________________
दर्शनचारित्रवृद्धिसंभव' इति त्रुहरा स्थान सरं तम्याणि श्रमणश्रमणीनां गन्तुं कल्पते, इत्यपवादपदसंक्षेपार्थः । सुधर्मा स्वामी उपसंहरति-त्ति बेमि' इति, यथा भगवन्मुखात् श्रुतं तथैव नवीमि-कथयामि न तु स्वबुद्धचेति ॥ सू० ४९॥ इति श्री-विश्वविख्यात-जगबल्लभ-प्रसिद्धवाचक - पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगधपद्यनै अन्धनिर्मापक-बादिमानमर्दक-श्रीशाइछत्रपतिकोल्हापुरराज प्रदत्त"जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पृश्यश्री-घासीलालबतिविरचितायो"बृहल्कल्पसूत्रस्य"
चूणि-भाष्या-ऽवचूरीरूपायर्या व्याख्यायां
प्रथमोद्देशकः समाप्तः ॥१॥