________________
૨૫૬
म्यवहारो दत्तयः २८ । पञ्चमे सप्तके पञ्च पञ्च दत्तयः ३५, षष्ठे सप्तके षट् षट् दत्तयः ४२ । सप्तमे सप्तके सप्त सप्त दत्तयो गृह्यन्ते ४२ । इति सप्तभिः सप्तकोकोनपञ्चाशदिवसर्जायते पपणवत्यधिकमेकं शतम् (१९६) भिक्षादत्तीनामिति ।।
॥ सप्तसप्तकिकाभिक्षुप्रतिमाकोष्टकम् ।।
संकलनम्
३
"
दत्तिः दत्तिः दत्तिः दतिः दत्तिः दत्तिः दत्तिः
२८.
संकलनम् | २८
संकलनम् २८ | २८ | २८ | २८ । २८ | २८ | १९६
एषा च सप्तसप्तकिका भिक्षुप्रतिमा 'अहामुत्त' यथासूत्रम्-सूत्रमनतिक्रम्य यत् भवतितत् , सूत्रोक्तप्रकारान् अनतिक्रम्येत्यर्थः । 'अहाकप्पं' यथाकल्प-कल्पमनतिक्रम्य साधुकम्पानुसारमित्यर्थः । 'हामग्गं' यथामार्गम् मार्ग:-ज्ञान -दर्शन-चारित्ररूपः, समनतिकम्य यद भति तत् , ज्ञान-दर्शन-चारित्राणामविराधनेनेत्यर्थः । 'आहातचं' यथातथ्यं , तथ्य-वास्तविकता, तद् अनतिक्रम्य-एकान्ततः सूत्रानुसारेण संपादितं सत्यतयेत्यर्थः । 'सम्मकाएण' सम्यग्यथार्थतया कायेन कायमणात् विविधेनापि मनोवाक्काययोगेन ‘फासिया' स्पर्शिताविराधनारक्षणतः सेचिता, 'पालिया पालिता सम्यग्रूपेण परिपालनात् , अत एव 'सोडिया' शोधिता ईपदपि अतिचाराभावत् 'तीरिया' तारिता तीरं-पार नीता-प्राप्ता पर्यन्तं नीतेत्यर्थः, 'किहिया' कीर्तिता-आचार्माणां पुरतः कथिता यथा मया प्रतिमा समाति, 'आणाए अशुपा लिया. भवई' माज्ञया तीर्थकराज्ञया-तीर्थकराज्ञानुसारेण अनुपालिना-सम्यगूरूपेण प्रतिपाजिता भवति सा सप्तसप्तकिका भिक्षुप्रतिमा ॥ सु. ३७ ।।