________________
सूत्रसं.
Se
बृहत्कल्पसूत्रस्य विषयानुक्रमणिका प्रथमोदेशकः विषयः
मङ्गलाचरणम् मलम्ब प्रकरणम्
အ
१-५
१ निर्मन्थनिर्धथीनाम् अभिन्नाऽऽमताचप्रलम्बग्रहणनिषेधः । भिन्नाऽऽमतालप्रलम्बमहणानुज्ञा ।
२
३ निर्मन्थानां पकतालप्रलम्बाभिन्नाभिन्नग्रहणानुज्ञा । ४ निर्ग्रन्थीनां पकतालप्रलम्बाऽभिन्न ग्रहणनिषेधः ।
५ निर्ग्रन्थीनां भिन्नेऽपि तालप्रलम्बे विधिभिन्नग्रहणानुज्ञा, अदिविभिन्नग्रहणनिषेधश्च
॥ इति मलम्ब प्रकरणम् ॥
"
६-९
मासकल्पपकरणम्
६ निर्मन्थानां सपरिक्षेपाऽबाहिरिकमामादौ हेमन्त श्रीष्मकालविषय
13
पृष्ठसं.
१
२-५
८ निर्मन्थीनां सपरिक्षेऽवाहिरिकग्रामादो देमन्त ग्रीष्मकालविषयक द्विमासवासानुज्ञा ।
९ निर्ब्रन्थीनां सपरिक्षेपसबाहिरिकग्रामादौ हेमन्तग्रीष्मकालविषयकमा सचतुष्टयवासानुज्ञा ॥
॥ इति मासकल्पमकरणम् ॥
AWAA
कैकमासवासानुज्ञा ।
६
७ निर्मन्थानां सपरिक्षेपसबाहिरिकग्रामादौ हेमन्तप्रीष्म का विषयद्विमासवासविधिः ।
६
७
८
९
१०
१० निर्मन्थनिर्मन्थीनामेकत्रगडादियुकोपाश्रये एकत्रवासनिषेधः । ११ मनेकवगडादियुक्त पाये एकत्रवासानुज्ञा । ११
११
१२ निर्मन्थीनामापणगृहरध्या मुखादिस्थाने वासनिषेधः ।
१२
१३ निर्मन्थानां तथाविवस्थाने वासानुज्ञा । १४ निर्मन्थीनामपातद्वारोपाश्रयवासनिषेधः । १५ निर्मन्धानामपावृत्तद्वारोपाश्रयवा सानुझा |
m
१३
१४
१४