________________
चूंणि माध्यापयूरी उ० २ ० ६-९
सचित्तप्रतिबद्धोपाश्चयनिवासविधिः ४३ साम्प्रतमग्निकायप्रतिबद्धोपाश्रयसूत्रमाह--'उयस्सयस्स• सवराईए' इत्यादि ।
सूत्रम्-उवस्मयस्स अंतो बगडाए सबराईए जोई झियाएज्जा नो कप्पड़ निर्माथाण वा निगंथीण वा अहालंदमपि बत्थए, हुरत्या व उवस्मथ पडिलेइमाणे नो लभेना एवं से कप्पइ एगरायं वा दुरायं वा वथए, जे तस्थ एगरायाभो वा दुरायाओ वा परं वसइ से संतरा छेए चा परिहारे वा ॥ सू.६॥
छाया- उपाश्रयस्य अन्तर्वगडायां सार्वगधिकं ज्योतिः मायेत् नो कल्पते, निर्मग्यानां वा निर्ग्रन्थीनां वा यथालन्दमपि वस्तुम, हुरत्या च उपाथर्य प्रतिलिमन् नो लमेत एवं तस्य कल्पते एकरानं वा द्विरा वा यस्तुम्, यस्तत्र एकरापावा द्विराधाद्वा पर यसति तस्य स्थान्तरात् छेदो वा परिहारो वा ।। सू० ६॥
चूर्णी-- 'उवस्सयसस' इति । इदमपि मूत्र सुराविकट कुम्भमूत्रवदेव व्याख्येयम्, विशेषस्स्वयम्-अत्र सवराईए जाई झियापन्जा इति वाच्यम्, तस्यायमश्रः-सार्यरात्रि-परिपूर्णरात्रिध्यापक ज्योतिः अग्निपान, मायेद् मनछेद होई पर्वइन् । साधनामात्र बासे यत्राग्निकायविराधना तत्र पदकायविराधना स्यादतः षट्कायविराधनादोष भापयेत । अन्योपाश्रयाला एकविरात्रं वस्तुं कल्पते इति कारणजातेऽपवादः ॥ मू०६ ॥
मथ प्रदीपप्रतिबद्धोपाश्रयसूत्रमाह-'उबस्सयस्स० पईये' इत्यादि ॥
मूत्रम्--उवस्सयस्स अंतो चगडाए सव्यराईए पईवे पईवेजा नो कप्पइ निग्गंधाण वा निग्गंथोण का अहालंदमवि बत्थर, हुरत्या य उवस्सयं पडिलेडमाणे नो लभेज्जा एवं से कप्पइ एगरायं वा दुरायं वा वथए, जे तत्य एगरायाओ वा दुरायाओ वा.परं बसइ से संतरा ए वा परिदार वा ॥ सू०७॥
छाया-उपाश्रयस्यान्तवंगडायां सावरात्रिका प्रदीपः प्रदीप्येन, नो कल्पते निम्रन्थानां घा निधीनां वा यथालन्दमपि वस्तुम्, हुरत्था च उपाश्रयं प्रतिलिसन् नो लमेत एवं तस्य करपते पकरानं या द्विरा वा धस्तुम्, यस्तत्र पकराधाद्वा विरात्राहा परं धसति तस्य स्वान्तरात् छेदो वा परिहारो घा ॥ सू.७॥
__ चूर्णी--'उवस्सयस्स' इति । इदं प्रदीपभुत्रमपि सुराविकट कुम्भसूत्रबदेव न्याख्येयम् , विशेषस्त्वयम्-'सन्वराईए' सार्वरात्रिकः परिपूर्णरात्रिव्यापकः संपूर्णरात्रि यावन् प्रदीपः तेलप्रदोपो विद्युत्प्रदीपो वा दी येत प्रज्वछेत् तदा तत्र यथालन्दमपि निर्ग्रन्थनिन्धीनां वस्तुं न कल्पते अन्योपाश्रयाभावे एकद्विरात्र तत्र वस्तु कल्पते, इत्यादि पूर्ववद् त्र्याच्या कन्येति । मग्न्यारम्भ साधना वस्तुं न कल्पते तन्त्र पूर्ववदेव पट्कायविसघनादयो दोषाः संभवेयुः दीपेषु पतता पनङ्गादिप्राणिनां विराधनासंभवः, उपधादिपु तेषां पतनात् साधुशरीरेणापि विराधना स्यात , इत्यादिदोषसंघातसंभवात् , अपवादे भन्योपाश्रयाला भे एकविरात्र कल्पतेऽपि, इति सूत्राशयः ॥ सु०७ ॥