________________
Tमायापधुरी उ १ २० २.५ सचितप्रतिघहोपाश्रयनिवासविधिः । याणि वा लंछियागि चा, मुरियाणि वा कप्पइ निग्गंधाण वा निम्नयीण वा वासापासं बस्थए ॥ सू. ३ ।।
छाया -अथ पुनरेवं जानीयात् (उपाश्रयस्यान्तर्धगहायां शालयो वा०)नो राशोकतानि या नो पुजीकृतानि नो मित्तिकृतानि नो कुलिकाकृतानि (किन्तु कोष्ठागुमानि वा पक्ष्यागुप्तानि घा, मञ्चागुमानि वा, मालागुमानि वा, अलिमानि वा, लिसानि या, पिहितानि या, लामिछतानि या, मुद्रितानि घा. कल्पते निर्ग्रन्थानां या निन्थीनां वा धपावास वस्तुम् ॥ स्०३॥
चूर्णी-अह पुण' इति । चातुर्मासवस्तुकामो मुनिः मथ-पूर्वोक्तप्रकारादन्यथाप्रकारेण पुनरेवं जानीयात् , यथा-प्रथमसूत्रानुवृत्त्या उपाश्रयस्यान्तर्वगडायां शालिब जानि वा, इत्यादिपूवोंतानि वीजानि पूर्ववत् नो राशीकृतानि नो पुजीकृतानि नो भित्तिकृतानि नो कुलिकाकृतानि, एतानि पदानि पूर्ववद्याध्ययागि, शिन्तुनःनि मालिपीजान को गुप्तानि-कोष्ठेषु-कुशुलेणु-'कोटी' इतित्रासिदेपु प्रक्षिप्य आ-समन्ताद् गुमानि गोषितानि गुतीकृतानि अचक्षुपियीकृतानि, पल्यागुतानि वा-पन्येषु काठगोमयमृत्तिकालिसवंशदलादिनिर्मितघान्याघारपात्रविशेपेषु 'पल्ला इति प्राचीन समयप्रसिद्धपु आगुमानि समन्ततो गुतीकृतानि, मञ्चागुतानि वा-मञ्चेषु स्तम्भोपरि मृतिकागोमयलिसवेशदलादिना निर्मितेपु गोलाकारघु उपर्याच्छादनसहितेषु धान्याधारविशयेषु प्रक्षिप्य गुमौकृतानि, मालागुप्तानि वा-भालेषु गृहस्योपरि द्वितीयमित लगतेपु स्थानेषु प्रक्षिप्य गुतीकृतानि भवेयुः, नान्यपि अवलिप्तानि तदद्वारदेश काष्ठपट्टादिना पिधाय गोमय मृत्तिकादिना कृतोप पानि, निप्तानि विशेषेण सर्वान्तः खरण्टिनानि, पिहितानि तन्मुखाका समीचीनाच्छादकेन सम्यक्तया गुप्तीकृतानि, लाञ्छितानि-रेखाऽक्षरा दिकर गेन चिहितानि, मुदितानि-मृत्तिकादिना तद्गतछिद्राणि विलिप्य तमुद्रायुक्तानि भवेयुस्तस्मिन् , गवविध उपाश्रये नियन्धानां वा निम्रन्थीनां वा वर्षावासं चातुर्मासं वस्तुं ऋापते । पर्वप्रकारेण स्थापितानि शालिबीजादीनि चातुर्मासे नोद्घारयन्ते तेन नत्र वसतां श्रमणानां सचित्तत्री नादिसंघानाशहा या अभावादिति ॥ मू० ३ ॥
पूर्व सचित्तप्रतिबद्रोपाश्रयनिया सनिपेधः, प्रस्तुबचातुर्मासयोग्योपाश्रयनिवासविधिश्च प्रदशितः, साम्प्रतं मुराविकट कुम्भादिप्रतिबद्धोपाश्रयनिवासे सापवादं विधि प्रदर्शयन्नाह 'उवस्सपस्स .....सुरावियडकुंभे' इत्यादि ।
सूत्रम्-उवस्मयस्स अंतो वगडाए मुराविय कुंभे वा, मोवीर वियडभे वा, उवनिक्खित्ते सिया, नो कप्पइ निग्गंथाण वा निगंधीण वा अदालंदमवि बन्थए, हुरत्या प उवस्मयं पडिलेहमाणे नो लभेजा एवं से कप्पड़ एगराय बा दरायं वा क्यए, जे तत्थ एगरायाभो वा दुरायानी वा परं बमड़ से संतरा ए वा परिहारे वा ॥ मू० ४ ॥
छाया- उपाथरस्य अन्तर्वगडायां सुराविकटकुम्भो वा सोचीरविकटकुम्भो या उपनिक्षिप्तः स्यात् , नो कल्पते निग्रंन्यानो या निन्थोनां वा यथालन्दमपि वस्तुम, हुरत्था