________________
अथ मितीयोरेशका मारभ्यतेमथ प्रथमोऐशकस्यान्तिमसूत्रेण सहास्य द्वितीयोदेशकप्रथमसुनस्य कः सम्बन्ध ! इत्यत्राह भाष्यकार: 'पुब्छ' इत्यादि । गाया-पुथ्वं एगो सेवइ, पाचटाणं च किंपि तस्स विही।
चुत्तोऽणेगाणं १, सो वुच्चइ एस संबंधो ॥१॥ छाया-पूर्वम् एकः सेवते पापस्थानं च किमपि तस्थ विधिः ।
प्रोकः ममेकेषां रह स प्रोच्यते एष सम्बन्धः ॥ १ ॥ वाइया - अमरेशकस्म बर: सूत्रे एकः कश्चित् भिक्षुः किमपि प्राणातिपातादिकं पापस्थानं सेवते तस्य विधिः प्रोक्तः । इह अत्र द्वितीयोदेशकप्रथमसूत्र यादीनां पापस्थानसेवने स विधिः प्रोच्यते, एषः पूर्वापरोदेशकयोः सम्बन्धो वर्तते ॥१॥
भनेन सम्बन्धेनायातस्यास्य द्वितीयोदे शकस्येदमादिसूत्रम्- 'दो साहम्मिया' इत्यादि ।
सूत्रम् -दो साइम्मिया एगयभो विहरंति एगे तत्य अन्नयर अकिच्चट्ठाणं पडिसेविचा आलोपज्जा ठवणिज्ज ठावइत्ता करणिज्ज घेयायडियं ॥ सू० १॥
छाया-दो साधर्मिको पकतो विहरतः एकस्तत्राऽम्यतरत् अकुत्यस्थान प्रतिसेव्य आलोचयेत् स्थापनीय स्थापयित्वा कर्तव्य यावृत्त्यम् ॥ सू० १ ।।
___ भाष्यम् – 'दो साहम्मिया' इति । दो साहम्मिया' दौ साधर्मिको, तत्र द्वौ द्वित्वसंख्याविशिष्टौ समानः सदृशो धर्मः श्रुवचारित्रलक्षणो विद्यते ययोस्तौ दो साघमिको समानधर्मिणौ एकसामाचारीकाविस्यर्थः 'एगयो' एकतः एकत्र समुदितौ सन्तौ । 'विहरंति' विहरतः तितः, 'पगे तत्थ' एकः कश्चित् तत्र योर्मध्ये 'अन्नयर' मन्यतरत् यत् किमप्येकम् 'अकिच्चट्ठाणं भकृत्यस्थान प्राणातिपातादिलक्षणम् “पडिसेवित्ता' प्रतिसेव्य 'आलोएज्जा' मालोचयेत् स्वकृतातिचारादिक स्वचसा स्वकीयाचार्यादिसमीपे प्रकाशयेत् , तत्र यदि भगीतार्थकः प्रतिसेवनां प्राणातिपातादिलक्षणं पापं प्रतिसेवितवान् तदा तादृशाय आचार्यादिः ! शुद्धमेव उपवासाऽऽचामाम्लादिकमेव तपो दद्यात् न तु परिहारतपः, तस्य जड़मतित्वेन परिहारतपोऽयोग्यत्वात् ।
मथ यदि स प्रतिसेवको गीतार्थों भवेत् तर्हि तस्मै गीतार्थाय परिहारनामकं तपो दान् । 'ठवणिज ठावइत्ता' स्थापनीयं तद् यथायोग्यं दातव्यप्रायश्चित्तं स्थापयित्वा दत्त्वा तत्र मोऽन्यस्तदितरः साधुः स तस्य 'करणिज्ज वेयावडिय' वैयावृत्य भक्तपानादिना शुश्रवणं करणीयं भवेदिति ॥ सू० १॥