________________
पत्रसं. विषयः
पृष्ठसं ८ एवं क्गडाविकीर्णपिडकलोचकादियुक्तोपाश्रयेऽपि वासनिषेधः । ४४ ९ वगहायामेकन्न राशिपुजादिरूपेर स्थितांपण्डकलोचकादियुक्तोपा
श्रये निम्रन्थनिम्रन्थीनां हेमन्तग्रीष्मकालवासानुसा । १० एवं वगहायां कोष्ठफल्लादिस्थितपिण्डकादियुक्तोपाश्रये वर्षावासानुन्न । ४५ ११ निर्मन्धीनामघागमनगृहादिषु वासनिषेधः । १२ निम्रन्थानां च तत्र वासानुज्ञा ।
॥ इत्युपाश्रयप्रकरणम् ।। १३-२४ ॥ सागारिक (शय्यातर) प्रकरणम् ॥ ४७.-५३
१३ अनेकशपयातरेषु सासु तन्मध्यादेकशय्यातरस्थापनविधिः । ४७ १४ निम्रन्थनिन्थीना बहिरनितासंसृष्टसंसृष्टसागारिकपिण्डग्रहणनिषेधः। ४७ १५ एवं बहिनिहतासंसृष्टसागारिकपिण्डग्रहणनिषेधः, बहिनिहतसंसृष्ट
सागारिकपिण्डप्रणानुशा च । १६ निर्ग्रन्थनिन्थ्योपहिनिहतासंसृष्टसागारिककपिण्डस्य संसष्ट
करणे प्रायश्चिसविधिः । १४-१८ सागारिकस्याऽऽअतिकाया महणाग्रहपविधिः ।
१९ सागारिकस्य नितिकाया ग्रहणामहणविधिः ।
२० सागारिकस्यांशिका विषये प्रहणामहणविधिः । २१-२३ सागारिकप्प्यभकस्य निषेधप्रकाराः ।
५१-५२ २४ सागारिकपूज्यस्वायत्तीकृत-तत्प्रदत्ताहारस्य ग्रहणानुज्ञा ।
॥ इति सागारिकपकरणम् ।। २५ निग्रन्थनिर्ग्रन्थीनां पञ्चविधवस्प्रचारणानुज्ञा । २६ एवं पञ्चविधरजोहरणधारणानुज्ञा । ॥ इति बृहत्कल्पे द्वितीयोद्देशकः समाप्तः ॥२॥
॥ अथ तृतीयोदेशकः ॥ १ निग्रंन्धीनामुपाश्रये निम्रन्थानां स्थाननिषदनादिकरणनिषेधः । ५६-५७ २ एवं निर्मन्थानामुपाश्रये निम्रन्थीनां स्थाननिषदनादिकरणनिषेधः ५८