________________
विषयः
पृष्ठसं.
सूत्रसं. ३९ निर्घन्धानां भिक्षार्थगतानां वस्खा घुपनिमन्त्रणे वस्त्रादिग्रहणविधिः३१
४० एवं विचारममिविहारभूमिगतानामपि बत्रादिप्रविधिः । ३१ ४१-४२ एवमेव निम्रन्थीनां वनादिग्रहणे विधिः ।
४३ निन्थनिर्मन्धीनां रात्रौ विकाले वा अशनादिग्रहणनिषेधः । ३३ ५४
, वनादिग्रहणनिषेधः । ३३ ५५-१६ निर्मन्थनिर्म-थीनां रात्री विकाले वा अध्वगमननिषेधः, संखडि
प्रतिज्ञया-अध्वगममनिषेधश्च । ४७ निम्रन्थस्य रात्रौ विकाले वा एकाकिनो बहिर्विचारभूमौ विहा
रभूमौ वा निष्क्रमणप्रवेशनिषेधः, आत्मद्वितीयस्य त्वनुज्ञा । ४८ एवं निन्ध्या अपि निषेधः, तस्या आत्मद्वितीयाया आत्म.
तृतीयायाश्चानुज्ञा । १९ निर्मन्थनिम्रन्थीनां चतुर्दिक्षु मङ्गमगधाधार्य क्षेत्रविहरणमर्यादा । ३७ ॥ इति वृहत्कल्पे प्रथमोवेशकः समाप्तः ॥१॥
॥ अथ द्वितीयोदेशकः ॥ १-१२ ॥ उपाश्रयपकरणम् ॥
१ निन्थिनिम्रन्थीनां शाल्यादिनी नाकीर्णोपाश्रयवासनिपेषः। २ , राशिपुञ्जादिरूपेण स्थितशाल्यादियुक्तो- ।
पाश्रये हेमन्तग्रीष्मकालवासानुज्ञा । ३ एवमुपाश्रयवगडायां राशिपुजादिरूपेण स्थितशाल्यादियुक्तो
पाश्रये निर्ग्रन्थनिम्रन्थीना वर्षावासानुज्ञा | ५ उपाश्रयवगडास्थापित मुरासौवीरविकटकुम्भयुक्तोपाश्रये यास.
निषेधः, अन्योपाश्रयाभावे एकद्विरात्रोपरि वासे प्रायश्चिसविषिश्च ।४१-५२ ५ एवमेव शीतोदकोष्णोदकविकट कुम्भयुक्तोपाश्रयविषयेऽपि
निर्मन्थनिन्थीनां वासनिषेधः, वासे प्रायश्चित्तविधिश्च । ६ एवं वगडास्थितसार्वरात्रिकश्योतियुक्तोपाश्रये निम्रन्थनिर्मन्धीनां
वासनिषेधः, वासे प्रायश्चित्तविधिश्च | ७ एवं सर्वरात्रिकदीपविषयेऽपि सूत्रम् ।