________________
चूर्णिमायावरी ३०५ सू० २०-२२
निर्ग्रन्थया आतापनाविधिः १३१
छाया जो कल्पते निर्मन्थया अपात्रिकया भवितुम् ॥ ० २० ॥ चूर्णी - 'नो कप्पड़' इति । नो कल्पते निर्ग्रन्ध्या अपात्रिकया शत्ररहितया भवितुम् अस्थातुम्, पात्रराहित्ये आहारशौचादिक्रियाया अप्यसंभवेन लोकनिन्दासद्भावात् ।
पात्रं विना यत्र तत्रैव साध्वीभिर्भोक्तव्यं स्यात् । लोको वदेत् साध्वीभ्यः कोऽपि पात्रं न ददाति तेन दमा गोम्बानादिवत् यत्र कुत्रापि निर्लज्जा सती धमाहारं भोक्तुमारभन्ते की आसां धर्मः इति लोकापवादोऽवश्यम्भावीत्यतो निर्मन्ध्या अपात्रिकया न भवितव्यमिति भावः ॥ सू० २० ॥
पूर्वसूत्रे निर्मन्याः पात्रं विनाऽवस्थातुं न कल्पते इत्युक्तम्, संप्रति तस्या दिवस्त्रशरीरेण कायोत्सर्गनियमा 'नो पदे ।
सूत्रम् -नो कप्पह निम्गंथीए बोसकाइयाए होत्तए ॥ ० २१ ॥ छाया - जो कल्पते निर्मन्ध्या व्युत्प्रकायिकया भवितुम् ॥ सु० २१ ॥
चूर्णी 'नो कप्पर' इति । नो कल्पते निर्ग्रन्ध्या युत्सुकायिकया—व्युत्सृष्टः शरीरवखादिममत्वत्यागेन परिव्यक्तः कायो देहो यया सा व्युत्सृष्टकाया, सा एव व्युत्सृष्टकायिका, तथा 'मया दिव्याद्युपसर्गाः सोढव्याः' इत्यभिग्रहं गृहीत्वा शरीराद् वस्त्रं पृथक् कृत्य समयप्रसिद्धेन योगविषयकामिनव कायोत्सर्गेण स्थितया भवितुम् अवस्थातुं न कल्पते, निर्भया उद्घाटितशरीरेण कायोत्सर्गं कर्तुं न कल्पते इति भावः । यतस्तथास्थिताया उदीर्णमोप्रेरणया तरुण ग्रहणादय उपसर्गाः पूर्वोक्ता एव भवन्ति तेन ब्रह्मचर्यवतभङ्गप्रसङ्ग आपतेल्, तस्मात् निर्मथ्या विवस्त्रशरीरया कायोत्सर्गो न कर्तव्य इति भावः ॥ सू० २१ ॥
"
पूर्व निर्मन्ध्या विशरीरेण कायोत्सर्गः प्रतिषिद्धः सम्प्रति निर्मन्ध्या प्रामादितो बहिरातापना ग्रहणनिषेधं प्रतिपादयितुमाह- 'नो कम्पर' इत्यादि ।
सूत्रम्-नो कप्पइ निर्माथीप वहिया गामस्स वा गगरस्स वा खेडस्स वा कब्बडस्स चा पट्टणस्स वा मडक्रस वा आगरस्स वा दोणमुहम्स वा आसमस्त वा सणिवेसस्स वा उड़द बााओ पगिज्झिय परिज्झिय सूराभिमुड़ीए एगपाड्याए ठिच्चा आयावणार आयवित्तए, कप्पर से उब्वस्सयस्स तो गडाए संवाडिपडिबद्धाए पत्रियवाहियाए समतलपाइयाए ठिकचा आयावणाए आयात्तिए ।। ० २२ ॥
छाया -नो कल्पते निर्मन्ध्याः वहिः ग्रामस्य था नगरस्य वा खेटस्य वा कर्यटस्य वा पचनस्य या महम्त्रस्य वा आकरस्य वा द्रोणमुखस्य वा आश्रमस्य वा संनि. वेशस्य वा उर्ध्य बाहू प्रगृह्य प्रगृथ सूर्याभिमुख्याः पकपादिकायाः स्थित्वा भातापनया