________________
२२०
यवहार तथा-अष्टाऽष्टकवर्गदिवसाः चतुःषष्टिः (६४) । ते मुलदिवसैरष्टभिः संमिश्यन्ते ततो जाता द्वासप्ततिः (७२) । तस्या अर्ध क्रियते, ततो जाताः पत्रिंशत् (३६)। ते मूलेनाऽष्टकेन गुण्यन्ते जाते ये शतेऽशाशयुत्तरे-(२८८) अष्टाकिकाप्रतिमामिक्षापरिमाणम् ।।
एवं नवनवकिकायां दशदशकिकायां च मिथुप्रतिमायां क्योक्तं भिक्षापरिमाण झातव्यम् ॥ सू० १०॥
॥ दशदशकिकाभिक्षुप्रतिमाकोष्टकम् ॥ दत्तिः । १ | १ | १ | १ | १ | १ | १ | १ | १ | १ | १० दत्तिः | २ | २ | २ | २ | २ | २ | २ | २ | २ | २ | २० दत्तिः दतिः दत्तिः दत्तिः
दतिः 0 0 0 0 0 0 0 0 | दत्तिः । ८८८८८८८८ ८० । | दत्तिः । ९ ९ ९ | ९ | ९ | ९ | ९ | ९ ९ ९ ९० | दत्तिः १० १० १० १० १० १० १० १० १० १० १०० । संकलनम् [५५/५५/५५ | ५५ ५५ ५५] ५५ | ५५/५५ ५५
मय सप्तस-तकिकादिभिक्षुप्रतिमाचतुष्टयस्य कालभिक्षापरिमाणादिसंग्राहकं गाथापत्रकमाह-पडमाए' इत्यादि । गाथा-'पठमाए पडिमाए, कालो एगणपन्न दिवसाणं ।
बीयाए चउसही, एगासीई य तइयाए ॥ १ ॥ पोस्थीए सयमेग, दिवसाणं होइ घउण्ड पडिमाण । भिक्खाणं परिमाणं, वोच्छ चउसुपि पडिमासु ॥ २ ॥ बसी पहमे एगा, निच्चं वद्धिज्ज एवमिक्किक्कं । सत्त-5-नवम-दसम, सत्तगमाई च मिक्वाणं ॥ ३ ।।