________________
भाष्यम् ज० ९ सू० ३३-३६
औषध्याघ्रफलप्रद्दणाप्रवणविधिः ३१३ भाष्यम्-'सागारियस्स गोलियसाठा' इत्यादीनि एकोनविंशतितममूत्रादारभ्य द्वात्रिंतमसूत्रपर्यन्तानि चतुर्दश सूत्राणि चक्रिकाशालाया। प्रायः समान मात्रा के सात, सन विषमपदल्याख्या प्रतन्यते-'गोलियसाला' गोडिकशाला-गुडविक्रयशाला ।। मू० १९ २० ॥ 'बोधियसाला' बोधिक शाला-सन्दुलादिक्रयाणविक्रयशाला ॥ सू० २१।२२ ॥ 'दोसियसाला' दौषिकशाला-वस्त्रविक्रयशाला ॥ सू० २३ । २४ ॥ 'सोत्तियसाला' सौत्रिकशाखा-सुत्रविक्रयशाला ॥सू. २५।२६ ॥ 'बोडयसाला' वोरजसाला-कसिविक्रयशाला ॥ सू० २७।२८ ॥ 'गंधियसाला' गान्धिकशाला-गन्धद्रव्यविक्रयशाला | सू० २९ ॥३०॥ 'सोडियसाला' शोण्डिकशाला-'सुखडी'-तिग्रसिद्धमिष्टान्नविक्रयशाला कान्दविकापण इत्यर्थः ।। सू. ३१॥३२॥ तथाविधा अन्या मपि शाला भवेयुः, तासु सर्वासु शालामु मध्ये या या 'साहारणवस्कयपउत्ता' साधारणावक्रयप्रयुक्का-सागारिकभागयुक्ता भवेत्तन्मध्यादोयमानं किमपि गुष्ठादिवस्तुजातं साधूनां ग्रहीतुं नो कल्पते, तत्र सागारिकभागसस्नेन शय्यातरपिण्डदापसनावात् । तथा-या या च निस्साहारणवक्कयपउत्ता' निस्साधारणावक्रयप्रयुक्ता-सागारिक मागजिता स्वतन्त्रा गुडादिविकेतुरेव स्वाधीना न तु तत्र कस्याप्यन्यस्य सागारिकस्य वा आंशिकोऽपि भागो वर्तते, तस्या लामादिग्राही तदधिकारी च स एक एव भवेत् , अथवा सागारिकव्यतिरिक्ता बनेके का भागिनो भवेयुः किन्तु यत्र सागारिकभागो न भवेत्तादृश्याः शालाया मध्यादीयमानं गुडादिवस्तुजातं साधूनां प्रतिग्रहीतुं कल्पते, सत्र सागारिफमाग रहितवान्न तद्मणे दोषः । इत्येकोनविशतितममूत्रादारभ्य द्वात्रिंशत्तमसूत्रपर्यान्तानां चतुर्दशसूत्राणां तात्पर्यम् ।। एषु चतुर्दशश्च सूत्रेषु मध्ये सप्तसु प्रथम-तृतीय-पञ्चम-सप्तम-नवमै-कादश-प्रयोदश-रूपेषु(१९-२१२३-२५-२७-२९-३१) शयातरभागसत्त्वात्तत्तछालातो दीयमानं वस्तुजातं साधूनामकलयम् । तथा सप्तसु-दितीय--चतुर्थ--षष्ठा-ऽएम-दशम-द्वादश-चतुर्दशरूपेषु (२००२२-२४-२६. २८-३०-३२) शय्यालरभागराहित्येन तत्तच्छालातो दीयमानं वस्तुजातं साधूनां करप्यमिति चतुर्दशसूत्राशयः ।। सू० १९-३२ ॥
पूर्व सागारिकशालामधिकृत्य कल्ल्याकम्प्यविधिः प्रदर्शितः, साम्प्रतं सूपकाररसवस्या पध्यमाना औषधीरधिकृत्य सागारिकाऽसागारिकाद्वारे कप्याकम्प्यविधि सूत्रायेनाह–'सागारिपस्स भोसहीओ' इत्यादि ।
सूत्रम् – सागारियस्स ओसहीओ संघडामो तम्हा दावए नो से कप्पा पडिगाहित्तए ॥ सू० ३३ ॥
सागारियरस ओसहीभो असंथगो तम्हा दावए एवं से कप्पद पडिगाहिसए । ०३४ ॥