________________
सूत्रसं
विषयः
३ निर्मन्धीनां सलोमचर्माधिष्ठाननिषेधः ।
४. नानां सोमचर्माधिष्ठाने विधिप्रकारः ।
५ निर्वन्धनिर्मन्थीनां कृत्स्न (अखण्डित कर्मधारण निषेधः ।
६
७ एवं
८ एवं
"
17
〃 21
7
C
સરસ્વતિમ્બ્રેન મણીલાલ શાહ
नाममाबाह
77
९
23
१० निर्मन्धानाम् अवग्रहानन्तकाऽवग्रहपट्टकधारणनिपेधः 1
११ निर्मन्धानां तद्धारणानुज्ञा ।
१२ आहारार्थं गृहस्थगृहप्रविष्टाया निर्वन्ध्या वस्त्रप्रयोजने
अकास्न (स्खण्डित) चर्मधारणाऽनुज्ञा ।
कृत्स्नाकृत्स्नवस्त्रधारणे क्रमेण निषेधोऽनुज्ञा च अभिधानानिषेषः ।
भिन्नवस्त्रधारणानुज्ञा ।
तद्ग्रहणविधिः ।
१३ प्रथमप्रवrतो निर्मन्थस्य रजोहरणादिप्रहृणविधिः । १४ एवं प्रथमप्रत्रजच्या निर्ग्रन्ध्या रजोहरणादिग्रहणविधिः । १५ निर्मन्थनिर्मन्थनां वर्षाकालप्रासवनग्रहणनिषेधः, ऋतुबद्धकाष्ठ
"
प्राप्तवत्रग्रहणानुज्ञा च ।
१६ निर्मन्थनिर्मन्थीनां यथारात्निकवल महणानुज्ञा ।
१७ एवं
१८ एवं
"
१९ निर्मन्थनिर्ग्रन्थीनाम् अन्तरद्वारे (गृहस्यान्तरालमार्गे) स्थाननिषदनादिकरणनिषेधः, अपवादे व्याधितादीनां तत्करणानुज्ञा च ।
या संस्तारकस्यापि यथारात्निक ग्रहणानुज्ञा यथारानिक कृतिकर्मानुज्ञा ।
पृष्टसं.
५९
५९
६०
६१
६१
६२
43
६४
६४
६४-६५
६६
६७
६८
६८
૧૮
६९
१७
७२
२० एवमन्तरगृहे चतुःपञ्चगाथास्यानादिनिषेधः । २१ एवमन्तरगृहे भावना सहित पञ्च महावताख्यानादिनिषेधः । २२-२५
७३
पातिहा रिकसागारिकसत्काय्यासंस्तारकमकरणम् ७४-७५ २२ निर्मन्थनिधीनां प्रातिहारिक सागारिकसत्कशय्या सस्तारकमदत्त्वा बिहारनिषेधः ।
२३- एवं पूर्वोकशय्यासंस्तारकं यथावस्थितरूपेणाऽदत्त्वा बिहारनिषेषः । २४ पूर्वोकशय्यासंस्तारकं यथावस्थितरूपेण दत्त्वा विहारानुज्ञा ।
७४
७४
७४