________________
बहरकापरते तमुपसर्गयात, 'फोऽत्र मां पश्यती' ति कृत्या एकाकिनो मनो वा भिवते, इत्यादिना संयमविराधना । रात्रौ बहिर्गतमेकाकि साधुं दृष्ट्वा तस्करास्तदुपधिमपहरेयुः, प्रामारक्षका या एकाकिनं रात्री दृष्ट्वा चौरोऽयमिति बुझ्या प्रणाकर्षणादिकं वा कुर्युः, श्वापदादिभिर्वा हन्येत, श्रामण्यसीदितः पलायनप्रतीक्षक एकाकिरवेन पलायेत, रात्री बहिः कायिकी प्रतिष्ठापयन् वायुप्रकोपेन मूर्हितः सन् ममौ प्रपतेत् म्रियेत वा, इत्यादिप्रकारेण मात्मविराधना भवति तस्मात् नैकाफिना श्रमणेन रात्री बहिभूमौ गन्तव्यम् , अपितु एकेन द्वाभ्यां वा सह कायिक्याद्यर्थे रात्रौ बहिर्गन्तव्यं, तेन पूर्वोक्तपरिस्थितौ तस्य साहाय्यं भवेदिति भावः ॥ सु. ४७ ॥
पूर्व निम्रन्थस्य रात्रौ बहिर्गमनविधिः प्रतिपादितः, साम्प्रतं तमेव विधि निम्रन्ध्यर्थ प्रतिपादयितुमाह-'नो कप्पइ एगाणियाए' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंधीए एगाणियाए राओ वा वियाले वा बहिया वियारममि वा विहारभूमि वा निक्ख मित्तए वा पविसित्तए वा । कप्पइ से अप्पविइयाए वा अप्पतइयाए वा अपच उत्थीए वा सो वा वियाले वा वहिया वियारभूमि वा विहारभूमि वा निक्खमित्तए वा पविसित्तए वा ॥ ०४८ ॥
छाया-नो कापते निर्मथ्या पकाकिन्या रात्री पा विकाले वा बहि विचारभूमिका विहारभूमि वा निष्क्रमितुं या प्रवेष्टुं या करपते तस्था आत्मद्वितीयाया षा मारमतृतीयाया वा आत्मयतुथ्या वा रात्री पा विकाले या बहिघिधारभूमि वा विहारभूमि पा निष्क्रमितुं वा प्रवेष्टुं वा ॥स. ४८ ॥
पूर्णी—'मो कप्पई' इति । इदं सूत्र निर्मभ्यसूत्रवदेव व्याख्येयम् , नवरं निन्थस्त्रे निर्ग्रन्थस्य मामद्वितीयस्य मात्मतृतीयस्य रात्री बहिर्गमनं कल्पते इति प्रोक्तम् , अत्र तु निर्मन्थीसूत्रे आत्मचतुर्ध्या वा रात्रौ बहिर्गतु कल्पते, इति प्रोक्तम् , एतावानेव विशेषः शेषं पूर्वसूत्रवदेवेति । निर्मन्थ्या रात्री एकाकिन्या बहिर्गमनेऽनेके दोपाः संयमात्मविराधनादिकाः संभवेयुः, तथाहि-एकाकिनी बहिर्गतां दृष्ट्वा लम्पटः कोऽपि पुरुष उपसर्गयेत् , तत्प्रार्थनायां स्वमनो वा भियते 'कोऽत्र मां पश्यतो' लि कृत्वा तमनुमोदते, इत्यादिरूपेण संयमविराधना | आत्मविराधना प्रायः पूर्वोकैव रात्रौ गर्तादौ प्रपतेत् , मूर्छिता वा भवेत् , इत्यादिकाऽऽरमविराधना भवति, भतो निर्ग्रन्थ्या एकया द्वाभ्यां तिसृभिश्च सहितया रात्रौ बहिर्गन्तव्यम्, किन्तु नैकाकिन्या रात्री बहिर्गन्तव्यम् , एकाकिन्या रात्री बहिर्गमने माज्ञाभवानवस्यामिथ्यात्वादयोऽनेके दोषाः समापधेरन्निति ॥ सू० ४८॥