________________
amanar
व्यवहारसूत्र छाया-सामारिकस्य औषधयः संस्कृताः ताभ्यो बचात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ३३ ॥ सागारिकस्य औषधयोऽस्तृिताः ताभ्यो पद्यात् पर्व तस्य कल्पसे प्रतिप्रहीतुम् ॥ सू०३४॥
भाष्यम्—'सागारियस्स' सागारिकस्य-शप्यातरस्य 'ओसहीओ' औषधयः--शालिवीहियोधूमादयः, तन्निष्पादितानि भोग्यजातान्यपि औषधिशब्देन व्यवड़ियन्ते तेन शाल्मादिनिष्पादितानि भोज्यजातानि, तदन्या वा मोषधयः सुण्ठ्यादयो या भवन्ति 'संथडायो' संस्तृताः- सूपकाररसवत्या सर्वसाधारणतया संस्कृसाः पचिताः, साधारणा इति यत्राऽन्येषि स्ववान्नादिकं पाचयन्ति ततः सर्वेषां संमिलिता इत्यर्थः 'तम्हा दावए' तस्माद्-अओषधिसम्बन्धिभोजनजातात् सूपकारः श्रमणाय दशात् 'नो से कप्पर पडिगाहितए' ताश दीयमानमन्नादिक नो-नंद 'सं' तस्य-प्रमणस्य कल्पते प्रतिग्रहीतुम् ।। सू. ३३ ॥
मथ च या घोषधयः असंस्तृताः – असाधारणाः सागारिकमागरहिताः, विभज्य तन्मध्यात् शय्यातरभागो निष्कासितो भवेत्तादृशभोजनमध्याद यदि सूपकारो दधात्तदा कल्पते साधूनां प्रतिग्रहीतुम् ।
मयं भावः-सूपकारस्य पाकशालायां विवाहादिविविधमहोत्सवप्रसझे लोका विविधा औषधोः पाचयन्ति तत्र सागारिकोऽपि पाचयति, सा द्विप्रकारका भवन्ति संस्तृताः साधारणाः सर्वेषां भागयुक्ताः, संस्तृताः-असाधारणाः अन्यभागरहिता इति । तत्र या मोषधयः शय्यातरेण सह साधारणाः शय्यातरेणाऽविभक्तीकृताः, ता औषधयो दीयमाना अमि साधूनां न कल्पते प्रतिग्रहीतुम् , सागारिकभागाविमकरवेन तासां सागारिकपिण्डस्वस्यैव सद्भावात् । ता एव विमकीकृताः सागारिकपिण्डरूपा न भवन्ति उतश्च ताः प्रतिग्रहीतुं कल्पते साधूनामिति स्वयभावः ॥ सू०.३१ ॥
पूर्वमोषघिविपयं फल्याकल्यसूत्रमुक्तम् , साम्प्रतमाम्रफलान्यधिकृस्य कायाकल्प्यविधि सूत्रद्वयेनाह– 'सागारियस्स' इत्यादि ।
सूत्रम्-सागारियस्स अंबफला संयडा तम्हा दावए नो से कप्पइ पडिगासिए । सू० ३५॥
सागारियस्स अंबफला असंथडा तम्हा दावए एवं से कप्पइ पलिंगाहिचए ॥ सू० ३६॥
छाया - सागारिकस्य--भानफलानि संस्तृतागि तेभ्यो दधात् नो तस्य कल्पते प्रतिमाहीतुम् । सू० ३५ ॥
सागारिकस्य-आघ्रफलानि असंस्तृतानि तेभ्यो स्यात् पर्व तस्य कल्पते प्रतिपादीतुम् ।। सू० ३६ ॥