________________
भाष्यम् उ० सू० ३७
सप्तसप्तकिका भिक्षुप्रतिमास्वरूपम् २१५
भाष्यम् – 'सागारियन्स' सागारिकस्य 'अंचफला' आम्रफलानि शर्करा दिशस्त्र परिताम्रपलानीत्यर्थः सचितानामकल्प्यत्यात् 'संघडा' संस्कृतानि भविभक्तानि यथा - अन्यस्य यत्रा - विकारः सन्तत्यधिकारी 'तम्हा दादर' तेभ्यस्तादशेम्योऽचित्तफञ्चतुण्डेयः साधये दद्यात् वदा 'नो से कप्पड़ पडिगाहित्तए' तादृशानि दीयमानानि आम्रखण्डानि न कथमपि 'से' तस्य श्रमणस्य प्रतिप्रहीतुं स्वीकर्तुं कल्पते ॥ सू० ३५ ॥
अथ च यदि 'सागारियरस' सागारिकस्याऽचित्तानि माम्रफलखण्डानि 'असंथडा' असंस्तुतानि - सागारिक भागरहितानि भवेयुः तदा तन्मभ्यादीयमानानि तान्यान्रफलानि साधूनां कल्पते ।। सू० ३६ ॥
पूर्व शय्या तर पिण्डो न मास इति प्रोक्तम्, तस्याऽमहणेऽज्ञातभिश्चाश्रहणरूपोऽभिग्रहो जातः, प्रतिमाऽपि चाभिग्रह एवेत्यभिमप्रसङ्गात् प्रतिमा विधिमाह – 'सत्तस समिया णं' इत्यादि ।
सूत्रम् - सत्तसत्तमिया णं भिक्खुपडिमा पुगुणपन्नाए राईदिएहिं एगेण छन्नउपणं भिक्खासरणं अहासुतं अहाकप्पं अहामरगं अहासच्च सम्मकारणं फासिया पालिया सोहिया तीरिया किट्टिया आणार अणुपालिया भवइ ।। ० ३७ ॥
छाया - सप्तसप्तकिका खलु भिक्षुप्रतिमा एकोनपञ्चाशता रात्रिंदियैरेकेन वण्णतेन भिक्षाशतेन यथासूत्रं यथाकल्पं यथामार्ग यथातथ्यं सम्यक्कायेन स्पर्शिता पालिता शोषिता तोरिता कीर्त्तिता माइया अनुपालिता भवति ॥ सु- ३७ ॥
भाष्यम् -- 'सत्तसत्तमिया णं भिक्खुपडिमा सप्तसप्तकिका खल्लू भिक्षुप्रतिमा, तत्र - सप्त सप्तकानि विद्यन्ते यस्यां सा सप्तसप्तकिका, अथवा सप्तमिः सप्तकैरन्तः समाप्तियस्याः सा सप्तसप्तकिका, 'सत्तसत्तमिया' इत्यत्र ककारस्य मकारः प्राकृतत्वात् 'णं शब्दो' वाक्यालङ्कारे, सप्तसप्तकिका - सप्तसप्तकदिवसयुक्ता प्रतिमा (४९) एकोनपञ्चाशदिवस संपाचा प्रतिमेस्यर्थः । तदेवाह - सा च प्रतिमा - अभिग्रह विशेषरूपा सप्तसप्तकिका प्रतिमा, 'एगूणपन्नाए राइंदिप हिं' एकोनपञ्चाशता रात्रिदिवैः सप्तानां सप्तभिर्गुणने जायन्ते एकोनपञ्चाशदात्रिन्दिवानि, तैः, तथा - 'एगेण छन्नउएणं भिक्खासएणं' एकेन षण्णवतेन भिक्षाशतेन, दिनानां सप्तसप्तके एकोनपञ्चाशद् दिवसा भवन्ति तत्र च पण्णवत्यधिकं मिक्षाशतं भवति । तथाहि - प्रथमसप्तके प्रतिदिनमेकैका दतिराहारस्य पानस्य च गृह्यते ७ । द्वितीये सप्तके द्वे द्वे दत्ती १४ । तृतीये सप्तके तिस्रस्तिस्रो दचयः २१ । चतुर्थे सप्तके चतुश्चतवो