________________
4
बृहत्कल्पसूत्रे
पूर्व प्राणातिपातादिरक्षणाय तन्यता प्रतिपादिता, सम्प्रति ब्रह्मचर्यवत रक्षणार्थमिन्द्रियविषये श्रोतविषये च क्रमश: सूत्रद्वयं प्रतिपादयन् प्रथममिन्द्रियविषयं निर्मन्थी सूत्रमाह
'निगंधी इत्यादि ।
सूत्रम् - निग्गंधीए राओ वा वियाले वा उच्चारं वा पासवणं वा विर्गिचमाणीए वा विसोमाणी वा अयरे पशुजाइए वा पक्खिजाइए वा अन्नयरं इंदियजायं परामुसेजा, तं च निग्गंधी साइज्जेज्जा, हत्थकम्मपडि सेवणपत्ता आवज्जइ चाउमा सियं अणुस्वाइयं ॥ सू० १३ ॥
छाया- - निर्वन्ध्याः रात्रौ वा विकाले वा उच्चारं वा प्रस्रवणं वा विविsत्या वा विशोधयन्त्या वा अन्यतरः पशुजातीयो वा पक्षिजातीयो वा अन्यतरद् इन्द्रियजातं परामृशेत् तं च निर्भन्धी स्वाश्येत् हस्तकर्मप्रति सेधनप्राप्ता आपद्यते चातुर्मासिकम् अनुद्घातिकम् ||सू०१३ ॥
1
चूर्णी - 'निधी' इति । निर्मन्ध्याः - श्रमण्याः रात्रौ वा रजनीसमये, विकाले वा पूर्वापरसन्ध्यासमये उच्चारं वा संज्ञाम् प्रस्रवणं वा कार्यिकीलक्षणम्, विविञ्चत्या वा परिष्ठापयन्याः, विशोधयन्त्या वा शुद्धिं कुर्वन्त्याः तत्समये अन्यतरः कश्चिद एकतरः पशुजातीयो वा वानरादिः, पक्षिजातीयो वा मयूरादिः यदि मन्यतरत् किमपि एकतरत् इन्द्रियजातम् -- स्तनकपोलमुखनयनपाणिपादादिकम् अङ्गविशेष परामृशेत् स्पृशेत् अथ तं च यानरादिस्पर्श निर्ग्रन्थी स्वादयेत् 'सुखदोऽयं स्पर्श:' इत्येवमनुमोदयेत् तदा हस्तकर्म प्रतिसेवनप्राप्ता व्यक्तहस्तकर्माऽपि हस्तकर्मप्रयुक्तदोषापन्ना सती आपद्यते चातुर्मासिकम् अनुद्घातिकं चतुर्गुरुकरूपं प्रायश्चित्तं प्राप्नोति ॥ सू० १३ ॥
पूर्वमिन्द्रियविषयकं प्रथमं सूत्रं प्रतिपादितम् सम्प्रति श्रीतोविषयं द्वितीयं निर्ग्रन्थीसूत्रमाह- 'निग्गंथो' इत्यादि ।
सूत्रम् - निग्गंधीप राओ वा वियाले वा उच्चारं वा पासवणं वा विविमाणीए वा विसोहेमाणीए वा अन्नयरे पसुजाइए वा पक्खिजाइए वा अन्नयरंसि सोयंसि ओगाहिज्जा तं च निधी साइज्जेज्जा मेहुणपडि सेवणपत्ता आवज्जङ्ग
,
चाउम्मासि अणुग्याइयं ॥ ० १४ ॥
छाया - निर्भन्ध्या रात्रौ वा विकाले या उच्चारं वा प्रस्नचणं वा विविश्वत्या वा विशोधयन्त्या वा अन्यतरः पशुजातीयो वा पक्षिजातीयो वा अन्यतरस्मिन् श्रोतसि अवगाहेत, तथ्य निर्मन्थी स्वादयेत् मैथुन प्रतिसेवनप्राप्ता आपद्यते चातुर्मासिकम् अनुव्यातिकम् ॥ ० १४ ॥
चूर्णी -- ' निगांधीए' इति । निर्मन्ध्या रात्रौ विकाले वा उच्चारप्रस्रवर्ग परिष्ठापयन्त्या वा शुद्धिं कुर्वन्त्या वा तत्समये अन्यतरः कश्चिदेकः पशुजातीयो वा प्राणी दानरादिः