रनिमित्तं वाऽन्यान्वार्योपाध्यायस्यारमनोगुरुत्वेन व्यवस्थापन भवेत् । श्चारित्रार्थं तु उत्कृष्ट - क्रियाशिक्षणनिमित्तं पूर्वोक्तरीत्यैव अन्याचार्योपाध्यायस्वात्मना गुरुत्वेन निर्धारणमवगन्तव्यमिति । 108 तस्मात् एषु त्रिष्वपि ज्ञानदर्शनात्रेषु उपतनीयेषु नान्ययं गुस्सेन व्यबस्थापयन्तः श्रमणाः पूर्वोक्तरीत्या निर्वेदतस्वप्रयोजनाः आचार्यादिभिर्विसर्जिताः सन्तोऽन्याचायोपाध्याययोर्गुरुत्वेन व्यवस्थापन दोषभाजो न भवेयुः । तत्र गमिष्यमाणे गच्छे यदि अवसन्नतादिकारणं न भवेत्तदा तत्रोपसंपत्तन्यं नान्यथेति फखितम् ॥ sU0 26 ॥ पूर्व भिक्षोर्ज्ञानाद्यर्थमन्याचार्योपाध्यायस्यात्मनो गुरुत्वेन व्यवस्थापने विधिरुक्तः, सम्प्रति गणायच्छेदकस्य विधिमाह- 'गणाषच्छेयए य' इत्यादि । सूत्रम् - गणावच्छेयए य इच्छेज्जा अण्णं आयरिमौवज्झायं उद्दिसाविचर नो से कप्पर गणावच्छेयगतं भणिक्खिवित्ता अणं आयरियौवज्झायं उदिसावित्तए, कप्पर से गणावच्छेयगतं णिक्खिवित्ता अण्णं आयरियौवज्झायं उद्दिसाबितए, नो से कप्पर अणापुच्छित्ता आयरियं वा जाव गणात्रच्छेयगं वा अणं आयरियौयौद्दिसावित्र, कप्पर से आधुच्छित्ता आयरियं वा जाव गणाचच्छेयगं वा अप्पां आयरियौवज्झायं उदिसावित्तए, ते व से वियरेज्जा एवं से कप्पर अण्ण आयरिया उदिसाविश्वप, ते य से नो वियरेज्जा एवं से नो कप्पर अण्णं आयरिया उदिसावित्तए, नो से कप्पर्3a तेसिं कारणं मदीविचा अण्णं आयरिया उद्दिसाबितए, कप्पर्3a से तेसिं कारणं दीविता अण्णं आयरियौवज्झायं सावित्तर ॥ sU0 27 ॥ Page #448 -------------------------------------------------------------------------- ________________ चूणिभाग्यावरी 30-4027 029 गणापच्छेदकस्यान्याचार्योपाध्यायस्वीकरणविधिः 109 लाया.-गणार काश हम अन्य पानोपाध्यायम् उद्देशायितुम् नो तस्य कल्पते गणाघच्छेमकत्वम अनिक्षिप्य अन्यम प्राचार्योपाध्यायम् उदेशयितुम्, कल्पते तस्य गणावच्छेदकत्वं निक्षिप्य अभ्यम् आचार्योपाध्यायम् बहेयिनुम्, भो तस्य कल्पते अनापृच्छय आवार्य वा यावत् गणावच्छेदकं या अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य आपृच्छय आचार्य या यावत् गणापच्छेदक वा अन्यम् श्राबायोपाध्यायम् उद्देशयितुम्, ते च तस्य वितरेयुः पर्व तस्म कापसे अन्यम् प्राचार्योपाध्यायम् उदेशतितुम्, ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्यम् आचार्योपाध्यायम् उद्देशबितुम्, नो तस्य कल्पते ते कारण अदीपयित्वा अन्यम् मावार्योपाध्यायम् अदेशयितुम्, कल्पते तस्य तेषां कारणं दीपयित्वा अन्यम् भाचार्योपाध्यायम् उद्देशयितुम् pa0 27 / / चूर्णी-'गणाचच्छेयए य' इति । गणावच्छेदकश्च यदि इच्छेत् अभिलषेत्, किंमित्याह-मन्यम् अन्यगच्छवर्तिनम् आचार्योपाध्यायम् उद्देशयितुम् स्वस्य गुरुदेन व्यवस्थापयितुं तदा तस्य नो कल्पते गणाचच्छेदकत्वं स्वकीयगणावच्छेदपदवीम् अनिक्षिप्य कस्मैचिद् असमयै मन्यमाचायोपाध्यायम् उद्देशयितुम् , कल्पते तस्य गणावच्छेदकत्वं स्वपदवीरूपं गणावच्छेदकत्वप्रयुजकार्यभारं निक्षिप्य स्वसंघे कस्मैचित् समर्थ अन्यमाचार्योपाध्यायमुशयितुं कल्यते इति पूर्वेण सम्बन्धः । शेषम् सर्वे सूत्रं भिक्षुसूत्रबदेव व्याख्येयम् । एवं च गणापच्छेदकस्य गणविभागकारकत्वेन ज्ञानादिनिमित्तमन्यगणगमनादिकस्तिस्य स्वगणनिक्षेपणं संदिग्नाचार्येषु कर्त्तव्य युज्यते, यदि तु संविग्नाचार्या विषीदन्तो भवेयुस्तदा स्वगणं गृहीत्वा गच्छान्तरगमनादिकं कुर्यात् , न तु तेषां विषीदतां संविग्नाचार्याणामन्तिके स्वगणं निक्षिपेत, अन्यथा--गणस्य तेषु निक्षेपणे चारित्रस्खलनादिकं भवेदिति विवेकः । / sU0 27 ॥ पूर्व गणायच्छेदकस्य ज्ञानादिवृद्धार्थ गच्छान्तस्थमाचार्योपाध्यायमात्मन भाचार्योपाध्यायत्वेन व्यवस्थापनविधिः प्रदर्शितः, सम्प्रति आचार्योपाध्ययस्य तद्विषि प्रदर्शयति-'आयरियलबज्झाए य' इत्यादि। सूत्रम्-आयरिय-उवमाए य इच्छिज्जा अन्नं आयरियौवमायं उदिसावित्तए नो से कप्पइ आयरियावज्झायत्तं अणिक्खिबित्ता अण्णं आयरियउबझायं उदिसाक्तिर, कापड से आधरिपौनझायत्तं णिक्खिवित्ता अण्णंभापरियौवसायं उदिसाविचए, णो से कम्पह अणापुच्छित्ता आयरियं वा जाच गणारच्छेयगंवा अण्णं आयरिपउवायं उधिसावित्तए, कप्पइ से आपुच्छित्ता आयरियं वा जाव गणावच्छेयग वा अण्णां आपरियौचज्यायं उदिसावित्तए, ते य से नो वियरेज्जा एवं से नो कप्पड अण्णं आपरियौयज्झायं उदिसावित्तए, ते य से वियरेज्जा एवं से कप्पइ अण्णं आपरियौवझायं उदिसावित्तए, नो से काप तेसिं कारणं बदीवित्ता अण्णं आयरिपउवम्झाय उदिसावित्तए, कप्पइ से तेसिं कारणं दीवित्ता अण्णं आयरियौवझायं उदिसावित्तए ॥ 5028 ॥ Page #449 -------------------------------------------------------------------------- ________________ हत्कापसूत्र छाया-आचार्योपाध्यायश्व इच्छेत् अन्यम् आचार्योपाध्यायम् उद्देशयितुम् नो तस्य कल्पते आचार्योपाध्यायत्वम् अनिक्षिप्य अन्यम् माचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य आचार्या पाध्यायत्वं निक्षिप्य अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, नो तस्य कल्पते अनपृच्छथ भाचार्य चा यावत् गणावच्छेदकं वा अन्यम् आचार्योपाध्यायम् उहे. शयितुम् कल्पते तस्य आपृच्छय आचार्य वा यायस् गणावच्छेदक वा अन्यम् आच योपा. भ्यायम् उद्देशयितुम् । तेत्र तस्य पितरेयुः पयं तस्य कल्पते अन्यम् आवायोपाध्यायम् उद्देशयितुम्, से च तस्य नो वित्तरेयुः पवं तस्य नो कल्पते अन्यम् प्राचार्योपाध्यायम् उद्देशयितुम्, नो तस्य कल्पसे सेवा कारणम् अदीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य तेयां कारण दीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम् ॥ 20 28 / / __चूर्णी---'आयरियौवज्झाए य' इति । इदं सर्व सूत्रम् गणावच्छेदकपदस्थाने आचार्योपाध्यायपदं संनिवेश्य गणावच्छेदकसूत्रबदेव व्याख्येयम् । / sU0 28 ॥ पूर्वमन्याचार्योपाध्योदेशनविधिस्क्तः, सम्प्रति कालगतमिक्षोः pariSThApanavidhimAha'bhikkhU य राभो वा' इत्यादि । सूत्रम् -भिक्खू य राओ वा वियाले वा आइच्च वीमुंभिज्ञा, तं च सरीरगं के वियावच्चकर भिक्खू इच्छिना एगते बहुफासुए थंडिले परिदृवित्तए, अस्थि य इत्य केइ सागारियलतिए उचगरणजाए अचित्त परिहरणारिहे कप्पर्3a से सागारियकर्ड गहाय तं सरीरंग एगंत बहुफासए थंडिले परिहवित्ता तत्थेव उवनिक्खियन्चे सिया॥2029॥ छाया - भिक्षुश्च रात्री वा यिकाले वा आहत्य विष्यग्भवेत् तच्च शरीरक कश्चिद् वैयावृत्य करो भिक्षुः इच्छेत् एकान्ते यहुप्रासुके स्थण्डिले परिष्ठायितुम्, अस्ति चात्र किश्चित् सागारिकसत्कम् उपकरणजातम् अचित्तम् परिहरणाईम्, कल्पते तस्य सागारिककृतं गृहीत्वा तत् शरीरकम् पकान्ते बहुप्रासुके स्थण्डिले परिष्टाप्य तवैव उप. निक्षेप्तव्यं भवेत् ॥ 0 29 / / चूणी-'भिक्खू य' इनि । भिक्षुश्च सामान्यश्रमणः, चकाराद् आचार्योपाध्यायादिश्च रात्रौ वा सन्ध्याकालानिरिक्तरजन्याम् विकाले वा संध्यासमथे सायंकाले आइत्य-कदाचित धीसंमिज्जा' इति विष्वग्मवेत् शरीराद मात्मा पृथम् भवेत् कालधर्म प्राप्नुयात् नियेतेत्यर्थः सच्च शरीरकं मृतदेहं कश्चित् समीपस्थी चैयाबृत्यकरः तस्य सेवाशुश्रूषावर्ती भिक्षुः इच्छेत् वाञ्छेत् , किमियाह --त मृतदेहम् एकान्त निर्भने बहुप्रासुके अवश्यायोतिस-पनक-दक मृत्तिका-मर्कटसन्तानपजिते-तत्र अवस्यायः मेघमन्तरण रात्री पतितः सूक्मतुपाररूपः (ओस) इति भाषाप्रसिद्धः । उतिङ्गाः-भूमो वर्तुलविवरकारिणो गर्दभमुखाकृतयः कीटविशेषाः कीटिकानगरादयो वा। पनक:अकरितोऽनकरितो वा पञ्चवर्गानन्तकाविशेषः जलसम्बन्धेन जायमानः पिच्छिलाकार:-(काई) इति लोकप्रसिद्धः । दकम् उदकम कायः, मृत्तिका-सचित्तपृथ्वीकायः, मर्कटकसन्तानः-लता Page #450 -------------------------------------------------------------------------- ________________ पणिभाण्यापधुरी 04 2010 अधिकरणानुपशमैमिक्षाप्राणादिनिषेधः 155 मालम् , पवर्जिते अचिने स्थण्डिले भूप्रदेशे परिष्ठापयितुम् इच्छेदिति पूर्वेण सम्बन्धः, तदा मस्ति च अत्र अस्मिन् निवासस्थाने किश्चित् किमपि सागारिकसत्कम् गृहस्थसम्बन्धि अचित्तम् उपकरणजातं बहनकाष्ठं तदपि परिहरणाई-परिभोगयोग्यं मृतदेहवहनसाधनरूपं भवेत्तदा कल्पते तस्य भिक्षोः सागारिककृत 'सागासमय काटं मारमत्सत्कम्' इत्येवं बुद्धचा प्रातिहारिक तत् काप्टं गृहीत्वा तत् शरीरकं भिक्षो ma'tadeham एकान्ते विजने बहुप्रासुके पूर्वोक्तस्वरूपे एकेन्द्रियद्वीन्दियादिजीवरहिते स्थण्डिले भूप्रदेशे परिष्टाप्य विसृभ्य तत् बहनकाष्टं तत्रैव यस्मात् स्थानात् येन प्रकारेण अधिस्तिर्यग्र पेण गृहीतं भवेत् तस्मिन् स्थाने तेनैव रूपेण स्थापयितव्यं भवेत् यत्रतो यथा गृहीतं तत्र तथैव स्थापयेदिति भावः ॥ sU0 29 / / पूर्व कालधर्मप्राप्तस्य भिक्षोः परिणापनविधिरुक्तः, सम्प्रति-कालधर्मश्च प्राणिमात्रस्यावश्यम्माचीति विचार्य मुनिना पग्लोकाहितकरमधिकरणं केनाऽपि सह न विधातव्यमित्यधिकरणसूत्रमाह-भिक्खू य अहिंगरणं कटु' इत्यादि । सूत्रम् -भिक्खू य अहिगरणं कट्टु तं अहिगरणं अविभोसवित्ता नो से कप्पर्3a गाहावैकुलं मचाए वा पाणाए वा णिक्खमिनए चा पविसिनए चा, बहिया वियारभूमि वा विहारभूमि वा णिक्खमित्तए या परिसित्तए वा, गामाणुगामं वा दुइज्जित्तए, गणाओ गणं संकमित्ता, वासावासं वा वस्थए, जत्थेव अपणो आयरियं उबझायं पासेज्जा, बहुसमुयं बभागमं तस्संतिए आलोइज्जा पडिक्कमिज्जा निदिजा गरहिज्जा विउज्जा विसोईज्जा अकरणाए अन् हिज्जा अहारिहं तवोकम्म पाच्छित पडिवज्जेज्जा, से य mReNa पटविए आइयग्वे सिया, से य मुएण नो पहविए नो आइयब्वे सिया, से य मुएण पट्टबिजमाणं नो आइयै से निज्जूडियव्ये सिया ॥ sU030 ॥ छाया- भिक्षुध अधिकरणं कृत्वा तद् अधिकरणम् अव्यवशमय्य नो तस्य कल्पते गाथापतिकुल भत्काय वा पानाय' या निमितुं पा प्रवेष्टुवा, यहिबिचारभूमि या विधारभूमि वा निष्क्रमितुं वा प्रवेष्टुं वा, ग्रामानुग्राम द्रोतुम् , गणान् गणं संक्रमितुम्, पर्याचासं षस्तुम्, यत्रैव आत्मन आचार्य वा उपाध्यायं वा पश्येत् बहुश्तं यहागमं तस्यान्तिके आलोचयत् प्रतिकामेत् निन्द्यात् गत व्यावर्तत विशोधयेत् अकरणतया मभ्युत्तिष्ठेत् यथाई तपःकर्म प्रायश्चित्तं प्रतिपद्यत, तच्च श्रुतेन प्रस्थापितम् भादातव्यं स्यात् तमध श्रुतेन नो प्रस्थापितं नो आदातव्यं स्यात् , स न चुसेन प्रस्थाप्यमानं नो आददाति स हिसन्यः स्यात् ॥ 0 30 ॥ चूर्णी- 'भिक्खु य अहिगरणं करटु' इति । भिक्षुश्च साधुः चकाराद् उपाध्यायादिश्च अधिकरणं कलहं कृत्वा तद केनापि कारणेन यत् संजातं तद् अधिकरण-कलहम् मव्यवशमय्यौपशान्तमकृत्वा परस्परमझामयित्वा नो-नैव तस्य कल्पते गाथापतिकुल-गृहस्थगृहं भक्ताय वा Page #451 -------------------------------------------------------------------------- ________________ 112 इस्कल्पये दशननिर्मितं पानाय वा पानीयनिमित्तं मक्तपानार्थमित्यर्थः निष्क्रमितुं निर्गन्तुम् उपाश्रया बहिनिरस वा गृहस्थगृहान्तः प्रवेशं करी तो कल्पते इति पूर्वेण सम्बन्धः । एवम् बहिः उपा श्रमाद बहिः प्रदेशे विचारभूमिं संज्ञाभूमिं वा विहारभूमि - स्वाध्यायभूमिं वा निष्कमितुम् उपा श्रमाद बहिः संज्ञार्थं गन्तुम्, प्रवेष्टुं वा उपाश्रयान्तः प्रदेश कर्तुम्, तथा सामानुप्रामं दो विह र्तुम्, एवं गणात् स्वगच्छात् गणम् अन्य गच्छं संक्रमितुं संक्रमणं कर्त्तुं नो कल्पते इति पूर्वेण सम्बन्धः । तथा वर्षावासं चातुर्मासार्थं वस्तु नो कल्पते । तर्हि किं कर्त्तव्यमित्याह - ' जत्थेव ' इत्यादि यत्रैव यस्मिन् स्थाने आत्मनः स्वस्य आचार्यम् उपाध्यायम्, कीदृशमित्याह - बहुश्रुतं -- छेदशास्त्रनिपुणम्, बहागमम् अर्थतोऽनेकागमाभिज्ञ पश्येत् तस्य कन्तिके समीपे आलोचयेत् स्वापरार्धं वचसा प्रकाशयेत् प्रतिक्रामेत्, स्वापराधविषये मिध्यादुष्कृतं दद्यात्, निन्यात्, आत्मसाक्षिक तया स्वापराधस्य निन्दां कुर्यात्, गर्हेत गुरुसाक्षिकतया जुगुप्सेत् । निन्दनं गर्हणं च वास्तविकं तदा भवेद् यदा तस्य पुनः करणतो निवर्त्तेत, मत व्याह- 'विउज्जा' इति व्यावल-ताशापराधाननूत्तो भवेत् । निवृत्तावपि कृतपापात्तदा सुध्येत यदा भात्मनो विशोधिर्मवेत् अत आह-'विसोडिज्जा' इति विशोषयेत् आत्मानं पापमलप्रक्षालनेन निर्मलं कुर्यात् । विशुद्धिश्च पुनरकरणतया संभवति अन आइ-'अकरणयाए अन्सुट्टेज्जा' इति, अकरणतया पुनरकरणप्रतिज्ञया अभ्युत्तिछेत् अभ्युत्थितो भवेत् समुयतः स्वात् पुनका विशुद्विस्तु प्रायश्चित्ताभ्युपगमेनैव भवतीत्यतः आह- 'भद्दारि' इति यथार्ह यथायोग्यम् अपराधानुसारं तपःकर्म अनशनादिरूपं प्रायश्चित्तंछेदादिकं प्रतिपते स्वीकुर्यात् । ' से य' इति तदपि च प्रायश्चित्तं श्रतेन श्रुतमधिकृत्य श्रुतानुसारेण यदि प्रस्थापितं समारोपितं दत्तं भवेत्तदा बादातव्यं ग्रहीतव्यं स्यात माझं भवेदित्यर्थः, 'से म' तच्च यदि श्रुतेन श्रुतानुसारेण नो प्रस्थापितं न दत्तं भवेत्तदा नो आदातव्यं स्यात् ग्राह्यं न भवेत् । 'से य' इति अथ च स मालोचको यदि श्रतेन श्रुतानुसारेण प्रस्थाप्यमान दीयमानमपि सत् तपःकर्म प्रायश्चितं नो भाददाति-न स्वीकरोति न प्रतिपद्यते तदा स आलोचकः साधुः निहितन्यः 'अन्यत्र गया शोधिं कुरुष्व' इति कथयित्वा स प्रतिषेधनीयः स्वसमीपात् पृथक् करणीयः स्यात् मवेदिति ॥ sU0 30 ॥ पूर्वमधिकरणकर्त्तः प्रायश्चित्तप्रकारः प्रदर्शितः तच्च प्रायश्चितं समर्थस्य प्रथमसंननादि गुणयुक्तस्य परिहारतपीरूपमेव प्रायश्चितं दातयं, न तु शुद्धतपोरूपमिति परिहारतपोवहमानस्थ का मर्यादा का च सामाचारी : इति जिज्ञासायां परिहारतपोवाहकस्य विधिमाह-- ' परिहारकप्पद्वियस्स ' इत्यादि । सूत्रम् - परिहारकपट्टियस्स गं भिक्खुस्स कम्पर्3a आयरिय - उवज्झाएणं तदिसं एगगिसि पिंडवायं दवावित्तए, तेण परं णो से कप्पर्3a असणं वा पाणं वा Page #452 -------------------------------------------------------------------------- ________________ पणिभाष्यापधुरी u0-40 35 . परिवारकापस्थितस्य पेयावृत्यविधिः 11 ॥ खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा, कप्पइ से अन्नयर' देयावडियं करिषए, तं जहा-उहावणं वा निसीयावण वा तुयहावणं वा उच्चार-पासवण-खेल-सिंघापविगिचणं वा विसोडणं वा करितए, अह पुण एवं जाणिज्जा-छिन्नावापसु पंथेस आउरे मिझिए पिवासिए तबस्सी दुबले किलंते मुच्छिज्ज वा पवडिज्ज चा, एवं से कप्पड असणं वा पाणं या खाइमं या साइमं वा दाउं वा अणुप्पदाउं वा ॥ 30 31 ॥ छाया- परिहारकास्थितस्य खलु मिश्रोः कल्पते आचार्योपाध्यायेन तहि. यसम् पकगृहे पिण्पातं दापयितुम्, तेन परं नो सस्य फल्पते अशनं पा पानं पा खाद्यं वा स्वाधं वा वातु वा अनुभदातु वा, कल्पते तस्य अन्यतरद् वैयावृत्यं कर्तुम्, तद्यथा-उत्थापन वा निघावनं वा त्यवर्त्तनं था उच्चार-प्रनवण-खेल-सिवाण-विवेचनं वा विशोधनं वा कर्तुम्, अथ पुनरेवं जानीयात्-छिन्नागनेषु पथिषु आतुरो सिञ्यितः पिपासितः तपस्वी दुर्घल: क्लान्तो मृद वा प्रपतेद् वा, पयं तस्य कल्पते अशनं वा पानं वा खाधं वा स्वायं वा दातुं या अनुभवातुं वा । sU0 3 ॥ चूणी- 'परिहारकप्पहिस्सणं' इति । परिहारफलपस्थितस्य परिहारतपो वहतः खल भिक्षोः कल्पते आचार्योपाध्यायेन आचार्येण उपाध्यायेन च तदिवसम् यस्मिन् दिवसे तपो गृहीतं तस्मिन् दिवसे तपसः प्रारम्भदिवसे इत्यर्थः एकगृहे एकस्मिन् गृहस्थगृहे पिण्डपानं-विपुलभक्तपानादिलाभ दापयितुं कल्पते इति पूर्वेण सम्बन्धः तेन परं-ततः परं तदिवसानन्तरं नो कल्पते तस्य भिक्षोः परिहारकापस्थितस्य श्रमणस्य अशनं वा पानं वा खाधं वा स्वाधं या दातुं वा एकवार दापयितुम् अनुप्रदातुं वा वारं वारं दापयितुम् । अथ कल्पतं तस्य भिक्षोः परिहारकल्पस्थितस्य अन्यतरत्-एकतरद वैयावृत्यं परिचर्यारूप (सेवारूपं) कत्तुं विधातुमाचार्योपाध्याययोः कल्पते, परिहारकल्पस्थितस्य साधोरेव तस्मिन्काले सेवा-'ऽचार्योपाध्यायाभ्यां कर्तव्येति भावः । tadevAha'saMjahA' इति तद्यथा-उत्थापनम् उत्थातुमशक्तस्य उथापनं वा निषादनं वा उपवेष्टुमशक्तस्योपवेशनम्, ल्यग्वर्तनं पार्थपरिवर्तनम् , पुनश्च उच्चार-प्रस्रवण-खेल-सिखाण-विवेचनम्, तत्र उच्चारः मलत्यागः, प्रस्रवण-मूत्रम्, खेल-xlegama, सिद्धाणं --नासिकामलम् , तप्रभूतनां विवेचनंपरिष्ठापनं विशोधनम्-उच्चारादिदृषितस्य वस्त्रायुपकरणजातस्य शरीरस्य वा प्रक्षालनादिक फर्तमाचार्योपाध्याययोः कल्पते । अथ यदि पुनस्तावद् एवं जानीयात् यत्- छिन्नापातेषु गमनागमनरहितेषु पथिषु मार्गेषु आतुरः ग्लानः संजातः, झिझितः क्षुधानः बुभुक्षया पीडितः, पिपासितः तृषितः पिपासया बाधितः, एतादृशः सन् विवक्षितं ग्रामं प्राप्तुमशः, यद्वा ग्रामादावपि तिष्ठन् स तपस्वी पछाष्टमादिपरिहारतपः कुर्वन् दुर्बल: क्षीणशरीरो जातस्ततश्च भिक्षाचर्यया क्लान्तः-खिन्न: सन् मूझेद वा mRAmApnuyAt तेन प्रपतेद् वा भूमौ प्रस्खलेद् वा, एवम्-एतादृश्यामवस्थायां च Page #453 -------------------------------------------------------------------------- ________________ 114 कम्प कल्पते तस्य भिक्षोर्निमित्तमाचार्योपाध्यायस्य अशनं वा पानं वा स्वायं वा स्वार्थ वा दाई बा एकवारं वितरीतुम्, अनुप्रदातुं वा पुनः पुनर्वितरीतुं कल्पते इति पूर्वेण सम्बन्धः ॥ sU0 31 ॥ ननु स श्रमणः 'प्रमादो न कर्तव्यः' इति भगवदुपदेशेन संयममार्गे विचरन्नपि कथं परिहारकत्वं प्राप्तः ! इत्यत्राह भाग्यकार:- 'जड' इत्यादि । भाग्यम् - जब कंटगाइकिरणे, खरुणं तह संजमे जयंतस्स । छलणालोयणमवसं, ठवणं जुत्ते य वोसग्गो ॥ 3 ॥ छाया - यथा कण्टकाकीर्णे स्खलनं तथा संयमे यतमानस्य । छलनाऽऽलोचनमवश्यं स्थापनं युक्ते व व्युत्सर्गः ॥ 3 ॥ अत्रचूरी - 'जह कंटगाइकिणे' इति । यथा कण्टकाद्याकीर्णे मार्गे गच्छत उपयुक्तस्यापि कण्टको लगति, आदिशब्दात् दिपमे वा पथि यथा गच्छन्नुपयुक्तोऽपि कदाचित् प्रस्खरसि कृत परिश्रमोऽपि यथा नदीप्रवाइयेगेन देशान्तरं प्राप्यते, सुशिक्षितोऽपि यथा कदाचित् खड्गेन तो भवति तथा कण्टकादिस्थानीये संयमेऽतिगहनोत्पादनैषणारूपे जानादिरूपे वा यतमानस्यापि कस्यचित् श्रमणस्थ 'अवर्स' अवशम् अवश्यं वा यथास्यात्तथा छलना भवत्येव, छलितश्च श्रमणोऽवश्यमालोचनां कुर्यात् । ततश्च संहननागमादिगुणैयुक्ताय श्रमणाय स्थापनं परिहारतपः प्रायश्चितदानं कर्तव्यम्, तत्र च युक्ते उचिते प्रशस्ते द्रव्यक्षेत्रकालभावे तस्य श्रमणस्य निर्विघ्नतपःकर्मपरिपूर्तये व्युत्सर्गः कर्त्तव्यः, तन्निमित्तमाचार्यादयः कायोत्सर्गं कुर्युः, कायोत्सर्गे आचार्यादय एव वदेयुः-- "एस्स साहुस्स निवसग्गनिमित्तं ठामि काउस्सी जानबोसिरामि" इति । एतस्य साधोर्निरुपसर्गनिमित्तं तिष्ठामि (करोमि ) कायोत्सर्ग यावत् व्युत्सृजामि, इति च्छाया, तदनन्तरं चतुर्विंशतिस्तवमनुप्रेक्ष्य मनसि चतुर्वारमनुचिन्त्य - 'नमो अरिहंताणं' इति प्रकटं पठित्वा चतुर्विंशतिस्तवं मुखेनोच्चार्य वदति यत्-मयं तावत् श्रमण आत्मविशुद्धिकारकः परिहारतपः प्रतिपद्यते तस्माद् अथप्रभृति भयं न किञ्चिद् युष्मान् वक्ष्यति यथा- परिहारकः साधुभिः सह सूत्रार्थयोः शरीरवृत्तान्तस्य वा प्रतिप्रच्छनं परिपृच्छादिकं संभाषणरूपमालपनं चन्दनकं J न करिष्यतीति, भवन्तोऽपि एनं मा शुत्रन्तु, श्रमणा अनेन परिहारकेण सह संभाषणं न कुर्युः । एवमन्येष्वपि कार्येषु विज्ञेयम्, यथा- पूर्वाभीतश्रुतपरिवर्तनं, फालग्रहणनिमित्तमुत्थापनम् रात्रौ शयनादुत्थाय वन्दनकम् म्लेष्म -कायिकी - संज्ञाभूमि मात्रकाणां समर्पणं वनादेरुपकरणस्य प्रत्युपेक्षणम्, भिक्षार्थं विचारादौ च गमनं कुर्वतः संघाटकरूपसाधुद्वयेन सह मिलनम् भक्तस्य पानस्य वा दानम्, एकमण्डल्यां वा संभूय भोजनं चेत्यादि तस्य परिहारकस्य भवद्भिर्न कर्त्तव्यम् । इत्थं तावदात्मार्थं चिन्तयतोऽस्य ध्यानस्य परिहारतपसश्च व्याघातो भवद्भिर्न विधातत्र्य इति ॥ 3 ॥ Page #454 -------------------------------------------------------------------------- ________________ पूर्णिमाम्याघचूरी u0-50 32-33 निर्ग्रन्थनिर्ग्रन्थीनां नगुसरणविधिः 115 पूर्व 'छिन्नाबएस पंथेसु' इति वचनेन मार्गस्य प्रस्तुतत्वात् सम्प्रति मार्गे नदी भवति तद्विषये विधि प्रदशयति-'नो कप्पई' इत्यादि । सूत्रम्-नो कप्पइ निमाथाणचा निमांथोण वा इमाओ पंच महानईओ उदितामो गणियाओ बंजियाओ अतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरितए वा, तंजबा-गंगा 1, जउणा 2, सरऊ 3, कोसिया 4, मही 5 ॥ sU0 32 ॥ छाया--नो कस्पते निम्रन्थानां या निर्ग्रन्थीनां वा इमाः पच महानधः उरिष्टाः गणिताः व्यखिताः अन्तो मासस्य द्विआत्यो वा त्रिशन्वो वा उत्तरीतुं वा संतरीतुं वा. तद्यथा-गङ्गा 1, यमुना 2, सरयू: 3, कोशिका 5, मही 5 / / sU0 32 / / चूर्णी--'नो कप्पइ' इति । नो फल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा इमा वक्ष्यमाणाः प्रत्यक्षासन्नाः प्रसिद्धाः पञ्च-पञ्चसंख्यकाः महानधः विशालप्रवाहवत्वात् सततनलप्रभृतामा मनाः महानदीयेन सामान्यनोऽभिहिताः, गणिताः विशालप्रवाइवत्वेन शेषनदोषु गणनाविषयीभूताः, व्यञ्जिताः स्वस्वप्रसिद्धनाम्ना व्यक्तीभूताः, पना महानथः अन्तो मासस्य एकमासस्य मध्ये विकृत्वो वा द्विवारम् , त्रिकृत्वो वा उत्कृष्टेन वारत्रयम् उत्तरीतुं वा पादाम्यां तरीत्वा पारं गन्तुं वा संतरीतुं वा नावादिना पारं गन्तुं वा न कल्पते निर्ग्रन्थनिन्धीनामिति । कास्ता महानद्यः ! इति तासां नामान्याइ-तं जहा' तघयथा-- गङ्गा 1, यमुना 2, सरयू: 3, कोशिका 4, मई) 5 इत्येताः पञ्च नदीः उत्तरीतुं बा संतरीतुं वा निम्रन्थनिर्ग्रन्थीनां वित्रिवारं न कल्पते, अनेनायातम् कारणे मासमध्ये एककारं तरीतुं कल्पते इति भावः । उपलक्षणात् सिन्धुब्रह्मपुत्राधानामन्यासामपि महानदीनां पाहणं मवति तेन ता अपि वित्रिवारम् उत्तरीतुं वा संतरीतुं वा न कल्पते इत्यवसे यम् । ननु अन्या. स्वपि महानदीषु विद्यमानामु सूत्रे गङ्गादौनां पञ्चानामेव नदीनां नामग्रहणं कथं कृतम् ! इति चेदुच्यते-येषु देशेषु गङ्गादयो महानद्यः प्रवहन्ति तेषु देशेषु मगविहारादिपु पुराकाले विहारं कुर्वन्त मासन् ताश्च कदाचिदपि न शुष्यन्ति तस्माद नित्यं विहारमार्गस्थिताना गङ्गादिपञ्चनदीनामेव सूत्रे ग्रहाणं कृतमिति । नदीनामुत्तरणे संतरणे श्रमणानामात्मसंयमविराधनाऽवश्यम्भाविनी । तन्न मात्मविराधना पादादिनामुत्तरणे जलस्थितकण्टकप्रस्तरादिना पादौ विध्यतः, अगाधजले बुडनं वा स्यात्, प्रवावेगेन देशान्तरं वा प्राप्यते, इत्यादि । संयमविराधना नावादिना संतरणे पटकाविराधनाऽवश्यंभाविनी, तीर्थकृतामाज्ञामनादयो दोषा भवेयुः, अनेके वा प्रत्यपाया नावमारूढानां श्रमणानां भवन्ति, तथाहि-संतरणार्थिनं अमर्ण ज्ञात्वा नाविकोऽनुकम्पया तदर्थ नाव स्थलादुदके, उदकात्तीरस्थळे प्रक्षिपेत् , नावाभ्यन्तरस्थं जलं बहिः प्रक्षिपेत् , पूर्व वा ये नावमारूदास्तान् उदके पूर्वतटे वा अवतार्य श्रमणान् नाव Page #455 -------------------------------------------------------------------------- ________________ 196 इत्कल्पसूत्रे 3 वर्त्तयेत् श्रमणान् वाऽवलोक्य परतटाद् अपि जलमध्ये पूर्व वा यवतारितास्ते करणं वा कुर्युः, जले तदे वा तिन्तस्ते दयोस्नेके दोषाः श्रमणानां संपद्यन्ते निषिद्धमिति ॥ sU0 32 ॥ मारोहयेत् तेनावतारिता जना प्रदेषं कुर्युः श्रम्णा उत्तरिष्यन्तीति कृत्वा संप्रस्थितां नावं पुनरानावमानयेत् तत्र ये जनास्तावद् नावमारूढा नाविकं प्रति श्रमणान् प्रति वा प्रद्वेषमावहन्तोऽधिअष्कायैरितकायादीनां विराधनां कुर्वन्ति इत्यातस्माद् भगवता कारणं विना नघुसरणं श्रमणानां पूर्वसूत्रे गङ्गादिपञ्चनदीनां मासमध्ये विशेषोत्तरणेऽपवादसूत्रमाह- 'अह पुण' इत्यादि । सूत्रम् अह पुण एवं जाणिज्जा एरवई कुणालाए जन्य चक्किया एवं पायं जले किवा एग पाय थले किच्चा एवं से कप्पर्3a अंतो मासस्स दुक्खत्तो वा तिक्खुत्तो वा उत्तरितए वा संतरितए वा एवं नो चक्किया एवं णं नो कप्पर्3a अंतो मासस्त दुक्खुतो वा तिक्खुत्तो वा उत्तरितए वा संतरितए वा ॥ sU0 33 ॥ छाया -- अथ पुनरेवं जानीयात् ऐरावती कुणालायाः यत्र शक्नुयात् एकं पादं जले कृत्वा पर्क पात्रं स्थले कृत्वा एवं खलु कल्पते अन्तो मासस्य द्विःकृत्वो वा त्रिःकृत्यो घा उत्तरीतुं वा संतरीतुं वा एवं नो शक्नुयात् पवं खलु नो कल्पते अन्तो मासस्य द्विषो वा त्रिःकृत्यो वा उत्तरीतुं वा संतरीतुं वा ॥ sU0 33 ॥ चूर्णी - 'अह पुण' इति । मथ -- यदि पुनरेवं वक्ष्यमाणरीत्या जानीयात् ऐरावती नाम नदी या कुणालाया नगर्याः समीपे जवार्द्धप्रमाणेन उद्वेधेन प्रवहति तस्याम् एताश्यामन्यस्यां का नद्याम् कस्यामित्याइ - ' जत्थ' इति यत्र 'चक्किया' इति शक्नुयात् एकं पादं जले कृत्वा जले स्थापयित्वा एक पादं स्थळे - जलोपरि कृत्वा एवं गं एवं स्खलु यत्रोत्तरीतुं शक्नुयात् तत्र तस्यां नयां कल्पते निर्मन्थनिर्ग्रन्थीनां अन्तो मासस्य मासमध्ये द्विः कृत्वो वा द्विवारम् त्रिः कृत्वो वा त्रिवारम् उत्तरीतुं वा उत्पयितुं पारं गन्तुमित्यर्थः, संतरीतुं वा पुनः प्रत्यागन्तुं वा कल्पते इति सम्बन्धः, किन्तु यत्र तावद् एवम् उक्तरीच्या एकं पादं जले कृत्वा एक पादं स्थळे कृत्वा उत्तरीतुं 'नो चक्किया' इति नो शक्नुयात् एवम् एतादृश्य परिस्थितौ पूर्वोक्तरीत्या उत्तरणानुपाये खलु नो कल्पते श्रमणश्रमणीनाम् अन्तो मासस्य मासाभ्यन्तरे द्विः कृत्वो वा त्रिः कृत्वो वाहत्तरीतुं वा संतरीतुं वेति । अत्रेदें बोध्यम्- ऐरावती खलु सा नदी या कुणालानगर्याः समीपेऽर्द्धयोजनविस्तीर्णा वदति सा चोद्वेधेन जङ्घार्द्धप्रमाणा वैति, तस्यां जलस्थलयोः पादकरणेन उत्तरीतुं शक्यते स्थळपदेनात्र जलोपरिभागस्य ग्रहणं भवति यस्मात् एकं पादं अलबहिर्भागे उपरि आकाशप्रदेशे कर्तुं शक्यते इति, या वा इटशी अन्यापि नदी भवेत्तस्यामध्येवंरीत्या उत्तरीतुं कल्पते । यत् पूर्वोक्तासु महानदीषु उद्देषाधिक्येन एवं विधिना उत्तरीतुं द्वित्रिवारं सन्तरण निषिद्धम् सम्प्रति नदी 3 Page #456 -------------------------------------------------------------------------- ________________ चूणिभाष्यावचूरी u0 4 0 35-36 तृणादिमयोपाश्रयनिषासविधिः 117 न शक्यतेऽतस्तत्रोत्तरोतुं निषिद्धम् । तत्र ऋतुबद्धे काले मासकल्पे अपूणे वैयावृत्यादिकारणे सति यतनया मासमध्ये द्वित्रिकृत्वो गन्तुमागन्तुं कल्पते किन्तु स पूर्वोक्त उदकलेपो वर्षमध्ये नववारं न भवेदिति विवेकः कर्त्तव्यः यतो वर्षमध्ये नववारोदकलेपकरणेन निर्मन्यः शबळदोषमाग भवतीति बोध्यम् ॥ sU0 33 ॥ पूर्व श्रमणानामष्वनि विधिः प्रतिपादितः, सम्प्रति वसतिविषयविधि प्रतिपादयितु. माइ-से तणेस वा' इत्यादि। सूत्रम्-से तणेसु वा तणपुजेसु वा पलालेसु का पलालपुंजेसु वा अप्पडेसु अप्पपाणेनु अप्पबीएम अप्पहरिएम अप्पुस्सेसु अप्पुर्तिग-पणग-दगमहिय-मक्कडगसंताणमेमु अहे सवणमायाए नो कप्पइ निगंयाण वा निग्गयीण वा तहपगारे उनस्सर हेमंतगिम्हामु यथए ॥ sU0 34 ॥ __ chAyA"atha तणेषु वा तृणपुजेषु वा पलालेषु वा पलालपुजेषु वा मरूपाण्डेषु अल्पप्राणेषु अल्पबीजेसु अल्पहरितेषु अल्पावश्यायेषु अस्पोप्तिआ-पनक-बकमृत्तिका-मर्कट. सन्तानकेषु अधः श्रधणमात्रया नो कल्पते निर्ग्रन्थानां धा निर्ग्रन्थीनां घा तथाप्रकारे उपाधये हेमन्तप्रीष्मेषु वस्तुम् ॥ 20 35 ॥ चूर्णी-'से तणेमु वा' इति । 'से' इति मथ-तृणेषु वा शुष्कघासादिषु, तृणपुजेषु वा शुकघासादिसमुदायेषु, पलालेषु वा-शाल्यादिपलालेपु, पलालपुजेषु वा शाल्यादिपलालसाहेषु, कोशेषु तेषु ! इत्याह-अल्पाण्डेषु अल्पशब्दस्यात्राभावार्थकतया पिपीलिकादीनामण्डकादिरहितेषु, अम्पप्राणेषु-दीन्द्रियादिप्राणिवर्जितेषु, अल्पवीलेषु-अनङ्कुरितशाल्यादिवीजरहितेषु, अल्पहरितेषु-अङ्कुरितोदिन्नबीजरूपहरितकायवर्जितेषु, अल्पावश्यायेषु-अवश्यायो हिमकणस्तदहितेषु, अल्पोत्तिक-एनक-दकमृत्तिका-मर्कटसन्तानकेषु, तत्र उत्तिङ्गः-कीटिकानगरम् , पनकःपञ्चवर्णः साङ्कुरोऽनङ्कुशे वाऽनन्तवनस्पसिकायविशेषलक्षण:--'लीलण-फूलण' इति भाषाप्रसिद्धः, दफमृत्तिका-सचित्तो मिश्रो वा कर्दमः, मर्कटः कोलिकलक्षण: 'मकर्3I' इति भाषाप्रसिद्धः, तेषां सन्तानकम् जालकम् तद्रहितेषु अपि तृणादिषु इति पूर्वेण सम्बन्धः, अधः श्रवणमात्रया सूत्रे भापत्त्वात्पञ्चम्यर्थे तृतीया तेन श्रवणमात्रात् कर्णद्वयप्रमाणादधस्ताद वर्तमानेषु तृणादिषु सरमु कर्णप्रमाणादधो यत्र छादनतृणादीनि भवन्तीत्यर्थः, तथाप्रकारे तथाविधे उपाश्रये नो कल्पते निम्रन्थानां वा निम्रन्थीनां वा हेमन्तप्रीमेषु-हेमन्तादिग्रीष्मपर्यन्तेषु ऋतुबद्धेषु अष्टमु मासेषु वस्तुम्-अवस्थातुं न कल्पते इति पूर्वेण सम्बन्धः, तथा च अण्ड-प्राण-बीज-हस्तिकाया-वस्यायोतिङ्गादिसचित्तवस्तुवर्जिलस्वात् शुद्धेऽपि उपाश्रये यदि मस्तकादधस्तात् माच्छादनतृणादीनि भवेयुस्तदा तस्मिन्नुपाश्रये ऋतुबद्धकालेषु निम्रन्थनिर्मन्थीनां वस्तुं न करूपते इति भावः ॥ सु. 34 ॥ Page #457 -------------------------------------------------------------------------- ________________ ईत्कल्पपत्रे पूर्व श्रवणादधमछादनतृणादियुक्त उपाश्रये निर्मन्थनिम्रन्थीनां वासो निषिद्धः, सम्प्रति सदैपरीत्येन अवणापरिच्छादनतणादियुक्त उपाश्रये वासविधि प्रतिपादयितुमाह-'से तणेम वा' इत्यादि । सूत्रम्-..-से तणेसु वा जाव--संताण एनु उणि सवणामायाप कप्पई निग्गंयाण वा निग्गंधीण वा तहप्पगारे उवस्सए हेमंतगिम्हास बत्थए । / suu035॥ छाया- अथ हणेषु वा यावत् सन्तानकेषु उपरि श्रघणमात्रया कल्पते निग्रन्थानां SA निम्रन्थीनां वा तथाप्रकारे उपाश्रये हेमन्तप्रीमेपु वस्तुम् ॥ सू. 35 ॥ चूर्णी-से तणेसु वा' इति । 'सं अथ-तृणेषु वा इति-तृण-तृणपुज-पलालपलालपु जेपु मण्ड-प्राण-बीज-इरिता-'वश्यायो-त्तिङ्ग-पनक दकमृत्तिका-मर्कटसन्तानवर्जितेपु यदि 'उरिप सरणमायाए' उपरि श्रवणमात्रया-कर्णद्वयोपरि छादनतृणादीनि भवेयुस्तदा कल्पते निम्रन्थानां वा निर्ग्रन्थीनां वा तथाप्रकारे-तथाविध उपाश्रये हेमन्तप्रीष्मेषु-ऋतुबद्धकाठेषु हेमन्तादिग्रीष्मपर्यन्तेषु अष्टसु मासेषु वस्तुं कल्पते ॥ sU0 35 ॥ पूर्व श्रमणानाम् ऋतुबरकालेषु उपाश्रयविशेषे वासस्य विधि-निषेधौ प्रतिपादितो, सम्प्रति तेषामेव वर्षावासे उपाश्रयविशेषे विधि-निषेधौ प्रतिपादयितुं प्रथम niSedhasUtramAi'se तणेस वा' इत्यादि । खत्रम् - से तणेमु वा नाव संताणरम् अहे स्यणिमुक्कमौडेनु नो कप्पर निग्गयाण वा निग्गंथीण वा तहप्पगारे उपस्सए वासावासं वत्थए ॥ sU0 36 ॥ छाया - अथ तृणेषु वा यावत् सन्तानकेषु अघोरस्निमुक्कमुकुटेषु मो करपते निम्रस्थानां वा निन्धीनां या तयाप्रकारे उपाथये वर्षावासे वस्तुम् ॥suu0 36 ॥ ___ चूर्णी -'से तणेस वा' इति । पूर्वोक्तेषु तृणादिषु अण्डादिवजितेषु सास्वपि 'अहेरयणिमुक्कमौडेसु' अधोरनिमुक्तमुकुटेपु,- सूत्रे पञ्चम्य) सप्तमी, तेन-अधोरनिमुक्तमुकुटात् रस्निभ्यां इस्ताभ्यां मुक्ताभ्याम् विष्कम्भतया उठूइतान्यां निर्मितः मुकुटः अजलिमुकुलितोपिछूतबाहुद्व यरूपः स रनिमुक्तमुकुटः, मुकुट इति कोऽर्थः ! उक्तञ्च "मौडो पुण दोरयणी-पमाणओ हो हु मुणेयन्दो" मुकुटः पुनरिस्निप्रमाणकः संयोजितस्नियप्रमाणवान् भवति । मस्तकोपरि संयोजितरनियस्थापन मुकुटाकाररवेन मुकुट इति कथितम् । तस्मात् एतावत्प्रमाणात् अघः नीयम् आच्छादनतृगादि भवति, तत्रस्थितस्य साधोईन्दनादि समये ऊर्चप्रसारितबाहुद्यमुकुलिताञ्जलिना आच्छादनतृणादिकं स्पृष्टं भवेत् तेन न सम्यग् वन्दनादिकं संपद्यते माछादनतृणादेमस्तकस्य चान्तराले एतावत्प्रमाणमन्तरमावश्यकं येन वन्दनादि सम्यक् संपाते, एतावत्प्रमाणादधोवा Page #458 -------------------------------------------------------------------------- ________________ पूर्णिमा यावचूरी u0 4 0 37 अनुदेशकसमाति: 55 पछादनतृणादि भवेत् तादृशेषु तृणादिषु सत्सु नो कल्पते निग्रन्थानां निम्रन्थीनां तभाप्रकारे उपाश्रये वर्षावासे चातुर्मास्यरूपे काले वस्तुं न कल्पते इति पूर्वेण सम्बन्धः ॥ सू.36॥ पूर्वम् उपाश्रयविशेषे वर्षावासे वासनिषेधः प्रतिपादितः, सम्प्रति तद्वैपरीत्येन उपा. श्रयविशेष वर्षावासे वासविधिमाह-'से तणेसु वा' इत्यादि । सूत्रम्-से तणे वा जाव संताणएमु वा उपि रयणिमुक्कमौडेमू कप्पा निग्गंधाण वा निग्गंधीण वा तहप्पगारे उवस्सए वासावासं वत्थए । 50 37 ॥ ॥ पणा चहत्थो उसो समत्तो ॥ 4 ॥ छाया--अथ तृणेषु वा यावत् सन्तानकेषु उपरि रनिमुक्तमुकुटेषु कल्पसे निम्रन्यानां वा निग्रंन्धीनां पा तथाप्रकारे उपाश्रये पर्यावासे वस्तुम् ॥ sU0 / / 37 ॥ कल्पस्थ चतुर्थ उदेशः समाप्तः ॥ चूर्णी -'से तणेसु वा' इति । अथ पूर्वोक्तस्वरूपेषु तृणादिषु अण्डादि वजितेषु सत्सु पुनः 'उप्पिरयणिमुक्कमौडेमु' उपरि रनिमुक्तमुकुटेपु, मत्रापि पञ्चम्यर्थे सप्तमी बोध्या तेन रनिमुक्तमुकुटात् पूर्वोक्तस्वरूपाद् उपरि आच्छादनतृणादि भवेत् कल्पते तथाविधे उपाश्रये निम्न्यानां वा निन्थीनां वा वर्षावासे वस्तुमिति । sU0 37 / / इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगथ पद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूलपति कोल्हापुरराजप्रदत्त जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु - बालब्रह्मचारि जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-ghAsIlAlavativiracitAyAM"bRhatkalpasUtraspa" चूर्णि-भाया-'वचूरीरूपायां व्याख्यायां चतुथोद्देशकः समासः 4॥ Page #459 -------------------------------------------------------------------------- ________________ पञ्चमोद्देशक: प्रारभ्यतेव्याख्यातश्चतुओं द्देशकः, सम्प्रति पञ्चमः प्रारभ्यते, तत्र चतुर्थो देशकान्तिमसूत्रेण पञ्चमोदेशकादिसूत्रेण कः सम्बन्धः ! इत्यत्राह भाष्यकार:-'तणमाइ0' इत्यादि । भाष्यम्--तणमाइवसहिवासे, विही निसेहो य अतिमे बुनो । mor3a जै तत्थ देवो, देवडियारोऽय भणियच्चो ॥ 1 ॥ छाया-सुणादिवसतिघासे, विधिनिषेधच अन्तिमे प्रोक्तः । भवति यदि तत्र देवः, देवाधिकारोऽत्र भणितव्यः ॥ 1 ॥ अवचूरी-'तणमाई' इति । अन्तिम चतुथीद्देशकस्यान्तिमे भागे सूत्रचतुष्टये तृणादिवसतिवासे तृणादिमयोपाश्रयवासे विधिनिषेघश्च प्रोक्तः । तत्र तादृश्यां वसतो यदि देवः गुह्यकादिदेवो देवी वा भवति-वसति मतः अत्र पञ्चमोदेशकस्यादिमे सूत्रचतुष्टये देवाधिकारों भणितव्यः कथयितव्यो भवतीति ॥ 1 ॥ भनेन सम्बन्धेन सम्प्रति तृणादिमयवसतिवासे कदाचित्-देवदेवीनिवासप्रसझात् निर्ग्रन्थमधिकृत्य देवकृतोपसर्गावषयकमिदमादिर्भ सूत्रमाह-'देवे य इत्थिरूव' इत्यादि । मृत्रम्-देवे य इत्थिरूर्व विउवित्ता निग्गंथं परिग्गाहिज्जा, तं च निगंपे साइज्जेज्जा, मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥ suu01॥ छाया-देवश्च स्त्रीरूपं विकुर्य्य निर्घन्ध प्रतिरकीयात् , तब निर्ग्रन्थः स्वादयेत् मैथुनप्रतिसेवनप्राप्त आपयते चातुर्मासिकं परिहारस्थानम् अनुद्धातिकम् ॥ 201 ॥ ___ चूर्णी-'देवे य' इति । तृणादिमयोपाश्रये वर्तमानः कश्चित् देवः-व्यन्तरादिः स्त्रीरूप-रमणीयस्त्रीरूपं विकुळ स्वस्य विकुर्वणाशक्त्या निष्पाद्य यदि निम्रन्थं-तत्रस्थितं साधु प्रतिगृह्णीयात् स्वशरीरभुजादिभिरालिङ्गेत् तच्च प्रतिग्रहणम्-स्त्र्यालिङ्गनं यदि निम्रन्थः श्रमण: अनुमोदयेत् 'सुन्दरमिदं ललनालिङ्गनम्' इत्येवम् अनुमोदयेत् तदा स निग्रन्थः मैथुनप्रतिसेवनप्रातः भनासेवितमैथुनोऽपि मैथुनसेवनदोपापन्नः सन् आपद्यते-प्राप्नोति, किमित्याह-चातुमासिकं परिहारस्थानम् अनुद्घातिक चतुर्गुरुकं प्रायश्चित्तम् ॥ sU0 1 ॥ पूर्व निग्रन्थमाश्रिय स्त्रीरूपेण देवकृतोपसर्गः प्रतिपादितः, सम्प्रति निम्रन्थीमाश्रित्य पुरुषरूपेण देवकृतोपसर्ग प्रतिपादयितुमाह-'देवे य पुरिसरुवं' इत्यादि । सूत्रम्-देवे य पुरिसरूवं बिउन्चित्ता निग्गथि पडिग्गाहिज्जा, तं च निग्गंथी साइज्जेज्जा मेहुणपडिसेवणपत्ता आवज्जइ चाउम्मासियं अणुग्याइयं । / sU02 / / छाया-देवश्च पुरुषरूप विकुळ निर्ग्रन्थों प्रतिगृक्षीयात् , तच्च निम्रन्थो स्वादयेत् मैथुनप्रतिसेवनप्राप्ता आपचवे चातुर्मासिकं अनुवातिकम् । / sU0 2 / / / Page #460 -------------------------------------------------------------------------- ________________ चूर्णिमाल्यापरी u0 5 0 2-5 निर्ग्रन्थनिन्थीनां देवदेषीकृतोपसर्गवर्णनम् 121 चूर्णी--'देवे य पुरिसरूवं' इति । देवश्च तृणादिमयोपाश्रये निवसन् कश्चिदेवो न्यन्तरादिः पुरुषरूप-रमणीयपुरुषाकृति विकुळ स्वविकुर्वणाशक्त्या निष्पाप नियन्थी तत्रोपाध्ये वसन्ती साध्वी प्रतिगृह्णीयात् स्वशरीरबाहादिना समालिङ्गत् तच्च प्रतिप्रहणम्- पुरुषालिझन यदि निर्गन्थी स्वादयेत् -'मुखदोऽयं पुरुपशरीरस्पर्शः' इत्येवमनुमोदयेत् तदा सा निग्रन्थी मैथुनप्रतिसेवनप्राप्ता अनासेवितमैथुनाऽपि समापन्नमैथुनसेवनदोषा सतो मापद्यते-प्राप्नोति चातुर्मासिक भनुपातिकम् चतुर्गुरुकरूपं प्रायश्चित्तम् निम्रन्थीनां परिहारतपो न भवतीति कृत्वा 'परिहारहाण' इतिपदं निम्रन्थीसूत्रे न प्रोक्तमिति । / sU0 2 ॥ पूर्व निम्रन्थीमाश्रित्य पुरुपरूपेण देवकृतोपसों वर्णितः, सम्प्रति निन्धमाश्रित्य स्त्रीरूपेण देवीकृतोपसर्ग प्रतिपादयितुमाह-'देवी य इत्थिरूवं' इत्यादि । मूत्रम्-देवी य इस्थि विउव्यित्ता निग्गय पडिग्गाहिज्जा, तं च निग्गये साइज्जेज्जा, मेहुणपडिसेवणपत्ते आज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥ sU0 ॥ 3 ॥ छाया-देवी च स्त्रीरूपं विकुर्2या निग्रन्थं प्रतिगृतीयात् , तच निन्यः स्वावयेत् , मैथुनप्रतिसेवनप्राप्तः आपद्यते चातुर्मासिक परिद्वारस्थानम् अनुदातिकम् ॥suu0 / / चूर्णी-'देवी य इस्विरूवं' इति । देवी च स्त्रीमपं-ललितस्त्रीरूपं विकुर्य स्ववेक्रियशक्त्या संपाद्य निर्गन्धं प्रतिगृह्णीयात् स्वशरीरबाहादिना आलिङ्गेत् , तच्च प्रतिग्रहणं स्त्रीशरीरालिङ्गन स्वादयेत् - 'मनोमोदजनकोऽयं स्त्रीस्पर्शः' इत्येवमनुमोदयेत् तदा स निम्न्यः मधुन. प्रतिसेवनप्राप्तः-अनासेवितमैथुनोऽपि मैथुनसेवनजन्यदोषसंपन्नः सन् आपद्यते-प्राप्नोति चातुर्मासिक परिहारस्थानम् अनुद्घातिकम्-चतुर्गुरुरूपं प्रायश्चित्तम् ॥ sU0 ॥ 3 ॥ पूर्व निर्घन्धमाश्रिय स्त्रीरूपेण देवीकृतोपसर्गों वर्णितः, सम्प्रति निर्ग्रन्थीमाश्रित्य पुरुष. रूपेग देवीकृतोपसर्ग प्रतिपादयितुमाह-'देवी य पुरिसरुवं' इत्यादि । सूत्रम्--देवी य पुरिसरूवं बिउब्वित्ता निग्गथि पडिग्गाहिज्जा, तं च निम्मंथी साइज्जेज्जा, मेहुणपडिसेवणपत्ता आवाइ चाउम्मासिथं अणुग्पाइयं ॥ sU0 4 ॥ छाया देवी च पुरुषरूपं विकुर्व्य निर्ग्रन्थी प्रतिगृलीयात् तश निर्ग्रन्थी स्वादयेन् , मैथुनप्रतिसेवनप्राप्ता आपद्यते चातुर्मासिकं अनुद्घातिकम् ॥ 0 4 ॥ चूर्णी-देवी य पुरिसरुवं' इति । देवी च पुरुषरूपं पुरुषाकृति विकुर्त्य स्ववैक्रियशस्त्या मवयौवनसंपन्नां संपाद्य निर्गन्धी तत्रोपाश्रयस्थितां साध्वी प्रतिगृह्णीयात् स्वशरीरमुजादिना समालिलेत, तश्च प्रतिमहणं समालिङ्गनं निग्रन्थी साची स्वादयेत्-'मुखजनकोऽयं पुरुषस्पर्शः' इत्येवमनुमोदयेत् तदा सा मैथुनप्रतिसेवनप्राप्ता-अनासेवितमैथुनाऽपि मैथुनसेवनजन्यदोषसंपन्ना सती आपद्यतेप्रामोति चातुर्मासिकम् अनुद्घातिकं चतुर्गुरकरूपं प्रायश्चित्तम् । / sU0 4 ॥ Page #461 -------------------------------------------------------------------------- ________________ 122 Ashra **AMMA pravakalpasne पूर्व मैथुनप्रतिसेवनप्राप्तस्य प्रायश्चित्तं प्रोक्तम् , तत्प्रायश्चित्ते न्यूनाधिकाऽऽरोपणायां दीयमानायां निर्मन्थोऽधिकरणं कृत्वाऽन्यं गणं प्रविशेत्तदा तैरन्यगास्थविरैः किं कर्त्तव्यमिति तविधिमाह-'भिक्खू य' इत्यादि। सूत्रम्-भिक्खू य अहिंगरणं कट्टु नं अहिंगरणं अविओसवित्ता इच्छिज्जा अन्नं गणं उत्रसंपज्जिचा पं विहरित्तए, कप्पर्3a तस्स पंचराइंदियं छेय कटु परिनिन्दविय परिनिव्वविय दोच्चपि तमेव गणं पडिणिज्जाएयचे सिया जहा वा तस्स गणस्स पसियं सिया ॥ sU0 5 ॥ __ छाया- भिक्षुश्च अधिकरणं कृत्वा तदधिकरणम् अव्यवशमय्य इच्छेत् अन्य गणम् उपसंपध विहर्तुम् , कल्पते तस्य पञ्चरात्रिन्दिवं छेदं कृत्वा परिनिर्वान्य परिनिर्वाप्य द्वितीयमपि तमेव गणं पष्टिमिर्यातव्यः स्यात् यथा वा तस्य गणस्य प्रीतिकं (प्रत्यायिक) स्यात् ॥ sU0 5 ॥ चूर्णी-'भिक्खू य' इति । भिक्षुश्च श्रमणः अधिकरणम्-प्रायश्चित्तदाने न्यूनाधिकतायां कलहं कृत्वा, तद् अधिकरणम् अन्यवशमग्य क्षमापनादिना शान्त चाकल्या इच्छत् अन्य गणं गणान्तरम् उपसंपद्य-स्वीकृत्य विहर्तुम् वाञ्छेत् अन्य गणं प्रविशेदिति भावः, एवं स्थितौ कल्पते अन्यगणस्थविराणां तस्य गच्छान्तरादागतस्य भिक्षोः पञ्चरात्रिन्दिवम्-पञ्चाहोरात्रके छेदं कृत्वाछेदनामकम् प्रायश्चित्तं दत्त्वा परिनिर्वाथ्य परिनिर्वाप्य क्रोधादिकपायानलसंत तं मृदुमधुरोपदेशवचनसलिलसेचनेन सल्कषायानलं भूयो-भूयो विध्यापयित्वा तं सर्वथा शोतलं संपाद्य द्वितीयमपि द्वितीयवारमपि पुनरपि तमेव गणं यस्माद् गणाद आगतस्तमेव तदीयगणं अनि स श्रमणः परिनिर्यातल्यः प्रापयितव्यः नेतन्यः स्यात् । किमर्थमित्याह-यथा वा-येन कारणेन तस्य यस्माद् गच्छाद निर्गतस्तस्य तदीयगच्छस्य 'पत्तिय' प्रीतिकं प्रसन्नता, प्रत्यायिकं वा प्रत्ययो विश्वासः तदेव प्रत्यायकं वैश्वासिकं वस्तु स्थात् तथा विधेयमिति भावः ॥ sU0 5 / / पूर्वसूत्रे अधिकरणस्य प्ररूपित वेन तदधिकरणं कृत्याऽनुपशमं प्रात: अमणो गच्छान्तरं गच्छन् कश्चिदुपशमितः पुनस्तमेव गलं प्रत्यागच्छन् मार्गे संस्तरणेऽसंस्तरणे वा कदाचिद माहार गृनौयादतो रात्रिभोजननिषेधक सूत्रचतुष्टयं व्याख्यातुं तावत् प्रथम सूत्रं व्याचष्टे...'भिक्खू य' इत्यादि । ___ सूत्रम्-भिक्खू य उग्गयविनिए अणत्यमियसंकप्पे संथडिए णिन्वितिगिच्छे असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे अह पच्छा जाणिज्जा अणुग्गए सुरिए, अत्यमिए वा जं च आसयंसि जं च पाणिसि जं च पडिग्गहे विन्चिमाणे वा विसोहेमाणे वा नो ऐक्कमै, तं अप्पणा Page #462 -------------------------------------------------------------------------- ________________ चूणि या गावबूरो u0 5 sU0 6-8 ............. उद्गतवृत्तिकभिक्षोराहारविधिः 123 jamu~mANe अण्णेसि वा दलमाणे राइभोयणपडिसेरणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं । / mU0 6-1 ॥ छाया-भिक्षुध उद्तवृत्तिका अनस्तमितसंकल्पः संस्तृतो निर्विचिकित्सः मशनं या पानं घा खाद्यं वा स्वाधं वा प्रतिगृह्य आहारम् आहरन् अथ पश्चादेवं मानीयात्-अतुद्रतः सूर्योऽस्तमितो घा, स यच्च मास्ये, यच्च पाणी, यच्च प्रतिग्रहे तद् विषिशन या विशोधयन् पानो अतिक्राति. तद आत्मना भजामः अन्येभ्यो या पदालो रात्रिभोजनप्रतिसेवनप्राप्तः आपद्यते चातुर्मासिकं परिवारस्थानम् अनुद्घातिकम् । suu06॥ चूर्णी-'भिक्खू य' इति । भिक्षुश्च, कोदशः स उद्गतवृत्तिकः, उद्गते उदयं प्रामे सूर्ये वृत्तिः संयमयात्रा निर्वाहकभिक्षाकरणादिव्यवहारो यस्य स उद्गतवृत्तिकः, सूयोगमनान्तरमेव आहारादिक्रियाकारकः, पुनश्च अनस्तमितसंकल्पः अनस्तमिते-अस्तमप्राप्ते सूर्ये सूर्यास्तमनात् प्रागेव संकल्पः आहारादिग्रहणनियमो यस्य स अनस्तमितसंकल्पः सूर्योदयानन्तरं सूर्यास्तगमनापागेव सूर्योपस्थितिकाले एव आहारादिग्रनियमवान् इत्यर्थः, अत एव संस्तृतः समर्थः दिवसभोजननियमवान्, एतादृशो भिक्षुः-श्रमणः निर्विचिकित्सः निर्गता अपगता दिचिकित्सा-संयमात्मकचित्तवृत्तिविशेषरूपा यस्मात् स निर्विचिकित्सः अन्यदीपादिज्योति प्रकाशादिकारणवशात् सूर्यौदयं प्राप्तः, नास्तं गतो वा सूर्यः, इत्येवं निश्चयमापन्नः सन् अशनं वा 4 अशनादिचतुविधमाहारम् प्रतिगृह्य-आदाय आहारमाहरन् मुञानः भोक्तमारन्धः, अथ यदि पश्चात् तदन. न्तरं भोजनप्रारम्भानन्तरे जानीयात् अनुगतः सूर्यः नोदयं प्राप्तः सूर्यः, वा-अथवा अस्तमितो या अस्तं प्राप्तो वा सूर्यः, इत्येवं निश्चिनुयात्-जानीयात् तदा तादृश्यां परिस्थितो स श्रमणः यच्च अशनादि आस्ये-मुखे कवलीकृत्य क्षिप्तं भवेत् यच अशनादिकं पाणो-हस्ते मुखे प्रक्षेप्तुं गृहीतम्, यच्च अशनादि प्रतिग्रहे पात्रे स्थितं वर्तते तत् विविश्चन् परिष्ठापयन् विशोधयन् पात्र निर्लेप कुर्वन् नो अतिक्रमति तोर्थकदाज्ञां नोल्लयति, सर्वथैव तथाविधाशनादि परिष्ठापयन पात्रं च निपं कुर्वन् स श्रमण आराधको भवति न विराधक इति । यदि पुनः तद् अशनादिकम् भामना ना स्वयं भुनानः आहरन , तथा अन्येभ्यो वा श्रमणादिभ्यो ददानो भवेत् तदा मभुक्तदाहारोऽपि रात्रिभोजनप्रतिसेवनप्राप्तः रात्रिभोजनदोषापन्नः सन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् चतुर्गुरुकरूपं प्रायश्चित्तं प्राप्नोतीति । / sU0 6-1 ॥ पूर्व संस्तृतस्य सूर्योदय-सूर्यानस्तमितविपये निर्दिचिकित्सितस्य-निःशस्याहारविषिरुक्तः, सम्प्रति पुनः संस्तृतस्यैव सूर्यानुद्गतास्तमितविषये विचिकित्सासमापन्नस्य-संशयापन्नस्य अशनादिविषये प्रायश्चित्तमाह -'भिक्खू य' इत्यादि । सूत्रम्-भिक्खू य उम्पयवित्तिए अणथमिपसंकापे संथलिए वितिगिच्छासमावन्ने असणं चा पाणं वा खाइमं या साइमं वा पडिग्गाहित्ता आहारं आहारे Page #463 -------------------------------------------------------------------------- ________________ 125 बृहत्करुपये माणे नाव अन्नेसि वा दलमाणे राइभोयणपडिसेवणपत्ते आवाजइ चाउम्मासियं परिहारद्वाणं अणुग्धाइयं ॥ suu07-2॥ छाया--भिक्षुश्च उत्तवृत्तिकः अनस्तमितसंकल्पः संस्कृतः विचिकित्सासमापन्नः अशन वा पान पा स्वाधं वा स्वाय वा प्रतिगृह्य आहारम् आहरन् यावत् अन्येभ्यो वा ववानः रात्रिभोजनप्रतिसेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् । / suu07-2॥ पूर्णी--'भिक्खू य' इति । भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः पूर्वोक्तस्वरूपः, संस्तृतः-समर्थः न तु ग्लानादिः स विचिकित्सासम्पन्नः 'किमुदितोऽनुदितो वा सूर्यः !, या किमस्तं गतः सूर्योऽनस्तं गतो वा' इत्येवं संशयमारूढः सन् अशनं वा 4- अशनादिचतुर्विधमाहारं प्रतिगृह्य-गृहस्थगृहादानीय आहारम्-तदानीतमाहारम् आइरन् भुजानः 'जाव' इति यावत् , यावत्पदेन पूर्वोक्तः पाठोऽत्र संग्राह्यः, तथाहि-अह पुच्छा' इत्यादि, अथ पश्चात् जानी. यात् भनुद्गतः मूर्यः अस्तमितो वा, तदा स यच्च मास्ये-मुखे, यच्च पाणौ - हस्ते, यच्च, प्रतिग्रहे पात्रे वर्तते तद् विविञ्चन्-परिष्ठापयन् या विशोधयन् मुखहस्तपात्रादिकं निर्लेपं कुर्वन् वा स नो भतिकामति भगवदाज्ञां नोलयति, यदि पुनः तद् अशनादि आत्मना-स्वयं मुजानः, इत्येत्पर्यन्तः पाठः याच पदप्रायः, 'अन्नेसिवा' हत्यादि, अन्येभ्यो वा ददानः स रात्रिभोजनप्रतिसेवनप्रातः रात्रिभोजनदोषापन्नसन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुषातिकम् चतुर्गुरुकरूपं प्रायश्चित्तम् ॥ sU07-2 ॥ पूर्व संस्तृतस्य विचिकित्सासमापन्नस्य प्रायश्चित्तं प्रोक्तम, सम्प्रति असंस्तृतस्य निर्विचिकित्सितस्य प्रायश्चित्तमाह-'भिक्खू य' इत्यादि । सूत्रम् - 'भिक्खू य उग्गयवित्तिए अणस्थमियसंकप्पे असंथडिए निवितिगिच्छे असणंद पाणं वा खाइमं वा साइमं वा पडिम्गाहित्ता आहारं आहारेमाणे जाव अन्नेसिं वा दलमाणे राइभोयणपडिसेवणप्पत्ते आवज्जई चाउम्मासियं परिहारद्वाणं अणुग्याइयं ॥ suu08-3॥ ___ छाया--भिक्षुश्च उन्तवृत्तिकः अनस्तमितसंकल्पः असंस्तृतः निविचिकित्सः अशनं वा पान वा सायं या स्वाधं वा प्रतिगृह्य आहारम् बाहरन् यावत् अन्येभ्यो या दवामा रात्रिभोजनप्रतिसेघनप्राप्तः आपद्यते पातुर्मासिकं परिवारस्थानम् अनुपातिकम् । / सू. 8-3 ॥ चूर्णी -भिक्ख य' इति । भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः दिवसमाप्रभोजी. त्यर्थः स असंस्तृतः--असमर्थः ग्लानवादियुक्तः अन्यविहारखिन्नः, क्षपकः मासक्षमणादितपोयुक्तो वा निर्विचिकित्सः विचिकित्सारहितः - सूर्योदय -सर्यानस्तमितरूपसंशयवर्जितः सूर्य उद्गतः Page #464 -------------------------------------------------------------------------- ________________ चूर्णिमायावचूरी u0 1 sU0 9-11 रात्रौ - उन्नाल मिलन नायश्चित्तविधिः 125 नास्तं गतो वा इत्येवं निश्चयवान् सन् अशनं वा 4 अशनादिचतुर्विधमहारं प्रतिगृह्य तमा हारमाइरन्, इत्यादि शेषं सर्वे पूर्वसूत्रवदेव व्याख्येयम् । sU0 8-3 ॥ पूर्व असंस्कृतस्य निर्विचिकित्सितस्य प्रायश्चित्तमुक्तम् सम्प्रति असंस्तृतस्यैव विचिकित्सा संपन्नस्य प्रायश्चित्तमाह- 'भिक्खू' इत्यादि । सूत्रम् - - भिक्खू य उग्गयवित्तिए अणत्थमियसं कप्पे असंथडिए वितिगिच्छासमावन्ने असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहिता आहार आहारेमाणे जाव अन्नेसिं वा दलमाणे राइमोयणपडि सेवणपसे आवज्जइ चाउम्मासियं परिहाराणुग्धायं ॥ sU0 9-4 ॥ 3 छाया -- भिक्षुश्च उद्गतवृतिकः अनस्तमितसंकल्पः असंस्कृतो विचिकित्सासमापन्नः अशनं वा पाने खाद्य या स्वाद्यं वा प्रतिगृह्या आहारं बाहरन् यावत् अभ्येभ्यो ददानः रात्रिभोजनप्रति सेवनप्राप्तः मापद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ॥ सू* 9-4 ॥ घा चूर्णी 'भिक्खू य' इति । भिक्षुश्च उतवृत्तिकः मनस्तमितसंकल्पः असंस्कृत: असमर्थ:- 'लानो मासक्षपकः अध्यखिन्नो वा विचिकित्सा समापन्नः सूर्यस्य उदयाऽस्तमितविषयकशङ्कासम्पन्नः अशनं वा 4 अशनादिचतुर्विधमाहारं प्रतिगृह्य उमाहारम् अहरन् इत्यादि शेषं सर्वम् असंस्तृतस्य निर्विचिकित्सा सूत्रवद व्याख्येयमिति । अत्रेदमवधेयम् - प्रथमं सूत्रम् - निर्विचिकित्स-संशयरहितं संस्कृतं - समर्थ श्रमणमधिकृत्य प्रतिपादितम् 1 | द्वितीयं सूत्रम् - विचिकित्सा समापन्नं संशययुक्तं संस्तुतं समर्थ श्रमणमधिकृत्य प्रोक्तम् 2 / तृतीयं सूत्रम् - असंस्कृतम् - असमर्थ निर्विचिकित्सं संशयरहितं श्रमणमधिकृत्य प्ररूपितम् 3 | चतुर्थ सूत्रम् - संस्कृतम् - असम विचिकित्सा समापन्नं संशयापन्नं श्रमणमधिकृत्या - भिहितम् 4 / इति चत्वारि सूत्राणि व्याख्यातानि ॥ su0 9-4 |t पूर्व श्रमणानां रात्रिभोजनप्रतिसेवनप्राप्तौ प्रायश्चित्तं प्रतिपादितम् सम्प्रति, रात्रिभोजनप्रस्तावादेव रात्रौ समागतोजालस्य मिलने प्रायश्चित्तं प्रतिपादयति- 'इह खल' इत्यादि । सूत्रम् - इह खलु निग्गंथरस वा निर्माधीष वा राओ वा बियाले वा सपाने समोयणे उगाले आगच्छेज्जा, तं विर्गिचमाणे वा विसोहेमाणे वा नो ऐक्कमह, तं उम्मिलित्ता पच्चोगिलमाणे राइभोयणपडि सेवण पत्ते आवज्जइ सिगं परिहारद्वाणं अणुग्धा इयं ॥ 0 10 ॥ चाउम्मा " छाया - दह खलु निर्मन्थस्य वा निर्मथ्या वा रात्रौ वा विकाले वा सपानः सभोजनः उन्नालः आगच्छेत् तं विविश्वन् वा विशोषयन् वा नो अतिक्रामति, तम् उद्गीर्य प्रत्यवगिलन् रात्रिभोजनप्रति सेवनप्राप्त आपद्यते चातुर्मासिक परिहारस्थानम् मनुधातिकम् । / sU0 10 ॥ Page #465 -------------------------------------------------------------------------- ________________ mad बृहत्कल्पसूत्रे चूर्णी -- 'इह खन्छ' इति । इह खलु जिनप्रवचने ग्रामादौ वा वर्तमानस्य निर्मन्यस्य वा निर्मन्या वा रात्रौ वा विकाले सन्ध्याकाले राज्यन्ते वा यदि सपान:- पानकद्रव्यसहितः, सभोजनः भुक्तभोजनद्रव्यसहितः उद्गालः उत् ऊर्ध्वं मुखाभिमुखं गत वातादिप्रकोपेन मुखे समागच्छ - तीति उङ्गालः जलमिश्रितरसभूतपानभोजनद्रव्ययुक्त उद्वारः आगच्छेत्, तथा च यदि कदाचित् सिक्थवर्जितं केवलं किञ्चित पानीयमुङ्गारेण सह मुखे आगच्छेत् कदाचित् केवलं कुरादिसिक्थं वा आगच्छेत् कदाचित् तदुभयं वा आगच्छेत् तदा उग विविध हि की ष्ठापयन् विशोधयन् वस्त्रादिना मुखशुद्धिं कुर्वन् स भिक्षुः नो-नैव मतिकामत तीर्थकराज्ञां नोल्लयति एवं कुर्वन् भिक्षुराराधक एवं नो विराधक इति भावः । किन्तु तं पानभोजनसहितमुद्रगा. लम् उद्गीर्थं तस्य उद्गणं कृत्वा मुखे समाप्येत्यर्थः प्रत्यवगिलन् पुनः कण्ठादध उत्तारयन् स रात्रिभोजनप्रतिसेवनप्राप्तः अक्तरात्रिभोजनोऽपि रात्रिभोजनदोपापन्नः सन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकं चतुर्गुरुकरूपं प्रायश्चित्तमिति ॥ sU0 10 ॥ पूर्वं श्रमणस्य रात्रौ समागतसपानसभोजनोद्गालस्य प्रायवगिने प्रायश्चितमुक्तम् सम्प्रति समागतस्य प्राणयोगादियुक्ताहारस्य किं कर्तव्यमिति तद्विधिमाह - 'निग्धस्स वा इत्यादि । सूत्रम् - निश्वस्स व गावकुलं पिंडवायपडियाए अणुप्पविहस्स अंतो पडिगस पाणाणि वा बीयाणि वा रए वा परियावज्जेज्जा तं च संचार vii fear अत् विसोतिए वा तं पुत्रवामेव लाइय विसोहिय विसोहिय तो संजयामे वा भुंजेज्ज वा पिवेज्ज वा तं च नो संचाए विचित्त वा विसोहित्तए वा तं नो अप्पा भुंजिज्जा नो अन्नेसिं दावए एगंते बहुफासुर थंडिले पडिले हित्ता पमज्जिता परिद्ववेयव्वे सिया ॥ sU0 11 ॥ छाया - निर्ग्रन्थस्य च गाथापतिकुलं पिण्डपातप्रत्ययेन अनुप्रविप्रस्य अन्तः प्रतिप्रमाणा वा बीजानि वा रजा वा पर्यापतेत् तच्च शक्नोति विवेक्तुं वा विशोधयितुं था, तद् पूर्वमेय लात्या विशोध्य विशोध्य ततः संयत एव भुञ्जीत वा पिबेद् या, तच्च मो शक्नोति विशेषतुं वा विशोधयितुं वा तद् नो आत्मना भुञ्जीत, नो अन्येभ्यो दद्यात् पकाते बहुप्रासु स्थण्डिले प्रत्युपेक्ष्य प्रसृज्य परिष्ठापयितव्यं स्यात् । चूर्णी - 'निर्मायस्स' इति । निर्मन्थस्य श्रमणस्य गाथापति कुलं-गृहस्थगृहं पिण्डपातप्रत्ययेन भिक्षा ग्रहणनिमित्तेन अनुप्रविष्टस्य गतस्य तत्र अन्तः प्रतिग्रहे पात्राभ्यन्तरे यदि प्राणा या दीन्द्रियादयः बीजानि वा वनस्पतिकायविशेषरूपाणि, रजो वा सचित्तधूळी सचित्तपृथिवीकार्याविशेषः, अमिकणः तेजस्कायो वा पर्यापतेत् आगच्छेत् तदा तच्च प्राणादिजातं यदि 'संचाएइ' इति शक्नोति विवेकुम् - पृथर्तम्, विशोषयितुम् सर्वथा पृथक्कर्त्तुम्, तथा तत् द्वीन्द्रिया Page #466 -------------------------------------------------------------------------- ________________ पूर्णिमाम्यापधुरी u0 5 sU0 प्राणादिपतिताहारकरणाकरणविधिः 127 दिजीवं पूर्वमेव प्रथममेव लावा हस्तादिना गृहीत्वा प्रतिलान्य प्रतिलेख्य सर्वथैव अपनीयापनीय पात्रमध्याद् निस्सार्थ 2, ततः तदनन्तरं संयत एवं यतनया भुनोत वा पिवेद वा । यदि पुनः तच्च प्राणादि-दीन्द्रियादिजीवं 'नो संचाएई' इति नो शकोति विवेतं निस्सारयितुम् वा पृथकर्तुम् , विशोधयितुं वा विशेषतो दूरीकन यदि न शक्नोति तदा तत् द्वीन्द्रियादि. युक्तं भक्तपानं नो मात्मना स्वयं भुनीत नो वा अन्येभ्यः श्रमणादिभ्यो दद्यात् , तहिं कि कुर्यात् ! इत्याह--तद् भक्तपानम् एकान्ते विजने बहुप्रासुके अत्यन्तप्राशुके अवश्यायोतिलादि. रहिते स्थाने प्रत्युपेत्य चक्षुषा सम्यग् निरीक्ष्य, प्रमृन्य रजोहरणेन प्रमार्जनं कृत्वा परिष्ठापयितव्यं स्यात् , तस्य प्राणादिमिश्रितभक्तपानस्य परिठापने कर्त्तव्यं न तु स्वयं भोक्तव्य नाप्यन्येभ्यो वा दातव्यमिति भावः । / sU0 11 ॥ पूर्वमाहारसूत्रे प्राणपदेन साना, नीजपदेन वनस्पतिकायानां, रजोग्रहणेन पृथियाग्निकायानां, चायोः सर्वत्रान्तर्गतत्वेन वायुकायानां च प्रहण कृतमिति कायपञ्चकमुक्तम् , सम्प्रति मत्र सूत्रे षष्ठम कायमधिकृत्य भोजनावाध प्रतिपादयात-नियम्स य' इत्यादि । सूत्रम्-निग्गंथस्स य गाहावाकुलं पिंडवायपडियाए अणुप्पविट्टम्स अंतो पडिग्गहंसि दगे वा दगरए वा दगफुसिए वा परियावज्जेज्जा, से य उसिणे भोयण जाए भोत्तब्बे सिया, से य सीए भोयणजाए तं नो अप्पणा जिज्जा नो अन्नेसिं दावए, एगंने बहुफामृप थंडिले परिवेयब्बे सिया ॥ 2012 ॥ छापा-निन्धस्य च गाथापतिकुल पिण्डपात प्रत्यग्रेन अनुमविप्रस्य मन्ता प्रतिग्रहे वकं या दकरजो वा दकपद् वा पर्यापसेत् तच्च उष्ण भोमनजानं भोक्तव्यं स्यात् , अथ च शीतं भोजनजातं तत नो आत्मना भुजीत, नो अन्येभ्यो दद्यात् पकान्ते बहुप्रासुके स्थण्डिले परिष्टापयितथ्यं स्यात् ॥ sU0 12 / / चूर्णी-'निग्गंथस्स य' इति । निग्रन्थस्य च गाथापतिकुल पिण्डपातप्रत्ययेन अनुप्रविष्टस्य अन्तः प्रतिग्रहे पात्राभ्यन्तरे दक वा अकायसमूहरूपम् , दकरजो वा उदकविन्दुर्वादक्रपृषत्-उदकशीकरो जलकणो वा पर्यापतेत् , तच पात्रस्थितं भोजनजातं यदि उम्णं भवेत् तदा तद् भोजनजातं श्रमणस्य भोक्तव्यं भोजनयोग्यं स्यात् , श्रमणेन तद् भोक्तव्यम् , उष्णपतितदकादेः शस्त्रपरिणतत्वेनाचित्तत्वसद्भावात् । तदपि भोजनजातं यदि शीतं भवेत् तदा तद भोजनजात पतितदकादेः शस्त्राऽपरिणतत्वेन सचिनत्वसझावात नो आमना स्वयं भुञ्जीत नापि च तद् अन्येभ्यो दद्यात् अपितु तद् भोजनजातम् एकान्ते बहुप्रामुके स्थण्डिले परिष्ठापयितव्यं स्यादिति । अत्र दक-दकरजःप्रभृतीनां परिमाणकृतो भेदो बोध्यः, तथाहि-दकपदेन प्रभूता कायरूपमुदकं गृह्यते, दकरजःपदेन उदकविन्दुरुष्यते, दकपत्पदेन पुन: पानीयेऽन्यन प्रक्षिप्यमाणे वायुप्रेरितास्तत्रागत्य प्रपतन्तो जलकणाः प्रतिगृह्यन्ते इति विवेकः ॥ mu012॥ Page #467 -------------------------------------------------------------------------- ________________ 4 बृहत्कल्पसूत्रे पूर्व प्राणातिपातादिरक्षणाय तन्यता प्रतिपादिता, सम्प्रति ब्रह्मचर्यवत रक्षणार्थमिन्द्रियविषये श्रोतविषये च क्रमश: सूत्रद्वयं प्रतिपादयन् प्रथममिन्द्रियविषयं निर्मन्थी सूत्रमाह 'निगंधी इत्यादि । सूत्रम् - निग्गंधीए राओ वा वियाले वा उच्चारं वा पासवणं वा विर्गिचमाणीए वा विसोमाणी वा अयरे पशुजाइए वा पक्खिजाइए वा अन्नयरं इंदियजायं परामुसेजा, तं च निग्गंधी साइज्जेज्जा, हत्थकम्मपडि सेवणपत्ता आवज्जइ चाउमा सियं अणुस्वाइयं ॥ sU0 13 ॥ छाया- - निर्वन्ध्याः रात्रौ वा विकाले वा उच्चारं वा प्रस्रवणं वा विविस्त्या वा विशोधयन्त्या वा अन्यतरः पशुजातीयो वा पक्षिजातीयो वा अन्यतरद् इन्द्रियजातं परामृशेत् तं च निर्भन्धी स्वाश्येत् हस्तकर्मप्रति सेधनप्राप्ता आपद्यते चातुर्मासिकम् अनुद्घातिकम् ॥sU013 ॥ 1 चूर्णी - 'निधी' इति । निर्मन्ध्याः - श्रमण्याः रात्रौ वा रजनीसमये, विकाले वा पूर्वापरसन्ध्यासमये उच्चारं वा संज्ञाम् प्रस्रवणं वा कार्यिकीलक्षणम्, विविञ्चत्या वा परिष्ठापयन्याः, विशोधयन्त्या वा शुद्धिं कुर्वन्त्याः तत्समये अन्यतरः कश्चिद एकतरः पशुजातीयो वा वानरादिः, पक्षिजातीयो वा मयूरादिः यदि मन्यतरत् किमपि एकतरत् इन्द्रियजातम् -- स्तनकपोलमुखनयनपाणिपादादिकम् अङ्गविशेष परामृशेत् स्पृशेत् अथ तं च यानरादिस्पर्श निर्ग्रन्थी स्वादयेत् 'सुखदोऽयं स्पर्श:' इत्येवमनुमोदयेत् तदा हस्तकर्म प्रतिसेवनप्राप्ता व्यक्तहस्तकर्माऽपि हस्तकर्मप्रयुक्तदोषापन्ना सती आपद्यते चातुर्मासिकम् अनुद्घातिकं चतुर्गुरुकरूपं प्रायश्चित्तं प्राप्नोति ॥ sU0 13 ॥ पूर्वमिन्द्रियविषयकं प्रथमं सूत्रं प्रतिपादितम् सम्प्रति श्रीतोविषयं द्वितीयं निर्ग्रन्थीसूत्रमाह- 'निग्गंथो' इत्यादि । सूत्रम् - निग्गंधीप राओ वा वियाले वा उच्चारं वा पासवणं वा विविमाणीए वा विसोहेमाणीए वा अन्नयरे पसुजाइए वा पक्खिजाइए वा अन्नयरंसि सोयंसि ओगाहिज्जा तं च निधी साइज्जेज्जा मेहुणपडि सेवणपत्ता आवज्जङ्ग , चाउम्मासि अणुग्याइयं ॥ 0 14 ॥ छाया - निर्भन्ध्या रात्रौ वा विकाले या उच्चारं वा प्रस्नचणं वा विविश्वत्या वा विशोधयन्त्या वा अन्यतरः पशुजातीयो वा पक्षिजातीयो वा अन्यतरस्मिन् श्रोतसि अवगाहेत, तथ्य निर्मन्थी स्वादयेत् मैथुन प्रतिसेवनप्राप्ता आपद्यते चातुर्मासिकम् अनुव्यातिकम् ॥ 0 14 ॥ चूर्णी -- ' निगांधीए' इति । निर्मन्ध्या रात्रौ विकाले वा उच्चारप्रस्रवर्ग परिष्ठापयन्त्या वा शुद्धिं कुर्वन्त्या वा तत्समये अन्यतरः कश्चिदेकः पशुजातीयो वा प्राणी दानरादिः Page #468 -------------------------------------------------------------------------- ________________ पूर्णिभाष्यावधी u0 5 sU0 15-19 निर्मथ्या पकाकिनीत्यादिमर्यादा 129 पक्षिजातीयो वा प्राणी-ईसमयूरादिः यदि अन्यतरस्मिन् कस्मिंश्चित् श्रोतसि-योनिकक्षाअघनादिसन्धिरूपे विवरे अवगाहेत स्वीयं किमपि अझं प्रवेशयेत् , तच्च योन्यादौ वानरादीनामझावगाहनं स्वादयेत् कीदृशमिदं सुखदमवगाहनम्' इत्येवमनुमोदयेत्-तदवगाइनेन मनसि सुखमनुभवेत् तदा सा निम्रन्थी मैथुनप्रतिसेवनप्राप्ता-अनासेवितमैथुनाऽपि मैथुनलेवनजन्यदोषापन्ना सती मापद्यते चातुर्मासिकमनुद्घातिक प्रायश्चित्तम् । / sU0 14 ॥ पूर्व माचर्यत्रतविषया दोषाः प्रतिपादिताः, ते च दोषाः प्राय एकाकिन्याः संभवन्तीति सम्प्रति निर्मथ्या एकाकिन्याः स्थित्यादिनिषेधविषयकं सूत्रचतुष्टयं प्रतिपादयति-'नो कप्पइ निगथीए' इत्यादि । / सूत्रम्-नो कप्पइ निरगंथीए एगाणियाए होत्तए ॥ sU0 15 ॥ छाया--नो कस्पते निर्मन्ध्या पकाकिन्या भवितुम् ॥ sU0 15 ॥ चूर्णी 'नो कप्पइ' इति । नो कल्पते निम्रन्ध्या एकाकिन्या असहायया भवितुम् , निर्घन्ध्या एकाकिन्या कदापि न भवितव्यम् स्त्रीशरीरस्य पुरुषत्पृहणीयत्वेन शहनमतिपादिरा हित्येन च बलात्कारादिसद्भावे ब्राह्मचर्यत्रतभङ्गदोषप्रसङ्गात् ॥ sU0 15 ॥ सूत्रम् नो कप्पर निगंथीए एगाणियाए गाहावैकुलं पिंडवायपडियाए निक्खमित्तए वा पविसित्तए वा ॥ 50 16 ॥ छाया--नो कल्पते निग्रन्ध्या एकाकिन्या गाथापतिकुलं पिण्डपातप्रत्ययेन निकमितुं वा प्रवेष्टुं वा ॥ sU0 16 ॥ चूर्णी- एवम् एकाकिन्या गाथापति कुलं-गृहस्थगृह पिण्डपातप्रत्ययेन आहारादिग्रहणनिमित्तं निष्क्रमितुम् उपाश्रयाद् गृहस्थगृहे भक्तपानार्थ निस्सर्नुम् , तथा प्रवेष्टुं गृहस्थगृहे प्रवेशं कर्तुम् न कल्पते ॥ sU0 16 ॥ सूत्रम्--नो कप्पइ निग्गंधीए एगाणियाए बहिया वियारभूमि वा विहारभूमि वा निवस्त्रमित्तए चा पविसित्तए चा ॥ mU0 17 ॥ छाया-नो कल्पते निर्ग्रन्थ्या एकाकिन्या पहिर्षिचारभूमि या विद्यारभूमि या निष्क्रमिनु वा प्रवेष्टुं या ॥ suu017॥ चूर्णी- एवम् एकाकिन्या बहिः उपाश्रयावहिः विचारभूमि संज्ञामिम् निष्क्रमितुं वा उपाश्रयात् , प्रबेष्टुं वा संज्ञाभूमौ न कल्पते, तथा विहारभूमि स्वाध्यायादिभूमों का निष्क्रमितुम् उपाश्रयात्, प्रवेष्टुम्-स्वाध्यायभूमौ एकाकिन्या न कल्पते ॥ mR0 17 / / . सूत्रम् - नो कप्पइ निन्गंथीए पगाणियाए गामाणुगाम दुइज्जितए का वासावासं vA batthae ॥ sU018 // Page #469 -------------------------------------------------------------------------- ________________ hatkarapasce छाया-नो कल्पते निर्घन्ध्या पकाकिन्या प्रामानुप्रामं द्रोतुं पा पांवास या घस्तुम् । / सू. 18 ॥ चूर्णी- एवमेव एकाकिन्या निम्रन्थ्या प्रामानुपामम् एकस्मात् प्रामाद् ग्रामान्तरं द्रौतुम् विहर्तुम् , तथा वर्षावासं चातुर्मास्यनिमित्तं वस्तुं न कल्पते ॥ sU0 18 ॥ पूर्व निर्मन्थ्या एकाकिनीत्वं निषिद्धम् , सम्प्रति श्रमणानामचेलकत्वस्य भगवता प्रतिपादिसत्येन काचित् श्रमणी चापि मचेलकावं कर्तुमिच्छेदतस्तासामचेलकत्वं pratiSedhayannAha'no कप्पई' इत्यादि । सूत्रम्-नो कापड निरगंथीए अचेलियाए होत्तए । / sU0 19 ॥ छाया-नो कल्पते निग्रंन्ध्या अचेलिकया भवितुम् ॥ 0 19 / / चूर्णी-नो कप्पह' इति । नो कल्पते निर्मन्ध्याः श्रमण्या अचेलिकया-चेलः वस्त्रं, न चेलो वस्त्रं यस्याः सा अचेला, अचेला एव अचेलिका ववर्जिता, तया वनरहितया भवितुम्-भवस्थातुं न कल्पते इति पूर्वण सम्बन्धः, साव्या बखरहितया न भवितव्यम्-साध्वी वस्त्ररहिता न भवेदिति भावः । अनेन सादीनां जिनकल्पो निषिद्ध इत्यवगन्तव्यम् , तासां तादृशसंहननाभावात् । तरुणस्तेनकादिकृपानिन्थे भने उनि अन्निगणमामाभावात्साध्वी बसवर्जिता भवितुं न शक्नोतीति तस्या अचेलकत्वं भगवता निषिद्धम् । वखारहिता साची दृष्ट्वा श्रीशरीरस्य पुरुषमोहकस्वभावात् तरुणादिश्चतुर्थसेवनादिकं कत्तुं साहसं कुर्यात, पवं यदा कुलटाऽपि तावद् व्यभिचारिणी मपि वनरहिता भवितुं नेच्छति तदा किमुत वक्तव्यं कुलीनानां साध्वीनां विषये, यत् न ताः कदापि वखरहिता भवितुं वाञ्चन्तीति तात्पर्यम् । पुनश्च अचेलकता प्रतिपन्नानां श्रमणानां लोकापवादनिन्दितानां तीर्थोच्छेदो भवति, वृत्तिश्च तासां दुर्लमा भवति । एवं विवषां भ्रमणीमवलोक्य लोको वदति-"स्त्रीणां लज्जा विभूषणम्" इति वचनात् कुत्र गता आसां लज्जा ! इति प्रव्रज्यां ग्रहीतुम् अभिमुम्बीभूतानामपि प्रवज्याग्रहणतः परावर्तनं स्यात् । बन्यो दा कश्चित् प्रवच्याग्रहणतस्ना निवारयेत् । लोकास्तस्कुटुम्बिजनान् एवं कथयन्ति यत्युष्मदीया दुहितरः स्नुपा वा याः पूर्व चन्द्रसूर्यकिरणैरस्पृष्टगात्रा भासन् ताः सम्प्रति प्रत्रजितावस्थायां सर्वजनटिस्पृष्टगात्राः सर्वलोक पुरतो विवत्रा हिण्डन्त, कादशी चैषा प्रवज्या !, लोकैरेवमुक्त ताकुटुम्बिनो भूयस्ताः स्वगृहमानयन्ति । अनेन प्रवचनोहाहोऽवश्यम्भवी । इत्याअनेकदोषसंभवात् साध्वीभिरचेलाभिने भवितव्यमिति भावः । sU0 19 ॥ पूर्व निर्ग्रन्थीनामचेलकत्वं निषिद्धम्, सम्प्रति तासां पावरहितत्वं pratiSedhayitumAi'no कप्पद' इत्यादि। सूत्रम्-नो कप्पइ निगंधीए अपाइयाए होत्तए ॥ sU0 20 ॥ Page #470 -------------------------------------------------------------------------- ________________ चूर्णिमायावरी 305 sU0 20-22 निर्ग्रन्थया आतापनाविधिः 131 छाया जो कल्पते निर्मन्थया अपात्रिकया भवितुम् ॥ 0 20 ॥ चूर्णी - 'नो कप्पर्3a' इति । नो कल्पते निर्ग्रन्ध्या अपात्रिकया शत्ररहितया भवितुम् अस्थातुम्, पात्रराहित्ये आहारशौचादिक्रियाया अप्यसंभवेन लोकनिन्दासद्भावात् । पात्रं विना यत्र तत्रैव साध्वीभिर्भोक्तव्यं स्यात् । लोको वदेत् साध्वीभ्यः कोऽपि पात्रं न ददाति तेन दमा गोम्बानादिवत् यत्र कुत्रापि निर्लज्जा सती धमाहारं भोक्तुमारभन्ते की आसां धर्मः इति लोकापवादोऽवश्यम्भावीत्यतो निर्मन्ध्या अपात्रिकया न भवितव्यमिति भावः ॥ sU0 20 ॥ पूर्वसूत्रे निर्मन्याः पात्रं विनाऽवस्थातुं न कल्पते इत्युक्तम्, संप्रति तस्या दिवस्त्रशरीरेण कायोत्सर्गनियमा 'नो पदे । सूत्रम् -नो कप्पह निम्गंथीए बोसकाइयाए होत्तए ॥ 0 21 ॥ छाया - जो कल्पते निर्मन्ध्या व्युत्प्रकायिकया भवितुम् ॥ su0 21 ॥ चूर्णी 'नो कप्पर' इति । नो कल्पते निर्ग्रन्ध्या युत्सुकायिकया--व्युत्सृष्टः शरीरवखादिममत्वत्यागेन परिव्यक्तः कायो देहो यया सा व्युत्सृष्टकाया, सा एव व्युत्सृष्टकायिका, तथा 'मया दिव्याद्युपसर्गाः सोढव्याः' इत्यभिग्रहं गृहीत्वा शरीराद् वस्त्रं पृथक् कृत्य समयप्रसिद्धेन योगविषयकामिनव कायोत्सर्गेण स्थितया भवितुम् अवस्थातुं न कल्पते, निर्भया उद्घाटितशरीरेण कायोत्सर्गं कर्तुं न कल्पते इति भावः । यतस्तथास्थिताया उदीर्णमोप्रेरणया तरुण ग्रहणादय उपसर्गाः पूर्वोक्ता एव भवन्ति तेन ब्रह्मचर्यवतभङ्गप्रसङ्ग आपतेल्, तस्मात् निर्मथ्या विवस्त्रशरीरया कायोत्सर्गो न कर्तव्य इति भावः ॥ sU0 21 ॥ " पूर्व निर्मन्ध्या विशरीरेण कायोत्सर्गः प्रतिषिद्धः सम्प्रति निर्मन्ध्या प्रामादितो बहिरातापना ग्रहणनिषेधं प्रतिपादयितुमाह- 'नो कम्पर' इत्यादि । सूत्रम्-नो कप्पइ निर्माथीप वहिया गामस्स वा गगरस्स वा खेडस्स वा कब्बडस्स चा पट्टणस्स वा मडक्रस वा आगरस्स वा दोणमुहम्स वा आसमस्त वा सणिवेसस्स वा ur3अद बाआओ पगिज्झिय परिज्झिय सूराभिमुर्3ईए एगपाड्याए ठिच्चा आयावणार आयवित्तए, कप्पर से उब्वस्सयस्स तो गडाए संवाडिपडिबद्धाए पत्रियवाहियाए समतलपाइयाए ठिकचा आयावणाए आयात्तिए । / 0 22 ॥ छाया -नो कल्पते निर्मन्ध्याः वहिः ग्रामस्य था नगरस्य वा खेटस्य वा कर्यटस्य वा पचनस्य या महम्त्रस्य वा आकरस्य वा द्रोणमुखस्य वा आश्रमस्य वा संनि. वेशस्य वा उर्ध्य बाहू प्रगृह्य प्रगृथ सूर्याभिमुख्याः पकपादिकायाः स्थित्वा भातापनया Page #471 -------------------------------------------------------------------------- ________________ पृहत्कल्पसूत्रे आतापयितुम् , कल्पते तस्या उपाश्रयस्य अन्तर्चगडायां संघाटीपतिबद्धायाः प्रलम्बितपाहायाः समतलपारिकायाः स्थित्वा आतापमया भातापयितुम् ॥ sU0 22 / / चूर्णी-'नो कप्पई' इति । नो कल्पते निर्ग्रन्ध्याः किमित्याह-प्रामादेवहिः प्रदेशे बाहू ऊवीकृत्य सूर्याभिमुखीभूत्वा एकपादेन अवीभूताया आतापनामातापयितुं न कल्पते इति निषेधसूत्रस्य संक्षेपार्थः । कथं कल्पते ! इति विधिसूत्रसंक्षेपार्थों यथा-ग्रामादेमध्ये उपाश्रयभूमेरम्यन्तरे संघारयादिना समुचितावृतशरीरायाः बाहू अधोभागे प्रलम्ब्य समतसमिस्थितपाद. येन ऊर्चस्थानेन स्थिताया आतापनामातापयितुं कल्पते, इति निषेघविषिगर्मितस्य सूत्रस्य संझेपाथः । विस्तरार्थों यथा-नो कल्पते न युज्यते निम्रन्थ्याः श्रमण्याः ग्रामस्य वा बहिरिस्यनेनान्वयः । एवं नगरस्य वा खेटस्य वा फटस्य वा पत्तनस्य वा मडम्बस्य वा आकरस्य वा द्रोणमुखस्य वामाश्रमस्य वा संनिवेशस्य वा, तत्र-ग्रामः बृतिवेष्टितजननिवासरूपः, तस्य, भाकर:सुवर्णरत्नाथुत्पत्तिस्थानम् तस्य, नगरम्-अष्टादशकरवर्जितम् तस्य, खेट-धूलियाकारपरिक्षिप्तम् तस्य, कर्बट-कुत्सितनगरम् तस्य, मैम्य-सार्धक्रोशवयान्तर्मामान्तररहितम् तस्य, द्रोणमुखंजलस्थलपथोपेतो जननिवासः तस्य, पत्तनं समस्तवस्तुप्राप्तिस्थानम् तस्य, तद् द्विविधं भवति-जलपत्तन स्थलपत्तनं चेति, नौभिर्यत्र गम्यते तज्जलपत्तनं, यत्र च शकटादिभिर्गम्यते तत्स्थकपत्तनम् । यद्वा शामिना भिषा यद् गम्यं सत् पत्तनं, यत् कवलं नौभिरेव गम्यं तत् पट्टनम् इति बोध्यम् । एषां प्रामादीनां बहिः ऊर्ध्वम् उपरिभागे आकाशे बाई-भुजौ प्रगृह्य-प्रगृह्म प्रकर्षेण कृत्वा सूराभिमुख्याः सूर्याभिमुख स्वितायाः एकपादिकायाः ऊर्बोत्थापितकचरणायाः, एक पादमाकुञ्चितं कृत्वा उत्थाप्य द्वितीयं पादं भूमौ संस्थाप्य एतादृशरूपेण स्थिवा ऊर्ध्वस्थानेन अवोत्थापित शरिण स्थित्वा आतापनया मातापनरूपतपोविशेषेण आतापयितुम्-आतापनां ग्रहीतुं न कल्पते इति पूर्वेण सम्बन्धः । तहि कथं कल्पतेः इति तद्विधि प्रदर्शयति-'कम्पइ से' इत्यादि, 'से' तस्या निम्रन्ध्याः कल्पते उपाश्रयस्य अन्तर्वगडायां-प्राकाराभ्यन्तरे मित्याद्याच्छादितप्रदेशे 'वगडा'-शब्दोऽत्र गृहप्राकार रूपार्थवाचको देशीयो वर्तते, तस्या, अभ्यन्तरे, तत्रापि कीदृश्याः ! तत्राह-संघाटीप्रतिबद्धायाः संघाटीग्रहणेन अवमहानन्तकादीनां निम्रन्थीप्रायोग्यानां समुचितोपकरणानां प्रहणं भवति, तैः प्रतिबद्धायाः सुप्रावृतशरीरायाः, पुनः कीदृश्याः ! इत्याह-'पलंपियवाहार' इति प्रलम्बितबाहायाः प्रलम्बिते अधोलम्बमाने बाहे-बाहू यायाः सा प्रलम्बितवाहा अधोलम्यमानभुना, तस्याः प्रलम्बीकृतमुजायाः समतलपादिकायाः समतलौ च तौ पादौ चेति समतलपादौ, तो अस्याः स्त इति समतलपादिका तस्याः, पादद्वयं भूमौ समतया संस्थाप्य स्थितायाः स्थित्वा-पूर्वोक्तप्रकारेण स्थितिं कृत्वा मातापनया-आतापनाभिघतपोविशेषेण भातापयितुम् आतापना कतुं कल्पते । साधोपरोत्येन साध्वीनामातापनाग्रहण कल्पते, स्त्रीशरीरस्य गोप्यत्वेन तथाविधातापनाप्रहणस्य भगवता प्ररूपितत्वादिति ॥ 22 ॥ Page #472 -------------------------------------------------------------------------- ________________ चूणिभा यावचूरी u0 5 सू. 23-33 मिर्ग्रन्ध्या आसनमर्यादा 133 ___ पूर्व निर्ग्रन्थीनां प्रामादेवहिरातापनाग्रहणं निषिद्धम्, सम्प्रति तासामेव आसनाभिग्रहविशेषाणां निषेधं प्रतिपादयितुमेकादशसूत्रीमाह-'नो कप्पई' इत्यादि । सूत्रम्-नो कप्पइ निग्गंधीए ठाणायैयाए होत्तए । / suu023॥ नो कप्पइ निग्गयीए पडिमहाइयाए होत्तए । sU024 / नो कप्पइ निग्गथीए णिसज्जियाए होत्ते। suu025॥ नो कप्पइ निग्गंथीए उक्कुडगासणियाए (ठाणुक्कुडियाए) होत्तए । sU026 ॥ नो कापै निग्गंधीए वीरासणियाए होत्तए । suu027॥ नो कप्पड निरगंधोए दंडासणियाए होत्तए ॥ suu028॥ नो कप्पई निमगंधीए लगंडासणियाए होत्तए । sU029 ॥ नो कप्पइ निग्गंधीए एगपासियाए होत्तए ॥ suu030॥ नो कप्पइ निग्गयीए उत्ताणासणियाए होसए । 031 ॥ नो कप्पइ निग्गंधीए ओमंथियाए होत्तप । / suu032॥ नो कप्पइ निगथीए अंबखुज्जियाए होत्तए ! sU0 33 ॥ छाया - नो कल्पते गिम्थ्याः स्थानायतिकाया भघिसम् ॥ 2023 / / नो कल्पते निध्याः प्रतिमास्थायिन्या भषितुम् ॥सू.26 / / नो कल्पने निर्मन्थ्या नैधिकाया भषितुम् ॥ sU015 / / नो कल्पतं निर्ग्रन्थ्याः उत्कुटुकासनिकायाः (स्थानोत्कुटकिकायाः) भवितुम् । / sU0 16 ॥ नो कल्पते निधन्ध्या वीरासनिकाया भवितुम् ॥ sU0 17 ॥ नो कल्पते निर्ग्रन्ध्या दण्डासनिकाया भवितुम् । / sU018 ॥ नो कल्पते निग्रंध्या लकुटासभषितुम् ॥15॥ नो कल्पते निर्मथ्या एकपार्श्विकाया भवितुम् ॥ 30 ॥ नो कल्पते निन्ध्या उत्तानासनिकाया भषितुम् । / sU031 / / नो कल्पते निर्मथ्या अपाङ्ख्या भवितुम् ॥ 31 ॥ नो कल्पते निर्वथ्या मानकुब्जिकाया भवितुम ॥ sU0 33 ॥ चूर्णी -'no kappai'iti / no kalpate निर्घन्ध्याः स्थानायतिकायाः ऊर्ध्वस्थानेन भायता स्थानायता सैव स्थानायतिका तस्याः एतादृश्या भवितुम् अवस्थातुम् । 'ममुकसमयपर्यन्तम् कायोसर्ग करिष्यामि' इति बुध्या, पूर्वोक्ताकृत्या कायोत्सगं फर्तुम् न कल्पते इति भावः ॥ s023 ॥ सम्प्रति प्रतिमाविषयकं सूत्रमाइ-'नो कपई' इत्यादि । एवं नो कल्पते निर्गन्थ्याः प्रतिमा एकमासिक्यादिरूपा द्वादश, तासु तिष्ठतीति प्रतिमास्थायिनी द्वादशप्रतिमारूपाभिग्रहषारोगी, तस्या भवितु न कल्पते । मासिक्यादिप्रतिमावहन निर्मन्धीनां नोचितम्, तासां धृतिबनादिराहित्येन संयमयात्रानिहाऽसद्भावात् ॥ sU0 24 ॥ एवं नैपधिकायाः निषद्या उपवेशनरूपा उपवेशनप्रकारः, सा विद्यते यस्याः सा नैषधी, सैव नैषयिका, तस्याः निषधारूपं स्थानमाश्रिरय स्थिताया भवितुं निम्रन्ध्या नो कल्पसे । निषद्या च पञ्चविघा भवति, तथाहि-समपादपुता 1, गोनिषधिका 2, हस्तिशुण्डिका 3, पर्यङ्का 4, भद्रपर्यङ्का 1, चेति । तत्र समपादपुता यत्रोपविष्टायाः समौ पादौ पुतौ च स्पृशतः समपादपुता 1, यस्यां गौरिवोपवेशनं भवति सा गोनिषधिका 2, यस्यां पुताभ्यामुपविश्य एक पादं हस्तिशुण्डमियोरथाप्य उपविश्यसे Page #473 -------------------------------------------------------------------------- ________________ हत्कल्पसूत्रे साहस्तिशुण्डिका 3 पर्यङ्का यत्र पर्यङ्काकृत्या उपविश्यते सा पर्यङ्का निपया 4, अर्द्धपर्या यस्यामेकं जानुं समुत्थाप्य उपविश्यते सा कई पल्यङ्गा निषद्या प्रोच्यते 5 / 134 P एवंविधया पञ्चप्रकारया निषचया चरतीति नैषधि की तस्याः, एतादृशनिषदनस्थानमाश्रित्य उपवेशनं साध्वीनां नोचितमिति ॥ sU0 25 ॥ एवम् उत्कुटुका सनिकायाः उत्कुटुकं - भूमिस्थापित चरणतलद्वय रूपं 'उकडु' इति भाषाप्रसिद्धमासनम् उत्कुटुक्रासनं तद् विद्यते यस्याः सा उत्कुटुका सनिका, तस्या उत्कुटुकासनेन समुपविष्टाया निर्मन्ध्या भवितुं नो कल्पते, उत्कुटुकासनेन निन्यानोपवेष्टव्यम् । / sU0 26 / / एवं वीरासनिकाया भवितुं नो कल्पते, वीरासनेन उपवेशनं साध्यानां नोचितम् । वीरासनं नाम सिंहासने उपविष्टो भूमौ न्यस्तपादस्तिष्ठति तदबस्थायां तत् सिंहासनं तदधोभागात् निस्सार्यते तदापि तदाकारेणैव अवस्थानं यत्र भवति तदासनं वीरासनं प्रोच्यते, तद् यस्या अस्तीति वीरासनिका, तस्या वीरास निकाया भवितुं निर्मन्ध्या नौ कल्पते ॥ sU0 27 ॥ एवं दण्डासनिकाया निर्ग्रन्थया भवितुं नो कल्पते । दण्डः यष्टिः, तद्वद् दीर्घमायतं पादप्रसारणेन भवति तद् आसनं दण्डासनं तद् यस्या अस्ति सा दण्डासनिका तश्या दण्डासनिकाया भवितुम् अवस्थातुं निर्द्वन्ध्या न कल्पते ॥ sU0 28 ॥ एवं लकुटासनिकायाः, लकुटं कुञ्जकाष्ठं तद्वत् कुब्जतया मस्तकपाणिकानां भुवि लगनेन पृष्टस्य चालगनेन शयनम् अथवा कुम्जीभूय शयनम् एतादृशमासनं यस्याः सा लकुटासनिका, तस्या लकुटासनिकाय निर्मन्ध्या भवितुं नो कल्पते । / sU0 29 / / एवं 'ओमंथियाए इति अवामुख्याः वाङ् अधोमुखं यस्याः सा अवाङ्मुखी तस्या अधोमुखीभूताया भवितुम् व्यवस्थातुं निर्मन्थ्या नो कल्पते ॥ sU0 30 ॥ एवम् एकपार्श्विकायाः - एकपार्श्वेन शायिन्याः तथाविधाभिप्रहविशेपेण शमिताया: साध्या भवितुं नो कल्पते ॥ sU0 31 ॥ एवम् उत्तानासनिकायाः, उत्तानम् ऊर्ध्वमुखीभूय शयनम् एतादृशमासनं यस्या सा उद्यानासनिका, तस्या उत्तानासनिकाया भवितुं साध्या नो ऋपते ॥ sU0 32 ॥ एवम् आम्रकुब्जिकायाः - आम्राकारेण कुब्जीभूय स्थिताया निर्मन्ध्या भवितुं नो कल्पते यत्र मस्तकपादद्वयेन भूमिं स्पृशति मध्यशरीरमूर्ध्व क्रियते तदासनम् आम्रकुन्नासनं प्रोष्यते, तदासनेन स्थातु साध्या नोचितमिति भावः, प्रागुक्तयुक्तेः । एते एकादशसूत्रोक्ताः सर्वेऽपि अभिमविशेषा निर्ग्रन्थीनां प्रतिषिद्धाः ॥ sU0 33 ॥ पूर्व निर्मन्थीनां ब्रह्मचर्यव्रतरक्षणार्थमकल्प्या अभिग्रह विशेषाः प्रतिपादिताः सम्प्रति तदक्षणार्थमेव निर्म-श्रीनाम् आकुश्वनपादयो दारुकदण्डकान्ता न कल्पन्ते इति प्रतिपादयितुं प्रथमं सासाम लाकुञ्चनपद् प्रतिपेधितुमाह-'नो कपर्3a' इत्यादि । सूत्रम्-नो कप्पर निधीणं आकुंचनपद्यगं धारितए वा परिहरितए वा । / sU0 34 ॥ Page #474 -------------------------------------------------------------------------- ________________ चूर्णिमाच्यापधुरी a. 550 34-39 निम्रन्थीनां स्थाननिधीवनादिमर्यादा 135 छाया--नो कल्पते निग्रन्थीनाम् आकुध्वनपट्टकं धारयितुं वा परिहर्तुं वा ॥ 1034 / चूर्णी-'नो कप्पई' इति । नो कल्पते निम्रन्थीनाम् आकुश्चनपट्टकं, आकुचनं-संकोचनम् अधःशरीरस्य संकोचनं तन्निमित्तं यत् पट्टकं वस्त्रम् पर्यस्तिकापट्टकमित्यर्थः, पर्यस्तिकाकरणनिमित्तं यत् पट्टक वस्त्रं तत् निन्थिईनां धारयितुं पार्श्व स्थापयितुम् , परिहर्तुम्-परिभोक्तुं न कल्पते । पर्यस्तिका कुर्वाणां साच्चों दृष्ट्वा लोको वदति-अहो कीडशोऽस्या गः या पर्यस्तिका बदवा समुपविशति । पर्यस्तिकां कुर्वाणा अपावृताऽपि भवेत् तेन ब्रह्मचर्यवतमङ्गसंभवः लोकापवादो वा भवेत् । माकुचनपट्टकं तासाम् मनुषधिः, य उपकारे वर्तते स उपधिरुच्यते, अन्यः अनुपधिः, तच्च तासामुपकारे नायातीति कृत्वा अनुपधिः । अनुपधिभूतस्योपकरणस्य धारणे तीर्थकदाज्ञामङ्गः । तत्प्रत्युपेक्षणादौ सूत्रार्थस्वाध्यायहानिर्भवेत् तस्मात् आकुचनपरकं साध्वीनां नानुज्ञातम् । sU0 34 ॥ पूर्व निर्ग्रन्थीनामाकुम्चनपट्ट निषिद्धम् , तत् निर्ग्रन्थानां कल्पते इति nimranthamUtramAha"kappaI' इत्यादि । सूत्रम्-कप्पइ निग्गंधाण आकुंचणपट्टगं धारित्तए वा परिहरित्तए वा ॥ 7035 ॥ छाया- कल्पते निर्ग्रन्थानाम् आकुश्चमपट्टकं धारयितुं वा परिहत धा । 2035 / चूर्णी--'ऋप्यै' इति । कल्पते निम्रन्धानां श्रमणानाम् आकुश्चनपकं पर्यस्तिकापट्टकं पर्यस्तिकाकरणाथै वस्त्र धारयितुं संग्रहीतु परिहत्तु परिभोक्तुं कल्पते, श्रमणानां पूर्वोक्कदोपानापत्तेः, किन्तु पर्यायग्येष्ठपुरत आकुश्चनपट्टासनेन स्थातुम् न कल्पते ॥ mU0 35 1 पूर्व निर्घन्धीनां निम्रन्थानां पर्यस्तिकापधारणे निषेधो विधिश्च प्रदर्शितः, सम्प्रति उभयेशं सावष्टम्भासने उपवेशनस्य निषेधं विधि च प्रदर्शयितुमाइ-'नो कप्पर्3a' 'कप्पर्3a' इत्यादि । सूत्रम्-नो कप्पइ निग्गंधीणं सावस्सयंसि आसणंसि चिद्वित्तए वा निसीइत्तए वा ॥ mU0 36 ॥ कप्पइ निग्गंयाणं साबस्सयंसि आसणंसि चिद्वित्तए वा निसी. इत्तए वा ॥ sU0 37 ॥ छाया-नो कल्पते निग्रन्थीनां सावश्रये आसने स्थातुं घा निषत्तुं पा!| sU0 36 / / करूपते निर्मेन्थानां साधये आसने स्थातुं वा निपर्नु वा ॥ 50 ॥ 37 ॥ चूर्णी--'नो कप्पा' इति । नो कल्पते निम्रन्थीना सावश्रये-सावनयं नाम यस्यासनस्य पृष्ठतोऽवष्टम्भो भवति तादृशे सावष्टम्मे मासने स्थातुम् ऊवस्थानेन स्थिति कर्त्तम् , निषत्तुं -तदुपरि उपवेष्टुं न कल्पते इति सम्बन्धः, पतादृशासने उपविष्टानां श्रमणीनां पूर्वोक्तो गई: मिड्यति, स्त्रीशरीरत्वेन तरुणानां मोइजनक वा भवति तस्मात् निर्गन्धीनां सावटम्मासने Page #475 -------------------------------------------------------------------------- ________________ वृहरकापत्र स्थातुं निषत्तुं वा नोचितमिति । / सू. 36 ॥ सम्प्रति निम्रन्थविषये विधिसूत्रमाह-कप्पई' इति । कल्पते निर्ग्रन्थानां सावत्रये सावष्टम्मे आसने स्थातुं निषतुं वा , यतो ग्लानत्वादिकारणान्निरालम्बमुपवेष्टुमशक्तानां निर्मन्थानां सावष्टम्भमासनं कापते, निम्रन्थीनां सर्वथा न कल्पते इति भावः ॥ सू. 37 ॥ पूर्व सावष्टम्भासनविपये निम्रन्थीनां निपेघसूत्र, निम्रन्थानां च विधिसूत्रमुक्तम् , सम्प्रति सविषाणपीठफलकविषये तदेवाह-'नो कप्पर' 'कणई' णादि । मूत्रम्-नो कप्पर निम्गथीण सविसाणप्ति पीईसि वा फलगंसि वा चिटिनए वा निसीइत्तए वा ॥ सू. 38 ॥ कप्पइ निग्गंथाणं सविसाणंसि पीदसि का फलगंसि वा चिट्टित्तए वा निसीइसए वा ॥ sU0 39 ॥ छाया-नो कल्पते निर्ग्रन्थीनां सविषाणे पीठे वा फलके वा स्थातुं चा निषत्तुं पा ॥ 10 ॥ 38 ॥ कल्पते निर्ग्रन्थानां सविषाणे पीठे वा फलके या स्थातुं वा निप वा ॥ sU0 ॥ 39 ॥ चूर्णी--'नो कप्पई' इति । नो कल्पते निम्रन्थीनां मविषाणे-विषाणं शृङ्गम् , विषाणमिव विषाणं शृङ्गाकार उपर्युत्थितः काष्ठविशेषः, तेन सहितं सविपाणम्-तस्मिन् सविपाणे सशृङ्गे पीठे काष्ठनिर्मितासनविशेपे, फलके वा शयन के स्थातुम् ऊर्वस्थानेन निषत्तुम्-उपवेष्टु न कल्पते इति सम्बन्धः । यस्य पीठत्य फलकस्य वा उपरि शोभाथै शृङ्गाकारम् ऊर्वलम्बकाष्ठं निर्मितं भवेत् तादृशे पीटे फलके वा स्थाननिषीदनकरणे ऊर्वकाष्ठरूपतदाकारावलोकनेन उदीर्णमोहत्वेन भुक्तभोगिनीनां निर्मन्धीनां पादकर्मस्मृतिकरणादिदोषसंभवात्, अभुक्तभोगिनीनां च कौतुकसंभवात् निर्गन्थीनां सविषाणपीठफलकादौ स्थानदि कत्तुं नोचितमिति भावः ॥ sU0 38 ॥ विधिमाश्रित्य निर्ग्रन्थसूत्रमाह-कप्पई' इति । पूर्वोक्ते सविषाये पीठे वा फळके वा स्थातुं निषत्तुं वा निम्रन्थानां कल्पते, श्रमणानां पूर्वोक्तदोषानापत्तेः । / mU0 39 / / पूर्व सविषाणपीठफलकविषये निर्ग्रन्थीनां निषेधसूत्रम् , निम्रन्थानां च विधिसूत्रं प्रतिपादितम् , सम्प्रति सवृन्तकालाबुर्विषये तदेव सूत्रदयमाह-'नो कप्पई' 'कपइ' इत्यादि । / सूत्रम् - नो कप्पइ निग्गंथीणं सवेंटगं लाउयं धारित्ता वा परिहरित्तए वा ॥ sU0 40॥ कम्पइ निग्गंधाणं सवेंटग लाउयं धारित्तए वा परिहरित्तए वा ॥ sU0 41 ॥ छाया-नो कल्पते निम्रन्थोना सवृन्तकम् मलावु धारयितुं या परिहते पा । 040 ॥ कल्पते निन्थानां सबुन्तकम् अलावु धारयितुं वा परिहा बा । sU041 ॥ Page #476 -------------------------------------------------------------------------- ________________ पूर्णिमाम्याबपूरी u0-55045-46 साधुसाध्वीनां पादकेसरिकादिग्रहणविधिः 137 चूर्णी--'नो कप्पई' इति । नो कल्पते निर्ग्रन्थीनाम् सवृन्तकम् -वृन्तसहितं नालयुक्तम् अलाबु-तुम्बिकाफलपात्रम् धारयितुम् संग्रहीतुम् , परिहर्तुम् पानादौ उपभोक्तम् । सबिपाणपीठफलकवदनापि बहिनिस्सृतो कारावलोकनेन भुक्तभोगिनीनामभुक्तभोगिनीनां निर्गन्धीनां पूर्वोक्तस्मृतिकरणकौतुकादिदोषसंभवात् ॥suu0 40 ॥ निर्ग्रन्थविषयक विधिसूत्रमाह-'कप्पई' इति । कल्पते निम्रन्थानां तदेव सवृन्तकं तुम्बीपात्रं धारयितुचा परिहत्तुं वा, निर्गन्धानां पूर्वोक्तदोषासंभवात् ॥ sU0 41 ॥ पूर्व सवृन्तकाऽलाबुपात्रधारणे निधेषसू निमित्रं न निर्मगीनिया दमे गतिपादितम् , सम्प्रति निर्मन्धीनिम्रन्थद्वयमाश्रित्य तदेव सूत्रद्वयमाह-'नो कप्पइ' 'कप्पई' इत्यादि । सूत्रम्-नो कप्पइ निगयीणं संबंटियं पायकेसरियं 'धारित्तए वा परिहरित्तए वा ॥ sU042 ॥ कप्पर निम्मंथाणं सवेंटियं पायकेमरियं धारित्तए वा परिहरित्तए वा । / sa0 43 ॥ छाया-नो कल्पते निन्धीनां सन्तिकां पात्रकेसरिका घारयितुं वा परिहर्नु वा ॥ sU0 42 ॥ कल्पते निम्रन्यानां सन्तिकां पात्रकेसरिको धारयितुं या परिह था। sU0 ॥ 43 ॥ चूर्णी--'नो कप्पई' इति 1 नो कापते निम्रन्थीनां सवृन्तिको वृत्तसहिता लम्बाकारण वृन्तवद् वृन्तम् उपरिलम्बदण्डिकारूपं, तेन सद्वितां सवन्तिकाम् पात्रकेमरिकाम्- पात्रप्रोछनार्थ प्रमानिकां लम्बदण्डिकाप्रतिबद्धदशिकामयी प्रमार्जनिको धारयितुम् उपकरण बुद्धया पाच~ स्थापयितुम् , परिहर्तुम्-परिभोक्तं न कल्पते ॥ sU0 42 ॥ निग्रन्थानधिकृत्य विधिमूत्रमाह-कप्पई इति, कल्पते निम्रन्थानां सबृन्तिकां पात्रकेसरिका पात्रप्रोन्छनप्रमार्जेनिको धारयितुं वा परिहर्नु वा कल्पते । / sU0 43 ॥ ___पूर्व पात्रकेसरिकाविषयं सूत्रद्वयं प्रतिपादितम् , सम्प्रति दारुदण्डकपादनोञ्छनविषय तदेव सूत्रद्वयमाह-'नो कप्पई' 'कप्पई' इत्यादि । मूत्रम्-नो कप्पर्3a निग्गयीणं दारुदंडयं पायपुछणं धारित्तए वा परिहरिसप चा ॥ sU0 44 ॥ कप्पइ निग्गंयाणं दारुदंडयं पायपुंछणं धारितए वा परिदरित्तप वा ॥ सू. 45 ॥ छाया--नो कल्पते निर्ग्रन्थीनां दारुदण्डकं पादप्रोग्छनकं धारयितुं वा परिहत । / sU0 44 ॥ कल्पते निग्रंन्पानां दारुदण्डकं पादपोछनकं धारयितु या परिसर या ॥ sU0 45 ॥ चूर्णी-'नोकप्पर्3a' इति । नो फल्पते निम्रन्थीनां दारुदण्डक दारुमग्रदण्डिकायुक्तं पादप्रोज्छनकं दारुमयदण्डिकाया मप्रभागे भोणिका दशिका बध्यन्ते तादृशं पादप्रोञ्छनार्थ Page #477 -------------------------------------------------------------------------- ________________ बृहत्कल्पसूत्रे प्रमार्जनिकरूपम् न कल्पते इति भावः ॥ sU0 44 ॥ निर्मन्थविषये विधिसूत्रमाह - ' कप्पर्3a' इति । कल्पते निर्मन्थानां दारुदण्डकं काष्ठमयदण्डिकायुक्तं पादप्रोज्ञकम् दण्डोपरिभागबद्ध दक्षिका समूहं पादमनार्थं प्रमार्जनिकरूपं धारयितुं परिभोक्तुं वा कल्पते । / sU0 45 ॥ पूर्व ब्रह्मचर्यत्ररक्षणार्थं विशेषतः श्रमणीमधिकृत्य एकाकिनी विहारादिदारुदण्डकपादप्रोछनधारणपर्यन्तवक्तव्यता प्रतिपादिता, सम्प्रति तस्यैव तस्य रक्षणार्थं निर्मन्थनिर्मन्थीद्वयमधिकृत्य मकसूत्रमाह- 'मो कप्पर्3a' इत्यादि । 0. सूत्रम्-नो कप्पइ निम्गंधाण वा निम्गंधीण वा अन्नमन्नस्स मोयं आपिबित्तए वा आयमित वा नन्नत्थ गाढागा देहिं रोग्। यंकेहि ॥ sU0 46 ॥ छाया -नो कल्पते निर्ग्रन्थानां वा निर्गन्धीनां वा अन्योन्यस्य मोकम् आपातुं घा आमितुं वा मान्यत्र गाढागाढेभ्यो रोगातङ्केभ्यः ॥ 046 ॥ I चूर्णी 'नो कप्प' इति । नो कपले विन्यानां वा निर्मन्थन वा श्रमश्रणीनां अन्योन्यस्य - परस्परस्य - साघोः - साध्याः साध्याश्च साधोः इत्येवम् एकद्वितीययोः मोकम् प्रत्रवणम् आपातुं आचमितुं वा न कल्पते, परस्परमकपणे वशीकरणादिदोषसंभवात् । किं सर्वथा न कल्पते इत्याह-' नन्नत्य' इति नान्यत्र, अन्यत्र न कुछ न इत्याह- 'गाठागा देहिं' इति । गादागादेभ्यः रोगातङ्केभ्योऽन्यत्र न गाढागाढा इत्यत्यन्तगादाः कष्टसाध्या रोगातङ्काःरोगाः-व्याधयः, ते च ते आतङ्काश्व कुछ जीवितकारित्वात् रोगातङ्काः कष्टसाध्या व्याधयः सर्पमण्डूकादिदशनरूपाः, अथवा रोगाः- रक्तविकारपामादिरूपाः भाताः - सद्योघातिनः सर्पादिविषयो निहृदयशूलादयः, रोगाश्च आतङ्काश्चेति रोगातङ्काः तेभ्योऽन्यत्र निर्मन्थनिर्मन्थीनां मोकं परस्परमापातुम् आचमितुं वा न कल्पते, अनेनायातम् - गाढागादरोगातङ्ककारणे कल्पते, तदेवम् - सर्पादिविषं पामादिरक्तविकाररोगश्च नरसूत्रेण शाम्यति, तदुक्तं भावप्रकाशे "नरमूत्रं गरं हन्ति सेवितं तद् रसायनम् । रक्तपामाहरं तीक्ष्णं, मक्षारलवणं स्मृतम् ॥ गोज्जाऽविमहिषीणां तु खीणां मूत्रं प्रशस्यते । खरोष्ट्रेभनराश्वानां, पुंसां सूत्रं हितं स्मृतम् ॥ sU0 46 ॥" पूर्व मोकसूत्रं प्ररूपितम्, पानप्रसङ्गात् पर्युषिताहारविषयं सूत्रमाह - 'नो कप्पर्3a' इति । सूत्रम् नो कप्पर निधाण वा निषीण वा परिया सियं भोयणजायं जाव तयप्यमाणमेस वा भूप्यमाणमेतं वा तोयर्विदुष्पमाणमेतं वा आहार आहरितए नन्नत्थ गाढागाहिं रोगार्थकेहि ॥ sU0 47 ॥ छाया-नो करूपते निर्मन्थानां वा निर्ग्रन्थीनां वा परिवासितं भोजनजातं यावत् स्ववाप्रमाणमाश्रमपि भूतिप्रमाणमात्रमपि तोयबिन्दुप्रमाणमात्रमपि आहारम् अहम्, नान्यत्र गाढागाछेभ्यः रोगातङ्केभ्यः ॥ sU0 47 ॥ हे Page #478 -------------------------------------------------------------------------- ________________ चूर्णि भाग्यावरी 05 sU0 47-49 पर्युषिताद्वारादिनिषेधः 139 चूर्णी - 'नो कप्पर्3a' इति । नो कल्पते निर्मन्थानां वा निर्ग्रन्थीनां वा परिवासितम् संगृहीतं प्रथमप्रहरे आनीतं चतुर्थप्रहरप्राप्त भोजनजातम् अशनादिचतुर्विधं यावत्-न्यूनान्यूनम् तत् किंयदिव्याह- 'तय पमाणमेत्तं वा' इति स्वक्प्रमाणमात्रमपि तिलतुषत्रिभागमात्रमपि एतच्चाशनस्य घटते । भूतिप्रमाणमात्रमषि, भूतिः -: :- भस्म भूतिशब्देन भस्मचप्पुटिका गृश्यते तेन भूतिचप्पुटिकामात्रमपि इत्यर्थो बोध्यः संयोजित हुएतर्जनीभ्यां गृहीतं द्रव्यं मूर्तिप्रमाणमात्र कथ्यते तच्च सक्तुकादीनां शुष्कचूर्णद्रव्यादीनां च घटते । तोयबिन्दुप्रमाणमात्रमपि पानकद्रव्यस्य विन्दुप्रमितमपि परिवासितं प्रथम प्रहरस्थापितस्य चतुर्थ प्रहरः प्राप्तः, तादृशम् आहारम् - किमपि भोज्यपेयपदार्थ जातम् आहर्तुम् भोक्तुं न कन्पते इति । यद्वा परिवासितं रजन्यां स्थापितं पूर्वोक्तप्रमाणमात्रमपि आहारं मोक्तुं न कल्पते । रजन्यां स्थापितवस्तुमा मुनीनां परिभोगो न कल्पते, तस्य सन्निधिसंचयदोषापत्तेः सन्निधिसंचये साधुत्वमपि नश्याते, उक्तञ्च दशने का लिकसूत्रे षष्ठाध्ययनें-- "लोहस्सेसणुफा से मन्ने अन्नयरामवि । + जे सिया संनिहिकामे, गिद्दी पचइए न से ॥ gA0 19 ॥ लोभस्य पुत्र अनुस्पर्शः मन्ये अन्यतरोऽपि । - " यः स्यात् संनिधिक्रामः गृही प्रब्रजितो न सः ॥ gA0 19 ॥ इतिच्छाया ॥ संक्षेपार्थः - 'मन्ये' इति भगवद्वाक्यम्, मन्ये अहं निश्चिनोमि अन्यतरोऽपि बहूनां मध्ये एकः एषः लोभस्य अनुस्पर्शः प्रभावः, लोभस्य बहूनां प्रभावाणां मध्ये एष पूर्वोक्तः संनिधिरूप एकः प्रभावोऽस्ति एवमहं मन्ये, अतः यः संनिधिकामः संनिविवाञ्चकः स्यात् सः गृही-गृहस्थ एव मन्तव्यः न तु सः प्रत्रजितः - साधुरिति । इत्येवं भगवद्वचनात् परिवासितमाहारजातं निर्मन्थनिर्मन्धीनां भोक्तुं न कल्पते इति भावः । किं सर्वधा न कल्पते इत्यपवादमाह - 'नन्नत्थ' इत्यादि, नान्यत्र - अन्यत्र न केभ्यः ! इत्याह- गाढागादेभ्यो रोगातवेभ्यः गाढागाढरोगातङ्कान् विहाय, अन्यत्र न कल्पते इत्यर्थः ॥ suu047॥ पूर्वं परिवासिताहारनिपेधसूत्रं प्रोक्तम्, सम्प्रति परिवासितालेपननिपेधसूत्रं pratipAdayati'no कप्प' इत्यादि । सूत्रम् - नो कप्पर निधाण वा निग्गंधीण वा परिवासिणं आठेवण जाएणं आलिंपित्तए वा बिलिंपित्तए वा, नन्नत्थ गाडागाडेहिं रोगार्थ केहिं । / 0 48 ॥ छाया--नो कल्पते निर्मन्थानां वा निर्प्रन्थीनां या परिवासितेन आहेपनजातेन आलेपयितुं वा विलेपयितुं वा नान्यत्र गाढागाडेभ्यः रोगातङ्केभ्यः । 048 ॥ चूर्णी 'नो कप्पर्3a' इति । नो कल्पते निर्मन्थानां वा निर्ग्रन्थीनां वा परिवासितेनप्रथमप्रहरगृहीतचतुर्थमद्रप्रासेन आलेपन जातेन केनापि लोधादिनिर्मितालेपनेन बालेपयितुं Page #479 -------------------------------------------------------------------------- ________________ गृहत्कल्पसूचे वणादिषु किञ्चिद् एकवारम् आलेपनं कत्तुं विलेपयितु-विशेषेण लेपयितुं अनेकवारम् न कल्पते इति सम्बन्धः । किं सर्वथैव न कल्पते ! इत्याह-'नन्नत्थ' इत्यादि, नान्यत्र गाढागाद्वेभ्यो रोगातङ्केभ्यः गाढागाढेभ्यः अत्यन्तप्रगाढेभ्यः भयङ्करभ्यः रोगातकम्यः सादिविपत्रणसघोघातिक्षुद्रणप्रमृतिप्राणघातकरोगरूपातङ्केभ्यः अन्यत्र न कल्पते, पूर्वोक्तकारणे कल्पते इति भावः । / सू. 8 ॥ पूर्व परिवासितालेपनेनाऽऽलेपननिषेधः प्रतिपादितः, तत्प्रसङ्गात् सम्प्रति परिवासिततैलादिना गात्राभ्यङ्गनम्रक्षणनिषेधं प्रतिपादयितुमाह-नो कप्पई' इति । सूत्रम् -नो कप्पर्3a निग्गंथाण का निगंयोण या परिवासिएणं नेल्लेण वा घरण वा णवणीएण वा बसाए वा गायाई अम्मगिसए या मक्खिसए वा नन्नस्थ गाटागाडेहि रोगायंकेहिं । sU0 49 ॥ छाया - मो कल्पते निर्घन्धानां वा निन्थीनां वा परिवासितेन तैलेन पा घृतेन घा नवनीतेन वा वसया घा गाणि अभ्यनितु वा नक्षितु वा, नान्यत्र गाढागाहेभ्यः रोगातङ्केभ्यः ॥ sU0 49 / / चूणी-'नो कप्पइ' इति । नो कल्पते निम्रन्थानां का निर्ग्रन्थीनां वा परिवासितेनप्रथमत्रहरानीतचतुर्थप्रहरमानेन तैलेन वा-तिलसर्पपादिजन्यस्निग्धद्रवपदार्थजातेन, घृतेन वा प्रसिद्धन, नवनीतेन वा-म्रक्षणेन 'मक्खन' इति भाषाप्रसिधेन, वसया वा स्निग्धरसविशेषेण वा मात्राणि हस्तपादमुखाथङ्गानि अभ्यजितुं वा- प्रचुरतैलादिना उद्धर्तयितुम् , म्रक्षितुं वा स्वल्पेन तैलादिना म्रक्षण कत्त वा न कल्पते इति पूर्वेण सम्बन्धः । यद्येवं परिवासितेन तैलादिना गात्राणामभ्यङ्गनं प्रक्षां च न कल्पते तहिं अपरिवासितेन तत्तत्प्रहरानीतेन तत्तत्प्रहरेऽभ्यतनं म्रक्षणं च निम्रन्थनिम्रन्थीनां कापते, इत्यायातम् तत्राह--परिवासितेन अपरिवासितेन वा तैलादिना मुनीनां गात्राभ्यङ्गनं न कल्पते, तस्य शरीरविभूषासूचकत्वात्, शरीरविभूषाया भगवता निषिद्धत्वाच्च, उक्तं च"........कि विभूसाए कारणं" इति दशवैकालिसूत्रोक्तभगवद चनात् निर्घन्धनिर्गन्धीनां तैलाद्यभ्यतनं न कल्पते । अथ च तेलाद्यभ्यङ्गने संयमविराधना आत्मविराघना चापि संभवेत्, तत्र संयमविराधना अभ्यजितक्षिते गात्रे सचित्तरजो लगति, तदगन्धेन च पिपीलिकादिवसप्राणिनो लगन्ति तेषां विराधनेन संयमविराधना भवेत् , पुनश्च तैलादिना चीवराणि मलिनीभवन्ति, तेषां धावनेऽधावने वा द्विधापि दोषाः समापतन्ति, यथा-यदि धाव्यन्ते तदा प्राणिनामुत्प्लावना भवेत् उपकरणशरीरयोर्बकुशत्वं भवति । यदि न धाव्यन्ते तदा निशिभक्तदोषापत्तिर्भवेत् । अभ्यङ्गितम्रक्षिते शरीर पादयोधूलिस लगतु' इति बुद्धया पादौ वनादिना पिनाति तेन Page #480 -------------------------------------------------------------------------- ________________ पूर्णिमायावजूरी 105 0 49-51 परिहारकल्पस्थितस्य प्रायश्चित्तविधिः 141 गर्वनिर्दिवतादयो दोषा भवन्ति । पुनश्च यावत्कालं गात्रस्याभ्यङ्गादि करोति लावत्काल सूत्रार्थपरिमन्थो भवेत् , मुनिना च सर्वसामयिकत्वात् क्षणमपि निरर्थकं न नेतव्यमिति भगवदाज्ञाभङ्गदोषोऽवश्यम्भावीति । मात्मविराधना-तैलादिनाऽम्यजिते गात्रे तद्गन्धेन समापतिताः पिपीलिकादिप्राणिनः क्षतं करोति, स्नग्ध्येन पादं वा प्रस्खलतीत्यादिनाऽऽमविराधनासंभवः, तस्मात् परिवासितेनापरिवासितेन वा तैलायभ्यङ्गनं निग्रन्थनिन्धीनां न कल्यते इति भावः । किं सर्वथा न कल्पते ! लवाइ--'मन्नत्य' इत्यादि, नान्यत्र- अन्यत्र न, केभ्यः ! इत्याह-गाढागादेभ्यः-गाददुःखजनकेभ्यः रोगातकेभ्यः, गाडागाढरोगातवान् बिहायान्या न कल्पते, वथाविधे कारणे कल्पते, कारणं यथा - मब्वगमनेनातीव श्रास्तत्वम्, वातरोगेण काटेबन्धनम् , कच्छुपामादिपीडितत्वं च भवेत् , इत्यादिकारणे तैलायभ्यङ्गनं यतनया कर्त्तव्यमिति भावः ॥ सू. 19 ॥ पूर्वसूत्रे गात्राणामभ्यङ्गनं प्रक्षणं च निषिद्धम्, सम्प्रति--उपलेपनम् उदतनं च निषेषयितुमाह-'नो कप्पई' इत्यादि। सूत्रम्--नो कप्पइ निग्गंधाण वा निमगंधीण वा परिवासिएण करकण या लोद्धेण वा पवणेण वा अन्नयरेण वा आठेवणजाएण गायाई उवलित्तए वा उध्वहित्तए वा, नन्नत्य गाढागादेहि रोगायकेहिं । / sU0 50 ॥ छाया-नो कल्पते निर्मग्यानां या निधीमा वा परिवासितेम करकेत पा लोप्रेण पा प्रधृपनेन घा अन्यतरेण वा-आलेपनजातेन गात्राणि उपलेपयितु वा सर्तयितुवा, नाम्यत्र मादागाभ्यो रोगातभ्यः ॥ 0 50 ॥ ___ चूर्णी--'नो कप्पइ' इति । नो कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा परिवासितेन पर्युषितेन प्रथमप्रैरानीतचतुर्थप्रहरमासेन कल्केन वा उत्कालिससुगन्धिदयविशेपेण, लोधण वा स्निग्धचूर्णरूपमुगन्धिद्रव्यविशेषेण, प्रधूपनेन वा भगुरुचन्दनप्रभृतिसुगन्धिपनद्रव्येण, एवम् अन्यतरेण वा एतादृशेन केनापि अनेकविधसुगन्धिद्रव्यमध्यादेकेन सुगन्निद्रव्यम रेण आलेपनजातेन आलेपनयोग्यदल्यविशेषेण गात्राणि-अङ्गानि मुसहस्तपादादीनि उपलेपयितुं वा सामान्येन लेपितानि कतु बा, तथा उद्वर्तयितुम् उपमर्दयितुं वा न कल्पते इति सम्बन्धः । किं सर्वथा न कल्पते ! इत्याह-'नन्नत्य' इत्यादि, नान्यत्र गादागादे यः रोगातम्या , गादागाद्वेभ्यः अत्यन्तमरणादिभयजनकेभ्यः रोगातकेन्या, रोगरूपातयः-कुक्षिशूनदयाल मस्तकशूलरक्तविकारादिजनित विषमप्रन्थिप्रतिरूपेभ्यः, भरणादिभयजनकरोगातङ्कान् विहाय Page #481 -------------------------------------------------------------------------- ________________ Ramananeyle pahatkalpasale निकारणं शरीरसौन्दर्यार्थ मुगन्धिद्रव्यजातेन गात्राणामुपलेपनमुद्वर्तनं च मुनीना न कल्पते, तादृशावस्थायां कारणे सति यतनया कल्पते इति भावः ॥ sU0 50 ॥ पूर्व निर्ग्रन्थनिन्थीनां निष्कारणं गात्राम्यगनादि निषिद्धम्, सम्प्रति निष्कारणं गात्राम्यङ्गनादिकारी कारणे चायतनया करणशीलः परिहारतपःप्रायश्चित्तभागी भवतीति परिहारकल्पसूत्रमाह--'परिहारकापट्टिए' इत्यादि । सूत्रम्-परिहारकापट्ठिए भिक्खू बहिया घेराण वेयावडियाए गच्छेजा, से य आहच्च ऐक्कमिज्जा, तं च घेरा जाणिज्जा अप्पणो आगमेणं अन्नेसि वा अंतिए मुच्चा, तो पच्छा तस्य अहालहुस्सए नाम ववहारे पट्टवेयवे सिया ॥ suu051॥ छाया -- परिहारकल्पस्थितो भिक्षुः बहिः स्थविराणां वैयावृत्त्याय गरुछेत् , सच आइत्य मतिकामेत् , तच्च स्थविराः जानीयुः आत्मन आगमेन, अन्येषां पा अम्तिके श्रुत्वा, ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितथ्यः स्यात् । / 205 ॥ ___चूर्णी-परिहारकप्पष्टिए' इति । परिहारकल्पस्थितः परिहारतपो वहमानः भिक्षुः श्रमणः बहि:-स्थितस्थानादन्यत्र ग्रामनगरादौ, तत्रैव या उपाश्रयान्तरे स्थिताना स्थविराणां वैयावृत्त्याय-वैयावृत्त्यनिमि सम् उपलक्षणाद् नास्तिकादिवादिजयाथै वा तादृशकार्यक्षमान्यश्रमणाभावे आचार्योपदिष्टो गम्छेत् , सच तत्र आहत्य-कदाचिद् अनिवार्यकारणवशाद् अज्ञानावा अतिकामेत्-प्रतिज्ञाततपोविशेषम् उल्लछयेत् तच्च तस्यातिक्रमण दोषसेवनरूपम् स्थविराः येषां वैयावृत्यामागतस्ते प्रधानाचार्याः आत्मनः स्वस्य आगमेन-आगमोक्तावध्यादिज्ञानेन, वा--अथवा मन्येषाम्-तत्पाईस्थान्यमुनीनां गृहस्थानां दा अन्तिके समीपे श्रुत्वा जानीयुः, तस्यातिक्रमण स्वस्य ज्ञानविषयीकृतं स्यात् तदा ततः पश्चात् तज्ज्ञानानन्तरं तस्य वैयावृत्त्यार्थमागतस्य परिहारकल्पस्थितस्य श्रमणस्य 'अहालहुस्सए नाम' इति यथालधुस्वकनामकः यथालघुस्वकः यथासंभवं स्तोकप्रायश्चित्तरूपः व्यवहारः प्रस्थापयितव्यः दातव्यः स्यात् । तस्मै यथाशक्यलघुप्रायश्चित दातव्यमिति भावः । / sU0 51 ॥ पूर्व परिहारकल्पसूत्रं कथितम्, सम्प्रति भक्तप्रसङ्गात् निम्रन्थीनां पुलाकभक्तसेवन विधिमाह-'निगंथीए य' इत्यादि । सूत्रम्-निग्गंथीए य गाहावैकुलं पिंडचायपडियाए अणुप्पविहाए अन्नयरे पुलागमत्ते पहिग्गाहिए सिया, सा य संथरिज्जा कप्पद से तदिवस तेणेव भत्तढणं पज्जोसवित्तए, नो से कप्पइ दुच्चंपि गाहावैकुलं पिंडवायपडियाए पविसित्तए वा, सा य नो संथरिज्जा एवं से कप्पई दुच्चं पि गाहावैकुल पिंडवायपडियाए पविसित्तर suu052॥ ॥ पंचमोईसो समनो ॥ 5 ॥ Page #482 -------------------------------------------------------------------------- ________________ पूर्णिभाष्यापधुरी u05 sU0 52 मिथ्याः पुलाकभक्ताहारविधिः 143 छापा-निर्गन्ध्या च गाथापतिकुल पिण्डपातप्रन्ययेन अनुप्रविण्या अन्य तरत् पुलाकभक प्रतिगृहीतं स्यात् , सा च संस्तरेत् कल्पते तस्थाः तहिवसं तेनेष मक्तार्थेन पर्युषितुम् , नो तस्याः कल्पते द्वितीयमपि गाथापतिकुल पिण्डपातप्रत्ययेन प्रवेण्टुम् , सा च नो संस्तरेत् एवं तस्याः कल्पते द्वितीयमपि गाथापतिकुलं पिण्डपात. प्रत्ययेन प्रवेष्टुम् ॥ 0 52 / / / / पञ्चमोदेशः समाप्तः ॥5॥ चूर्णी --'निग्गंधीए य' इति । निम्रन्थ्याश्च साध्याः गाथापतिकुलं गृहस्थगृहं पिण्डपातप्रत्ययेन भिक्षाग्रहणनिमित्तेन अनुपविष्टया-प्रवेश कृतक्या यदि अन्यतरत्-बहूनां मध्या. देकम् , पुलाकं त्रिविधं भवति-धान्यपुलाकम् , गन्धपुला कम् , रसपुलाकी चेति, तत्र धान्यपुलाकं वल्लादि, गन्धपुलाकम् --लालवङ्गजातिफलादीनि यानि उकटगन्धानि द्रव्याणि, तधुलं भक्तम्, रसपुलाकम् क्षीर-दाक्षा-खजूरादिरसरूपम् , एपां त्रयाणां पुलाकानां मध्याद् एकतरत् पुलाकभक्तम्, पुलाकम् असारमुच्यते यत आहारितानि एतानि त्रीण्यपि पुलाकानि निर्मेन्थी संयमसाररहितां कुर्वन्ति प्रवचन वा निस्सारं कुर्वन्ति ततस्तानि पुलाकानि प्रोच्यन्ते, एषां मदजनकस्वभावत्वात् । एतानि पुलाकानि निग्रन्थी मदविकलां कुर्वन्ति तेन सा संयमसाररहिता भवति । तेषां कदाचिद् ग्रहणे तद्विधिं प्रदर्शयति-तत् पोक्तं पुलाकभक्तं कदाचित-अनाभोगादिकारणात् प्रतिगृहीतं स्वोकृतं स्यात् तदा यदि सा च निग्रन्थी संस्तरेत् तेन प्रतिगृहीतेन पुलाकमक्तेन निर्वाहं कुर्यात् निवाई समर्था भवेत् तदा कल्पते तस्याः तं दिवस तेनैव पूर्वानीतेनैव भक्तार्थेन पुलाकभक्तेन पर्युषितुम्-तं दिवसं व्यत्येतुं कल्पते किन्तु नो-नैव तस्याः कल्पते द्वितीयमपि निहालौल्येन द्वितीयवारमपि गाथापतिकुलं पिण्डपातप्रत्ययेन तद्ग्रहणवाञ्छया प्रवेष्टुम् । अथ सा च निर्ग्रन्थी कदाचित् तपश्चरणग्लानत्वादिना बुभुक्षाप्राचुर्यप्रसङ्गात् पूर्वानीतेन पुलाकमक्तेन भुक्तेन नो संस्तरेत शुधापरीपहसहनसामाभावात् त दिवसं व्यत्ये समर्था न भवेत् तदवस्थायां तस्या निम्रन्थ्याः कल्पते द्वितीयमपि वारं गाथापतिकुलं-गृहस्थगृहं पिण्डपातप्रत्ययेन मिक्षाग्रहणनिमित्तेन प्रवेष्टुं गृहस्थगृह प्रवेश का कल्पते, तदिवसनिवाहसामर्थे सति द्वितीयवारं भिक्षार्थ न गच्छेदिति भावः । एकवारगृहीतपुलाकमोजनेन यथाशक्यनिर्वाहसामध्ये सति जिह्वालोलुपतया पुनरपि द्वितीयवारं भिक्षार्थ गृहस्थगृहे गच्छेत् तदा निन्थ्या आज्ञाभङ्गादयो दोषा भवन्ति, संयमात्मविगधना च भवेत. तत्र स्त्रियाः सुकुमालप्रकृतित्वेन धान्यफुलाके मुक्ते उदरे वातप्रकोपः संजायते, गन्धपुलाके मुक्त Page #483 -------------------------------------------------------------------------- ________________ पत्कल्पस्ने निर्ग्रन्थी मदविवला भवति, रसपुलाके मुक्तेऽजीर्णादिरोगसंभवः, ततः सूत्रार्थस्वाध्यायादिपरिमन्थस्तेन संयमविराधना, वातप्रकोपादिना आत्मविराधना च स्पष्टैवेति मुक्तपुलाकभत्ता द्वितीयवारं गृहस्थगृहे भिक्षार्थं न प्रविशेदिति सूत्राशयः ॥ sU052 ॥ इति श्री-विश्वविख्यात-जगवल्लभ -प्रसिद्धवाचक--पञ्चदशभाषाकलितललितकलापालाएकप्रविशुद्धगधपयनंकग्रन्थनिर्मापक-वादिमानमर्दफ- zrIzAhUchatrapatikolhApurarAjapradatta"jainAcArya" पदभूषित-कोल्हापुरराजगुरु-बालग्रामचारि - जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालबतिविरचितायांवृहल्कल्पसूत्रस्य" चूर्णि-माझ्या-'वचूरीरूपायां व्याख्यायां पश्चमोदेशकः समाप्तः ॥ 5 ॥ Page #484 -------------------------------------------------------------------------- ________________ अथ षष्ठोद्देशकः व्याख्यातः पञ्चमोई शकः, साम्प्रतं षष्ठो देशको व्याख्यायते. तत्र पूर्वगतपञ्चमोदे शकस्यान्तिमसूत्रेण सहास्य षष्टोदेशकप्रथमसूत्रस्य का सम्बन्धः । इत्यत्राह भाष्यकारः-'मत्तगहण' इत्यादि । भाष्यम्- मत्तगहणं पुर्य, कहियं तस्स य अलाभसमयम्मि । तस्थावयणं भासइ, सस्स णिसेहोऽत्य संबंधो ॥ 1 ॥ छाया-भक्तप्रवण पूर्व कथितं, तस्य घालामसमये । तत्राऽवचनं भाषले, तस्य निषेधोऽत्र स्म्ब्न्ध्ः॥ अयचूरी- भत्तगहणं' इति । पूर्व पञ्चमोद्देशकस्यान्तिमसूत्रे भक्त ग्रहण कधितम् , तस्य भक्तस्य च मलाभसमये साधुस्तत्र कदाचिद् अवचनं भाषते इति तस्याश्चनस्यात्र पाठो देशकस्य प्रथमसूत्र निषेधः प्रतिपादितः, एष एवात्र अस्मिन् पष्ठोद्देशक सम्बन्धः ॥ 15 ॥ इत्यनेन सम्बन्धेनायातस्यास्य षष्ठोदेशकस्येदमादिम सूत्रम् - नो कपर्3a इत्यादि । / सूत्रम्-नो कप्पई णिग्गंथाण वा णिगंधीण वा इमाई छ अवयणाई दिनए, तं जहा-अलियबयणे, हीलिपक्यणे, खिंसियवयणे, फरुसवयणे, गारस्थियवयणे, विउस. वियं वा पुणो उदीरिचए ॥ muu01॥ छाया-नो कल्पते निर्मन्धानां वा निर्ग्रन्थीनां वा इमानि षट् अवधनानि पविमु, तथथा- लोकवचम् , हओण्लितवचनम्, खासतवचनम्, परुषवयनम् , गार्हस्थ्यषचनम् , व्युपशमितं वा पुनरुदीरितुम् ॥ sU01 ॥ चूर्णी-'नो कप्पइ' इति । नो कल्पते-न युज्यते णिगंयाण त्रा निम्रन्थानां वा णिगंथीण वा निर्घन्धीनां श्रमणीनां वा इमाई इमानि-बक्यमाणानि छ षट्-पदसंख्यकानि अवयणाई अवचनानि, तत्र वक्तुं योग्यं वचनम् सदचनमित्यर्थः न वचनमित्यवचनं वदितुमयोग्यमसवचनादिकम् । कानि तान्यवचनानि ! तानि दर्शयितुमाह-'तंजहा' तद्यथा-अलियवयणे मलीकवचनं असत्यभाषण तथाहि- असत्यवचनोच्चारणं साधुभिः साचोभिर्वा न कर्तव्यमिति प्रथमम् 1 / हीलियवयणे हीलितव वनम् , यस्मिन् वचने उच्चारिते साधूनां गृहस्थानां वा अवहेलनं भवति, तथाहि साधुविषये होलितवचनं यथा-साधुः सन्नपि त्वं न सम्यक्तया चारित्रं पालयसि, यद्वा कस्त्वं गणिनामाऽसि-गणी मवन्नपि न एवं किमपि जानासि, केन वं गणिपदे स्थापितः । इत्यादिकथनम् , तथा गृहस्थविषये हालितवचनं जन्मजात्यायुद्घाटनपूर्वकमपमाननं, यथा-वं जन्मकुलजात्यादिहीनोऽसि इत्यादि कथनम् 2 / खिसियवयणे खिसिलवचनम्-जन्मकर्माथद्घाटनपूर्वकं सरोषवचनम् , अथवा रे मूर्ख ! रे दास : इत्यादि श्रुतिकटुवचनम् 3 | फरसवयणे परुषवचनम्-कर्कशवचनम् रूक्षवचनमित्यर्थः, रे नीच रे अधम 1 इत्यादि । गारस्थियवयणे गार्हस्थ्यवचनम्-ग्रहस्थस्य भावो गाईख्यं तत्सम्बन्धि तवचनप्तश वचनं गार्हस्थ्यवचनम् , हे तात ! हे पुत्र ! हे मातुल ! हे भागिनेय ! इत्यादि भाषणम् , Page #485 -------------------------------------------------------------------------- ________________ वृहत्कल्पसुभे व्यापाराद्यारम्भसमारम्भवचनं वा 5 / विउसवियं वा पुणो उदीरित्तए व्युपशमितम्-उपशमितक्लेशा दिकं पुनरुदौरयितुं यद् वचनं तद् , यथा-स एवं लं यः पूर्व मामपमानितवान् , इत्यादि कथनम् 6 / एतानि पहलोकादिवचनानि न यक्तव्यानीति । / sU0 1 ॥ प्रथमसूत्रे शोधिः कथिता, द्वितीयसूत्रे तु शोधेः प्रायश्चित्तविधिमाह-कप्पस्स इत्यादि । सूत्रम् - कापस्स छ पत्यारा पन्नता, तं जहा-पाणाइबायस्स चायं वयमाणे, मुसावायरस वार्य वयमाणे , अदिन्नादाणस्स वाय वयमाणे, अविरइयात्राय वयमाणे, अपुरिसवायं ययमाणे, दासयायं वयमाणे, इच्चे ते छ कप्पस्स पत्यारे पत्यारेत्ता सम्म अपहिपूरेमाणे तहाणपत्ते सिया । / sU0 2 ॥ छाया कल्पस्य पद प्रस्ताराः प्राप्ताः तद्यथा-प्राणातिपातस्य पाद धदन , मृषावाइस्थ वादं वदन् , अदत्तादानस्य वाद घदन, अविरतिकावाद वदन, अपुरुषवादं वदन्, दासवाद वदन् , इत्येतान् पट् कल्पस्य प्रस्तारान् प्रस्तीयं अपतिपूरयन् तत्स्थानप्राप्तः . स्यात् । / suu02॥ चूर्णी -..'कप्पस्स' इति । कल्पस्य, तत्र कल्पो नाम साधूनामाचारः, तस्य तासम्बन्धिनां विशुद्धिकारणत्वात छ पत्यारा पन्नत्ता पट्-पदसंख्यकाः प्रस्ताराः प्रायश्चित्तप्रकाराधिकारिणः प्रज्ञता कथिताः, तानेव Sar3a मेदान् दर्शयितुमाइ-तंज-त्यादि, संजहा. तद्यथा पाणाइवायस्स वायं वयमाणे प्राणातिपातस्य जीवविराधनलाक्षणस्य वादमाक्षेपवचनं वदन् घड्जीवनिकायविरायनवाचं वदन् साथुः प्रायश्चित्तस्य प्रस्तारोऽधिकारी कथ्यते इति प्रथमः 1 / मुसाबायस्स चायं वयमाणे मृषावादस्य वादं चदन दिनोयो भेदः 2 / अदिन्नादाणस्स वर्ष चयमाणे भदत्तादानस्य वादं वदन् तृतीयः 3 / अविरझ्यावयं चयमाणे मविरतिकावादं वदन् , तत्र न विद्यते विरतिर्यस्याः सा अविरतिका--कुलटा स्त्री, तस्या वादं वाचं वा वदन् मैथुनाऽऽक्षेपं कुर्वन्नित्यर्थः, इति चतुर्थः 4 / अपुरिसवायं वयमाणे अपुरुषयादं वदन् , तत्र न पुरुषः अपुरुषः नपुंसकस्तस्य यादम् 'मयं नपुंसकः' इति वाचं वदन् पञ्चमः 5 / दासवायं वयमाणे दासवादं बदन्, यो न दासस्तम् 'अयं दासः' इति वदन् षष्ठो भेदः 6 / इच्च ते छ कप्पस्स इत्येतान् पद कल्पस्य इति एवं प्रकारान् गनान् पूर्वोक्तान पदसंख्यकान् प्राणानिपाताद्याक्षेपलक्षणान् कल्पस्य साध्वाचारस्य पत्यारे पत्थारेत्ता प्रस्तारान् प्रायश्चित्तस्य प्रकारान् प्रस्तीर्य सम्म अपडिपूरेमाणे सम्यग् अप्रतिपूरयन्-अप्रमाणयन् अभ्याख्यानकारकः साधुः सम्यक् अप्रतिपूरयन् आक्षेपार्थस्यासद्भूततया अभ्याख्यानस्य समर्थन कर्तुमशक्तः सन् तद्वाणपत्ने सिया तत्स्थानप्राप्तः प्रायश्चित्तस्थानप्रासः प्रायश्चित्तभागी स्यात् । अत्र दर्दुर-शुनक-सर्प-मूषक-दृष्टान्ताः सन्ति । तत्र दर्दुरदृष्टान्तो यथा-कस्यचित् रत्नाधिकस्य साधोर्भिक्षाटनसमये मृतमण्डुक कलेवरोपरि अकस्मात्पादः पतितः, सहागतेनाइन्येन Page #486 -------------------------------------------------------------------------- ________________ चूणि माथ्यावरी u0 6 sU0 2 कल्पस्य पढ्नस्तारेषु प्रायश्चितविधिः 147 साधुना गुरवे कथितं यदमुकेन साधुना मण्डूको मारितः, तदा आचार्यस्त साधु पृच्छेत् भोस्वया मण्डूको मारितः किम् ?, स यदि वदति न मारितः, अविराधने तेन सम्यक् प्रमाणमुपस्थापनीयम् अन्यथा स प्रायश्चित्तभागी भवत्येव । अथवा येनाक्षेपः कृतः स यदि प्रमाणेन स्वकीयमारोपणं न प्रमाणयितुं शक्नोति तदा स एव तत्स्थानप्राप्तो भवति, प्राणातिपाते यत् प्रायश्चित्तं तस्य प्रायश्चित्तस्य भागी स एवाभ्याख्यानकारको भवति । यः कोपि यस्य कस्याप्युपरि मारोपणं करोति प्राणातिपातादेः स यदि प्रमाणेन स्वकीयमभ्याख्यानं सिद्ध करोति तदा यस्यो परि भारोपणं कृतं स प्रायश्चित्तभागी भवति । यदि कदाचित् स स्वकृतमारोपणं प्रमाणयितुन शक्तो भवति तदा अभ्याख्यानकारकस्यैव तादृशं प्रायश्चित्तं भवतीति प्राणातिपातवादविषयः प्रथमः प्रायश्चित्तप्रस्तारः । एवं शुनक-सर्प-म्पक-दृष्टान्ता भावनीयाः 1 / मृषावादप्रस्तारो यथा-कस्मिश्चिद् गृहस्थगृहेऽवमरास्निको रत्नाधिकन सह भिक्षार्थ गतः सन् भोजनकालाभावेन प्रतिषिद्धः प्रत्यावृत्तः । पश्चान्गुहूर्तान्तरे रत्नाधिकेन कथितम् इदानी भोजनकालः संभाव्यतेऽतो नजामो भिक्षार्थम् , अवमेन कथितम् प्रतिपिद्धोऽहं न बजामि । ततो रत्नाधिकेन गत्वा मिक्षा समानीता । सोऽवमः आचार्यायेदमालोचयति यथा- भदन्त । अयं दोनकरुणवचनैर्याचते प्रतिषिद्धोऽपि गृहस्थगृहं प्रविशति, प्रविष्टश्च मुखप्रियाणि योगचिकित्सानिमित्तानि गृहस्थेभ्यो जल्पति, इत्येवमभ्याख्यानदानं भूषावादरूपो द्वितीयः प्रायश्चित्तप्रस्तार: 2 / भदत्तादानप्रस्तारो यथा-एकत्र गृहेऽवमरा निकेन यावद् मिक्षा गृहीता तावद एको स्नाधिकः कुत्रतो मोदकान् लब्ध्वाऽन्यस्मै अवमाय दत्तवान्, तदितरोऽवमस्तान मोदकान् दृष्ट्वा प्रत्यावृत्त्य गुरुसमक्षं भणति -आलोचय त्वया रत्नाधिकेनादत्ता मोदका गृहीताः, इत्यभ्याख्यानदानमदत्तादानरूपस्तृतीयः प्रायश्चित्तप्रस्तारः 3 / ___अविरतिकावादप्रस्तारो यथा-कश्चिद् अवमरानिको दशविध च समाचायां स्खलितो स्नाधिकेन 'हे दुष्ट शिष्य ! स्खलितोऽसि' इत्यादिवाक्यतस्तर्जित मालोचति- अयं रत्नाधिकोऽह'-मिति गर्वेण मामस्खलितमपि तर्जयति कषायोदयतो मां प्रेरयतीत्यवस लावा तथा करोमि येनार्य लघुको भवतीति । ततोऽन्यदा छावपि भिक्षार्थ गतो, भिक्षामानीय प्रत्यावृत्तौ मार्गे उष्णकालादिकारणवशाद् चुभुक्षितौ तृपितो तत्रैवं चिन्तितवन्तौ-मत्र परिमाजिकादेवकुले कुटङ्गे लतावृक्षाच्छादितस्थाने प्रथमालिकां-पूर्व किश्चिद भोजनं कृत्वा पानीयं पास्यावः, इति चिन्तयित्वा सुखं स्थिती, अनान्तरेऽवमरास्निकेन एका परिवाजिका तदभिमुखमागम्छन्ती दृष्टा, लब्धोऽवसर इदानीमिति चिन्तयित्वा वदति-कुरुत भदन्ताः ! भवन्तः भोजनपानम् , अहं तु उच्चारार्थ गमिष्यामीति । एवमुक्वा संघमाचार्यसमीपे समागत्य मैथुने. इभ्याल्यातुं भणति-भदन्त : ज्येष्टाऽऽर्येणाय सद्य इदानी परिवाजिकागृहे प्रति सेवितमकार्य Page #487 -------------------------------------------------------------------------- ________________ sarasvata. rike um mommunveiww.ne.nirm in.wwe... पृहरकल्प सूत्रे मैथुनलक्षणमित्यभ्याख्यानदानमविरतिकावादलक्षणश्चतुर्थः प्रायश्चित्तप्रस्तारः । / अपुरुषवादप्रस्तारो यथा - कोऽपि साधू स्नाधिकेन दुष्प्रत्युपेक्षणादिस्खलने तर्जितछिद्रान्वेषी भिक्षातो निवृत्त्य रत्नाधिकमुद्दिश्याचार्य भणति-नूनमेष रत्नाधिकोऽपुरुषो नपुंसको वर्त्तते, भाचायण प्रोक्तम् त्वया कथं ज्ञातम् ! तेनोक्तम्-ममैतस्य निजकैः कथित यदयं नपुंसकः प्रवाजितो भवतेति । ततो मयाऽपि ज्ञातम्-हसितस्थितचङ्कमितशरीरभाषादिलक्षणैः 'मयं नपुंसकः' इति । एवमभ्याख्यानदानं पञ्चमोऽपुरुषवादरूपः प्रायश्चित्तप्रस्तारः 5 / दासवादप्रस्तारो यथा-पूर्ववदेव कोऽपि साधू रत्नाधिकमुद्दिश्याचार्य प्रति भणतिअयं रत्नाधिको दासोऽस्ति । माचार्यैरुक्तम् -कथं जानासि !, स प्राह-निजकैर्मम कथित मयाऽपि ज्ञातं च यदसौ शीघ्रकोपशीलः उचितानुचितविवेकविकलां भाषां भाषते, इत्यादिलक्षणैः शसस्थानादिनाऽपि चाय दासत्वामीगते. इत्याद्यभ्याख्यानदान दासवादरूपः षष्ठः प्रायश्चित्तप्रस्तारः 6 / पते षट् कल्पस्य प्रस्ताराः प्रायश्चित्तरचनाविशेषाः प्रतिपादिता इति 6 / अथ सूत्रव्याख्या-'इच्चे ते' इत्यादि, इच्चे ते इत्येतान् पूर्वोक्तान् छ कप्पस्स पत्यारे षट् कल्पत्य प्रस्तारान् पत्यारेत्ता प्रस्तीर्य यदि स प्रस्तारकोऽभ्याख्यानदायफः साधुः स्वदत्तमभ्याख्यानम् सम्भं अपडिपूरेमाणे सम्यक् यथार्थतया अप्रतिपूरयन् तहाणपत्ते सिया तत्स्थाप्राप्तः स्यात्, तत् प्राणातिरातादिक यत्स्थानं तत्स्थानं प्रायश्चित्तस्थान प्राप्तो भवति । अयं भावः--यत् प्राणातिपातादिरूपेणाभ्याख्यानमन्योपरि येन दतं स तस्यासद्भूततया स्वारोपिताभ्याख्यानस्य सत्यतया समर्थन कत्तुं न शक्नोति तदा तस्यैव मन्याख्यान दायकस्यैव प्राणातिपातादिकरिव प्रायश्चित्तस्थान प्राप्तं भवति, आचार्येण तस्याऽभ्याख्यानदायकस्यैव प्राणातिपातादिपापप्रायश्चित्तं दातव्यमिति । यदि अभ्याख्यानदायकोऽभ्याख्यानदानविषये विवदमानो भवेत्तदा तस्य प्रतिविवादमुत्तरोत्तरं प्रायश्चित्तवृद्धिः कर्तव्या, तथाहिप्रथमं मार्गे रहनाधिक-भवता दरो मारितः' इति कथयित्वा ततो निवृत्याचार्यसमीपं तत्कथनार्थ बजति तदा अभ्याल्यानदातृत्वेन तस्याभ्याख्यानदायकस्य मासलधुप्रायश्चित्तं भवति, ततः परं भगने मासगुरु । तस्य भणने यदि आचार्यों यस्योपयेभ्याख्यानं प्राप्तं तं साधुमाह्य पृच्छतिकिं त्वया दर्दुरो मारितः ! स कथयति-न मारितः, एवं तेन कथिते तस्याभ्याख्यानदायकस्य चतुर्लघुप्रायश्चित्तं भवति । तेन भूयः प्रच्छने प्रेरित आचार्यस्तं पुनः पृच्छति तदाऽपि पूर्ववदेव 'न मारितः' इति कथने तस्याभ्याख्यानदातु चतुर्गुरु । पुनरवमो भणति यदि न विश्वासस्तदा सत्रोपस्थिता गृहस्था: प्रष्टव्याः, साधवो गृहस्थान् प्रष्टुं गच्छन्ति, पृष्टे सति षड्लघु, पृष्टा गृहस्था भणन्ति-नास्माभिरयं दर्दुरमारणं कुर्वन् पृष्टः, इति तैः कथने षड्गुरू, साधवः समागताः कथयन्ति नापदाक्तिओऽनेन द?र इति तदा छेदः । Page #488 -------------------------------------------------------------------------- ________________ पूर्णिमाज्याघचूरी u06 sU0 3-5 साधुसायोनां परस्परकण्टकादिनिस्सारणविधिः 149 अथाभ्याख्यानदायको मणति-यन्नाम गृहस्था असंयता मलीकं सत्यं वा बुक्ते नैतेषां वचनप्रत्ययः, एवं भणतो मूलम् । यदि स भणति गृहस्थाच यूयमेकत्र मिलिताः, अहं पुनरेकः कोऽन्यो मम पक्षे ! इति कथनेऽनवस्थाप्यम् । पुनगृहस्थान् भणति-सर्वेऽपि यूयं प्रवचनस्य बायाः, इति भणतस्तस्याभ्याख्यानदायकस्य पारा चिकं प्रायश्चितं समापतति । एवमुत्तरोत्तरं विवदतः पाराञ्चिकं यावत् प्रायश्चित्तप्रस्तारो मवतीति । एवमेव यदि रास्निकेन सत्यमेव दर्दुरो व्यपरोपितः पृष्टे च भूयो विवादपूर्वक निहते तदाऽभ्याख्यानदायकस्येव तस्याप्युत्तरोत्तर प्रायश्चित्तवृद्धिः कतव्या । तत्राभ्याख्यानदायकस्यैक एवं मूषावादलक्षणो दोषः किन्तु द्वितीयस्याभ्याख्यातस्य रानिकस्य तु दर्दुरवधं कृत्वा निते इति दो दोषौ भवतः, एकः प्राणातिपातजनितो दोषः, द्वितीयो मृषावादजनितश्चति । यदि बाभ्याख्यानदायकोऽवमरात्निकः तथाऽभ्याख्यातो रास्निकच अभ्याख्याने दत्तेऽपि प्राणातिपाते कृतेऽपि च स्वकथनसिद्धयर्थ न विवदति यथार्थ यथायोगं प्रायश्चित्तं गृहाति तदा न तयोः प्रायश्चित्तवृद्धिः कर्तव्येति । एवमन्ये मृपावादादिप्रस्तारा अपि स्वयं भावनीया इति ॥ sU0 2 ॥ अथ निर्यन्यनिर्मन्थोना 'परस्परं कण्टकायुद्धरणप्रमृतिविषये विधिमाह-'निगंयस्स य' इस्यादि । सूत्रम् -णिग्गयस्स य अहे पायसि स्वान वा कटए या हीरए पा सकरे वा परिया पज्जेज्जा तं च णिगंगथे नो संचाएइ नोहरित्तए चा विसोहितए वा तं णिमयी णीहरमाणी वा विसोद्देमाणी वा गाइक्कमै । / 03 / / छाया-निर्ग्रन्थस्य चाधः पादे स्थाणुषर्षा कंटको वा होरकं वा शर्कर का पहपोत तच्च निर्ग्रन्यो मो शक्नुयात् निई वा विशाधितुं पातं निम्रन्थी निरस्ती बा विशोधयन्ती या नातिकामति ॥ 03 / / चूर्णी-'णिग्गंथस्स य' इति निम्रन्थस्य गछतः प्रमादादिकारणवशात् अहे पायसि अधः पादे पादयोः पादस्य वा अधः प्रदेशे पादतले इत्यर्थः खाण वा स्थाणुर्वा, तत्र स्थाणु म छिन्नगोधूमादेः क्षेत्रसंलग्नमूलस्थितोऽवयवविशेषः कंटए वा कटको वा कण्टकिवृक्षस्य बर्बुरादेवयवविशेषः होरए वा हीरकं वा, तत्र हीरकं नाम सूचीवत् तीक्ष्णकाष्टखण्डो वा सक्करे वा शर्करं वा शर्करे नाम पाषणखण्डः, उच्च स्थापदादि भिक्षायानेतुं गच्छतः श्रमणस्य पादतले परियावज्जेज्जा पर्यापथेत प्राप्नुयात् पादे सलानं भवेत् चरणः कंटकादिना विद्धो भवेदित्यर्थः तं च णिग्गंथे तच्चपादसला नकण्टकादिकम् निर्ग्रन्थः श्रमणः स्वयमन्यो वा साधुः नो संचाइए नो शक्नुयात् नीहरिचए वा विसोहिचए वा निहत वा विशोधित वा कश्चित् श्रमणः कारणवशात् पादतलसंलग्नकण्टकादिकम् निष्कासयितुमुद्धर्नु वा न शक्नुयात् म समर्थों भवेदित्यर्थः, अथ यदा स्वयमन्यो वा श्रमणस्तान् कण्टकादीन् समुद्धतं नो शक्नुयात् सदा तं णिगंथी पीहरमाणी वा श्रमणचरणात् सलानकण्टकादिकं निईन्ती निकासयन्सी Page #489 -------------------------------------------------------------------------- ________________ 150 हत्कल्पस्ने 'विसोहेमाणी या' विशोधयन्ती समुद्धरती णाइक्कमै नातिकाम्यति तीर्थकराज्ञाम् , सा तीर्थकराज्ञाया उल्लङ्घन न करोति, जिनाज्ञाविराधिका न भवतीत्यर्थः ॥ sU0 3 / / सूत्रम्-णिग्गंधस्स य अच्छिसि पाणे वा बीए वा रए वा परियावज्जेज्जा तं च गिरगंथे नो संचाएइ पणीहरीत्तए वा विसोहित्तए वा तं णिग्गंथी गीहरमाणी वा विसोहमाणी वा, माइक्कम ॥ 50 4 ॥ छाया * निर्मथस्य चाईण माणो वा, पोज या, रजो वा, पर्यापयेत तच्च निर्ग्रन्थो को शक्नुयात् निहतम् घा, विशोधितुं घा, तं निग्रन्थी निदरन्ती घा पिशोघयन्ती वा नातिकामति । / sU0 4 ॥ चूर्णी-णिग्गयस्स य इति निर्ग्रन्थस्य श्रमणस्य अच्छिसि अक्षिणि नेत्रे पाणे वा प्राणो वा-क्षुद जीवो मशकादिर्वा बीएवा बीज वा शालिगोधूमादिबीजं, 'रए बा' रजो वा-धूलिकणो वा पारियावज्जेज्जा पर्यापयेत परिपतेत् , नेने यदि क्षुद्र जन्तुप्रभृतिकं वस्तु मेत्रकष्टकारक पतितं भवेदित्यर्थः, तं च निगये नो संचाइए णीहरित्तए वा-विसोहिचए वा तच्च निम्रन्थोऽन्यः कोऽपि श्रमणः न शक्नुयात् निहत्तु वा विशोधयितुं वा तद् नेत्रपतितं क्षुद्रजीवादिकम् निर्मन्योऽन्यः धमणः साधुः नेत्रपतितं क्षुदजीवादिकं साधुनेत्रात् निहत्तु निकासयितुं विशोधयितुं वा न शक्नु यात् समर्थो न भवेत् तदा तं णिग्गंधी जोहरमाणी वा विसोहेमाणी वा माइक्कमै तच्च श्रमणनेत्रपतितक्षुदनीवादिकं श्रमणस्याऽशक्तौ सत्यां निमन्धी श्रमणी निहरन्ती साधुनेत्रात शुदजीवादिकं निःसारयन्ती विशोश्यन्ती अपनयनं कुर्वन्ती नालिकामति तीर्थकराज्ञां नोल्लस्यति । sU0 4 ॥ सूत्रम्-निग्गंधीए य अहे पायंसि खाण वा कंटए वा हीरए वा सक्करए वा परियावज्जेज्जा, तं च णिगयी णो संचाएइ णीहरिलए वा विसोहितए वा तं च णिग्गं नीहरमाणे वा चिसोद्देमाणे वा माइक्कमै ॥ 05 ॥ छाया-निर्धन्याश्याधः पादे स्थाणुर्वा कण्टको था हीरकं या शर्करें या पर्यापोत तंच निम्रन्थी नो शक्नुयात् निईत वा विशोधयितुं वा तं च निग्रन्थो गिईरन् पा विशोधयन् वा नातिकामति । / sU0 5 ॥ चूर्णी-णिग्गंधीए य' इति निम्रन्थ्याः अहे पायंसि अधः पादे चरणस्याधोभागे पादतले इत्यर्थः खान वा स्थाणुर्वा पूर्वोक्तस्थाणुकण्ट कहीरकशर्करादिकं परियायज्जेज्जा पर्यापर्धेत संलगेत स्थाणुप्रतिमा पादो विद्ध इत्यर्थः तं च निग्गंथी नो संचाइए णीहरित्तए वा विसोहित्तए वा तश्च निर्भन्थी नो शस्नुयात् निहत वा, विशोधयितुं वा, तत्र तत् श्रमणीपदसलानफण्टकादिकं श्रमणी स्वयं यस्याः पादे स्थाण्यादि लग्नं तद्यतिरिक्ता वा साची नो शस्नुयात् न Page #490 -------------------------------------------------------------------------- ________________ पूर्णिभाष्याषी 10 6 sU06-10 प्रस्खलनादिकारणेसाच्या प्रहणे साधोविधिः 151 समर्था भवेत् निर्हतम् निष्कासयितुं विशोयितुं पादादुद्धर्तुम् तदा 'तं णिगथे नीहरमाणे या विसोहमाणे वा णाइक्कमै तच्च निग्रन्थो निर्हरन् वा विशोधयन् वा नातिकामति तीर्थकराज्ञां नोलायति ॥ suu05॥ सूत्रम्-णिगथीए अच्छिसि पाणे वा चीए वा रए वा परियावज्जेज्जा तं च णिर्माथी णो संचाएइ णीहरिचए वा विसोहिचए वा तं च णिग्गये णीहरमाणे वा विसोहेमाणे वा णाइक्कमै ॥ sU0 6 ॥ छाया-निर्ग्रन्ध्या अक्षिणि प्राणो वा बीजं घा रजो वा पर्यापयेत तब निर्बन्धी नो शक्नोति निहत्तुं वा विशोधयितुं वा तच्च निम्रन्थो निईरन् वा विशोधयन् वा नातिकामति ॥ sU0 6 ॥ चूर्णों-णिगबीए' इति । निम्रन्ध्याः 'अच्छिसि' अक्षिणि-नयने पाणे वा प्राणो वा-प्राणः क्षुद्रजन्तुर्मशकादिः वोपवा बीजं वा लघुतमं फलादेबीजम् रए वा रजो वा-धूलिकणो वा कारणवशात् श्रमण्या नेत्रे 'परियावज्जेज्जा' पर्यापधेत परिपतेत नेत्रे समापतितं भवेत् 'तं च णिग्गंधी गो संचाएइ गीहरितए वा विसोहित्तए वा' तच्च निग्रन्थी नो शक्नोति निहन वा विशोधयितुं वा तत्र तं श्रमण्यक्षिपतितं क्षदर्जीवमशकादिकम् यदि निग्रन्थी श्रमणी निहत निष्कासयितुं विशोधयितुमपाक न शक्नुयात् तदा "तं च निगये पीहरमाणे वा पिसोडेमाणे वा नाइकमै" तं च निम्रन्थो निर्हरन् वा विंशोथयन् वा नातिकामति ॥ sU0 6 ॥ सूत्रम्-णिग्गथे णिथि दुग्गंसि वा विसमंसि वा पञ्चयंसि वा पक्खलमाणि वा पवडमाणि वा गिद्रमाणे या अवलंबमाणे वा जाइक्कमै ॥suu0 7 ॥ छाया-निर्मन्यो निम्री दुर्गे घा विषमे वा पर्वते वा प्रस्थलन्ती वा प्रपतन्ती था गृहन् चा अवलम्यमानो या नातिकामति ॥ sU0 7 ॥ ___चूर्णी-णिगये णिगंधि' इति । निम्रन्थः निम्रन्थीं कदाचित् दुग्गसि वा दुर्गे वा पर्वतादिविकटभूमौ पिसमंसि वा विषमे उपचनीचप्रदेशे पिच्छलप्रदेशे वा 'पव्ययंसि वा पर्वते वा पक्सलमाणि वा' प्रस्खलन्ती चरणादिसंकाचेन पतन्तीमित्र भवन्तो वा पत्रडमाणि वा प्रपतन्ती का पतितुमारग्धां गिण्हमाणे वा गृहन् हस्तादिना तस्या ग्रहणं कुर्वन् अवलंबमाणे वा अव. म्यमानो वा पतन्त्याः देहयष्ट्याद्याश्रयेण साहाय्यं कुर्वन् इत्यर्थः गाइक्कमा नातिकामति ॥ sU0 7 ॥ सत्रम-णिग्गंधे णिग्गंथि सेयंसि वा पंकसि वा पणगंसि वा उदगंसि वा ओकसमाणि वा ओशमाणि वा गिण्हमाणे वा अवलंबमाणे वा जाइक्कमै ॥ mU0 8 ॥ छाया -निन्धो निग्रंथी सेके वा पके या पनके वा उदके वा अचकर्षन्ती SA अवगुडन्तीं पा रखन् या अबलम्बमानो वा नातिकामति । / mU0 8 ॥ Page #491 -------------------------------------------------------------------------- ________________ पृहरकल्पस्ने चूर्णी--'णिग्गपे णिग्गयी वा' इति । निर्मन्थः निम्रन्थी सेयंसिवा सेके वा, तत्र सेको जलसहितकर्दमाशोधकः तथा च सेके जलसहितकर्दमे वा पंकसि व पंके वा शुष्कप्राये कर्दमे पणगसि वा पनके सततजलसम्पत्पिआषाणादौ संलग्नो इरितवों वनस्पतिविशेष: 'लीलणा- मूलग' इति प्रसिद्ध तस्मिन् उदगंसि वा उदके जले वा ओकसमाथि वा अवकर्षन्तौ वा जलस्रोतसा नीयमानां 'ओबुडमाणि वा' मव इन्ती जलसहितकदमे के जले वा निमजन्ती श्रमणी श्रमणः 'गिण्हमाणे' गृह्णन् उद्धरणेच्छया तथा 'अवलंबमाणे वा' अवलम्बमानो वा धारयन् वा 'नाइक्कमै नातिकामति तीर्थकृतामाज्ञा नोल्लैयतीति । / sU0 8 ॥ सूत्रम्--मिगंथे णिग्गयिं गार्व आरोहमाणि वा ओरोहमाणि वा गिण्डमाणे वा अवलंबमाणे वा गाइक्कमै । / 50 9 ॥ छाया-निर्ग्रन्थो निर्गन्धी नाघम् पारोहन्तीं या अपरोहन्ती वा गृह्णन् वा अघलम्बमानो वा नातिकामति ॥ स. 9 ॥ चूर्णी-'निग्गंधे' इति । निर्ग्रन्थः 'णिगंर्थि' निग्रन्थी 'णा' नावं नौका 'आरोहमाणिवा' मारोहन्ती-समारोहन्ताम् 'ओरोहमाणि का' अवरोहन्तीम् अवतरन्तीम् 'गिण्हमाणे वा' गृहन् अवलंबमाणे वा अवलम्बमानो वा श्रमणः णाइक्कमै नातिक्रमस्ति तीर्थकराज्ञां नोल्लक्ष्यति न विराभयतीति भावः । / सूत्र 9 ॥ सूत्रम्-खिचचितं निगर्थि निगये गिण्हमाणे वा अवलंबमाण वा पाइक्कमई । / suu010॥ छाया-क्षितधितां निम्रन्थी निर्भन्यो गृमन् वा अवलम्बमानो वा मातिकामति ॥ sU0 10 ॥ चूणी--खित्तचित्त' इति । क्षिप्तचित्ताम्, तत्र क्षिप्त विक्षिप्तम् उद्विग्नं मनोग्लान्यादिना चित्तमन्तःकरणं यस्याः श्रमण्याः सा क्षिप्तचिचा, ताइशीम् निर्मन्थी निर्मन्धः श्रमणः 'निण्हमाणे वा गृह्णन् वा अवलम्बमाणे वा अवलम्बमानो वा धारयन् वा 'णाइक्कमै नातिकामति तीर्थकराज्ञां नोल्लयति ॥ sU0 10 ॥ सूत्रम्-एवं दित्तचिचं0 ॥ sU0 11 ॥ जक्खाइह । / sU012 | उम्मायपत. ॥suu0 13 ॥ उवसग्गपतं णिग्गंथि णिग्गथे गिण्डमाणे वा अवलवमाणे वा नाइक्कमई ॥ 50 14 ॥ छाया - पवं दीप्तचित्तां यक्षाविष्ठामुन्मादप्राप्तामुपसर्गमाप्तो निर्ग्रन्थीं निर्गन्यो गृखन् वा अवलम्बमानो वा नातिकामति ॥ sU0 11-14 ॥ चूर्णी--'एवं दित्तचित्त एवं दशमसूत्रोक्तप्रकारेण दीप्तचित्ताम्, तत्र दीप्तं लौकिकलोको तरिकवस्तुविषयकोद्रेकेण भ्रान्तं चित्तमन्तःकरणं यस्याः सा दीपचित्ता, ताम् । यदा जक्खा Page #492 -------------------------------------------------------------------------- ________________ भर्णिमाच्यावरी u0 6 sU0 15-19 कापस्य कौकुधिकादिषट्परिमन्थुवर्णनम् 153 'इंट्टं यक्षाविष्टाम् व्यन्तरदेवपरिगृहीताम, यद्वा उम्मायपत्त उन्मादप्राप्ताम् , तत्रोन्मादो नाम-रोगादिना चित्तानवस्थता तथुक्काम, उसग्गपन उपसर्गप्राप्ताम्-देवमनुष्यतिर्यगादिकृतोपसर्गविशिष्टाम् णिगर्थि निम्रन्थीं श्रमणीम् निगाथे निम्रन्थः श्रमणः गिण्डमाणे गृहन् क्वचित्यतनादितः क्वचिद्रौत्रधादिपानार्थ वा अंलग्नमाणे ना मवलम्बमानो वा पारयन् वा णाइक्मै नातिकामति तीर्थकराज्ञां नोल्लङ्घयति ॥ sU0 11-14 ॥ !. .. सूत्रम्- साहिगरण ॥ sU0 15 ॥ सपायच्छित ॥ sU0 16 ॥ भत्तपाणपडियाइक्खियं । / khU017 ॥ अट्ठजायं निगथि णिग्गये गिण्डमाणे वा अवलंबमाणे वा 'माइक्कमै । / suu018॥ 1. .. r' छाया-साधिकरणाम् si015 ॥ सपायश्चित्ताम् । sU0-16 ॥ भक्तपानप्रत्याख्या ताम् । / sU0 17 / / अर्थजातां निर्घन्धी निर्ग्रन्थो गृहन् वा अवलम्बमानो या नातिमामति ॥ sU0 18 ॥ __पूर्णी- 'साईंगरण' इति । साधिकरणां, तत्राधिकरणं कलहः तेन युक्तामिति साधिकरणाम्-कलाहासतमानसाम् , तथा संपायरिंछत्त सम्रायश्चित्तां प्रायश्चितेन युक्तामिति सप्रायश्चिताम् प्रायश्चित्तप्राप्तां-प्रायश्चित्तेन चलचित्तामित्यर्थः भत्तपाणपडियाइक्खियं भक्तपानप्रत्याख्याताम् , तत्र भक्तमोदनादिक, पानं जलम्, ते प्रत्याख्याते यया सा भक्तपानप्रत्यारन्याता-ताम् गृहीतानशनव्रतामित्यर्थः, अजायं अर्थ जाताम्-अर्थलब्धाम् भूमिपतिनं सुवर्णादिकं दृष्ट्वा तद महीतुं नम्रीभूताम् , कुत्राप्यर्थराशि दृष्ट्वा सातविकारेण चलचित्ताम , यद्वा-अर्थाकुलं पतिपुत्रादिकं ज्ञात्वा तत्सहानिमित्तं द्रव्योपार्जनाय संयमाच्चलितचित्ताम् , यद्वा शिष्यानिमित्तं द्रव्यलाभार्थ गन्तुकामाम , पतादृशीम् णिग्गथि निर्मी--श्रमाणीम् गिण्डमाणे गृहन् उपदेशेन शरीरेण वा स्पृष्ट्वा निवारयन् अबलम्बमाणे वा अवलम्बमानो वा णिगांये निम्रन्थ:-श्रमणः जाइक्कमै नातिकामति-तीर्थकरस्याज्ञां मोल्लायतीति भावः ॥ sU0 15-18 ॥ श्रमणीनां सामाचारीलक्षणं कल्प दर्शयित्वा संप्रति कल्पस्य प्रतिबन्धकान् दर्शयितुमाह -'छ कप्पस्स' इत्यादि । सूत्रम्-छ कप्पस्स पलिमंच पन्नत्ता, तंजहा-कोकुइए संजमस्स पलिमंधु 1, मोहरिए सच्चवरणस्स पलिमयू 2, तितिणिए एसणागोयरस्स पलिमंधू 3, चखलोलए Page #493 -------------------------------------------------------------------------- ________________ - - 154 पारकरपत्र इरियावदियाए पलिमंथु 4, इच्छालोलुए मुत्तिमम्गस्स पलिमंधू 5, मिज्जाणियाणकरण सिद्धिमम्गस्स पलिमयू, सव्वस्थ मगवया अणियाणया पसत्या 6 ॥ sU0 19 ॥ __छाया-षट् कल्पस्य परिमन्थयः प्रणताः, तद्यथा-कौकुचिकं संयमस्य परिमन्युः 1, मौस्त्रयं सत्यवचनस्य परिमन्थुः 2, तितिणिकम् एषणागोधरस्य परिमन्युः 3, चक्षुलैल्यम् पेआपथिकस्य परिमंथुः 4, इच्छालोलुप्यं मुक्तिमार्मस्य परिमन्थुः 5, मिथ्यानिदानकरणं सिद्धिमार्गस्य परिमन्थुः, सर्वत्र भगवता अनिदानता प्रशस्ता 6 ॥ sU0 19 ॥ चूर्णी-'छ कप्पस्स पलिमधू पन्नत्ता' इति । पद-पदसंख्यकाः कल्पस्य साधुसामाचारीलक्षणस्य परिमन्थवः-परिमध्नन्तीति परिमन्थवः घातका इत्यर्थः प्रज्ञप्ताः कथिताः । तानेव घड् मेदान् दर्शयितुमाह-तं जहा इत्यादि, तं जहा तद्यथा-कोकुइए संजमम्स पलिमंधू कौकुचिकं संयमस्य परिमन्धुः, तत्र-कौकुचिकम्-कुचेष्टा भाण्डचेष्टा वा, विकृतं मुखं कृत्वा लोकानामग्रतः प्रदर्शनम्, एतादृशं कौकुचिर्क संयमस्य चारित्रस्य परिमन्युः, कौकुचिकस्य कन्दर्पोदीपकतया संयमस्य मुतरामेव विघातकसंमवादिति, इति प्रथमो मेदः 1 / मोहरिए सच्चवपणस्स पलिमंधु मउम्वर्य मुखरता सत्यवचनस्य परिमन्युः, तत्र मुखरता वाचालता निरर्थकमधिकजल्पनम् सत्यवचनस्य परिमन्थुः, वाचालतायाः सत्यप्रतिबन्धकत्वादिति द्वितीयो भेदः । तितिणिए एसणागोयरस्स पलिमन्धू तितिणिकमेषणागोचरस्य परिमन्युः, तत्र तिति णिकं सर्वदा भिक्षाया अलाभे गृहस्वामिनं प्रति-कृपणोऽयम्' इत्यादिरूपेण तण-तण (bar3अबड) शब्दकरणं तत्, एषणा-विशुद्धभक्तपानादि गवेषणरूपा, तत्प्रधानो यो गोचरः गोचरचर्या, तस्य परिमन्युरिति तृतीयो भेदः 3 / चक्खुलोलए इरियावहियाए पलिमन्यू चक्षुलील्यम् ऐपिथिकस्य परिमन्धुः तत्र चक्षुलाल्य नेत्रयोश्चाश्चल्यम् ईर्ष्यासमितेर्धातकम् चक्षुषश्वाञ्चल्येन मार्गे गमनसमये सम्यगवलो. कनाभावे संयमामविराधनसंभवात् ईर्यासमितेः स्वयमेव विधातादिति चतुर्थी भेदः । इच्छालोलुए मुत्तिमन्गस्स पलिमन्यू इच्छालोलुप्यं मुक्तिमार्गस्य परिमन्युः, इच्छालोलुप्यम् माहारादिवाच्छायां गृद्धिमावः, इति पञ्चमो भेदः 5 / / मिज्जाणियाणकरण सिद्धिमगस्स पलिमन्थू भित्र्यानिदानकरणं सिद्धिमार्गस्य परिमन्थुः, भिध्या-लोभो गृद्धिरित्यर्थः, तशात निदानकरणम् , तच्च सिद्धिमार्गम्य परिमन्युः, Page #494 -------------------------------------------------------------------------- ________________ चूर्णिमायापधुरी u0 620 20 विधानपरिसिधगम् 165 इति षष्ठो maidH। यतः सव्वत्य भगवया अणियाणया पसत्या सर्वत्र भगवता भनिदानता प्रशस्ता प्रशंसितेति । / sU0 19 ॥ सम्प्रति कल्पस्थितेर्भेदान दर्शयितुमाह-'छविम' इत्यादि । सूत्रम्-छबिहा कप्पहिई पण्णत्ता तं जा-सामाइयसंजयकप्पट्टिई 1. हेओरहावणियसंजपकप्पढिई 2, णिविसमाणकप्पहिई 3, णिज्विटकाइयकपर्हिई 4, जिणकप्पट्टिई 5, घेरकप्पट्टिई 6 / ति बेमि ॥ mU0 20 ॥ ____ कप्पस्स छठ्ठो उद्देसो समत्तो छाया - पइविधा कल्पस्थितिः प्रक्षता तद्यथा-सामायिकसयतकल्पस्थितिः 1, छेदोपस्थापनीयसंयतकल्पस्थितिः 2, निविंशमामकल्पस्थितिः 3, निविष्टकायिककल्पस्थितिः 4, जिनकापस्थितिः 5, स्थविरकल्पस्थितिः 6 / इति प्रवीमि । 20 20 ॥ कल्पस्य षष्ठ उद्देशकः समाप्तः ॥ 6 ॥ चूर्णी-छविहा' इति । पइविधा पदप्रकारा कप्पहिई पण्णत्ता कल्पस्थितिः प्रज्ञाप्ता कथिता, तत्र कल्पे संयताचारे स्थितिरवस्थानमिति कल्पस्थितिः, अथवा कल्पस्य साधुसामाचारीलक्षणस्य स्थितिमर्यादा इति कल्पस्थितिः, सा पविधा प्रज्ञप्ता-निरूपिता । तानेय पइभेदान् दर्शयितुमाह-तं जहा इत्यादि, ते जहा तथथा- सामाइयसंजयकप्पट्टिई सामायिकसंयतकल्पस्थितिः, तत्र समो रागद्वेषरहितभावः-शानदर्शनचारित्रलक्षणभावः, तस्याऽऽयः प्राप्तिः, अथवा समय एव सामायिक सर्वसावधकर्मणां विरतिलक्षणम्, तत्प्रधानाः संबताः साधवः, तादृशसाधूनां स्थितिः सा सामायिकसंयतकल्पस्थितिः प्रथमा 1, छेदोक्टावणियसंजयकापट्टिई छेदोपस्थापनीयसंयतकल्पस्थितिः, तत्र छेदनम् पूर्वपर्यायोच्छेदनम्, उपस्थापनीयमारोपणीयं यत् तत् छेदोपस्थापनीयम् न्यक्तितो महावतेषु आरोपणमित्यर्थः, ततश्च छेदोपस्थापनीयप्रधाना ये संयताः ते छेदोपस्थापनोयसंयताः साधवस्तेषां या कल्पस्थितिः सा छेदोपस्थापनीयसंयतकल्पस्थितिद्वितीया 2, निव्विसमाणकप्पट्टिई निविंशमानकल्पस्थितिः, तत्र निर्विशमानाः परिहारविशुद्धि कल्पं वहमानाः, तेषां कल्पस्तस्य स्थितिनिर्विशमानकापस्थितिस्तृतीयो भेदः 3, निन्चिटकायैकप्पहिई निर्विष्टकायिककाल्पस्थितिः, तत्र निविष्टकायिको नाम येन परिहारविशुद्धिकं नाम तपो न्यूटम् , निर्विष्ट सेवितः विव. क्षितचारित्रस्वरूपः कायो-देहो यैस्ते निर्विष्टकायिका इति व्युत्पत्तेः, तेषां निर्विष्टकायिकानां कल्पस्थितिरिति निर्विष्टकायिककपस्थितिश्चतुर्थी 4 / जिणकप्पहिई जिनकल्पस्थितिः, तत्र जिनाः गच्छविनिर्गताः साधुविशेषास्तेषां जिनानां कल्पस्थितिरिति जिनकल्पस्थितिः पञ्चमी 5, थेरकप्पढिई स्थविरकल्पस्थितिः, तत्र स्थविरा आचार्योपाध्यायादयः गच्छसापेक्षाः साधुदि. Page #495 -------------------------------------------------------------------------- ________________ 16 बृहत् "शेवास्तेषां कल्पस्थितिरिति स्थविरस्थित रिति पछी 6 तिमि इति यमि-सुधर्मा स्वामी जम्बूस्वामिनं प्रति कथयति - हे जम्बु । यदहं तीर्थंकरमुखाद कल्पस्थितिविषये श्रुतवान् तदेव तुभ्यं कथयामि नतु स्वमनीषया प्रकल्य कथयामीति ॥ sU0 20 ॥ 4 " 'इति श्री विश्वविख्यात जगल्लभ - प्रसिद्धवाचक पञ्चदशभाषाकुटितललितकला pAlApaka"pravizuddhagayapadyanekamanyanirmApaka - वादिर्मानमक- श्री शाहू छत्रपति कोल्हापुर जप्रद स " जैनाचार्य " - पद भूषित - कोल्हापुर राजगुरु - बालबचारि - जैनाचार्य - जैनधर्म- दिवाकर--पूज्यश्री पासी लालच विविरचितायां "बृहत्कल्पसूत्रस्य" CRANE धूर्णिमाण्याऽवचूरीरूपायां व्याख्यायां दु पेठ उदेशकः समाप्तः ॥ 6 ॥ 14 8.0.0. डोल्पनछो "समाप्त संचूर्णिमायावचूरीक प Page #496 -------------------------------------------------------------------------- ________________ // श्रीबृहत्कल्पसूत्रस्य ॥ __ मूलपाठः छत्रम् - नो कप्पइ निग्गंयाणं वा निम्गयीणं वा आमे तालपलंये अभिन्ने पडि गाहिए ॥ 1 ॥ कप्पइ निगंथाणं वा निम्गयीणं वा आमे नालपलंचे भिन्ने पडिगाहित्तए । ॥ 2 ॥ कप्पइ निग्गंयाणं पक्के तालपलंचे भिण्णे वा अभिण्णे वा पडिगाहिनए ॥ 3 ॥ नो कप्पइ निग्गयोणं पक्के नालपलंचे अभिन्ने पडिगाडित्तए ॥4॥ कापड निरगंथीणं पक्के तालपलंग मिन्ने पडिमाहितए, सेवि य विडिभिपणे नो व णं अविहिभिपणे ॥ 5 ॥ से गामंसि वा णगरंसि वा खेडसि वा कब्बडंसि वा मसि वा पट्टणंसि या आगरंसि वा दोणमुईसि वा निगमंसि वा आसमंसि या संनिवेसि वा संवाहसि वा घोसंसि या अंसियसि वा पुड मेयणमि वा रायवाणिमि वा सपरिक्खेवंसि अबाहिरिपंसि कप्पइ निगंथाणं हेमंतगिम्हास एगं मासं वन्थए ॥ 6 ॥ से गामंसि का जाव रायहाणिसि वा सपरिक्वेवंसि सबाहिरियमि कप्पाइ निगंयाणं हेमंतगिम्हामु दो मासे वत्यप, अंतो इक्कं मासं, बाहि इक्कं मासं, अंनो वसमाणाणं अंतो भिक्खायरिया, बाहिं यसमाणाणं वाहिं भिक्खायरिया ॥ 7 ॥ से गामंसि वा जान गयहार्णिसि वा सपरिक्खेबसि अवाहिरियसि कप्पइ निर्गथीणं हेमंतगिम्हास दो मासे वस्थए ॥ 8 ॥ से गामंसि वा जाव रायहाणिसि वा सपरिक्खेवसि सवाहिरियसि कप्पइ निगम यीणं हेमंतगिम्हास चत्तारि मासे वथए, अंतो दो मासे, वाहिदो मासे, अंतो वसमाणीणं अंतो भिक्खायरिया, बाहि वसमाणीणं वाहि भिकवायरिया । / 9 / / से गामंसि वा जाव रायहाणिसि वा एगवडाए एगदुवाराए एगनिक्खमणपर्वमाए नो कप्पइ निग्गंधाणं वा निग्गंथीणं वा एगयओ वत्थए ॥ 10 ॥ ___गामसि वा जाव रायहाणिसि वा अभिणियगडाए अभिनिदुबाराए अभिणिक्खमणएवेसाए कप्पइ निरगंथाणं वा निग्गयीणं vA egapo vatthae // 11 // Page #497 -------------------------------------------------------------------------- ________________ no kappai निगंधीणं आवणगि हंसि वा रत्थामुहंसि बा, सिंघाडगंसि वा चउक्कसि वा चच्चरंसि वा अंतरावणं सि वा वत्थए ॥ 12 ॥ कप्पइ निग्गंथाणं आवणगिसि वा जाव अंतरावणंसि वा वत्यए ॥ 13 / / नो कप्पइ निग्गंथीणं अयंगुयधारिए उवस्सए वत्थए । एगं पत्थारं अंतो फिच्चा एगे पन्यारं बाहि किच्चा ओहाडियचिलिमिछियागसि एवं णं कप्पइ क्त्पए ॥ 14 ॥ कप्पइ निमांथाणं अवंगुयदुवारिए उबस्सए वत्थए ॥ 15॥ कप्पइ निग्गंधीणं अंतोलिनं घडि भत्तयं धारित्तए या परिहरिनए वा ॥ 16॥ नो कप्पइ निग्गंयाणं अंतोलितं घडिमत्तयं धारित्तए चा परिहरिनए वा ॥ 17 ॥ कप्पइ निग्गंथाण वा निग्गंधी वा चलचिलिमेलिय परिसए का, परिधरिए था। नो कप्पइ निग्गंथाण निग्गंथीण वा दगतीरंसि चिहित्तए वा निसीइत्तए वा, तुपहित्तए वा निदाइत्तए था, पयलाइत्तए चा, असणं वा पाणं वा खाइमं वा साइमं वा अहरितए, उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा परिदृवित्तए, सायं वा करित्तए, धम्मजागरिय वा जागरितए, काउसमग्गं वाकरित्तए, ठाणं वा त्थाइचे॥19॥ नो कप्पर्3a निग्गथाण घा निग्गीण धा सचिञ्चकम्मे उवस्सप वस्यए ॥20॥ कप्पा निग्गंधाण वा निग्गंधीण वा अचित्तकम्मे उपस्सए वत्थर ॥ 21 ॥ नो कप्पइ निर्गयीणं सागारियाणिस्साए वत्थए ॥ 22 ॥ कप्पइ निग्गंधीणं सागारियणिस्साए वत्यए ॥ 23 ॥ कप्पइ निग्गंधाण सागारियस्स णिस्साए वा पणिस्साए SA वत्थर ॥ 24 ॥ नो कप्पइ निग्गंथाणं वा निग्गंधीणं वा सागारियौवस्सए पत्थए ॥ 25 ॥ कप्पइ निग्गंधाण वा निग्गंधीण वा अप्पसागारिए उबस्सए वत्थए ॥ 26 ॥ नो कप्पइ निग्गंथाणं इत्थीसागारिए उनस्सए वत्थए ॥ 27 ॥ कप्पइ निग्गंयाणं पुरिससागारिए उवस्सए वत्थर ॥ 28 ॥ नो कप्पइ निम्नथीणं पुरिससागारिए उवस्सए बथए ॥ 29 ॥ कप्पइ निम्गंधीणं इत्थीसागारिए उबस्सप वस्थए । ॥ 30 ॥ नो कप्पड निरगंथाणं पडिबद्धसिज्जाए वत्थए ॥ 31 ॥ Page #498 -------------------------------------------------------------------------- ________________ कणह निगंधीणं परिषद्धसिज्जाए वत्थए ॥ 32 ॥ नो कप्पइ निगाथाणं गाहावैकुलस्स मज्झमशेणं गतं वत्यए ॥ 33 ॥ कप्पद निग्गंधीणं गाहावाकुलस्स मज्झमण गंतु वत्थए ॥ 34 ॥ भिक्ख य अहिगरणं कटु त अहिंगरणं विभोसविता विभओसवियपाहुडे, इच्छाए परो आढाइना इच्छाए परों नो आहाइज्जा, इच्छाए परो अभूट्रिना, इच्छाए परो नो अन्मद्विज्जा, इच्छाए परो वैदिज्जा इच्छाए परो नो वैदिज्जा, इच्छाए परी सं . जिज्जा, इच्छाए परो नो सं जिज्जा, इच्छाए परो संवसिज्जा, इच्छाए परी नो संवसिज्जा, इच्छाए परो उपसमिज्जा, इच्छाए परो नो उपसमिज्जा, जो उवसमै तस्स अस्थि आराहाणा: त्रो न जवसाइटस नगि भागागा, तम्हा अप्पणा चेव उव. समियनं । से किमाह भते !? उसमसार सामणं । / 35 / / / नो कप्पद मिर्गयाण चा निग्गंथीण वा वासात्रासेषु चरित्तए ॥ 36 ॥ कप्पइ निगयाणं वा निग्गयीणं वा हेमंतगिम्हासु चरिसए ॥ 37 ॥ नो कप्पइ निगंथाण वा निगंथीण वा बेरज्जविरुद्धरज्जसि सज्ज गमणं सरन आगमण सज्ञ गमणागमणं करित्तए । जो खल्ल निम्मथो वा निर्गयी वा वेरमविरुद्धरज्मसि सज्ज गमणं सज्ज आगमणं सज्ज गमगागमगं करेइ करतं वा साइजर्3a से दुइचोषिबीइकममाणे आवज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥ 38 ॥ निम्मं च णं गाहावाकुलं पिंडवायपडियाए अणुप्पचिंह केइ वत्येण वा पडिग्गहेण चा कंबलेण वा पायपुछणेण वा उपनिमंतेज्जा, कप्पर्3a से सामारकर्ड गहाय आयरियपायमूले ठवित्ता दोच्चपि उम्ग अणुणवित्ता परिहारं परिह रित्तए ॥ 39॥ निमगथं च णं पहिया बियारभूमि वा विहारभूमि वा निकायंतं समाण केइ क्षेण का पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमतेज्जा, कप्पर्3a से सागारकई गहाय आयरियपापमूले ठविता दोच्चपि उम्ग अणुण्ण विना परिहारं परिहरित्तए ॥ 40 ॥ निगघि च ण गाहावकुलं पिंडवायपडियाए अणुप्पविर्ट केइ वत्येण वा पडिगाइण वा कवछेण वा पायपुंछणेण वा उवनिमज्जा , कप्पइ से सागारकर्ड गहाय परत्तिणोपायमले वित्ता दोच्चंपि उगई अणुण्णचित्ता परिहारं परिहरित्तए ॥41 ॥ निग्गथि च वियारभूमि वा विहारभूमि वा निक्वंतं समाणं केइ वत्येण वा पडिग्गहेण रा कंघलेण वा पायपुंछणेण वा उवनिमंतेज्मा कप्पर्3a से सागास्कर्ड गहाय पत्तिणी. पायमले ठवित्ता दोरचं पि उग्गई अणुष्णवित्ता परिहार pariharittae । / 4 / / Page #499 -------------------------------------------------------------------------- ________________ no kappai निग्गथाण या निग्गंधीण वा राओ वा चियाले वा असणं . वा पाणं वा साइम वा साइमं वा पडिग्गाहित्तए, नन्नत्य एगेणं पुध्धपडिले दिएणं सेज्जासंथारपण ॥ 43 ॥ नो कप्पइ निग्गंथाण वा निग्गंथीण वा राई वा चियाले या वत्थं वा पडिग्गई वा कंबलं वा पायपुंछणं चा पडिग्गाहित्तए, नन्नत्य एगाए इरियाइडियाए, सावि य परिभुत्ता वा धोया वा रत्ता वा घट्टा वा मट्टा वा संपधूमिया वा ॥ 44 ॥ नो कप्पइ निर्णयाण वा, निग्गंधीण वा राभो वा, वियाले वा, अद्धाणगमणे एत्तए ॥ 45 ॥ नो कप्पइ निगंथाण वा निग्गंधीण वा संखडिं वा संखडिपडियाए अद्धाणगमणं एनए ॥ 46 ॥ नो कप्पइ निगथस्स एगाणिपस्स राओ वा वियाले वा वडिया वियारभूमि वा, विहारभूमि वा निक्खमित्तए वा पविसित्तए वा । कप्पर्3a से अप्पबीयस्स वा अप्पतैयस्स वा, राओ वा, वियाले वा बहिया वियारभूमि वा, विहारभूमि वा निक्वमित्तए वा पत्रिसित्तए वा ॥ 47 ॥ नो कप्पइ निगथीए एगाणियाए राओ वा वियाले या बहिया वियारभूमि वा विहारभूमि बा निक्वमित्तए वा पविसित्तए वा 1 फापै से अप्पवीयाए वा अप्पतझ्याए या अप्पचउत्थीए वा राओ वा वियाले वा बहिया वियाभूमि वा बिहारभूमि चा निक्खमित्तए वा पविसित्तए वा । / 4 / / अप्पड निम्गंधाण वा निग्गंथीण वा पुरथिमेणं जाब अंगमगहाओ एसए, दक्खिणेणं जाव कोसंबीओ, पच्चत्थिमेणं जाव शृणाविसयाओ, उत्तरेणं जाव कुणालाविसयाओ एत्तए, एतावताव कप्पइ, एतावताव आरिए खेत्ते, णो से कप्पइ एत्ती बाहि । तेण परं जत्य नाणदसणचरित्नाई उस्सपंति-ति बेमि ॥ 49 ॥ पढमो उदेसो समत्तो ॥ 1 ॥ Page #500 -------------------------------------------------------------------------- ________________ ||बीओ उद्देमो॥ उवस्मयस्स अंतो बगडाए सालीणि वा वीहीणि या मुग्गाणि वा मासाणि वा तिलाणि वा कुलत्याणि वा गोहमाणि वा जवाणि या जबजवाणि चा उक्खित्ताणि वा विक्खित्ताणि वा वीकिण्णाणि वा विप्पकिण्णाणि वा नो कप्पा निग्गंधाण वा निम्गयीण वा अदालंदाव वत्थए ॥ 1 ॥ __अह पुण एवं जाणिज्जा-(उवस्सयस्स अंतो वगडाए सालीणि yA0) नो उक्खिताई नो विक्खित्ताई नो बीकिण्णाई नो विपकिण्णाई (किन्त) रासिकहाणि वा पुंजकडाणि वा भित्तिकडाणि वा कुलियाकडाणि या लंछियाणि वा मुश्यिआणि या पिहियाणि वा कप्पद निग्गंधाण वा निग्गंधीण वा हेमंतगिम्हासु बत्थए ॥ 2 ॥ अह पुण एवं जाणिज्जा (उवस्सयस्स अंतो वगडाए सालीणि vA0) नो रासिकडाई, नो पुंजकडाई, नो भितिकडाई, नो कुलियाकडाई, (किन्तु) कोहाउत्ताणि वा, पल्लाउत्ताणि घा, मंचाउत्ताणि चा, मालाउसाणि या ओलित्ताणि वा लित्ताणि चा, पिहियाणि वा लंछियाणि वा, मुछियाणि वा कप्पइ निग्गंयाण वा निग्गयीण वा वासावासं वत्थए ॥ 3 ॥ उवस्सयस्स अंतो वगडाए मुरावियडकुंभे वा, सोवीरवियडकुंभे वा उवनिक्सित्ते सिया. नो कप्पइ निग्गंधाण वा निर्गयीण वा अहालंदमवि वत्थए । हुरत्या य उवस्सयं पडिलेडमाणे नो लभेज्जा एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, जे तत्प एगरायाओ वा दुरायाओ वा परं सइ से संतरा ए वा परिहारे वा ॥ 4 ॥ उवस्सयस्स अंतो वगडाए सीओदगवियडकुंभे वा उसिणोदगवियडकुंभे वा उवनिक्खित्ते सिया, नो कप्पइ निगंधाण वा निम्गंधीण वा अहालंदमपि बत्थए । हुरत्था य जुवस्सयं पडि लेहमाणे नो लभेज्जा एवं से कप्पर्3a एगरायं वा दुरार्य वा वस्थए, जे तत्थ एगरापाओ वा दुरायाओ चा पर सइ से संतरा छए वा परिहारे वा ॥ 5 ॥ उपस्सयस्स अंतो चगडाए सवराईए जोई झियाएज्जा नो अप्पड निमगयाण वा निगयीण वा अहालंदमवि वत्थए, हुरत्था य उवस्सयं पडिलेहमाणे नो लभेज्जा एवं से कप्पइ एगरायं वा दुरायं वा बत्थए, जे तत्थ एगरायाओ चा दुरा. याओ वा परं वसइ से संतरा छेए वा परिहारे वा ॥ 6 ॥ उबस्सयरस अंतो वगहाए सम्पराईए पईवे पईवेज्जा नो कप्पर्3a निम्मथाण वा निग्गंधीण वा अहालंदममि बत्थए । हुरत्या य उवस्सप पडिलेहमाणे नो Page #501 -------------------------------------------------------------------------- ________________ 6 लभेज्जा एवं से कपर्3a एगरायं वा दुरायं वा वत्थए जे तत्थ एगरायाओ वा दुराया वा परं स से संतरा छेए वा परिहारे वा ॥7॥ उवस्सस्स अतो वगडाए पिंडए वा खोप वा खीरे वा दहिं वा णवणीए वा सपि वा तेल्ले वा फाणिए वा पूर्व वा सक्कुटी वा सिहरिणी वा उक्खिताणि वा वित्रिवत्ताणि वा विकिष्णाणि वा विष्णाणि वा नो कप्पर्3a निम्गंधाण वा निर्माण वा अआलंद्रमवि वत्थ ॥8॥ अह पुण एवं जाणेज्जा - ( उवस्सायरस अंतो वगडा पिंडर vA0 ) नो उक्खिताई वा, नो विक्खित्ताई वा नो विकिण्णाई वा नो विष्पक्रिष्णाई वा ( किन्तु ) रासिकडाणि वा पुंजकाणिवा भित्तिराणि वा कुलियाकडाणि वा लेखियाणि वा मुद्दियाणि वा पिडियाणि वा कप्पद निषाण वा निशायीण वा हेमंत म्हा वरए ॥9॥ अह पुण एवं जाणेज्जा ( उवस्सयस्स तो बगडा पिंड vA0 ) नो रासि कडाणि वा नो पुंजकडाणि वा नो मित्तिकडाणि वा नो कुलियाकडाणि वा ( किन्तु ) कोद्वाउत्ताणि वा पलाउत्ताणि वा मंचाउत्ताणि वा माला उत्ताणि वा ओलियाणि वा विलिचाणि वा लेखियाणि वा मुद्दियाणि वा पिडियाणि वा, कप्पर्3a निशाण वा निमांथीण वा वासवासं वत्थए ॥10॥ नो कप निम्मंथणं अहे आगमण निहंसि वा बियडगिहंसि वा सीमूलंसि वा रुखमूलसि वा अम्भावनासिसि वा थप । / 11 / / सुरे निधाय आहे आगमण गिर्हसि वा वियडगिहंसि वा वसीमूलंसि वा रुक्खमूलसि वा अम्भावनासियंसि वा वत्थषु ॥ 12 ॥ एगे सागारिए पारिहारिए, दो तिन्नि चतारि पंच सागारिया पारिहारिया, एग तत्थ कप्पागं ठचित्ता अवसेसे निव्विसेज्जा ॥13॥ नो कप्पर्3a निर्माआण या निधीण वा सागारियपिंड बहिया अनीह असंसवा पडग्मातिए ॥14॥ नो कप्पर निषाण वा निग्गंधीण वा सागास्यिपिंड बहिया नीहौं असंसर्व्व पडिगात्तिए । कप्पर निधाण वा निर्माआंधीण वा सागारियर्पिर्ड बहिया नीहड संसद पडिगाहिए ॥ 15 ॥ Page #502 -------------------------------------------------------------------------- ________________ जो खलु निग्गंयो वा निर्गयो पा सामारिपपिडं पहिया नीहडं असंसर्ट संसद्वं करेइ, करैत वा साइज्जद से दुही वोइक्कममाणे भावज्जइ चाउम्मासियं परिहारहाणं अणुग्घाइयं ॥ 16 ॥ सागारियस्स आइडिया सागारिएण पडिम्गडिया तम्हा दावर नो से कप्पर्3a पडिमाहितए ॥ 17॥ सागारियस्स आइडिया सागारिएण अप्पडिगगहिया तम्हा दावए एवं से कप्पइ पडिग्गाहितए ॥ 18 / / / सागारियम्स नीहडिया परेण अप्पडिग्गहिया तम्हा दावए नो से कप्पइ पडिम्गाहित्तए । सागारियल्स नीहडिया परेण पडिग्गहिया तम्हा दावए एवं से कप्पा पडिग्गाहितए !।19॥ सागारियस्स असियानो अविभत्ताभो अब्बोन्छिन्नाओ अब्बोगडाओ अणिज्ञु दाओ तम्हा दावए नो से कप्पइ पडिम्गाहितए । सागारियस्म असियाओ विभताओ वोच्छिन्नाओ चोगडाओ णिज्जदाओ तम्हा दावए एवं से कप्पा पडिग्गाहित्तए । ॥ 20 ॥ गालियस्स पूरा भने उद्देशिय बेइए पाहुडियाए, सामारियस्स उवगरणजाए निहिर निसिट्टे पाडिहारिए, तं सागारिओ देज्जा, सागास्पिस्स परिषणो वा देज्जा तम्हा दावए नो से कापड पडिग्गाहित्तए ॥ 21 ॥ सागारियस्स पूयाभत्ते उपेसिप चेइए पाहुडियाए सागारियस्स उवगरणजाए निदिए निसिटे पाडिहारिए तं नो सागारिओ देना, नो सागारियस्स परिजणी वा देज्जा सागारियस्स पूया देज्जा तम्हा दावए नो से कप्पइ पडिग्गादिचए ॥ 22 ॥ सागारियस्स पूयाभत्ते उद्देसिए चेइए पाहुडिपाए सागारियस्स उवगरणजाए निहिए निसिट्टे अपारिहारिए तं सागारिओ देइ सागारियपरिजनो वा देइ तम्हा दावर नो से कप्पर्3a पडि माहितए ॥23॥ सागारियरस पूयाभत्ते उपिए चेइए पाहुडियाए सागारियरस उकामनाए मिट्ठिए निसिझे अपाडिहारिए तं नो सामारिओ देह, नो सागारियस्स परिजणो वा देइ, सागारियस्स पूया देह तम्हा दावए एवं से कप्पइ पडिग्गाहिचए ॥ 24 ॥ ___ कप्पड निरगंशाण वा निग्गंधीण वा इमाई पंच वत्थाई धारितए वा परिह रित्तए वा, तं जहा-जंगिए भंगिए साणए पोत्तए तिरीडपट्टे नाम पंचमे ॥ 25 ॥ कप्पर्3a निर्णयाण वा निग्गथीण वा इमाई पंच स्वहरणाई धारितए वा परिहरित्तए वा, तंजडा-उम्णिआप, उहिए, साणप, वच्चाचिप्पए, मुंजचिप्पए नामं प्ण्च्मे॥26॥ ॥ बीयो uddeso samatto // 2 // Page #503 -------------------------------------------------------------------------- ________________ // taio uddeso|| no kappai निग्गधाणं निग्गयीणं उबस्ससि चिहित्तए का निसीइत्तए वा तुयहि त्तए वा निदाइत्तए वा पयलाइत्तए वा असणं वा पाणं वा खाइमं वा साइमं वा आहारं आहरित्तए, वा उच्चारं चा पासवर्ण वा खेलं वा सिंघाणं वा परिद्ववित्तए, सज्झायं वा करित्तए, झाणं वा शाइनए काउस्सगं या करित्तए, ठाणं या ठाइत्तर ॥ 1 ॥ नो कप्पइ निम्गंधीणं निग्गंधौवस्सयंसि चिद्वित्तए वा जाव काउस्सग्गं बा करिनए ठाणं वा ठाइत्तए ॥ 2 ॥ . नो कप्पइ निग्गयीणं सलोमाई चम्माइं अहिद्वित्तए ॥ 3 ॥ कप्पइ निग्गयाणं सलोमाई चम्माई अहिहित्तए, सेवि य परिसुत्ते नो चेव णं अपरिक्षुत्ते, सेवि य पाडिहारिए नो देव णं अपाडिहारिए, सेवि य एगराइए नो चेव णं अणेगराइए ॥ 4 ॥ नो कप्पइ निग्गंयाण वा निग्गंधीण वा कसिणाई चम्माई धारित्तए वा परिहरित्तए वा ॥ 5 ॥ कप्पइ निग्गंधाण वा निग्गंधीण वा अकसिणाई चम्माई धारिनए वा परिहरितए वा ॥ 6 ॥ नो कपइ निगंथाण या निग्गथीण वा कसिणाई वत्थाई धारित्तए वा परिहरित्ता वा । कप्पइ निग्गंयाण वा निग्गंथोण वा अकसिणाई वत्याई धारित्तए वा परिहरित्तए वा ॥ 7 ॥ नो कप्पइ निग्गंधाण वा निग्गंथीण वा अभिन्नाई वत्थाई धारिता का परिहरित्तए वा ॥8॥ कप्पइ निग्गंधाण वा निग्गयीण वा मिन्नाई वत्थाई धारित्तए चा परिहरित्तए वा । / नो कप्पइ निग्गंथाणं उग्गहणंतग वा उग्गहपङ्कग वा धारित्तए वा परिहरित्तए वा । / कप्पइ निग्गयीण उग्गहणंतर्ग वा उम्गहपगं वा धारिता वा परिहरित्तए वा ॥ 11 ॥ निगंथीए य गाहावैकुलं पिंडवापपडियाए अणुपविटाए चेल? समुपज्जेज्जा, नो से कप्पड अप्पणो नीसाए चेलं पडिमाहितए, कप्पइ से पवत्तिणोणीसाए चेल पडिग्गाहितए । नो य से पवित्तिणी सामाणा सिया जे से तत्थ सामाणे आयरिए Page #504 -------------------------------------------------------------------------- ________________ वा उवज्झाए वा पचत्तर वा बेरेवा गणो वा गणहरे वा गणाक्छेय वा चन्तं पुरओ कट्टु विहरस् कप्पर से तन्नीसाए बेलं पहिग्गाहितए ॥12॥ निगंधस्स गं तप्पट्टमवार संपव्ययमाणस्स कप्पर स्यहरणगोच्छ्गपडिगाहमायाए तिर्हि कसिणेहिं पत्येहिं आयाए संपचचर से य पुत्रोवट्टिए सिया एवं से नो सेस् रयहरणगोच्छ्रगपडिग्गहमायाए तिहिं कसिणेहिं चत्येहिं आयाए संपन्न तर, कप्प से अहापडिग्गहियाई वत्थाई गहाय आयाए संपव्वत्तर ॥ 13॥ निग्गंथीय णं तुष्पदमपार संपव्वयमाणीए कप्पर्3a रयहरणगोच्छगपडिगहमाया चौहि कसिडि कन्धेहिं आयाए संपव्यैत्तए । सा य पुव्योत्रट्टिया सिया एवं से नो कप्पर्3a रैरणगोच्छणपडिगहमायाए चौहिं कसिणेहिं वत्येहिं आयाए संपल्यरेए, कप्पर्3a से जापडिया कचाई हा गार संपव्वैत्तए ॥ 14 ॥ नो कप्पर्3a नित्रगंधाण वा निरंगंधीण वा पदमसमोसरणुद्देसपत्ताई चेलाई पडिम्गाहिए । कप्पर्3a निर्माआण वा निम्गंथीण वा दोच्चसमोसरणुद्देशयचाई चेलाई पडम्माहित ॥15॥ कप्पर्3a निर्माण वा निधीण वा अहारायणियार चेलाई पडिम्गाहिता ॥ 16 ॥ कप्पर्3a निमाण वा निग्गंधीण वा अहारायणियार सेज्जासंधारण पडिग्गाहितए ॥ 17 ॥ says नियाण वा निश्गंधीण वा अहारायणियाए किकम्मं करितए ॥18॥ नो कप्पर्3a निग्गंथाण वा निम्गंधीण का अंतरागिहंसि चिट्टित्तए वा निसीइत्तर वा तुहित वा निदाइत्तर व पयलाइनर वा असणं वा पाणे वा खाइमं वा साइमं वा आहार आहरितए उच्चारं वा पासवर्ण वा खेलं वा सिघाणं वा परिद्ववित्तए, समायं वा करितर, झाणं वा साइत्तए, काउस्सम् वा करित्तर, ठाणं वाठाइए । अढ पुण एवं जाणेज्जा चाहिए जराजुष्णे तवस्सी दुब्बले किलते मुच्छिन वा पवडिज्जया एवं से कप्पर्3a अंतरागिहंसि चिह्नित्तए वा जाव ठाणं वाठाइए ॥19। नो कप्पर निधाण वा निमगंथीण वा अंतरागिहंसि जान चङग्गा चा पंचगाई वा आइक्खित्तए वा त्रिभावित्तए वा किट्टिए वा पवेइचए वा नभन्य एमगाएन वा एगवागरणेण वा एमगाहार वा एगसिलोएण वा, सेत्रि य ठिच्चा नो वेवणं अट्टिच्चा ॥ 20 ॥ 2 Page #505 -------------------------------------------------------------------------- ________________ no kappai निन्गणाणं वा निग्गंधीणं या अंतरागिहंसि इमाई पंच महबपाई समा. वणाई आइक्खित्तर वा. विभाक्त्तिए वा फिहित्तए वा पवेइत्तए वा, नन्नस्थ पगनाएण या जाच एमसिलोएण वा, सेवि य ठिच्चा नो चेव णं अद्विच्चा ॥ 21 ॥ नो कप्पइ निग्गथाण वा निगंथीण वा पाडिहारियं सागारियसंतयं सेजासंथारय आयाए अपडिहटु संपव्यैत्तए ॥ 22 ॥ नो कप्पद निग्गंधाण वा निर्गयीण वा पाडिहारिय सागारियसंवयं सिज्जा. संथारयं आयाए अविकरणं कटु संपव्यरत्तए ॥ 23 ॥ कप्पइ निग्गंधाण वा निर्गथीण वा पाडिहारियं सागारियसंतयं सेज्जासंथारय आयाए विकरणं कटु संपव्वैत्तए ॥ 24 ॥ ___इड स्खलु निग्गंथाण वा निम्गंधीण वा पाडिहारिए सागारियसंतए सेज्जासंथारए विप्पणसिज्जा से य अणुगवेसियन्चे सिया, से य अणुगवेरसमाणे ल भेज्जा तस्सेच पडिदायचे सिया, से य अणुगवेस्समाणे नो लभेज्जा एवं से कप्पइ दोचं पि उगाई अणुन्नबित्ता परिहारं परिहरित्तए ॥ 25 ॥ जविसं समणा निग्गंथा सेज्जासंथारय विपजहंति तश्विसं अवरे समणा निग्गंथा हुनमागच्छेम्जा सच्चेव उग्गहस्स पुवाणुण्णवणा चिहै अहानंदमवि उग्घे। अस्थि या इत्य केइ उबस्सयपरिपाचन्नए अचिने परिहरणारिहे सच्चेव उमगहस्स पुच्चाणुण्णवणा चिट्टड अहालंदम बि उग्गहे ॥ 27 ॥ से पत्थुम अष्वावडेमु अब्बोगडेसु अपरपरिगहिएमु अमरपरिग्गहिपस सच्चेब उम्गहस्स पुवाणुण्णवणा चिट्ठइ अहालंद्मवि उग्गहे ॥ 28 ॥ से बन्थुम वाक्डेसु बोगडेसु परपरिगाहिएमु भिक्खुभावस्स bar3हाए दोच्चंपि उम्गहे अणुण्णवेयवे सिया अहालंदमवि उग्गहे ॥ 29 / / से अणुकु इहेसु वा अणुभित्तिमु वा अणुचरियासु वा अणुफलिहासु वा अणुपंथेसु वा अणुमेरासु वा सज्वेव उग्गहस्स पुवाणुग्णवणा अहालंदमवि उग्गहे ॥ 30 ॥ से गामस्स वा जाव रापहाणीए था बहिया सेण्णं संनिविद्र पेहाए कप्पा निग्गंधाण वा निग्गंथीण वा नदिवस मिक्वायरियार गर्नु पडिनियत्तए । नो से कप्पर्3a तं रणिं तत्थेव उवाइणा वित्तए, जो रवल निग्गंथो वा निग्गयी वा से रयणि तत्थेव उचाइणावेइ, उवाइणावंतं वा साइज्जइ, से दुरोवि ऐकममाणे अवज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥ 31 ॥ से गामंसि वा जाव रायहाणिसि वा कप्पा निग्गंधाण या निग्गयीण वा सबओ समंना सकोसं जोयर्ण उग्गहें ओगिहित्ता णं cihittae ॥ 32 // // taiyo uheso samatto // 3 // Page #506 -------------------------------------------------------------------------- ________________ / cauttho uddeso| to अणुग्याइया पणना तंजहा-हत्यकम्म करेमाणे 1, मेहुणं पडिसेक्माणे 2, राइमोयणं भुंजमाणे 3 ॥ 1 ॥ ____ तो पारंचिया पण्णता, तंजहा-दुढे पारंचिए 1, पमत्ते पारंचिए 2, अन्नमन्नं करेमाणे पारंचिए 3 ॥ 2 ॥ ___ तो अणवट्टप्पा पण्णता, तंजहा-साहम्मियाणं तेण्णं करमाणे 1, अन्नधम्मियार्ण तेण्णं करेमाणे 2, इत्थादालं दलमाणे 3 ॥ 3 ॥ तओ नो कपंनि पन्चावित्तए तंजहा-पंडए 1, बाइए 2, की sU04 ॥ एवं मुंडावित्तए ॥ mU0 5 ॥ सिक्खा वित्तए ॥ sU0 6 ॥ उचहाविनए ॥ mU0 7 ॥ सं . जित्तए । 0 8 ॥ संवासित्तए ॥ 09 ॥ तओ नो कप्पति वाइत्तए, जहा- अविणीए, विगइपडिवरे, अविभोमवियपाड्डे ॥ तओ कति वाइत्तए, जहा-विणीए, नोविगइपडिबद्धे. विश्रोसबियपाइडे |1sh तो दुस्सन्नप्पा पण्णता, तंजा--दृष्ट्ढे, मुढे, ग्महिए ॥ 12 ॥ तओ मुसष्णप्पा पण्णता, तंजद्दा अदुद्दे, अमृद्ध, अव्युग्गहिए ॥13॥ निगंथि च णं गिलायमाणि पिया वा भाया था पुनो वा पलिस्सएज्जा तं च निग्गंधी साइज्जेज्जा, मेहुणपडि सेवणपत्ता, आवज्ञै चाउम्मासियं परिहारहाणं अणुग्घाइयं ॥ 14 ॥ निग्गंथं च णं गिलायमाणं माया चा भगिणी वा धूया वा पलिस्सएग्जा, तं च निगंथे साइज्जेज्जा मेहुणपडिसेवणपने आवज्जइ चाउम्मासियं परिहारहाण अणुग्याइयं ॥ नो कप्पद निग्गंधाण वा निग्गंधीणं चा असणं वा पाणं वा खाइम वा साइमं का पहमाए पोरिसीए पडिग्गाहित्ता पच्छिम पोरिसिं उवाइणावितए, से य आइच्च उवाइणाविप सिया तं नो अप्पणा मुंजिजा, नो अन्नेसि अणुप्पएज्जा, एगते बहफासुए यडिले पडिले हित्ता पमज्जित्ता परिद्ववेयब्चे सिया, तं अपणा झुंजमाणे अन्नेसि वा दस्त्रमाणे आवडजइ चाउम्मासियं परिहारहाणं उग्याइयं ॥ 16 ॥ नो कप्पइ निग्गंधाण वा निग्गंधीण वा असणं वा पाणं वा खाइमं वा साइम वा परं अद्धजोयणमेराए उपाइणाबित्तए, से य आहच्च उवाइणाविए सिया तं नो अप्पणा भुजिज्जा, नो अन्नेसि अणुप्पएज्जा, पगते बहुफामुए थडिछे पडिलेहिता पमज्जित्ता परिट्टवेयव्वे सिया, तं अप्पणा मुंजमाणे अन्नेसि वा दलमाणे आपज्जा चाउम्मासियं परिहारहाणं उग्याइयं ॥ 17 ॥ Page #507 -------------------------------------------------------------------------- ________________ निगंण य गाहावाकुलं पिंडवायपडियाए अणुप्पविणं अन्नयरे अचित्ते अणेसणिज्जे पाणभोयणे पडिग्गाडिए सिया, अत्थि या इत्थ केइ सेइतराए अणुवहावियए कप्पइ से तस्स दाउं वा अणुप्पदाउं वा, नस्थि या इत्थ केइ सेहतराए अणुबहावियए त नो अप्पणा जिज्जा नो अन्नेसि दावए, पगते बहुफामुए थंडिले पडिले हित्ता पमज्जित्ता परिटवेयन्वे सिया ॥ 18 ॥ जे कडे कप्पटियाणं कप्पह से अक्रप्पहियाणं, नो से कप्पर्3a कापट्ठियाणं, जे करे अकप्पष्टियाणं णो से कप्पइ कप्पद्वियाणं कप्पइ से अकप्पद्वियाणं, कप्पे ठिगा कप्पट्टिया, अकप्पे ठिया अकप्पद्विया ॥ 19 ॥ भिस्खू य गणाओ अवकम्म इच्छेज्जा अण्णं गणं उपसंपज्जित्ता णं विहरित्तए, नो से कप्पइ अणापुच्छित्ता आयरिय या उवझाय या पवत्यं वा थेरं वा गणि या गणहरं वा गणावच्छेयगं वा अन्नं गणं उवसंपज्जित्ता णं विहरित्तए, कप्पइ से आधुनिछत्ता आयरियं वा उवमायं वा षवत्तय वा थेरं वा गणि वा गणहरं वा गणावच्छेयगं वा अन्नं गणं उचसंपज्जित्ता णं वितरित्तए, ते य से वियरेज्जा एवं से कप्पइ अन्नं गणं उपसंपज्जिचा णं विहरितए, ते य से नो वियरेज्जा एवं से नो कम्पइ अण्णं गणं उपसंपज्जिता गं विहरिसए ॥ 20 ॥ गणावरछेयए य गणाओ अबक्कम्म इच्छेज्जा अण्णं गण उपसंपज्जिना णं विहरित्तए, नो से कप्पइ गणावच्छेयगस्स गणावच्छेयगत्तं अमिक्खिवित्ता अन्नं गणं उपसंपज्जित्ता णं विहरिसए, कप्पड गणावच्छेयगस्स गणावच्छेयगत्तं णिमिखवित्ता अण्णं गणं उपसंपज्जिता गं विहरितप, णो से कप्पा अणापुच्छित्ता आयरियं वा उपज्झायं वा पवयं वा येरं वा गणिं वा गणहरं वा गणापच्छेयग वा अन्नं गणं उपसंपन्मित्ता गं विहरित्तए, कप्पद से आपुच्छिचा आरियं वा जाव गणावच्छेयग वा अण्णं गणं उवसंपज्जिता गं विहरिसए. ते य से चिपरेज्जा-एवं से कप्पइ अण्णं गणं उबसपज्जिता गं बिहरितए, ते य से णो वियरेज्जा एवं से णो कप्पइ अण्णं गण उत्रसंपज्जित्ता णं विहरिसए ॥ 21 ॥ आयरियौवमाए य गणाओ अवकम्म इच्छेजा अण्णा गण उपसंपज्जिता गं बिहरिसए नो से कप्पर आपरियउबज्झायस्स आयरियौपसायत्तं अणिक्विवित्ता अण्ण गणं उवसंपज्जिसा गं विहरित्तए, कापड से आयरियौवझायस्स आयरियउबजायत्तं णिक्खिविता अण्ण गणं उपसंपज्जित्ता ण विहरित्तए, नो से कप्पइ अगापुच्छिता आयरियं वा जाव गणावच्छेयगं वा अण्णं गर्ण उनसपज्जित्ता विहरिचए, कप्पड से आपुच्छिचा Page #508 -------------------------------------------------------------------------- ________________ आयरियं वा आव गणावच्छेयर्ग वा अण्णं गणं उपसंपज्जिनाणं बिहरिसए, ते य से वियरेज्जा एवं से कप्पर्3a अण्णं गण उपसंपज्जिता गं बिहरितर, ते य से नो क्यिरेज्जा एवं से नो कप्पइ अण्णं गर्ण उपसंपज्जित्ता विडरिचर ॥ 22 ॥ भिक्खू य गणाओ अवकम्म इच्छेज्जा अण्णं गणं संभोगपडियाए उपसंपजिजचा णं विहरितए नो से कप्पद अणापुच्छित्ता आयरियं वा जाव गणावछेयगं वा अगं ममं संभोगपडियाए उपसंपज्जित्ता णं बिहरित्तए, कप्पद से आपुच्छित्ता आयरियं वा जाव गणावच्छेय वा अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विह रित्तए, ते य से विय. रेज्जा एवं से कप्पइ अण्णं गणं संभोगपडियाए उवसंपज्जिता णं विहरित्तए, ते य से नो विवरेज्जा एवं से नो कप्पद अण्णं गणं संभोगपडियाए उक्संपजित्ता विहरिचए, जत्धुत्तरियं धम्मविणयं लभेज्जा, एवं से कप्पइ अण्णं गण संभोगपडियाए उपसंपज्जिचा पां वितरित्तए, जत्युत्तरियं धम्मविणयं नो लभेज्जा एवं से नो कप्पा अण्णं गणं संभोगपडियाए उबसंपज्जित्ता णं विहरिचए ॥ 23 ॥ गणावच्छेयए य गणामो अवमा इच्छेमा माग संमोगाडियाप उवसंपज्जित्ता णं विहरित्तए णो से कप्पह गणावच्छेपत्तं अणिविखवित्ता अगं गणं संभोगप डियाए उवसंपज्जित्ता पं विहरित्तए, कप्पर्3a से गणापच्छेयर णिविखवित्ता अण्णं गणं संभोगपडियाए उव संपज्जित्ता णं विहरित्तए, नो से कप्पद अणापुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्णं गणं संभोगपडियाए उवसंपग्जिता णं वितरित्तर, फपद से आपुच्छित्ता आयरियं वा जाव गणावच्छेयर्ग वा अण्णं गर्ग संभोगपडियार उपसंपज्जित्ता णं विह रित्तए, ते य से वियरेज्जा एवं से कपइ अण्णं गणं संभोगपडियाए उपसंपज्जिता णं विदरित्तए. ते य से नो वियरेजा एवं से नो कप्पा अण्णं नणं संमो. गपडियार उपसंपज्जिचा णं विहरिए, जत्थुत्तरियं धम्मविणयं लभेज्जा एवं से कपा अण्णं गणं संभोगपडियार उपसंपज्जित्ता णं विहरित्तए, जस्थुसरियं धम्मविण नो लमेज्जा एवं से नो कप्पइ अण्ण गणं संमोगपडियाए उवसंपन्नित्ता णं बिहरित्तए 24 ॥ आयरियौवज्झाए य गणाओ अवक्फम्म इच्छेज्मा अणं गणं संभोगपडियाए उपसंपमित्ता णं विहरित्तए णो से कप्पर आयरियौवज्झायनं अणिक्खिनिचा अण्णं मणं संभोगपडियाए, उवसंपज्जित्ना गं विहरित्तए, कप्पइ से आपरियौवमाय मिक्खिरिचा अण्णं गणं संभोगपडियार उपसंपाइसा गं विहरिसर, नो से कप्पइ अणापुच्छिता आय. रियं मा जाब गणावच्छेयगं या अण्णं गणं संभोगपडियार उपसंपग्जिनाणं विहरिनए, कप्पइ से आपच्छित्ता आयरियं पा जाव गणाबच्छेमग या अण्णं मणं संमोगपतियार Page #509 -------------------------------------------------------------------------- ________________ उवसंपज्जित्ता णं विडरित्तए, ते य से वियरेज्जा एवं से कप्पड अण्ण गणं संभोगपडियाए उपसंपज्जित्ता णं विदरित्तप. ने य से नो वियरेना एवं से नो कप्पइ अण्य गण संभो. गपडियाए उक्संपज्जिना वितरित्तए. जत्युत्तरियं धम्मविणयं लभेजा एवं से कप्पर्3a अण्ण गणं संभोगपडियाए उनसंपज्जित्ता गं विहरित्तए, जत्थुत्तरिय धम्मविणयं नो लमेज्जा एवं से नो कप्पइ अण्णं गणं संभोगपडियाए उवमंपज्जित्ता णं विहरित्तए ॥ 25 / / भिक्खू य इन्छेज्जा अग्ण आयरियौवझायं उदिसावित्तए, णो से कपर्3a अपापुच्छित्ता आयरियं वा जाब गणावच्छेयग वा अजि आयरियउबज्झायं उदिसावित्तए, कपद से आपूच्छिता पायरियं वा जाव गणावच्छेयगं वा अण्णं आयरियौवझायं उछिसावित्तए. ते य से वियरेज्जा एवं से कपइ भाग आयरिय उवज्झायं उदिसावितए, ते य से नो विवरेज्जा एवं से नो कप्पइ अण्णं आयरियौवज्झायं उहिसावित्तए, मो से पति कारणं आदी विभाग भाररियौवज्झायं उदिसावित्तए, कापड से तसि कारणं दीवित्ता अण्णं आयरियौवज्झाग उदिसावित्तए ॥ 26 ॥ गणावच्छेयए य इच्छेज्जा अण्णं आयरियौवज्झायं उदिसावित्तए नो से कप्पर्3a गणावच्छेयगत्तं अणिक्विचित्ता अउइ आयरियौवज्झा उदिसाबित्तए. कप्पर्3a से गणाबच्छेयगनं णिविखवित्ताअगं आयरियौयज्झाचं उदिसावित्तए, नो से कप्पर्3a अणापुच्छित्ता आपरियं वा जाव गणावच्यगं वा अणं आयरियौवज्झाचं उदिसावित्तए, कृप्पद से आपुच्छित्ता आयरियं वा जाव गणावच्छेय वा अण्णं आयरियौवज्झायं उदिसावित्तए ते य से वियरेज्जा एवं से कापड अप आपरियौज्झा अधिसावितए, ते य से नो विपरेज्जा एवं से नो कपड अपगं आयरिपउवज्झायं उरिसावित्ता, नो से कष्पा तेसि कारण अदीविता आयस्थिउबज्झाय उदिसावित्तए. कष्पद से तेसिं कारणं दोयित्ता अण्यां आयरियौवज्झायं उदिसावित्तए ॥ 27 ॥ ___ आयरिय-उवमाए य इच्छिज्जा अन्नं आयरियौवज्झायं उदिसावित्तए नो से कप्पद आयरियौवायत्तं भणिविखवित्ता अण्णं आयरियौवज्झायं उदिसाक्विप, कप्पर्3a से आयरियौवज्झायत्तं णिविखवित्ता अपणं आयरियौनझार्थ उदिमाविनए, णो से कप्पर अणापुच्छित्ता आयरियं चा नाव गणावच्छेयगं वा अण्णं आयरिय उवज्झायं उदिसावित्तए, कापड से आपूच्छित्ता भारियं वा जाव गणावच्छयगं वा अग्ण आयरियउबझायं उहि. सावित्तए, ते य से वियरेजा एवं से कप्पर्3a अण्ण आयग्यिउवझाय उदिसावित्तए, ते य से नो वियरेज्जा एवं से नो कप्पइ अण्णं आपरिपउवमार्य उदिसावित्तए, no se kappara Page #510 -------------------------------------------------------------------------- ________________ nemi कारण अदीपित्ता अण्ण आयरियौवझायं उपिसावित्तए, कप्पर्3a से तेसि कारण दीवित्ता अण्ण' आयरियौवझाय उदिसावित्तए ॥ 28 ॥ भिक्खु य राओ वा वियाले वा आहच्च वीसुंभिज्जा, तं च सरीरंग केइ पेयावच्चकरे भिक्खू इच्छिज्जा एगते बहुफामुप थडिले परिदृवित्तए. अत्थि य इत्य केइ सागा. रियसंतए उवगरणजाए अचित्ते परिहरणारिहे कप्पइ से सागारियकई गहाय तं सरीरगं एगते बहुफासुए थंडिले परिविना तत्येव उवनिक्खियो सिया ॥ 25 ॥ मिक्खू य अहिगरणं कट्टु न अहिगरणं अविभोसवित्ता नो से कप्पइ गाहावाकुलं भत्ताए वा पाणाए वा निवखमित्तए वा पविसित्तए चा, बहिया वियारभूमि वा विहार भूमि वा णिक्खमिनए चा पविसित्तए वा, गामाणुगाम वा दुइज्जितए, गणाओ गणं संकमित्तए, वासावास वा बत्थप, जत्थेव अप्पणो आयरियं उवज्झायं पासेज्जा, बहुस्मुर्य बभागमं तस्मंतिए आलोइज्जा पडिक्कमिज्जा निदिज्जा गरहिज्जा विउद्देज्जा विसोहेज्जा अकरणाए अन्भुद्विज्जा अहारिहं तवोकर्म पायच्छित्तं पडिवग्जेज्जा. से य सुरण पहविए आइयत्वे सिया, से य मुएण नो पद्धविए नो आइयरवे सिपा, से य मुरण पविजमाणं नो आइयै से निज्जूहियव्वे मिया ॥ 30 ॥ परिहारकप्पष्ट्रियस्म णं भिक्खुस्स कप्पइ आयरिय--उवज्झाएणं नहिवस एगगिर्हसि पिंडवायं दवावित्तए, तेण परं णो से कप्पर्3a अमणं वा पाण का खाइमं वा साइमं वा दाउं वा अणुप्पदाउं बा, कप्पर्3a से अभयरं वेयावडियं करित्तए, तं जहा-उठावणं वा निमीयावणं वा तुपट्टावणं वा उच्चार पामवण-खेल सिंघाणविगिनणं या विसोहणं वा फरिनए, अह पुण एवं जाणिज्जा-छिन्नानाएस पंथेमु आउरे झिझिए पिवासिए तवस्सी दुबले किलते मुच्छिज्ज बा पवडिज्ज वा, एवं से कप्पइ असण वा पाणं वा खाइम वा साइम चा दाउं वा अणुप्पदाङ वा ॥ 31 ॥ नो कप्पइ निगंथाण वा निग्गंथीण वा इमाओ पंच महानईओ उनिहाभो गणियाओ वंजियाओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा, तंजहा-गंगा 1, जउणा 2, सरऊ 3, कोसिया 4, मही 5 ॥ 32 ॥ अह पुण एवं जाणिज्जा परवई कुणालाए जन्य चक्किया एगं पायं जले किच्चा एग पाय थले किच्चा पर्व से कप्पइ अंतो मासस्स दुकवुत्तो वा तिकखुचो वा उत्तरिनए वा संतरित्तए या, एवं नो चक्किया एवं शं नो कप्पड अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा ॥ 33 ॥ Page #511 -------------------------------------------------------------------------- ________________ से तणेस वा तणपुंजेसु SA पलालेमु वा पलालपुजेसु वा अपरेसु अप्पपासु अपवीपमु अप्पहरिपमु अपुस्सेमु अपुसिंग-पणग-दगमट्टिय- मक्कडगसंताणनेस आहे सवणमायाए नो कप्पा निग्गंधाण वा निम्गंधीण वा तहापगारे उबस्सए मतगिम्हास वत्थए ॥ 34 ॥ से तणेमु वा जाव-संताणएमु उपि सवणमायाए कप्पइ निग्गंधाण वा निमांधीण वा तहप्पगारे उबस्सप हेमंतगिम्हामु वत्थए ॥ 35 / / से तणेस वा जाव संताणपसु अहे रयणिमुक्कमौडेसु नो कप्पइ निग्गंयाण का निगंधीण वा तहप्पगारे उचस्सए वासावास वत्थए ॥ 36 ॥ सं तणेसु वा नाव संताणपसु वा उप्पि रणिमुक्कमौडेगु कप्पइ निग्गंधाण वा निर्गयीण वा तहप्पगारे उचस्लप वासावासं वत्थर ॥ 37 ॥ ॥ उत्शे लहेसो समतो ॥ 4 ॥ Page #512 -------------------------------------------------------------------------- ________________ / pnycmoddeshH| देवे य इत्थिरूवं विउन्धित्ता निगंर्थ पडिग्गाहिज्जा, तं च निपे साइग्जेज्जा, मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥ 1 ॥ देवे य पुरिसरुवं विउव्यित्ता निग्गथि पडिग्गाहिज्जा, तं च निर्गथी माइज्जेज्जा मेहुणपडिसेवणपत्ता आवनै चाउम्मासिय अणुग्घाइयं ॥ 2 ॥ देवी य इत्यिरूवं विउश्चित्ता निग्गंधं पडिग्गाहिज्जा, तं च निग्गथे साइजेज्ञा, मेहुणपडिसेवणपने आवज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥ 3 ॥ देवी य परिसरुवं विधिना निगथि पडिम्गाहिज्जा, न च निग्गयी साइ. जेज्जा, मेहुणपडिसेवणपना आचज्जइ चाउम्मासियं अणुगाइयं ॥ 1 ॥ __ भिक्खू य अडिगरण कटु त अहिगरणं अविभोसविना इच्छिज्जा अन्नं गणं उपसंपज्जित्ता णं विद्यारिसए, कपर्3a तस्स पंचराइदियं यं कटु परिनिन्वविय परिनिवषिय दोच्चपि तमेव गणं पडिणिज्जाएयरवे सिया जहा वा नस्स गणम्स पत्तिय सिया ॥ 5 ॥ भिक्खू य उग्गयवित्तिए अणत्यमियसंकप्पे संघडिए णिधिनिगिच्छे असणं वा पाणं वा खाइमं वा साइमं वा पडिम्गाहिला आहारं आहारेमाणे अह पच्छा जाणिज्जाअणुग्गए सुरिए, अस्थमिए वा, जं च आसयंसि जं च पाणिसि नं च पडिम्गहे तं विगिचमाणे वा चिसोहेमाणे वा नो ऐक्कमै, तं अप्पणा मुंजमाणे अण्णेमि वा दल. माणे राइभोयणपडिसेवणपते आवज्जइ चाउम्मासियं परिहारहाणं अणम्याइयं ॥ 6- 1 ॥ भिक्स्य य उग्णयवित्तिए अणत्यमियसंकप्प संघडिए रिनिगिच्छाममावन्ने असणं वा पाणं वा खाइमं का साइमं वा पडिग्गाहित्ता आहार आहारेमाणे जाव अन्नेसिवा दल. माणे राइभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासि परिमारहाणं अणुग्याइयं ॥ 7-2 / / भिक्खू य उग्गयवित्तिए आणल्यमियसंकप्पे असथडिए निन्वितिगिच्छे असणवा पाणवा खाइमं वा साइमं वा पडिमाहिसा आहारं आहारेमाणे जाव अन्नेसि का दलमाणे राइमोयणपडि सेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाण अणुग्याइयं । 8-3 / Page #513 -------------------------------------------------------------------------- ________________ मिक्व य उग्गयवित्तिए अणत्यमियसंकप्पे असंथडिए वितिगिच्छासमावन्ने असणं वा पाणं वा खाइम वा साइमं वा पडिग्गारित्ता आहार आरारेमाणे जाव अन्नेसि वा दलमाणे राइभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्घाइयं ॥ 0-4 ॥ इह खलु निग्गंधस्स वा निग्गंथीए वा रामओ वा प्रियाले वा सपाणे सभोयणे उग्गाले आगच्छेज्जा, न विगिंचमाणे वा चिसोहेमाणे वा नो ऐक्कमै, न उम्गिलिता पच्चौगिल. माणे राइभोयणपडिसेवणपने आवज्जइ चाउम्मासियं परिहारहाणं अणुम्याइयं ॥ 10 ॥ निग्गयस्स वा गाहावैकुलं पिंडवायपडियाए अणुप्पविट्ठस्स अंतो पडिग्गहंसि पाणाणि वा बीयाणि वा रए वा परियावज्जेज्जा तं च संचाएविगिचित्तए वा विसो हिचए वा तं पुच्चामेव लाइय विप्लोहिय विसोष्ठिय तओ संजपामेच भुजेज्ज वा पिवेज वा, तं च नो संचाएइ चिर्गिचितए चा विसोहित्तए वा तं नो अप्पणा भुजिज्जा नो अन्नेसि दावए, एगंने बहुफामुए थंडिले पडिलेहित्ता पमज्जित्ता परिट्टवेयवे सिया ॥ 11 ॥ निग्गयस्स य गाहावैकुलं पिंडवायपडियाए अणुप्पविठ्ठस्स अंतो पडिग्गसि दगे वा दगरए वा दगफुसिए था परियावज्जेज्जा, से य उसिणे भोयणजाए भोत्तवे सिया, से य सीए भोयणजाए तं नो अप्पणा भुजिज्जा नो अन्नेसि दावर, पगते बहुफामुए थंडिले परिद्ववेयव्वे सिया ॥ 12 ॥ निग्गंधीप रागो वा रियाले चा उच्चारं वा पासवर्ण वा बिगिचमाणीए वा विसोहेमाणीए वा अन्नयरे पमुजाइए वा पक्खिजाइए या अन्नयरं इंदियजायं परामुसेज्मा, तं च निग्गंधी साइज्जेज्जा, इत्थकम्मपडिसेवणपसा भावजई चाउम्मासियं अणुग्याइयं ॥ 13 ॥ निगंधोए राओ वा वियाले वा उच्चारं वा पासवणं वा विगिंचमाणीए वा विसोहेपाणीए वा अन्नयरे पसजाइए वा पक्खिजाइए वा अन्नयरंसि सोपंसि ओगाहिज्जा, तं च निग्गंधी साइज्जेज्जा, मेहुणपडिसेवणपत्ता आवज्ञई चाउम्मासिय अणुग्याइयं ॥ 14 ॥ नो कप्पइ निगंथीए एगाणियाए होलए ॥ 15 ॥ नो कप्पर्3a निगंथीए एगाणियाप गाहावडकुलं पिंडवायपडियाए निक्षमित्लए वा पविसित्तए वा ॥ 16 ॥ Page #514 -------------------------------------------------------------------------- ________________ नो कप्पद निगंथीए एगाणियाए अहिया वियारभूमि वा विहारभूमि चा निक्ख. मित्तए वा पविसित्तए वा ॥ 17 ॥ नो कप्पड निरगंथीए एमाणियाए गामाणुगामं इज्जित्तए वा वासावास वा वत्थप ॥ 18॥ नो कप्पइ निग्गंधीए अचेलियाए होतए ॥ 19 ॥ नो कप्पड निरगंथीए अपाइयाए होत्तए ॥ 20 ॥ नो कप्पइ निग्गयीए वोसहकाइयाए होतए ॥ 21 ॥ नो कपइ निर्माधीए बहिया गामम्स या णगरस्त या खेडस्स वा कबडस्स वा पणस चा मईचस्व वा आगरस्स वा दोणमुहस्त वा आसमम्स वा सण्णिवे सस्स चा उइदं बाहाओ पगिग्मिय पगिज्झिय सूराभिमुद्दीए एगपाइयाए ठिच्चा आया. जाए आयावित्तए, कापा से उबस्सयस्स अंतो वगहाए संघाडिपडिबदाए पलंवियवाहियाए समतलपाइयाए ठिच्चा आयात्रणाए आयाविनए ॥ 22 ॥ नो कपइ निरगंथीए ठाणायैयाए होत्तए 123॥ नो कपर्3a निग्गयोए पडिमछाइयाए होत्तए ॥ sU024 / / नो कप्पाइ मिगंधीर णिसज्ञियार होत्तए । 025 ॥ नो कप्पइ निग्गंथीए उक्कुटुगासणियाए (ठाणुक्कुडियाए) डोत्तए । / मू. 26 ॥ नो कप्पर्3a - निग्गंथीए वीरासणियाए होत्तए । sU0 27 ॥ नो कप्पद निगंयोए दंडासणियाए होत्तए । sU0 28 / / नो कप्पइ निग्गंथीए लगंडासणियाए होत्तए । / 80 29 ॥ नो कप्पइ निगंथीए एगपासियाए होत्तए । / sU030 ॥ नो कप्पइ निग्गयीप उत्साणासणियाए होत्तए ॥ 50 31 ॥ नो कापै निग्गंधीए ओमंथियाए होला ॥ 0 32 ॥ नो कप्पद निगंथीए अंबखुज्जियाए होत्तए ॥ sU0 33 ॥ नो कप्पइ निग्गंथीणं आकुंचणपग धारित्तए या परिहरित्तए वा ॥ 34 ॥ कप्पर निग्गंयाणं आकुंचणपद्वगं धारितए वा परिह रित्तए वा ॥ 35 ॥ नो कप्पइ निग्गंधीणं साबस्सयंसि आसणंसि चिद्वित्तए वा निसीइतप चा ॥ 36 ॥ Page #515 -------------------------------------------------------------------------- ________________ 20 कष्प नियाणं सात्रस्तयंसि आसणंसि चिह्नित्तए वा निसीइत्तए वा ॥ 37 ॥ नो कप्पर्3a निग्गंथोणं सविसाणंसि पीठंसि वा फळांसि वा चिह्नित्तए वा निसीइचए वा । / 38 / / कप्पर निधाणं सविसाणंसि पीईसि वा फळगंसि वा चित्तिए वा निसीहत वा ॥ 39 ॥ नो अरुर् निग्गंईणं सर्वेटगं लाउयं धारितए vA pariharitae vA // 40 // kappaini sage लाउयं कारिनए वा परिहरितए वा ॥ 41 ॥ नो कप निधीणं सवेंटियं पायकेसरियं धारितए वा परिहरितए वा ॥ 42 ॥ कप्पर्3a निमथाणं सर्वेटियं पायकेसरियं धारित वा परिहरितए वा ॥ 43 ॥ नो कप निम्गंधीणं दारुदंडयं पायपुंछणं धारितए वा परिहरितए वा ॥ 44 ॥ कप्पर निम्थाणं दारुदंड पाय धारितए वा परिहरितए वा ॥ 45 ॥ नो कम्पर्3a निमाण वा निग्रंथीण वा अन्नमन्नस्स मोयं आपिविच वा आयमितए वा, नन्नस्थ गादागादेहिं रोगार्थकेहिं ॥ 46 ॥ नो कप्पर्3a निग्गंधाण वा निम्गंधीण वा परिया सियं मोयणजायं जाव तथप्पमाणमेत्तं वा भूप्यमाणमेत्तं वा तोयबिंदुपमाणमेतं वा आहारं आइरित्तए, नन्नत्थ गाढा गादि रोगार्थ केहिं ॥ 47 ॥ जो कप्पर निधाण वा निग्गंधीण वा परिवासिणं आव्न्न्जाए। आर्लिपित्त वा चिपि वा नन्नत्थ गाडागाडेहिं रोगार्थकेहि ॥ 48 ॥ नो कप्पइ नियाण चा निधीण वा परिवासिएण तेल्लेण वा पण वा वणीण वा वसा वा गायाई अभंगितए वा मक्खित्तए वा नन्नस्थ गाढागादेहिं रोगायंकेहि ॥ 49 ॥ नो कप्पर निधाण वा निम्गंधीण वा परिवासिएण कक्केण वा लोद्रेण चा पधूवणेण वा अन्नयरेण वा आलेवणजारण गायाई उबलिए वा उच्चट्टित्तए वा, नग्नत्य गाढागादि रोगार्थकेहि । / 50 / / Page #516 -------------------------------------------------------------------------- ________________ परिहारकप्पहिए मिक्खू बहिया थेराण घेयावडियाए गच्छेज्जा, से य आइच्च ऐक्कमिज्जा, तेच थेरा जाणिज्जा अप्पणो आगमेणं अन्नेसि वा अंतिए मुच्चा, तओ पच्छा तस्य अहालहुस्सए नाम ववहारे पट्टवेयव्वे सिया ॥ 51 ॥ निमगंधीए य गाहावैकुलं पिंडवायपडियाए अणुप्पचिवाए अन्लयरे पुलागमते पडिग्गाहिए सिया, सा य संयरिज्जा कप्पइ से तदिवसं तेणेच भनटेणं पज्जोसवि त्तए, नो से कप्पइ दुच्चपि गाहावहकुलं पिंडवायपडियाए पविमित्तए, सा य नो संथरिज्जा एवं से कप्पइ दुच्चंपि गाहावैकुलं पिंडवायपडियाए पविसित्तए ॥ 52 ॥ ॥ पंचमो उद्देसो समतो ॥ 5 ॥ . Page #517 -------------------------------------------------------------------------- ________________ // षष्ठोद्देशकः ॥ नो par3a णिम्याण वा णिग्गंधीण वा इमाई छ अवयणाई वदित्तए, तं महाअलियत्रयणे, हीलियवयणे, खिसियवयणे, फरुसवयणे, गारत्थियवपणे, विउसवियं वा पुणो उदीरित ॥1॥ कप्पस छ पत्थर पन्नता, संजर्3A - पाणाइत्रायस्स वायं वयमाणे मुसावायस कार्य वयमाणे, अदिन्नादाणस्स दायं वयमाणे, अविरइयावायं वयमाणे, अपुरि. सायं वयमाणे, दासवायं वयमाणे, इच्छ कप्यस पत्यारे पत्थारेता सम्म अपडि - पूरेमाणे तद्वाणपत्ते सिया ॥ 2 ॥ fire य अहे पायंसि खाणू वा कंटए वा हीरए वा सक्करे वा परियावज्जेज्जा तं च णिनो संचार नीरितए वा विसोत्तिए वा तं निम्गंथी णीहरमणी वा विसोमाणी वा पाइकमः ॥3॥ स्सिय अच्छिसि पाणे वा बीए वा रए वा परियावज्जेज्जा तं च णिग्गं दो संचाप णीहरितप वा बिसोहितए वा तं णिग्गंधी णीदरमाणी वा विसोहेमाणी वा णाक्कमर ॥ 4 ॥ निगं य आहे पार्यसि खाण वाटप वा हीरए वा सक्करए वा परियावज्जेज्जा, तं च णिम्गंधी णो संचार गीहरित वा विसोहितए वा तं च णिग्गंचे नीरमाणे वा विसोमाणे वा णाइककमै ॥5॥ णिगिते अच्छिसि पाने वा बीए वा रए वा परियावज्जेज्जा तं च निम्गंधी णो संचार णीहरितए वा विसोहित्तए वा तं च णि णीहरमाणे वा विसोहेमाणे इक्कम ॥ 6 ॥ णिग्गं निम्मंथि दुग्गंसि वा विसमंसि वा पञ्चयंसि वा पक्खलमाणि वा पवडमाणि वा गण्डमा वा अवलंबमाणे वा जाइक्कम ॥7॥ णिग्गंथे णिग्गंध सेयंसि वा पंकंसि वा पणगंसि वा उदगंसि वा ओकसमार्णि वा ओवुडमाणि वा गिण्हमाणे वा अवलंबमाणे वा णाइक्कम ॥28॥ णिमये निम्मंर्थिणावं आरोहमाणि वा ओरोमाणि वा गिण्हमाणे वा अवलंबमाणे वा गाइक्कमै ॥9। Page #518 -------------------------------------------------------------------------- ________________ सारस्वतिबहेन मणीलाल शाह खिसचित्त निगथि निगथे निण्हमाणे वा अवलंबमाणे वा णाइक्कमै ॥ 10 ॥ एवं दित्तचित्तं ॥ 11 ॥ जक्खाइटुं0 ॥ 12 ॥ उम्मायपतं0 ॥ 13 ॥ उवसमापन णिग्गथि विगये गिण्हमाणे वा अवलंबमाणे वा नाइक्कमै ॥ 14॥ साहिगरण ॥15॥ सपायच्छिन्नं ॥ 16 ॥ भत्तपाणपडियाइक्खियं ॥ 17 ॥ अट्ठजाय निगथि णिग्गये निण्डमाणे वा अवलंबमाणे वा माइक्कमै ॥ 18 ॥ छ कप्पम्स पलिमंच पन्नत्ता, न jar3A-कोइए संजमस्स पलिमंधू 1, मोहरिए सच्चवयणस्स पलिमंयू 2, तितिणिए एसणागोपरस्स पलिमंधू 3, चक्खुलोलए इरियाचहियाए पलिमंथू 4, इच्छालोलुए मुत्तिमग्गस्स पलिमंथू 5. मिज्जाणियाणकरणं सिद्धिमग्गस्स पथिमंथ, सव्वत्य भगवया अणियाणया पसत्या 6 ॥ 19 ॥ छबिहा कप्पट्टिई पण्णता तंजहा-सामाइय संजयकापट्टिई 1, छओवट्ठावणियसंजयकप्पष्ट्रिई 2, णिब्धिसमाणकप्पट्टिई 3, णिचिटकाइयकापट्टिई 4, जिणकप्पट्टिई 5, थेरकप्पटिई 6, त्ति बेमि ॥ 20 ॥ / / कप्पस्स छटो उद्देसो समयो ॥ 6 ॥ ॥ इति श्री-बृहत्कल्पसूत्रस्य । मूलपाठः स्माप्त्ः॥ सरस्वतिबहेन मणीलाल शाह