________________
माण्यम् उ०९ सू०४१
शुद्रिकामोकप्रतिमायालनविधिः २२३ ___ छाया- प्रतिमे प्राप्ते, नद्यथा-शुद्रिका घा मोकप्रतिमा १, महप्तिका वा मोकप्रतिमा २ | शुद्रिकां खलु मोकप्रतिमा प्रतिपम्नस्य मनगारस्य कल्पते प्रथमशरस्कालसमये षा, धरमनिदाघकालसमये वा बहिः स्थायितध्या, प्रामस्य वा यावदाजधान्या वा घने वा वनदुर्गे वा पर्वते वा पर्वत हुँगै घा, भुकन्या भारोहति चतुर्दशेन पारयति, भभु. पत्वा मारोहति पोडशेन पारयति, जातं जातं मोकमापातव्यम् , दिया यागच्छति आपा तव्यम्, रात्रौ आगच्छति नो आपातव्यम् सप्राणं मात्रम् आगच्छति नो आपातव्यम्, अमाणे मात्रम् आगच्छति आपातव्यम् सपीज मात्रम् आगच्छति नो आपातम्यम्, अपीज़ मात्रम् पागच्छति मापातव्यम् , सस्निग्धं मात्रम् आगच्छति नो आपातव्यम् अस्निग्धं मात्रम् मागच्छति आपातव्यम्, सरजस्क मात्रम् आगच्छति नो आपातव्यम्, अरजस्कं मात्रम् आगच्छत्ति आपातव्यम् । जातं जात मोक्रमापातव्यम् तद्यथा-अल्पं वा बहुक वा। पषं मलु पपाशुद्रिका मोकमसिमास्यासूत्र या.पा वधासम् पालाम् सम्यकायेन सर्शिता पालिता शोधिता वीरिता कीर्तिता आश्रया अनुपालिता भवति ॥सू०४॥
भाष्यम् –'दो पडिमाओ पन्नत्ताओ द्वे-द्विनकारिक प्रतिमे प्रज्ञने कथिते, 'तंजा' तद्यथा-'खुड्डिया चा मोयपडिमा महाल्लया वा मोयपडिमा झुदिका वा मोकप्रतिमा महतिका वा मोकप्रतिमा । तत्र मोके कायिकी, तत्प्रधाना प्रतिमा मोकप्रतिमा, मोचयति पापकर्मभ्यः साधुमिचि मोकं तप्रधाना प्रतिमा मोकप्रतिमा, अस्यां प्रतिमायां सिद्धायां कश्चिन्मुनिः कालं कुर्वन् कर्मविमुक्तः सिद्धो भवति, देवो वा महद्धिको भवति, अथवा रोगाद्विमुच्यते शरीरेण कनकवणों जायते । उत्सर्गमार्गप्रधानेयं प्रतिमा, तां न कातरः पालयितुं शक्नोति । तत्र प्रथमं क्षुल्लिकामोकप्रतिमास्वरूप प्रदर्शयति-'खुड़ियं पं मोयपडिम पडिबन्नस्स अणगारस्स' क्षुदिकां मोकप्रतिमा प्रतिपन्नस्य प्राप्तस्याऽनगारस्य साघोः 'फप्पई' कल्पते 'पहमसरयकालसमयसि बा' प्रथमशरस्कालसमये-शरत्कालस्य प्रथमसमये-मार्गशीर्षे 'चरमनिदाइकालसमयसि वा चरमनिदाघकालसमये-उष्णकालस्य चरमसमये आपाढमासे 'बहिया ठरावयन्ना बहिः स्थापयितव्या बहिर्गत्वा समाचरणीया, कस्य बहिरित्याइ-'गामस्स वा जाव रायहाणीए चा' प्रामस्य वा यावद्राजधान्या वा बहिः,यावत्पदेन-आकरनगरनिगमावट कर्बटम इम्बद्रोणमुखपत्तनाश्रमसंचाइसन्निदेशाना संग्रहस्तेन आकरनगरादिराजघानीपर्यन्तानो बहिरिति भावः । कुन स्थाने ? इत्याइ-'वर्णसि वा वणदुगंसि वा वने वा-एकजातीयवृक्षसमुदायरूपे, वनदुर्गे वा नानाजातीयसघनवृक्षसमुदायरूपे, 'पव्वए वा पचयदुग्गसि वा' पर्वते वा प्रसिद्धे, पर्वतदुर्गे वा अनेकपर्वतसमुदायरूपे गत्वेयं शुद्रिका मोकप्रतिमा समाचारणीया भवेत् | भोच्चा आरुभई' मुक्वा-भोजनं कृत्वा मारोहृत्ति, तथाहि-मोकप्रतिमाप्रतिपन्नो मुनिर्निषधां चोलपई कायिकीएरात्रकं च गृहीत्वा प्रामादेवहिर्गवा एकान्ते प्रतिमा प्रतिपद्यते । तत्र कायकोसमागमे तो मात्रके व्युत्सृज्यानापातेऽसंलोके दिशालोकं कृत्वा मापिबेत् । तां प्रतिमा यदि भोच्चा आरुभइ भुक्त्वा स्वीकरोति तदा-'चउद्दसमेणं पारेइ'चतुर्दशेनच-तुर्दशभकेन