________________
चूर्ण
० १ सू० ४१
आर्यदेशविहरणविधिः ३७
पूर्व निर्ब्रम्धानां निर्मन्थीनां च रात्रौ बहिर्गमनविधिः प्रत्येकं पृथक्पृधकवेन प्रतिपादितः, साम्प्रतं गमनप्रसङ्गात् निर्ग्रन्थनिर्ग्रन्थीनां समुच्चयेनाऽऽदेशान् प्रदर्शयन् विहरणविधिमाह - 'कप्पइ० पुर स्थिमेगं' इत्यादि ।
सूत्रम् -- कप्पड़ निभाण वा निग्गंधीण वा पुरत्थिमेणं जाव अंगमगहाओ एत्तए, दक्खिणं जाव कोसंबीओ, पच्चस्थिमेणं जात्र धूणाविसयाओ, उत्तरेणं जाव कुणाarबिसयाओ एसए, एतावताय कप्पर, एवात्रतात्र आरिए खेते, णो से कष्पह एसो चाहिं । तेण परं जत्थ नाणदंसणचरिताई उपप्यंति-त्ति बेमि ॥ मु० ४९ ॥
छाया – कल्पते निर्मन्थानां वा निर्ब्रन्थीनां वा पौरस्त्ये यावत् अक्रमगधान् पतुम् दक्षिणे यावत् कौशाम्बी, पाश्चात्ये यावत् स्थूणाविषयान, उत्तरे यावत् कुणालाविश्यान् तुम्, एतावत्तावत् कल्पते. पावत्तावद् आर्य क्षेत्रम् | नो तेपां (तासांचा) कम्पते पतस्मात् बहिः । ततः परं यत्र ज्ञानदर्शन चारित्राणि उत्सर्पन्ति इति प्रवीमि ।। सू० ४९ ॥
।
चूर्णी - 'कम्प' इति । निर्मन्यानां वा निर्मन्थानां वा इयानां 'पुरस्थिमेणं' पौरस्त्ये पूर्वदिशायां यावत् भङ्गमगपमगजनपद चावधीकृत्य अङ्गमगधदेशपर्यन्तमित्यर्थः । एतु विकल्पते । तत्र चम्पाप्रान्तसम्बद्धो जनपदः अङ्गपदेन प्रोभ्यते, राजगृहसम्बद्धश्च जनपदो मगत्रशब्देन प्रोच्यते ! अत्र सूत्रे बहुवचनं तद्गतानेकाप न्तरालजनपदविवक्षया बोध्यम्, एवमग्रेऽपि । 'दक्खिणं' दक्षिणस्यां दिशि यावत् कौशाम्बी, कौशाम्बीति कौशाम्बी नगर्नुपलक्षितो जनपदः कौशाम्बीशब्देन प्रोच्यते इति कौशाम्बीसम्बद्धदेशपर्यन्तम् एतु कल्पते इति सर्वत्र संबध्यते । 'पच्चत्थिमेणं' पाश्चात्ये पश्चिमदिशायां यावत् स्थूणाविषयान् स्थूणादेशपर्यन्तम् एतुं कल्पते । 'उत्तरेणं' उत्तरस्यां दिशि यावत् कुणालाविषयान् कुणालादेशपर्यन्तम् एतु कल्पते । एतावतावत् चतुर्दिक्षु पूर्वोक्तजनपदपर्यन्तमेत्र निर्ग्रन्थनिर्ग्रन्थीनां वित्ते कल्पते । तत्र कारणमाह- 'एतावतान' एतावत्प्रमाणमेव आर्यक्षेत्रम् अत्र तीर्थकरादिमहापुरुषजन्मभूमित्वेन लोका धर्मिश्रा: सन्ति तेन निर्मन्थनिर्ग्रन्थीनां ज्ञानदर्शनचारित्राणामाराधना सम्यक् कर्तुं शक्यतेऽत एतावत्येव आर्यक्षेत्रे निर्ग्रन्थनिर्ग्रन्थीभिर्विहर्तव्यमिति भगवता समुपदिष्टम् । आर्यक्षेत्राद्वहिर्विहरणे निषेधमाद'नो से कप्पइ' इति । 'से' इति तेषां निर्ग्रन्थानां तासां निर्मन्थीनां वा नो कल्पते एतस्मात् क्षेत्राद् बहिर्विहर्तुम् । ज्ञानादिलाभार्थं मपवादमाह - ' तेण पर' इति, ततः पूर्वोक्तमर्यादितार्यक्षेत्रात् परम्अत्रे अनार्यदेशेऽपि यत्र ज्ञानदर्शनचारित्राणि उत्सर्पन्ति वृद्धिमासादयन्ति तत्र विहर्तु कल्पते, यदि पूर्वोक्तार्यक्षेत्राद्वहिः कारणवशात् श्रुतस्यविरास्तत्क्षेत्रेऽपि क्षेत्रगतजनानां गुलभबोधित्वप्राप्तिबुद्धया गता भवेयुः ते च पश्चात् जङ्घावलक्षणत्वेन तत्रैव स्थिरवासे स्थिता भवेयुस्तेषां पार्श्वे ज्ञान