________________
हत्करपस्चे छाया-नो कल्पते निर्घन्ध्या पकाकिन्या प्रामानुप्रामं द्रोतुं पा पांवास या घस्तुम् ।। सू. १८॥
चूर्णी- एवमेव एकाकिन्या निम्रन्थ्या प्रामानुपामम् एकस्मात् प्रामाद् ग्रामान्तरं द्रौतुम् विहर्तुम् , तथा वर्षावासं चातुर्मास्यनिमित्तं वस्तुं न कल्पते ॥ सू० १८ ॥
पूर्व निर्मन्थ्या एकाकिनीत्वं निषिद्धम् , सम्प्रति श्रमणानामचेलकत्वस्य भगवता प्रतिपादिसत्येन काचित् श्रमणी चापि मचेलकावं कर्तुमिच्छेदतस्तासामचेलकत्वं प्रतिषेधयन्नाह'नो कप्पई' इत्यादि ।
सूत्रम्-नो कापड निरगंथीए अचेलियाए होत्तए ।। सू० १९ ॥ छाया-नो कल्पते निग्रंन्ध्या अचेलिकया भवितुम् ॥ ० १९ ।।
चूर्णी-नो कप्पह' इति | नो कल्पते निर्मन्ध्याः श्रमण्या अचेलिकया-चेलः वस्त्रं, न चेलो वस्त्रं यस्याः सा अचेला, अचेला एव अचेलिका ववर्जिता, तया वनरहितया भवितुम्-भवस्थातुं न कल्पते इति पूर्वण सम्बन्धः, साव्या बखरहितया न भवितव्यम्-साध्वी वस्त्ररहिता न भवेदिति भावः । अनेन सादीनां जिनकल्पो निषिद्ध इत्यवगन्तव्यम् , तासां तादृशसंहननाभावात् । तरुणस्तेनकादिकृपानिन्थे भने उनि अन्निगणमामाभावात्साध्वी बसवर्जिता भवितुं न शक्नोतीति तस्या अचेलकत्वं भगवता निषिद्धम् । वखारहिता साची दृष्ट्वा श्रीशरीरस्य पुरुषमोहकस्वभावात् तरुणादिश्चतुर्थसेवनादिकं कत्तुं साहसं कुर्यात, पवं यदा कुलटाऽपि तावद् व्यभिचारिणी मपि वनरहिता भवितुं नेच्छति तदा किमुत वक्तव्यं कुलीनानां साध्वीनां विषये, यत् न ताः कदापि वखरहिता भवितुं वाञ्चन्तीति तात्पर्यम् । पुनश्च अचेलकता प्रतिपन्नानां श्रमणानां लोकापवादनिन्दितानां तीर्थोच्छेदो भवति, वृत्तिश्च तासां दुर्लमा भवति । एवं विवषां भ्रमणीमवलोक्य लोको वदति-"स्त्रीणां लज्जा विभूषणम्" इति वचनात् कुत्र गता आसां लज्जा ! इति प्रव्रज्यां ग्रहीतुम् अभिमुम्बीभूतानामपि प्रवज्याग्रहणतः परावर्तनं स्यात् । बन्यो दा कश्चित् प्रवच्याग्रहणतस्ना निवारयेत् । लोकास्तस्कुटुम्बिजनान् एवं कथयन्ति यत्युष्मदीया दुहितरः स्नुपा वा याः पूर्व चन्द्रसूर्यकिरणैरस्पृष्टगात्रा भासन् ताः सम्प्रति प्रत्रजितावस्थायां सर्वजनटिस्पृष्टगात्राः सर्वलोक पुरतो विवत्रा हिण्डन्त, कादशी चैषा प्रवज्या !, लोकैरेवमुक्त ताकुटुम्बिनो भूयस्ताः स्वगृहमानयन्ति । अनेन प्रवचनोहाहोऽवश्यम्भवी । इत्याअनेकदोषसंभवात् साध्वीभिरचेलाभिने भवितव्यमिति भावः । सू० १९॥
पूर्व निर्ग्रन्थीनामचेलकत्वं निषिद्धम्, सम्प्रति तासां पावरहितत्वं प्रतिषेधयितुमाइ'नो कप्पद' इत्यादि।
सूत्रम्-नो कप्पइ निगंधीए अपाइयाए होत्तए ॥ सू० २० ॥