SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ विषयः पृष्ठसं. पप्रसं. २५ पूर्वोक्तशय्यासंस्तारके विप्रणष्टे किं कर्त्तव्यमिति तद्विधिः । । इति प्रातिहारिकसागारिकसत्कशय्यासंस्तारकमकरणम् । २६-३० अवग्रहमकरणम् ७६--७९ २६ पूर्वस्थितश्रमणानां गमने तत्कासमागतश्रमणानामवमहा नुज्ञापनाविधिः । २७ एवं पूर्वस्थितश्रमणानां गमने तदुपाश्रयस्थिताऽचित्तवस्तुजातस्य परिभोगे पूर्वस्थितश्रमणविषयैवाऽवग्रहस्यानुज्ञापना भवतीति कथनम् । २८ अव्याप्टतादिवसतः पूर्वस्थितश्रमविषयेवावग्रह स्या नुज्ञापना भवतीति कथनम् । २९ व्यापृतादिवसतेद्वितीयवारमवग्रहानुज्ञापना कर्तव्या । ३० मिस्यादिनिकटवर्तिस्थानेष्वपि भवग्रहस्य पूर्वानुज्ञापनैव भवति । ७९ ॥ इत्यवग्रहप्रकरणम् ॥ ३१ प्रामादीनां यहिः सन्यनिवेशे स्थिते निम्रन्थनिन्थीनां भिक्षाचर्याविधिः । ८० ३२ प्रामादिषु सर्वतः समन्तात् क्षेत्रावग्रहप्रमाणाधिकारः । ॥ इति बृहत्कल्पे तृतीयोदेशका समाप्तः ॥३॥ ॥अथ चतुर्थोद्देशकः॥ १ अनुपातिकाधिकारः । २ पाराचिकाधिकारः । ३ अनवस्थाप्याधिकारः । ४-९ प्रवाजन-मुण्डापन-शिक्षणो-पस्थापन-संभोग--संवासाधिकारे पण्डकादित्रयाणां षड् निषेधसूत्राणि । १. अविनीतादित्रयाणां वाचनानिषेधः । ११ विनीतादित्रयाणां वाचनानुज्ञा | १२ दुष्टादयक्षयो दुस्संज्ञाप्याः । १३ भदुष्टादयत्रयः सुसंज्ञाप्याः । १४ ग्लाननिन्थ्याः पित्रादिना धारणे पुरुषस्पानुमोदने प्रायश्चित्तविधिः ।
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy