________________
.....................-.--ranimur
marria.ruw
rrammarwari
व्यवहारपत्रे सागारियरस सोत्तियसाला निस्साहारणवक्कयपउत्ता तम्हा दायए एवं से कप्पइ पडिगाहित्तए ।। मू० २६ ॥
सागारियस्त वौडयसाला साहारणवक्कयपउत्ता तम्हा दावए नो से कप्पड़ पडिगाहित्तए ।। सू० २७ ॥
सागारियस्स बोडपसाला निस्साहारणवक्फयपउत्ता तम्हा दावए एवं से कप्पा पडिगाहित्तए ।। मू० २८ ॥
सागारियस्स गंधियसाला साहारणक्कयपउत्ता तम्हा दावए नो से कप्पइ पडिगाहित्तए ॥ सू० २९ ॥
सामारियस्स गंधियसाला निस्साहारणवक्फयपउत्ता तम्हा दायए एवं से कप्पा परिगाहित्तए । स०३० ॥
सागारियस्स सोडियसाला साहारणवक्क्रयपउत्ता सम्हा दावए नो से कप्पई पडिगाहित्सए ।। सू० ३१ ॥
सागारियस्त सोडियसाला निस्साहारणवक्कयपउत्ता तम्हा दावए एवं से कप्पइ पडिगाहित्तए ।। सू० ३२ ।।
छाया-सागारिकस्य सौधिकशाला निःसाधारणावक्रयप्रयुक्ता तस्मात् दधात , पघं तस्य करूपये प्रतिग्रहीतुम् ॥ सू० २६ ॥
सागारिकस्य चोडजशाला साधारणावाक्यप्रयुक्ता, तस्माद् यथात् नो तस्य रूपसे प्रतिग्रहीतुम् ॥ सू० २७ ॥
सागारिकस्य छोडजशाला निसाधारणापक्रयप्रयुक्ता तस्माद् दद्यात् एवं तस्य करपसे प्रतिग्रहीतुम् ॥ सू० २८ ॥
सागारिकस्य गाधिकशाला साधारणापक्रयायुक्ता तस्मात् वास् नो तस्य कल्पते प्रतिग्रहीतुम् । खू. २९ ॥
लागारिकस्य गान्धिकशाला निःसाधारणाऽवयमयुक्ता तस्मात् पचात् पर्व तस्य कापते प्रतिग्रहीतुम् ॥ सू० २० ॥
सागरिकस्य शाजिकशाला साधारणाञ्चकयप्रयुका तस्मात् दद्यात् मो सस्य करपते प्रतिग्रहीतुम् ॥ सू० ३१ ।।
सागारिकस्य शौण्डिकशाला निलाधारणावायप्रयुका तस्मादू दद्यात् पर्व तस्य फस्पते प्रतिग्रहीतुम् ।। सू० ३२ ।।