________________
बृद्धत्कल्पसूत्रे
विशेषेण प्रसूतानि, व्यतिकर्कर्णानि सर्वत्र प्रसूतानि वा भवेयुस्तादृशे उपाश्रये निन्यानां वा निर्मन्थीनां वा यथाउन्दमपि - क्षणमात्रमपि यथालन्दशब्दो देशीयोऽत्र क्षणमात्रवाचकः यावता कालेन जलार्द्रा हस्तरेखा शुष्यति तावत्कालमपि तत्र वस्तु नो कल्पते । तत्र वा अप्रमत्तानामपि अकस्मात् सचित्तवीजसंघटनस्यावश्यम्भावात् ॥ सू० १ ॥
अथ तत्रापि ऋतुबद्धकालयोग्योपाश्रयविधिप्रतिपादकं द्वितीय सूत्रमाह- 'अष्ट पुण' इत्यादि ।
Vo
सूत्रम्-- अह पुण एवं जाणिज्जा - ( उवस्यस्स अंतो वगडा साळीणि रा० ) नो उक्खित्ताई नो विक्खिताई नो विकिरणाई नो त्रिष्यकिष्णाई (किन्तु) रासिकखाणि वा पुंजका कात्तिकणिका कुणि वाडियाणि वा मुखियाणि वा पहियाणि वा कप्पड़ निग्गंथाण वा निग्गंधीण वा हेमंत गिम्हासु वत्थ ॥ सू० २ ॥
छाया - अथ पुनरेयं जानीयात् - ( उपाश्रयस्य अन्तर्वगडायां शालयो वा० ) नो उक्षिताः, नो विक्षितः, नो व्यतिकीर्णाः, नो विप्रकीर्णाः, (किन्तु) राशीकृता धा, पुञ्जीकृता वा, भिसिकता था, कुलिकाकृता वा, लाच्छिता धा, मुद्रिता वा, पिहिता वा, करुपते निर्मन्थानां वा निर्मन्थीनां वा हेमन्तग्रीष्मेषु वस्तुम् ॥ ० २||
चूर्णी - 'अह पुण' इति । तचार्यदेशे वस्तुमि छन्तो मुनयः पथ पुनरिति पूर्वसूत्रोक शाल्यादि बीजोत्पादि विपरीतमुपाश्रयं जानीयात्, अत्र पूर्वसूत्रोक्त पाटस्यानुवृतिः कर्त्तव्या, यथा उपाश्रयस्य वगडायां शात्रिबीजादीनि नो नैव उक्षितानि विक्षिप्तानि व्यतिकीर्णानि किन्तु तानि तत्र वक्ष्यमाणप्रकारेण स्थितानि भवेयुः, यथा राशीकृतानि एकत्र राशि कृत्वा स्थापितानि पुञ्जीकृतानि - दीर्घगोलाकार राशि कृत्वा स्थापितानि, मितिकृतानि मितौ कृतानिद्दष्टकादिरचित भित्तिनिश्रया स्थापितानि कुलिकाकृतानि मृत्पिण्डनिर्मितं कुयाकारं स्थानं कुलिकोष्यते तत्रालीनानि कृत्वा स्थापितानि, लालितानि भस्मादिना चिन्हितानि मुद्रितानि छगणमृत्तिकादिना अहितानि आवृतानि पिहितानि किलिञ्जकटादिना स्थास्या दिना वा एवमेव स्थायित्वा स्थापितानि भवेयुरोपाश्रये तदा तत्र निर्मन्थानां निर्मन्थीनां हेमन्तमीमेषु ऋतुबद्धेषु अष्टसु मासेषु मध्ये स्वस्वकल्यकाले वस्तुं कल्पते । एताध्यमकारण स्थितेषु शाल्यादिचीजेषु तत्र वसत मुनीनां सचित्तसंघटनादिरुङ्गाभावात् । तत्रापि चातुर्मासका न कल्पते, चातुर्मासे बीजानां गृहस्थकृतनिस्सारणपुनःस्थापनयोर्भूयो भूयः प्रसङ्गेन सचित्तसंघटना देश्वश्यम्भावात् ॥ सू० २ ॥
अथ तत्रापि चातुर्मासयोग्यपाश्रयविधिप्रतिपादकं तृतीयं सुत्रमाद - 'अ पुण' इत्यादि । सूत्रम् - अढ पुग एवं जाणिज्जा ( उवस्सयस्स अंती वगडाए सालीणि वा० ) नो रासिकडाई, नोपुंजकडाई, नो मित्तिकडाई, नो कुलियाकढाई, (किन्तु ) को डाउत्ताणि वा, पल्लाचाणि वा, मंचाउनाणि वा, माळाउत्ताणि वा ओलिताणि वा लिचाणि वा, पहि