________________
माम् ० १ सू० ३५
7
प्रथमोदेशकसमाप्तिः ४९ म्यावर्त्तेत विशेोधयेत् अकरणव्याऽभ्युत्तिष्ठेत् यथाई तपःकर्स प्रायश्वितं प्रतिपद्येत इति । तथा तां सिद्धानां पुरत तासाक्षिपूर्वकम् आलोचयेदात्मनो दोषजातं प्रकटयेत् प्रतिक्रामेत् निध्यादुष्कृतं दद्यात् अत्मानं निवेत्, गत, अकृत्य करणादात्मानं व्यापतत विनिवर्तेत, कृताशीचारविधूननेन आत्मानं विशोषयेत्, अकृत्यस्य पुनरकरणातयाम्युत्तिष्ठेत् यथायोग्यम् अकृस्थानानुसारि तपःकर्म तपःकरणरूपं छेदादिप्रायश्चित्तं प्रतिपयेत स्वीकुर्यादिति । 'ति वेमि' इति श्रवीमि एवं प्रकारेण धर्मस्वामी जम्बूस्वामिनं प्रोवाच यदहं प्रायश्चित्तविषयेऽश्रौषं तीर्थकरमुखात् तत्ते कथयामि, इति सूत्रार्थः ॥ सू० ३५ ॥
.)
इति श्री विश्वविख्यात -जगद्वल्लभ प्रसिद्धवाचक- पञ्चवंशभाषाकलितखलितकञ्चापालापकप्रविशुद्ध गद्यपद्यनैकप्रन्थनिर्मापक कादिमानमर्दक- श्री छत्रपति कोल्हापुररानप्रदत्त
" जैनाचार्य " - पदभूषित - कोल्हापुरराजगुरु - बालवक्षचारि - जैनाचार्य - जैनधर्म - दिवाकर - पूज्यश्री-घासी लाळत तिविरचितायां व्यवहारसूत्रस्य" भाष्यरूपायां व्याख्यायां
प्रथम उद्देशकः समाप्तः ॥ १ ॥
म. ७
s
-