________________
विषयः
पृष्ठसं.
पप्रसं. २५ पूर्वोक्तशय्यासंस्तारके विप्रणष्टे किं कर्त्तव्यमिति तद्विधिः ।
। इति प्रातिहारिकसागारिकसत्कशय्यासंस्तारकमकरणम् । २६-३० अवग्रहमकरणम्
७६--७९ २६ पूर्वस्थितश्रमणानां गमने तत्कासमागतश्रमणानामवमहा
नुज्ञापनाविधिः । २७ एवं पूर्वस्थितश्रमणानां गमने तदुपाश्रयस्थिताऽचित्तवस्तुजातस्य
परिभोगे पूर्वस्थितश्रमणविषयैवाऽवग्रहस्यानुज्ञापना भवतीति
कथनम् । २८ अव्याप्टतादिवसतः पूर्वस्थितश्रमविषयेवावग्रह स्या
नुज्ञापना भवतीति कथनम् । २९ व्यापृतादिवसतेद्वितीयवारमवग्रहानुज्ञापना कर्तव्या । ३० मिस्यादिनिकटवर्तिस्थानेष्वपि भवग्रहस्य पूर्वानुज्ञापनैव भवति । ७९
॥ इत्यवग्रहप्रकरणम् ॥ ३१ प्रामादीनां यहिः सन्यनिवेशे स्थिते निम्रन्थनिन्थीनां भिक्षाचर्याविधिः । ८० ३२ प्रामादिषु सर्वतः समन्तात् क्षेत्रावग्रहप्रमाणाधिकारः । ॥ इति बृहत्कल्पे तृतीयोदेशका समाप्तः ॥३॥
॥अथ चतुर्थोद्देशकः॥ १ अनुपातिकाधिकारः । २ पाराचिकाधिकारः ।
३ अनवस्थाप्याधिकारः । ४-९ प्रवाजन-मुण्डापन-शिक्षणो-पस्थापन-संभोग--संवासाधिकारे
पण्डकादित्रयाणां षड् निषेधसूत्राणि । १. अविनीतादित्रयाणां वाचनानिषेधः । ११ विनीतादित्रयाणां वाचनानुज्ञा | १२ दुष्टादयक्षयो दुस्संज्ञाप्याः । १३ भदुष्टादयत्रयः सुसंज्ञाप्याः । १४ ग्लाननिन्थ्याः पित्रादिना धारणे पुरुषस्पानुमोदने
प्रायश्चित्तविधिः ।