________________
mamrAAAAAMRA
भाष्यम् उ० ९ सू० ३८-३९
अयाटकिका-नपनवकिकामिनुप्रतिमानि० २७ अथाष्टाष्टकिका भिक्षुप्रतिमामाह--'अअहमिया' इत्यादि ।
सूत्रम्-अभट्टमिया णं भिक्खुपडिमा चउसठ्ठीए राईदिएहि दोहि य अद्वासीपहि भिक्खासार्ह अहामुत्तं अहापं अहामगं अहातच्च सम्मकारणं फासिया पालिया सोहिया तीरिया किहिया आणाए अणुपालिया भवह ।। मू० ३८॥
_छाया- अष्टाधक्रिका बल्ल भिक्षुपतिमा चतुष्षष्ट्या प्रिन्दिः द्वाभ्यां नाष्टाशीताभ्यां भिक्षाशताभ्यां यथासूत्रम् यपाकल्पम् यथामार्गम् यथातथ्यम् सम्यक्सान स्पर्शिता पालिता शोधिता सीरिता कीर्तिता आयाऽनुपासिता भवति ।। सू० ३८॥
भाष्यम्- 'अट्ठअहमिपा गं भिक्खुपडिमा' अष्टाष्टकिका-मष्ट अष्टकानि दिनाना प्रमाण यस्यां सा भष्टाष्टकिका एतादृशी भिक्षुप्रतिमा 'चउसट्ठीए राइदिएहि' चतुष्पष्टया-चतुष्पष्टिकः-चतुध्वष्टिसंख्यकै रात्रिन्दिवैः-अहोरात्रैः, तथा 'दोहि य अठ्ठासीएहि भिक्खासदाभ्यामशशीताभ्यां मिक्षाशताभ्याम् , तथाहि-अष्ट अष्टकानीति अन अष्टभिर्गुणने चतुष्पष्टिरहोरात्राणि अस्याः सम्पन्नतायां भवन्ति । एषु चतुष्पष्टिसंख्यकेषु दिवसेषु प्रथमेऽष्टके एकैका दत्तिरिति भण्ट दसयः८, द्वितीयेऽन्टके द्वे द्वे दसी इति षोडश दत्तयः १६, तृतीयेऽष्टके तिवस्तिको दत्तय इति चतुर्विशतिर्दत्तयः २४, चतुर्थेऽष्टके चतन्नश्चतम इति द्वात्रिंशद् दत्तयः ३२, पञ्चमेऽष्टके फञ्च पञ्चेति चत्वारिंशदत्तयः ४०, षष्ठेऽष्टके पद पाइति अष्टचत्वारिंशदत्तयः ४८, सप्तमेऽष्टके सप्त सत्तेति पट्पञ्चाशदत्तयः ५६, अष्टमेऽष्टकेऽष्टाष्ट दत्तयो भिक्षाया इति चतुष्पष्टिदसयः ६४] मासा सर्वसंकलने चतुष्पष्टिदिवस ते अष्टाशीत्यधिके । शते (२८८) भिक्षादत्तीनामिति ।
एतावद्भिक्षादत्तिभिरेषा मष्टाष्टकिका भिक्षप्रतिमा यावदाज्ञयाऽनुपालिता भवति । शेषं सर्व पूर्वसूत्रवदेव व्याख्येयम् ।। सू० ३८॥
॥ अष्टाष्टकिकाभिक्षुप्रतिमाकोठकम् ॥
दत्तिः
दत्तिः
c
दत्तिः
दत्तिः
४८
दाता
• 101 2017
दर्शन
३६ ।
३६ । ३६ । ३01 | १९६