________________
भाग्यम् १०१ स.
सप्तसप्तकिकाविपनिमानां कालभिक्षापरिमाणन० २१ छण्णउयं सयमेग, अट्ठासीई य दो सपा णेया ।। पंचुसरा चउसया, पण्णासऽडिया प पंच सया ॥४॥ पडिमासु चउमुंपि य, भिक्खापरिमाणमेत्थ पुन्युत्तं ।
कमसो एया सव्वा, आणाए पालिया होति" ॥ ५॥ इति । छाया- प्रथमायाः प्रतिमाषाः काल पकानपब्वाशदिवसाताम् ।
हितीयायाधतुष्पष्टिः, पकाशीतिश्च वतीयायाः ॥१॥ चतुयाः शतमेकं, दिषसानां भवति बनस्पतिमानाम् । भिक्षाणां परिमाण, वक्ष्ये चतसृष्वपि प्रतिमासु ॥२॥ पतिः प्रथमे पका,नित्यं पईयेद् पषमेकैकाम् । लप्तमा-म-नयम-नयम, सहकादि स भिक्षाणाम् ॥३॥ पण्णवतं शतकम, अण्टाशीतिमशेलेोये । पडनोत्तराणि चतुरशतानि, पञ्चाशद्धिकानि व पञ्स शतानि ॥ ४॥ प्रतिमासु सससवपि म, भिक्षापरिमाणमत्र पूर्वोक्तम् ।
कमश एताः सर्वाः, आगया पालिता भवन्ति ।। ५॥ इति । व्याख्या-'पढमाए' इति । प्रथमायाः प्रतिमाया एकोनपञ्चाशदिवसाः (४९) काला, एकोनपञ्चाशदिवसः प्रथमा सप्तसप्तकिका भिक्षुप्रतिमा संपद्यते १ । एवं द्वितीया अण्टाइटकिका भिक्षुप्रतिमा चतुष्पष्टिसंख्यकैदिवसः (६४) संपपते २ । तृतीया नवनवकिका भिक्षुप्रतिमा एकाशीति दिवसः (८१) संपद्यते ३ । गा० १ ॥ चतुर्थो दशदशकिका भिक्षुप्रतिमा पसंख्यकैर्दिवः (१००) संपधते । एतत्कास्ट्रपरिमाणं चतसृष्वपि भिक्षुप्रतिमासु भवति ॥ गा. २ ।। अथ भिक्षाया दत्तिग्रहणपरिमाणं प्रदर्श्यते-'दती' इति आस बतसवपि प्रतिमास प्रथमे सप्तकादिक इति प्रथमे सप्तके, प्रथमेऽटके, प्रथमे नबके, प्रथमे दशके एकैका दसिभोजनस्य एका पानस्य च गृह्यते । एवम् भनेन प्रकारेण नित्वं-सदा द्वितीयादिसप्तकादिषु एकैका दत्ति भिक्षाणां पईयेत् । कियपर्यन्तमित्याङ्-'सत्तह०' इस्वादि, सप्तमा-ऽष्टम-नवम-दशमदशकं यावत् ।
भये भावः- सप्तसप्तकिकाया प्रतिमायर्या सप्तमं सप्तकं यावदिति सप्तमसतकपर्यन्स पईयेत् | अष्टाकिकायां प्रतिमायाम् अष्टमाष्टकपर्यन्त वर्द्धयेत् | नवनवकिकायां प्रतिमायो मवमनवकपर्यन्त पर्वयेत् । दशदशकिकायां प्रतिमायां दशमदशकपर्यन्तमेकका दत्ति वईयेदिति || गो०३॥
अर्थ--भिक्षापरिमाणमाह --'छपणउय' इत्यादि । 'छण्णउयं सयमेगं' इति पण्णवनंपण्णवत्यधिकमक शस (१९६) सप्तसाकिकाप्रतिमायां भिक्षाणां मवति १ । 'अट्टासीई य दो सपा' इति-अष्टाशीत्यधिकं शतद्वयम् (२८८) अष्टाष्टकिकाप्रतिमायां भिक्षाणा