________________
मध्यम् उ० सू० ४०
दशदशकिकाभिक्षुप्रतिमा निरूपणम् २१९
अथ दशदशकिकां निक्षुप्रतिमामाह – 'दसदसमिया णं' इत्यादि ।
मम् दसमिया मिडिया र राईदियसपूर्ण अद्धछट्टे हि य विस्वास अहामुतं अहाकप्पं अहामगं अहानच्च सम्मकारणं फासिया पालिया सोहिया तीरिया किट्टिया आगाए अणुवालिया भवइ ॥ ० ४० ।।
छाया - दशदशकिका खलु भिक्षुप्रतिमा पकेन रात्रिविशतेन अर्द्ध भिक्षाशतैः यथासूत्रम् यथाकल्पम् यथामार्गम् यथातथ्यम् सम्यक्कायेन स्पर्शिता पालिता शोषिता सरिता कीर्त्तिता आशया अनुपालिता भवति ॥ सू० ४० ॥
भाष्यम्- 'दसदसमिया णं भिक्खुपडिमा दशदशकिका खलु भिक्षुप्रतिमा, तत्र दशदशकिका - दश दशकानि यस्यां सा दशदशकिका, एतादृशी भिक्षुप्रतिमा अभिग्रहविशेषः । सा च भिक्षुप्रतिमा 'एगेणं राईदियसरणं एकेन रात्रिन्दिवशलेन, दश दशभिर्गुणिताः भवति शतमेकं रात्रिन्दिवानामिति रात्रिदिवानामेकशतेन तथा शतसंख्यकदिवसेषु 'अद्धदेहि य भिक्खासरर्हि' अर्द्धषष्ठेश्च भिक्षाशतैः, अर्द्ध पर्छ शतं भिक्षाणां यत्र तानि षष्ठानि भिक्षाशतानिः, वैः पञ्चाशदधिकैः पञ्चभिः शतैरित्यर्थः (५५०), शतसंख्यकै रात्रिन्दिवैः, तत्संबन्धिभिः पञ्चाशदधिकपञ्चशत (१५०)संख्यकैः भिक्षाप्रमाणैरपा दशदशकिका भिक्षुप्रतिमा यथासूत्रं यथाकल्प nara यथातथ्यं सम्यक्कायेन स्पर्शिता पालिता शोषिता तीरिता कीर्त्तिता आज्ञया अनुपालिता भवति ।
aar भिक्षुप्रतिमानां काळप्रमाणे भिक्षाप्रमाणं तत्प्रमाणानयनविविश्व प्रदर्श्यते, तथाहि-तत्र सप्तसप्तकिकायाः कालः एकोनपञ्चाशद् रात्रिन्दिवानि ४९ । अष्टाष्टकिकायाः प्रतिमायाः कालः चतुष्पष्टी रात्रिन्दिवानि ६४ । नवनवक्रिकाया एकाशीती रात्रिन्दियानि ८१ । दशदशकिकायाः परिपूर्ण शतं रात्रिन्दिवानाम् १०० । सर्वप्रतिमानामधिकृत सूत्रचतुष्टयोपेतानां पृथक् पृथगेतावानेव भवति काल इति कालप्रमाणम् ।
सम्प्रति भिक्षापरिमाणमाह-सप्तसप्तकिकायां भिक्षापरिमाण पण्णवत्यधिकं शतम् (१९६) भिक्षाणां भवति । अष्टाष्टकिकायाम् अष्टाशीत्यधिके द्वे शते (२८८) भिक्षाणां भवतः । नवनवतिकायां पञ्चोत्तराणि चत्वारि शतानि (४०५) । दशदशकिकायां प्रतिमायामर्द्धपष्टानि पञ्च शतानीति पञ्चाशदधिकानि पञ्च शतानि ( ५५० ) भिक्षाणां भवन्ति ।
भिक्षा प्रमाणानयनविधिः प्रदश्यते तथाहि - सप्तसप्तकवर्गदिवसाः एकोनपञ्चाशत् (४९) ते मूलदिवसः सप्तभिर्युताः क्रियन्ते ततो जाताः षट् पश्चात (५६) । तेऽर्धीक्रियते, ततो जाता अष्टाविंशतिः (२८) | सा मूलेन सप्तकेन गुण्यते, तदा-भागलं पण्यवत्यधिकं शतम् (१९६) । सप्त सप्तकिका प्रतिमा भिक्षापरिमाणम् ।