________________
१८
भूत्रसं. विषयः
पृष्ठसं. १६ निन्थीनामन्तर्लिंघटीमात्रकपारणानुज्ञा। १७ निर्ग्रन्थानां तनिषेधः १८ निम्रन्थनिम्रन्थीनां चलचिलिमिलिकाधारणानुज्ञा। १६
१९ निर्मन्धन्थिीनामुदकतीरे स्थाननिषदनादिसर्वकार्यनिषेधः । १६ २०-२१ निम्रन्थनिन्थीनां सचित्रकर्मोपाश्रयवासनिषेधः, अचित्रकर्मो
पाश्रयवासानुज्ञा च । २२-२३ निम्रन्थीनां सागारिकाऽ निश्रया वासनिषेधः, सागारिकनिप्रया ।
च वासानुज्ञा | २४ निर्मन्थानां सागारिकस्यनिश्रया भनिन्नया वा वासानुज्ञा । १९ २५-३० ॥सागारिकोपाश्रयप्रकरणम् ।।
२५ निर्ग्रन्थनिर्ग्रन्थीनां सागारिकोपाययवासनिपेधः ।
२६ ,, असागारिकोपाश्रयवासानुज्ञा । २० २५-२८ निर्मन्धानां स्त्रीसागारिकोपाश्रयवासनिषेधः, पुरुषसागारिको
पानयवासानुज्ञा च । २९-३० निम्रन्थीनां पुरुषसागारिकोपाश्रयवासनिषेधः, स्त्रीसागारिकोपाश्रयवासानुज्ञा च ।
इति सागारिकोपाश्रयपकरणम् । ३१ निम्रन्थानां प्रतिबद्धोपाश्रयवासनिषेधः । ३२ निर्मन्थीनां प्रतिबद्धोपानयवासानुज्ञा । ३३ निम्रन्थानां गृहस्थगृहमध्यतो गमनागमनयुक्तीपाश्रयवास
निषेधः । ३५ पूर्वोक्तीपाश्रये निम्रन्थीनां वासानुज्ञा । ३५ भिक्षोरधिकरणव्यवशमनोपदेशः । ३६ निम्रन्थनिम्रन्थानां वर्षाकालविहारनिषेधः । ३७ निम्रन्थनिम्रन्थीनां हेमन्तप्रीष्मकालविहारानुज्ञा | ३८ निम्रन्थनिर्ग्रन्थोनां वैराग्यविरुद्धराज्ये गमनागमननिषेषः,
तत्करणे प्रायश्चित्तविषिश्च ।