________________
। अथ दितीयोदेशका । अथास्य द्वितीयोदेशकादिसूत्रस्य प्रथमोदेशकस्यान्तिमसूत्रेण सह कः सम्बन्धः ! इत्यवाहभाष्यकार:—'पुन्वं' इत्यादि ।
भाष्यम्-पुवं आरियविसपा, बुता साहूण गमणपाउग्गा । तत्य निवासविही इह, दरिसिज एस संबंधो ||१|| छाया -पूर्वम् आर्यविषयाः, प्रोक्ताः साधूनां गमनप्रायोग्याः ।
तत्र निवासविधिरिह, दयसे पत्र सम्बन्धः ॥१॥ अबघूरी-पुवं' इति । पूर्वम् -प्रथमोदेशकस्यान्तिमसूत्रे मार्यविषयाः मार्यदेशसः साधूनां गमनप्रायोग्याः विहरणयोग्याः प्रोक्ताः, तत्र भार्यदेशेषु विहरतां मुनीनां कीडशे उपाश्रये वस्तव्यम् ! इति उपाश्रयनिवासविधिः इह-अस्य द्वितीयोई शकस्य प्रथमे सूने दयते । एष पूर्वोदेशकान्तिमस्त्रेण सह अस्यादिसत्रस्य सम्बन्धो वर्तते ॥१॥
इस्यनेन सम्बन्धेनायातेऽस्मिन् द्वितीयोदेशके निर्ग्रन्थनिर्मन्धीमिः कीदृशे उपाश्रये वस्सन्यः मिति प्रदर्शयितुकामः सूत्रकारोऽस्मिन् विषये त्रीणि सूत्राणि वयति, तत्र प्रथम सनित्तप्रतिबद्रोपानयवासप्रतिषेधसूत्रम् १, द्वितीयम्-ऋतुबद्धकालयोग्योपाश्रयवासविधिप्रतिपादक सूत्रम् २, तृतीय चातुर्मासयोग्योपात्रयविधिप्रप्तिपादकं सूत्रम् ३ चेति त्रीणि सूत्राणि, तत्र प्रथम सचित्तबीजप्रतिबद्धोपाश्रयनिवासनिषेधसूत्रमाह-'उपस्सयस्स' इत्यादि ।
सूत्रम्-उबस्सयस्स अंतो वगडाए सालीणि वा वीहीणि वा मुग्गाणि वा मासाणि वा तिलाणि वा कुलस्थाणि वा गोहमाणि वा जवाणि वा जवजवाणि वा उक्खिताणि वा विक्खित्ताणि वा विइकिण्णाणि वा विपकिण्णाणि वा नो कप्पइ निम्गंयाण वा निग्गयोण वा अझालंदमवि वत्थए ॥ मू०१॥
छाया-उपाश्रयस्य अन्तर्वगवायां शालयो वा बीहयो वा मुन्ना पा मापा पा तिला पा कुलत्या या गोधूमा वा यवा घा, यवयया वा उत्क्षिप्ता या विक्षिता वा व्यतिकीर्णा पा विप्रकीर्णा वा नो कश्पते निन्धानां या निग्रंन्धीनां वा यथालन्दमपि वस्तुम् ॥ ९० ।।
चूणीं-'उयस्सयस्स' इति । पूर्वोक्तपु मायक्षेत्रेषु विहरतां श्रमणानां ऋतुबद्धका चातुमसि वा यत्र उपाश्रये स्थितिः कर्त्तव्या भवेत् तस्य उपाश्रयस्य वगहायां 'वगहा' इति देशी शब्दः प्राङ्गणवाचकस्तेन वगहायामिति उपाश्रयस्य प्राङ्गणे शालयः शालिबीजानि, नौहयः सा एवं शालिविशेषाः, मुद्गाः प्रसिद्धाः, माषाः 'उडद' इति प्रसिद्धाः, तिलाः, कुलस्या: 'कुलथी' इति प्रसिद्धो पायविशेषस्तस्या बीजानि, गोधमाः, यवाः, यवयवाः 'ज्वारी' इति प्रसिद्धाः, यवनातीयवीजानि वा, एतानि धान्यचीजानि यदि उपाश्रयमाणे उरिक्षतानि सामान्येन प्रस्तानि, विक्षिप्तानि