________________
वृष्णिभाण्यायचूरी उ० १ सू० ४७-४८ रात्री विकाले वा बहिर्गमनविधि : ३५ कर्तव्यम् ॥ सू० ४५॥ निम्रन्थनिर्ग्रन्थ्यो रात्रौ गमनं संखयामाहाराय वा कदाचिन् कुर्वन्तीति वन्निषेधमप्याह-'नो कप्पद' इत्यादि । नो कल्पते निथानां वा निम्रन्थीनां वा संखड़ि वा, संखपध्यन्ते त्रोट्यन्ते पदकायजीवानामायूंपि यत्र मा संखडिः आन्यारम्भे षटकायानामुपमर्दनमद्रावात् , विवाहमरणादिनिमिनं क्रियमाणं बहुजम भोज्य संखडिरुच्यते, तामपि संखडिग्रतिज्ञया संखडिवाञ्छ्या तन्निमित्तम् अध्वगमनम्, एतुं कत्तुं न कल्पते ॥ ४६॥
पूर्वसूत्रे रात्रौ विकाले वा ध्वगमनस्य संखडिंगमनस्य च निषेधः प्रतिपादितः, साम्प्रतं गमनप्रकरणाद् निम्रन्थस्य एकाकिनः संज्ञादिभूमौ गमनविधिमाहे-'नो कप्पड़.' इत्यादि ।
सूत्रम् --नो कप्पर निग्गंथस्स एगाणियस्स राओ वा वियाले वा बहिया विचार भूमि वा, विहारभूमि वा निस्खमित्तए वा पविसित्तए चा । कप्पड़ से अप्पविइयस्स का अप्पतइयस्स व, राओ वा, वियाले वा बहिया विधारभूमि वा, विहारभूमि वा निवखमित्तए वा पविसित्तए वा ॥ मू०४७ ॥
छाया-जो कल्पते निम्रन्थस्य एकाकिनः रात्री घा विकाले था गहिविचारभूमि था विहारभूमि वा निक्रमितुं था प्रवेष्ट्र घा, कल्पते तस्य मान्मद्वितीयस्य वा आत्मतृतीयस्य वा रात्रौ या धिकाले वा पहिविवारभूमि वा विद्यारभूमि या निमितुं प्रा प्रवेषु वा ॥ सू. ४७ ॥
चूर्णी-'नो कप्पई' इति । निर्ग्रन्थस्य साधोः एकाकिनः-अद्वितीयस्य रात्रौ वा विकाले या बहिः उपाश्रयाद् वहिःप्रदेशे विचारभूमि वा-सज्ञाभूमि कायिस्यादिपरिष्ठापनभूमिम् , विहारभूमि वा स्वाध्यायभूमिम् उद्दिश्य निष्क्रमित-निस्सतुं प्रचेष्टुं बर्भािगतोऽन्तरागन्तुं गमनागमनं कर्तुमित्यर्थः नो कल्पते । तहिं कथं कल्पते । इत्याह-कल्पने 'से' तस्य निर्मन्थस्य आत्मद्वितीयस्य आस्मा स्वयं द्वितीयो यस्य सः एकः अन्यः साधुः स्वयं द्वितीयो भवेत् स यात्मद्वितीयो भवेत् स आत्मद्वितीयः, तस्य वा, अथवा आत्मतृतीयस्य द्वौ अन्यो श्रमणो स्वयं च तृतीयो भवेत् स आत्मतृतीयः, तस्य एकेन प्रमणेन द्वाभ्यां वा श्रमणाम्यां सहितस्य रात्री वा विकाळे मा बहिः उपाश्रयाद् बहिःप्रदेशे विचारमूमि वा विहारभूमि वा निष्क्रमितुं प्रवेष्टुं गमनागमन का कल्पते । रात्रौ विकाले च एकाकिना श्रमणेन उपाश्रयादहिर्न गन्तव्यमिति भावः । रात्रौ एकाकित्येन गमनशीलस्य साघोः संयमविराधना आरमविराधना च भवति, तथाहि-संयमविराधना यथा-पहिर्गतम् एकाकिन साधु दृष्ट्वा रूपमुग्धा काचित् कुछटा स्त्री वदनिच्छयापि