________________
waAAM
२१८
व्यवहारस मथ नवनवकिका भिक्षुप्रतिमामाइ-'नवनवमिया ग' इत्यादि ।
मन्त्रम्-'नवनवमिया गं भिक्खुपडिमा पगासीए राइंदिपईि चउहि य पंचुत्तरेहि मिक्खासएहि अहासुतं अहाफप्प अडामग्गं अहातच्चं सम्मंकापणं फासिया पालिया सोहिया तीरिया किष्टिया आणाए अणुपालिया भवइ ।। सू० ३९॥
.. छाया-नयनपकिका खलु भिक्षुप्रतिमा एकाशीत्या रात्रिन्दिवः चतुभिन्न पञ्चोसमिक्षाशतः यथासूत्रं यथाकप यथामार्ग यथातथ्यं सम्यपकायेन स्पर्शिता पालिता छोधिता सीरिता कीतिता मायाऽनुपालिता भवति ॥ सू० ३५ ॥
यम्... मानवमिन ई गिरखुखिया नवनवकिका नवेति नवसंख्यकानि नाकानि यस्यां सा नवनवकिका भिक्षुप्रतिमा 'एगासीए राइदिएकि एकाशीत्या रानिन्दिवः एकाशीतिसंक्ष्यकैरहोरात्ररित्यर्थः 'चउति य पंचुत्तरेहि भिक्खासएहि पञ्चोत्तरः पञ्चाधिक चतुर्मिश्च भिक्षाशतैः ।
तथाहि ----प्रथमे नक्के प्रतिदिनमेकैका दत्तिरिति नय ९, द्वितीये गवके द्वे द्वे दत्ती इति अष्टादश १८, तृतीये नवके तिम्रस्तिस इति सप्तविंशतिः २७, चतुर्थ नवके चतमश्चतस्र इति षट्त्रिंशत् ३६, पञ्चमे नवके पञ्च पञ्चेत पञ्चचत्वारिंशत् ४५, पष्ठे नबके घट पडिति चतुपञ्चाशत् ५४, सप्तमे नक्के सप्त सप्तेति त्रिषष्टिः ६३, अष्टमे नवके अष्ट्राष्टत्ति द्विसप्तति दतयः ७२, नवमे नवके नव नषेति--पकाशीतिर्दत्तयः ८१, भासां सर्वसंकलने प्रकाशीतिदिवसैः पञ्चोतराणि चत्वारि शतानि (४०५) भिक्षाया भवन्ति । एतावद्धिक्षादत्तिभिरेपा नवनवकिका भिक्षुप्रतिमा यावदाज्ञयाऽनुपालिता भवति । शेषं स सप्तसप्तकिकाभिक्षुप्रतिमासूत्रबद् व्याख्येयम् ।। सू० ३९ ॥
॥ नवनवकिकाभिक्षुप्रतिमाकोष्टकम् ।।
दतिः
दत्तिः दतिः
दत्तिः
दत्तिः
दत्तिः
७२
दत्तिः | सकचनम्
| । ४५ ४५ ४५ ४५
|
१०५ ।