________________
व्यवहारसूत्र भवति २ । 'पंचुत्तरा चउपया' इति-पञ्चोत्तराणि चत्वारि शतानि (४०५) नवनकिकाप्रतिमायां भिक्षाणां भवन्ति ३ । 'पण्णासहिया य पंच सया' इति-पञ्चाशदधिकानि पञ्च शतानि (५५०) दशदशकिकाप्रतिमायां भिक्षाणां भवन्ति ४ || गा० ४ ॥ मत्र-चतसृष्वपि प्रतिमासु 'कमसो' क्रमश:--अनुक्रमेण पूर्वोक्तम्-अनुपदप्रदर्शितं भिक्षापरिमाणं भवति । उपसंहरन्नाह-'एया' इति-पताः सर्वाः चतम्रोऽपि सप्त सप्तकिकादयो भिक्षुप्रतिमाः 'पाणाए' माज्ञया तीर्थकराज्ञया 'पालिया' पालिता-अनुपालिता भवन्तं ति ॥ गा. ५ || इति ||
। भिक्षुप्रतिमानां दिवसपरिमाणभिक्षापरिमाणकोष्टकम् ।। प्रतिमानामानि । दिवसपरिमाणम् भिक्षा परिमाणा सप्तमकिका
४९
अष्टाष्टकिका
२८८
नवनवकिका
दशदशकिका
५५०
॥ इति भिक्षुप्रनिमापकरणं समाप्तम् ॥ सू० ४० ॥ पूर्व सप्तसमकिकाया आरम्य दशदशकिकापर्यन्तं भिक्षुप्रतिमाचतुष्कं प्रदर्शितम्, प्रतिमाप्रसङ्गात् साम्प्रतं मोकप्रतिमास्यं प्रदर्शयन्नाह –'दो पडिमाओ' इत्यादि ।
सूत्रम्-'दो पडिमाओ पन्नत्ताओ तंजहा--खुड्डिया वा मोयपडिमा' १, महल्लिया वा मोयपडिमा २।खुड्डियणं मोयपडिमं पडिबन्नस्स अणगारस्स कप्पर पढमसरयकालसमपंसि वा चरमनिदाहकालसमयसि वा बहिया ठाविपचा गामस्स वा जाव रायहाणीए चा वर्णसि वा रणदुग्गंसि वा पब्वयंसि वा पन्जयदुग्गसि वा, भोच्चा आरुभइ चउद्दसमेणं पारेइ, अमोच्चा आरुमा सोलसमेणं पारेइ, जाए जाए मोए आवियन्वे, दिया आगच्छद आधिपधे, राई आगच्छइ नो आवियन्वे, सपाणे मत्ते आगच्छइ मो आवियचे, अप्पाणे मत्ते भागच्छइ आवियव्ये, सीए मते आगच्छद नो आविषवे, अत्रीए मते आगच्छद आवि. यच्चे, ससणिद्धे मते आगच्छद नो आवियब्वे, असणिद्धे मत्ते आगच्छइ आवियब्बे, ससरक्खे मत आगच्छइ नो आचियव्वे, असरक्खे मत्ते आगच्छइ आपियन्वे । जाप जाए मोए आवियन्वे, तं नहा-अप्पे वा बहुए वा । एवं खल्ल एसा खुद्विया मोयपडिमा अहामुत्तं महाकप्पं अहामग्गं अहातच्चं सम्मकापणं फासिया पालिया सोहिया तोरिया किहिया आणाए अणुपालिया भवइ 11 सू०४१ ॥