________________
पूर्णिभाष्यावधी उ० ५ सू० १५-१९ निर्मथ्या पकाकिनीत्यादिमर्यादा १२९ पक्षिजातीयो वा प्राणी-ईसमयूरादिः यदि अन्यतरस्मिन् कस्मिंश्चित् श्रोतसि-योनिकक्षाअघनादिसन्धिरूपे विवरे अवगाहेत स्वीयं किमपि अझं प्रवेशयेत् , तच्च योन्यादौ वानरादीनामझावगाहनं स्वादयेत् कीदृशमिदं सुखदमवगाहनम्' इत्येवमनुमोदयेत्-तदवगाइनेन मनसि सुखमनुभवेत् तदा सा निम्रन्थी मैथुनप्रतिसेवनप्राप्ता-अनासेवितमैथुनाऽपि मैथुनलेवनजन्यदोषापन्ना सती मापद्यते चातुर्मासिकमनुद्घातिक प्रायश्चित्तम् ।। सू० १४ ॥
पूर्व माचर्यत्रतविषया दोषाः प्रतिपादिताः, ते च दोषाः प्राय एकाकिन्याः संभवन्तीति सम्प्रति निर्मथ्या एकाकिन्याः स्थित्यादिनिषेधविषयकं सूत्रचतुष्टयं प्रतिपादयति-'नो कप्पइ निगथीए' इत्यादि ।।
सूत्रम्-नो कप्पइ निरगंथीए एगाणियाए होत्तए ॥ सू० १५॥ छाया—नो कस्पते निर्मन्ध्या पकाकिन्या भवितुम् ॥ सू० १५ ॥
चूर्णी 'नो कप्पइ' इति । नो कल्पते निम्रन्ध्या एकाकिन्या असहायया भवितुम् , निर्घन्ध्या एकाकिन्या कदापि न भवितव्यम् स्त्रीशरीरस्य पुरुषत्पृहणीयत्वेन शहनमतिपादिरा हित्येन च बलात्कारादिसद्भावे ब्राह्मचर्यत्रतभङ्गदोषप्रसङ्गात् ॥ सू० १५ ॥
सूत्रम् नो कप्पर निगंथीए एगाणियाए गाहावइकुलं पिंडवायपडियाए निक्खमित्तए वा पविसित्तए वा ॥५० १६॥
छाया--नो कल्पते निग्रन्ध्या एकाकिन्या गाथापतिकुलं पिण्डपातप्रत्ययेन निकमितुं वा प्रवेष्टुं वा ॥ सू० १६ ॥
चूर्णी- एवम् एकाकिन्या गाथापति कुलं-गृहस्थगृह पिण्डपातप्रत्ययेन आहारादिग्रहणनिमित्तं निष्क्रमितुम् उपाश्रयाद् गृहस्थगृहे भक्तपानार्थ निस्सर्नुम् , तथा प्रवेष्टुं गृहस्थगृहे प्रवेशं कर्तुम् न कल्पते ॥ सू० १६ ॥
सूत्रम्--नो कप्पइ निग्गंधीए एगाणियाए बहिया वियारभूमि वा विहारभूमि वा निवस्त्रमित्तए चा पविसित्तए चा ॥ मू० १७॥
छाया-नो कल्पते निर्ग्रन्थ्या एकाकिन्या पहिर्षिचारभूमि या विद्यारभूमि या निष्क्रमिनु वा प्रवेष्टुं या ॥ सू०१७॥
चूर्णी- एवम् एकाकिन्या बहिः उपाश्रयावहिः विचारभूमि संज्ञामिम् निष्क्रमितुं वा उपाश्रयात् , प्रबेष्टुं वा संज्ञाभूमौ न कल्पते, तथा विहारभूमि स्वाध्यायादिभूमों का निष्क्रमितुम् उपाश्रयात्, प्रवेष्टुम्-स्वाध्यायभूमौ एकाकिन्या न कल्पते ॥ मृ० १७ ।।
. सूत्रम् - नो कप्पइ निन्गंथीए पगाणियाए गामाणुगाम दुइज्जितए का वासावासं वा बत्थए ॥ सू०१८ ॥