________________
५
राहकापसा
चूर्णी-'नो कप्पई' इति ! निम्रन्यानां निन्थीनां रात्रौ विकाले वा वस्त्रं वा चोळपदृशाटिकादिकम् , प्रतिग्रह-पात्रम्, कम्बलम्-ऊर्णामयं प्रावरणवस्त्रम्, पादप्रोञ्छनं-जोहरणम्. अथवा पात्रप्रो
छनम्-आहारादिपात्राणां प्रोञ्छनवस्त्रम्, एतस्सर्व वस्तुजातं प्रतिग्रहीतुं न कल्पते । तर्हि कि कल्पते ! इत्याइ-एकया केवलया हताहतया--हृत पूर्व चौरादिना चोरितं पश्चात् शुभपरिणामादिवशात् गृहस्थभयवशाद्वा. आता-आनीय पुनर्दत्ता, एतादृशी काऽपि वस्त्रजातिः, तया मन्यत्र-विना तां त्यक्त्वेत्यर्थः न कल्पते, सा तु कल्पते इति भावः · साऽपि च या मानीय दत्ता सा यदि परिभुक्ता हरणकर्ता स्वपरिमोंगे नीता शरीरे धृता भवेत्, ौता वा असेन प्रक्षालिता या भवेत्, रजिता वा रक्तपीतादिरागेण रङ्गयुक्ता वा कृता भवेत्, घृण्टा वा चिक्कणप्रस्तरादिना चिक्कणीकृता वा, मृण्टा वा म्रक्षिता सुकोमलीकृता वा भवेत, संप्रमिता, संप्रधूपिता वा अगुरुचन्दनादिसुगन्धदायवुमेन धूमयुक्ता कृता, सुगन्धदव्यधुपेन धूपिता वा भवेत् तथापि सा वस्त्रजातिनिर्ग्रन्थनिप्रेन्थीभिः रात्रौ विकाने वाऽपि सा दीयमाना ग्रहीतव्या, तस्याः स्वनिधागतत्या. दिति ॥ सू० ४४॥
पूर्व रात्रौ विकाले बा बनप्रविधिरुक्तः, साम्प्रतमध्वगमनस्य संखडिगमनस्य च निषेधमाह-'नो कप्पा० अदाण.' इत्यादि ।
सूत्रम्--'नो कप्पइ निग्गंथाण बा, निग्गंथीण वा राओ वा, वियाले वा, अद्धाणगमणं एत्तए । मू०४५ ॥ नो कप्पइ निमायाण वा निग्गयीण वा संखडि वा संखडिपडियाए अदाणगमणं एनए ।। सू०४६॥
छाया-नो कल्पते निम्रन्थानां वा निग्रन्थीनां पा रात्री पा विकाले वा अश्वगमनम् एतुम् ॥ सू० ४५॥ नो कल्पते निर्गन्धानां वा निन्धीनां या संखडि या संखडिप्रतिक्षया अध्यगमनम् एतुम् ।। सू० ४६ ॥
चूर्णी—'नो कप्पई' इति । निर्ग्रन्थानां निर्मन्थीनां च रात्रौ विकाळे वा सन्याकाले मध्वगमनं मागंगमनम् एतुं कर्नु नो कल्पते, रात्रौ विकाले वा गमनशीलस्य प्रथमम् चक्षु. रगोचरलया ईर्यासमिनिरय विराधिता भवति, तस्यां विराषितायां संयमोऽपि विराधितो भवेत् तेन तीर्थकराज्ञाऽतिकान्ता भवतीति संयमविराधना भवति, एवमात्मविराधना तु प्रत्यक्षव यथारात्रौ विकाले वा गमनशोलस्य साधोरन्धकारस द्रावाद् गर्तादौ पतनं भवेत्. पादयोः कण्टकवेषः स्यान्, चौरलण्टाकादिना वस्त्रायपहरणं भवेत, श्वापदादिहिंस्र जन्तुकृतस्त्रासः समुत्पधेत, स मारयेद्वा कुलटाजारादिकृतोपदवोऽपि संभवेत् तस्माद् निरन्थनिन्धीमिः रात्रो विकाले वाऽध्वगमनं न