________________
४२
हरकल्पवये व उपाश्रर्य प्रतिलिखन् नो समेत पवं तस्य कल्पते पकरात्रं षा विरात्र वा वस्तुम् , पस्तत्र पकरात्राद्वा द्विरावाद् पा पर वसति तस्य स्वान्तरात् छेदो वा परिहारो वा ॥ सु. ४॥
चूर्णी-'उबस्सयस्स' इति । उपाश्रयस्यान्तर्वगडायां सुराविकटकुम्भो वा सुराविकटस्य पिष्टनिष्पन्नमद्यस्य कुम्भो घटो वा, सौवीरविकटस्य-पिष्टवर्जित गुडादिनिष्पन्नमयत्य कुम्भो घटो वा उपनिक्षिप्तः स्यात् स्थापितो भवेत् तदा तत्र निन्यानां वा निर्मन्थोनां वा यथालन्दमपि-क्षणमात्रमपि आहस्तरेखापरिशोषणकालमात्रमपि वस्तुं नो कल्पते । इत्युत्सर्गसूत्रम् । अथापवादमाह-'हुरत्या' इति देशी शब्दः बधिरर्थप्रतिपादकस्तेन बहिश्च तादृशोधाश्रयाद बहिरन्य च उपाश्रयं प्रतिलिखन शोधबन् यदि नो लमैत तत्र प्रामनगरादौ निर्दोषोपाश्रयं न प्राप्नुयात् तदा एवम् एतादम्या परिस्थिती सत्यां 'से' तस्य अत्र निर्ग्रन्थजातित्वेन एकवचनम्, कल्पते तथाविधेऽपि उपाश्रये एकरात्रं वा द्विरात्र वा अत्र रात्रपदेन अहोरात्रं गृह्यते तेन एकाहोरात्र वा व्यहोरात्र वा वस्तुम् । किन्तु 'जे' यः कोपि साधुः तत्र तादृशे उपाश्रये एकरात्राद्वा द्विरात्राहा परम्-अधिक विचतरात्रादिकं यावत वसति 'से' तस्य 'संतरा' स्वान्तरात् स्वकृतं यद् अन्तरं भगवदुक्तै कहिगवतो भेदः त्रिचतूरात्रादिकालावस्थानरूपः तस्मात्, भगवदाज्ञाभेदकरणात् भगवदाज्ञाऽनाराधनादित्यर्थः छेदो वा छेदः पञ्चरात्रिन्दियादिः, परिहारो वा मासलघुकादिस्तपोविशेषो वा आपद्यते इति ।। सू०४ ॥
पूर्वसूत्रे मुराविकटादिप्रतिबद्धोपाश्रयवासस्य निषेधः, सापबादं विधिश्च प्रदर्शितः, साम्प्रतं पूर्ववदेव उदकविकटादिप्रतिबदीपाश्रयस्य निषेधं सापवादं विधिं च प्रदर्शयति-'उबस्सयस, इत्यादि ।
सूत्रम्--उबस्सयस्स अंतो वगडाए सीओदगवियडकुंभे वा उसिणोदगवियडकुंभे वा उवनिक्खित्वे सिया, नो कप्पइ निग्गंधाण वा निगंथीण वा अदालंदमपि यथए । हुरत्या य उपस्सयं पडिलेडमाणे नो लभेजा एवं से कप्पड़ एगरायं वा दुरायं वा बत्थए, जे तत्थ एगरायाओ वा दुरापाओ वा परं वसई से संतरा छेए वा परिहारे वा ॥ सू०५॥
छाया-उपाश्रयस्य अन्तर्बगहाय शीतोदकविकटकुम्भो वा उष्णोदकविकटकुम्भो या उपनिक्षिप्तः स्यात् नो कल्पते निन्यानां धा निन्धीनां था यथालन्दमपि वस्तुम, दुरत्या व उपाययं प्रतिलिखन् नो लमेत एवं तस्य कल्पते एकरात्रं वा द्विरा घा वस्तुम्, यस्तत्र एकरात्रावा द्विरात्रामा परं वसति तस्य स्वान्तरात् छेदो वा परिहारो चा ॥०५॥
चूर्णी –'उबस्सयस्स' इति । अस्य मूत्रस्य व्याख्या मुग़विकट कुम्भस्त्रवदेव ज्ञातव्या, नवरं-विशेष एतावानेव यत् अत्र 'सीओदगवियड कुंभे वा उसिणोदगवियड कुंभे चा' इति वाच्यम् अत्रायमर्थ:-शीतोदकविकृतकुम्भः शीतोदकं च तद् विकृतं च स्ववर्णादिना ध्वस्तं शीतोदकविकृतं विकृतशीतोदकं, तस्य कुम्भी घटः, एवम् उष्णोदकविकृतकुम्भः-उष्णोदकं च तद् विकृत च उष्णोदकविकृतं विकृतोष्णोदकं तस्य कुम्भो घटो यत्रोपाश्रये उपनिक्षिप्तो भवेत् । शेपं सर्व पूर्व-- यदिति ॥ सू०५॥